;


Sūkta 9.1 

svā́diṣṭʰayā mádiṣṭʰayā pávasva soma dʰā́rayā |
índrāya pā́tave sutáḥ || 1||



1.  svādiṣṭʰajfsi«√svad madiṣṭʰajfsi«√mad  
    pavasvava·Ao2s«√pū somanmsv«√su dʰārānfsi«√dʰā |
    indraNmsd«√ind pātavev···D··«√pā sutajmsn«√su 



1. With the sweetest, most exhilarating stream,
   flow on, О Soma,
   pressed for Indra to drink.



rakṣohā́ viśvácarṣaṇirabʰí yónimáyohatam |
drúṇā sadʰástʰamā́sadat || 2||



2.  (rakṣasnms«√rakṣ-hanjms«√han)nmsn (viśvajms«√viś-carṣaṇijms«√kr̥ṣ)jmsn  
    abʰip yoninmsa«√yu (ayasnms-hatajms«√han)jmsa |
    drunmsi«√dru (sadʰaa-stʰajms«√stʰā)nnsa āp asadatvp·U·3s«√sad 



2. The demon-killer, to whom all people belong,
   has seated himself on his seat on the wooden (pressing boards),
   towards his iron-hewn place of origin.



varivodʰā́tamo bʰava máṃhiṣṭʰo vr̥trahántamaḥ |
párṣi rā́dʰo magʰónām || 3||



3.  (varivasnns«√vr̥-dʰātamajms«√dʰā)jmsn bʰavavp·Ao2s«√bʰū  
    maṃhiṣṭʰajmsn«√maṃh (vr̥traNns«√vr̥-hantamajms«√han)jmsn |
    parṣivp·Ao2s«√pr̥ rādʰasnnsa«√rādʰ magʰavannmpg«√maṃh 



3. Be the best bringer of wealth, (be) the most liberal,
   the greatest killer of enemies;
   quicken (to us) the wealth of the patrons.



abʰyàrṣa mahā́nāṃ devā́nāṃ vītímándʰasā |
abʰí vā́jamutá śrávaḥ || 4||



4.  abʰip arṣavp·Ao2s«√r̥ṣ mahajmpg«√mah  
    devanmpg«√div vītinfsa«√vī andʰasnnsi«√andʰ |
    abʰip vājanmsa«√vaj utac śravasnnsa«√śru 



4. Run towards the feast of the great Gods
   with (thy) intoxicating juice;
   (run) towards strength and fame.



tvā́mácʰā carāmasi tádídártʰaṃ divédive |
índo tvé na āśásaḥ || 5||



5.  tvamr2msa acʰāp carāmasivp·A·1p«√car tadr3nsn  
    idc artʰannsn«√artʰ (divanmsl-divanmsl)a |
    induNmsv«√ind tvamr2msl vayamr1mpg āśasnfpn«√aś 



5. To thee we approach (with service)
   day by day with the same aim;
   О Indu, our prayers (are) for thee.



punā́ti te parisrútaṃ sómaṃ sū́ryasya duhitā́ |
vā́reṇa śáśvatā tánā || 6||



6.  punātivp·A·3s«√pū tvamr2msd parisrutajmsa«pari~√sru  
    somanmsa«√su sūryanmsg«√sūr duhitr̥nfsn«√duh |
    vārannsi«√vr̥2 śaśvatjnsi«√śaś tannfsi«√tan 



6. The Sun's daughter purifies thy Soma-juice
   running on all sides,
   by the strainer (lit. hair) spread permanently.



támīmáṇvīḥ samaryá ā́ gr̥bʰṇánti yóṣaṇo dáśa |
svásāraḥ pā́rye diví || 7||



7.  sasr3msa īmr3msa aṇvījfpn samaryannsl«sam~√rī āp  
    gr̥bʰṇantivp·A·3p«√grah yoṣannfpn«√yu daśau |
    svasr̥nfpn pāryajmsl«√pr̥ dyunmsl 



7. Him, indeed, grasp
   the ten slender ladies in the sacrifice—the sisters,
   on the decisive day.



támīṃ hinvantyagrúvo dʰámanti bākuráṃ dŕ̥tim |
tridʰā́tu vāraṇáṃ mádʰu || 8||



8.  sasr3msa īmr3msa hinvantivp·A·3p«√hi agrūnfpn«√grū  
    dʰamantivp·A·3p«√dʰam bākuranmsa«√bak dr̥tijmsa«√dr̥̄ |
    (triu-dʰātunns«√dʰā)jnsn vāraṇajnsn«√vr̥ madʰunnsn«√madʰ 



8. The unmarried (ones) indeed send him (onwards);
   (they) blow the singing pipe (lit. leather-bag),
   (so as to bring out) the three-fold favourite sweet drink.



abʰī̀mámágʰnyā utá śrīṇánti dʰenávaḥ śíśum |
sómamíndrāya pā́tave || 9||



9.  abʰip ayamr3msa agʰnyājfpn«a~√han utac  
    śrīṇantivp·A·3p«√śrī dʰenunfpn«√dʰe śiśunmsa«√śū |
    somanmsa«√su indraNmsd«√ind pātavev···D··«√pā 



9. Moreover, him, the young calf, indeed,
   join the milk-giving (lit. unstrikable) cows,—
   (him) the Soma for Indra to drink.



asyédíndro mádeṣvā́ víśvā vr̥trā́ṇi jigʰnate |
śū́ro magʰā́ ca maṃhate || 10||



10. ayamr3msg idc indraNmsn«√ind madanmpl«√mad āp  
     viśvajmpa«√viś vr̥trannpa«√vr̥ jigʰnateva·A·3s«√han |
     śūrajmsn«√śūr magʰanmsi«√maṃh cac maṃhateva·A·3s«√maṃh 



10. Indeed in the exhilarations (caused) by him,
   Indra kills all enemies,
   and (then, he) the hero distributes gifts.






Sūkta 9.2 

pávasva devavī́ráti pavítraṃ soma ráṃhyā |
índramindo vŕ̥ṣā́ viśa || 1||



1.  pavasvava·Ao2s«√pū (devanms«√div-vījms«√vī)jmsn atip  
    pavitrannsa«√pū somaNmsv«√su raṃhinfsi«√raṃh |
    indraNmsa«√ind induNmsv«√ind vr̥ṣannmsn«√vr̥ṣ viśavp·Ao2s«√viś 



1. Flow on, (thou) the worshipper of gods,
   O Soma, with speed across the strainer;
   O Indu, (thou) the male par excellence (lit. bull), enter into Indra.



ā́ vacyasva máhi psáro vŕ̥ṣendo dyumnávattamaḥ |
ā́ yóniṃ dʰarṇasíḥ sadaḥ || 2||



2.  āp vacyasvava·Ao2s«√vañc mahijnsn«√mah psarasnnsn«√psā  
    vr̥ṣannmsn«√vr̥ṣ induNmsv«√ind dyumnavattamajmsn |
    āp yoninmsa«√yu dʰarṇasijmsn«√dʰr̥ sadasvp·AE2s«√sad 



2. Run on (so as to assume) a great form,
   (thou) the male par excellence, О Indu, the greatest possessor of lustre;
   (thou) the strong one, sit on (thy) seat.



ádʰukṣata priyáṃ mádʰu dʰā́rā sutásya vedʰásaḥ |
apó vasiṣṭa sukrátuḥ || 3||



3.  adʰukṣatava·U·3p«√duh priyajnsa«√prī madʰunnsa«√madʰ  
    dʰārānfsi«√dʰr̥ sutajmsg«√su vedʰasjmpn«√vidʰ |
    apnfpa vasiṣṭava·UE3s«√vas sukratujmsn«su~√kr̥ 



3. The cherished sweet drink, the stream of pressed (Soma),
   the distributor, is milked out;
   the wise one has clothed himself with waters.



mahā́ntaṃ tvā mahī́ránvā́po arṣanti síndʰavaḥ |
yádgóbʰirvāsayiṣyáse || 4||



4.  mahāntajmsa«√mah tvamr2msa mahījfpn«√mah anup  
    apnfpa arṣantivp·A·3p«√r̥ṣ sindʰunfpn«√sindʰ |
    yadc gonfpi vāsayiṣyaseva·B·2s«√vas 



4. After thee, the great, the great running waters flow,
   when thou art about
   to be clothed with milk (lit. cows).



samudró apsú māmr̥je viṣṭambʰó dʰarúṇo diváḥ |
sómaḥ pavítre asmayúḥ || 5||



5.  samudranmsn«sam~√ud apnfpl māmr̥jeva·I·3s«√mr̥j  
    viṣṭambʰajmsn«√stambʰ dʰaruṇanmsn«√dʰr̥ dyunmsg |
    somanmsn«√su pavitrannsl«√pū (vayamr1mpa-yujms«√yu)jmsn 



5. The Ocean (lit. where the waters flow) is cleansed in the waters,
   the strong supporter of Heaven;
   the Soma, favouring us (while passing), in the strainer.



ácikradadvŕ̥ṣā hárirmahā́nmitró ná darśatáḥ |
sáṃ sū́ryeṇa rocate || 6||



6.  acikradatva·U·3s«√krand vr̥ṣannmsn«√vr̥ṣ harijmsn«√hr̥  
    mahāntjmsn«√mah mitranmsn«√mitʰ nac darśatajmsn«√dr̥ś |
    samp sūryanmsi«√sūr rocateva·A·3s«√ruc 



6. The reddish brown Bull has roared;
   the great, conspicuous like (God) Mitra;
   he shines with the Sun (for rivalry).



gírasta inda ójasā marmr̥jyánte apasyúvaḥ |
yā́bʰirmádāya śúmbʰase || 7||



7.  girnfpa«√gr̥̄ tvamr2msd induNmsv«√ind ojasnnsi«√uj  
    marmr̥jyanteva·A·3p«√mr̥j (apasnns-yujms«√yu)nmpn |
    yār3fpi madanmsd«√mad śumbʰasevp·A·2s«√śubʰ 



7. Thy active songs, О Indu, groom (thee) with strength,
   with which (songs)
   thou beautifiest thyself for exhilaration.



táṃ tvā mádāya gʰŕ̥ṣvaya u lokakr̥tnúmīmahe |
táva práśastayo mahī́ḥ || 8||



8.  sasr3msa tvamr2msa madanmsd«√mad gʰr̥ṣvijmsd«√hr̥ṣ  
    (ulokanms«√lok-kr̥tnujms«√kr̥)jmsa īmahevp·A·1p«√i |
    tvamr2msg praśastijfpn«pra~√śaṃs mahīnfpn«√mah 



8. To such thee, the maker of light,
   we approach for strong exhilaration;
   thy praises (indeed) are great.



asmábʰyamindavindrayúrmádʰvaḥ pavasva dʰā́rayā |
parjányo vr̥ṣṭimā́m̐ iva || 9||



9.  vayamr1mpd induNmsv«√ind (indraNms«√ind-yujms«√yu)jmsn  
    madʰunnsg«√madʰ pavasvava·Ao2s«√pū dʰārānfsi«√dʰr̥ |
    parjanyanmsn«√pr̥c vr̥ṣṭimantjmsn«√vr̥ṣ ivac 



9. O Indu, wishing (to please) Indra,
   run for us with the stream of honey
   like the rain-giving Parjanya (rain-cloud).



goṣā́ indo nr̥ṣā́ asyaśvasā́ vājasā́ utá |
ātmā́ yajñásya pūrvyáḥ || 10||



10. (gonfs-sanjms«√san)jmsn induNmsv«√ind (nr̥nms-sanjms«√san)jmsn asivp·A·2s«√as  
     (aśvanms«√aś-sanjms«√san)jmsn (vājanms«√vāj-sanjms«√san)jmsn utac |
     ātmannmsn«√an yajñanmsg«√yaj pūrvyajmsn«√pr̥̄ 



10. O Indu, thou art the winner of cows,
   the winner of heroes, the winner of horses and the winner of treasures,
   the first soul of the sacrifice.






Sūkta 9.3 

eṣá devó ámartyaḥ parṇavī́riva dīyati |
abʰí dróṇānyāsádam || 1||



1.  eṣasr3msn devanmsn«√div amartyajmsn«a~√mr̥  
    (parṇanns«√pr̥-vījms«√vī)jmsn ivac dīyativp·A·3s«√dā |
    abʰip droṇannpa«√dru āsadamv···D··«ā~√sad 



1. This immortal god flies like a winged bird
   towards the wooden pots
   in order to sit (there).



eṣá devó vipā́ kr̥tó'ti hvárāṃsi dʰāvati |
pávamāno ádābʰyaḥ || 2||



2.  eṣasr3msn devanmsn«√div vipnfsi«√vip kr̥tajmsn«√kr̥  
    atip hvarasnnpa«√hvr̥ dʰāvativp·A·3s«√dʰāv |
    pavamānanmsn«√pū adābʰyajmsn«a~√dabʰ 



2. The god, prepared by the movement (of fingers),
   runs beyond the impediments,
   the Pavamana, the undeceivable.



eṣá devó vipanyúbʰiḥ pávamāna r̥tāyúbʰiḥ |
hárirvā́jāya mr̥jyate || 3||



3.  eṣasr3msn devanmsn«√div vipanyujmpi«√vip  
    pavamānanmsn«√pū (r̥tanns«√r̥-yujms«√yu)jmpi |
    harijmsn«√hr̥ vājanmsd«√vāj mr̥jyatevp·A·3s«√mr̥j 



3. This god is groomed by the singers,
   the Pavamana by the sacrifices,
   (he) the reddish-brown for (obtaining) treasures.



eṣá víśvāni vā́ryā śū́ro yánniva sátvabʰiḥ |
pávamānaḥ siṣāsati || 4||



4.  eṣasr3msn viśvajnpa«√viś vāryannpa«√vr̥2  
    śūrajmsn«√śūr yanttp·Amsn«√i ivac satvanjmpi«√as |
    pavamānanmsn«√pū siṣāsativp·A·3s«√san 



4. This (god) Pavamana, marching like a hero
   with his impetuous (followers),
   wins all cherishable things.



eṣá devó ratʰaryati pávamāno daśasyati |
āvíṣkr̥ṇoti vagvanúm || 5||



5.  eṣasr3msn devanmsn«√div ratʰaryativp·A·3s«√r̥  
    pavamānanmsn«√pū daśasyativp·A·3s«√daś |
    āvisa«ā~√vid kr̥ṇotivp·A·3s«√kr̥ vagvanunnsa«√vac 



5. This god moves like a chariot,
   while flowing (the Pavamana) gives gifts (and)
   manifests a continuous sound.



eṣá víprairabʰíṣṭuto'pó devó ví gāhate |
dádʰadrátnāni dāśúṣe || 6||



6.  eṣasr3msn viprajmpi«√vip abʰiṣṭutajmsn«abʰi~√stu  
    apnfpa devanmsn«√div vip gāhateva·A·3s«√gāh |
    dadʰadvp·Ae3s«√dʰā ratnannpa«√rā dāśvaṅstp·Imsd«√dāś 



6. This god, well-praised by the singers,
   dives in the waters,
   holding precious gifts for the worshipper.



eṣá dívaṃ ví dʰāvati tiró rájāṃsi dʰā́rayā |
pávamānaḥ kánikradat || 7||



7.  eṣasr3msn dyunmsa vip dʰāvativp·A·3s«√dʰāv  
    tirasa«√tr̥̄ rajasnnpa«√raj dʰārānfsi«√dʰr̥ |
    pavamānanmsn«√pū kanikradattp·Amsn«√krand 



7. This (god) sweeps towards heaven
   by his stream across the spaces,
   the Pavamana profusely roaring.



eṣá dívaṃ vyā́sarattiró rájāṃsyáspr̥taḥ |
pávamānaḥ svadʰvaráḥ || 8||



8.  eṣasr3msn dyunmsa vip āp asaratvp·Aa3s«√sr̥  
    tirasa«√tr̥̄ rajasnnpa«√raj aspr̥tanmsn«a~√spr̥ |
    pavamānanmsn«√pū svadʰvarajmsn«su-



8. This (god) has glided towards heaven,
   undefeated across the spaces,
   the Pavamana, possessed of a good sacrifice.



eṣá pratnéna jánmanā devó devébʰyaḥ sutáḥ |
háriḥ pavítre arṣati || 9||



9.  eṣasr3msn pratnajmsi janmannmsi«√jan  
    devanmsn«√div devanmpd«√div sutajmsn«√su |
    harijmsn«√hr̥ pavitrannsl«√pū arṣativp·A·3s«√r̥ṣ 



9. This god, pressed for the gods,
   by the ancient (mode of) generation,
   the reddish-brown, runs into the strainer.



eṣá u syá puruvrató jajñānó janáyanníṣaḥ |
dʰā́rayā pavate sutáḥ || 10||



10. eṣasr3msn uc syar3msn (purujms«√pr̥̄-vratanns«√vr̥2)jmsn  
     jajñānatp·Imsn«√jan janayanttp·Amsn«√jan iṣnfpa«√iṣ |
     dʰārānfsi«√dʰr̥ pavateva·A·3s«√pū sutajmsn«√su 



10. Indeed this, that (famous god)
   possessed of many wonder-works, creating food
   (when) born, runs by his stream, (when) pressed.






Sūkta 9.4 

sánā ca soma jéṣi ca pávamāna máhi śrávaḥ |
átʰā no vásyasaskr̥dʰi || 1||



1.  sanāvp·Ao2s«√san cac somaNmsv«√su jeṣivp·A·2s«√ji cac  
    pavamānaNmsv«√pū mahijnsa«√mah śravasnnsa«√śru |
    atʰāa vayamr1mpa vasyasjmpa«√vas kr̥dʰivp·Ao2s«√kr̥ 



1. О Soma, win great fame and
   О Pavamana, be victorious;
   moreover, make us happier.



sánā jyótiḥ sánā svàrvíśvā ca soma saúbʰagā |
átʰā no vásyasaskr̥dʰi || 2||



2.  sanāvp·Ao2s«√san jyotisnnsa«√jyot sanāvp·Ao2s«√san svarnnsa  
    viśvajnpa«√viś cac somaNmsv«√su saubʰagannpa«su~√bʰaj |
    atʰāa vayamr1mpa vasyasjmpa kr̥dʰivp·Ao2s«√kr̥ 



2. Win light, win heaven (and win),
   О Soma, all fortunate gifts;
   moreover, make us happier.



sánā dákṣamutá krátumápa soma mŕ̥dʰo jahi |
átʰā no vásyasaskr̥dʰi || 3||



3.  sanāvp·Ao2s«√san dakṣanmsa«√dakṣ utac kratunmsa«√kr̥  
    apap somaNmsv«√su mr̥dʰasnnsa«√mr̥dʰ jahivp·Ao2s«√han |
    atʰāa vayamr1mpa vasyasjmpa«√vas kr̥dʰivp·Ao2s«√kr̥ 



3. Win speed and wisdom, O Soma,
   hunt away the enemies
   moreover, make as happier.



pávītāraḥ punītána sómamíndrāya pā́tave |
átʰā no vásyasaskr̥dʰi || 4||



4.  pavītr̥nmpv«√pū punītanavp·Ao2p«√pū  
    somanmsa«√su indraNmsd«√ind pātaveva·A·3s«√pā |
    atʰāa vayamr1mpa vasyasjmpa«√vas kr̥dʰivp·Ao2s«√kr̥ 



4. O purifiers, purify Soma
   for Indra to drink;
   moreover, make us happier.



tváṃ sū́rye na ā́ bʰaja táva krátvā távotíbʰiḥ |
átʰā no vásyasaskr̥dʰi || 5||



5.  tvamr2msn sūryanmsl«√sū vayamr1mpd āp bʰajavp·Ao2s«√bʰaj  
    tvamr2msg kratunmsi«√kr̥ tvamr2msg ūtinfpi«√av |
    atʰāa vayamr1mpa vasyasjmpa«√vas kr̥dʰivp·Ao2s«√kr̥ 



5. Make us share in (the light of) the Sun
   by thy wisdom (and) by thy protecting ways;
   moreover, make us happier.



táva krátvā távotíbʰirjyókpaśyema sū́ryam |
átʰā no vásyasaskr̥dʰi || 6||



6.  tvamr2msg kratunmsi«√kr̥ tvamr2msg ūtinfpi«√av  
    jyoka paśyemavp·Ai1p«√paś sūryanmsa«√sūr |
    atʰāa vayamr1mpa vasyasjmpa«√vas kr̥dʰivp·Ao2s«√kr̥ 



6. By thy wisdom, by thy protecting ways,
   may we ever see the Sun!
   Moreover, make us happier.



abʰyàrṣa svāyudʰa sóma dvibárhasaṃ rayím |
átʰā no vásyasaskr̥dʰi || 7||



7.  abʰip arṣavp·Ao2s«√r̥ṣ svāyudʰajmsv«su-ā~√yudʰ ​
    somaNmsv«√su (dviu-barhasnns)jmsa rayinmsa«√rā |
    atʰāa vayamr1mpa vasyasjmpa«√vas kr̥dʰivp·Ao2s«√kr̥ 



7. О well-weaponed Soma,
   flow to doubly-grown wealth;
   moreover, make us happier.



abʰyàrṣā́napacyuto rayíṃ samátsu sāsahíḥ |
átʰā no vásyasaskr̥dʰi || 8||



8.  abʰip arṣavp·Ao2s«√r̥ṣ anapacyutajmsn«a-apa~√cyu ​
    rayinmsa«√rā samadnfpl«sa~√mad sāsahijmsn«√sah |
    atʰāa vayamr1mpa vasyasjmpa«√vas kr̥dʰivp·Ao2s«√kr̥ 



8. Unconquered, flow towards wealth,
   daring in battles (as thou art);
   moreover, make us happier.



tvā́ṃ yajñaíravīvr̥dʰanpávamāna vídʰarmaṇi |
átʰā no vásyasaskr̥dʰi || 9||



9.  tvamr2msa yajñanmpi«√yaj avīvr̥dʰanva·U·3p«√vr̥dʰ  
    pavamānanmsv«√pū vidʰarmannmsl«vi~√dʰr̥ |
    atʰāa vayamr1mpa vasyasjmpa«√vas kr̥dʰivp·Ao2s«√kr̥ 



9. They have strengthened thee by sacrifices.
   О Pavamana, for spreading out;
   moreover, make us happier.



rayíṃ naścitrámaśvínamíndo viśvā́yumā́ bʰara |
átʰā no vásyasaskr̥dʰi || 10||



10. rayinmsa«√rā vayamr1mpa citrama«√cit aśvinjmsa«√aś  
     indunmsv«√ind (viśvanns«√viś-āyujns«√i)nnsa āp bʰaravp·Ao2s«√bʰr̥ |
     atʰāa vayamr1mpa vasyasjmpa«√vas kr̥dʰivp·Ao2s«√kr̥ 



10. O Indu, bring us wealth full of horses,
   possessed of long life;
   moreover, make us happier.






Sūkta 9.5 

sámiddʰo viśvátaspátiḥ pávamāno ví rājati |
prīṇánvŕ̥ṣā kánikradat || 1||



1.  samiddʰajmsn«sam~√indʰ viśvatasa«√viś patinmsn«√pā2  
    pavamānanmsn«√pū vip rājativp·A·3s«√rāj |
    prīṇantjmsn«√prī vr̥ṣannmsn«√vr̥ṣ kanikradattp·Amsn«√krand 



1. Enkindled, the lord everywhere,
   the Pavamana shines on all sides,
   pleasing (the gods), the bull roaring profusely.



tánūnápātpávamānaḥ śŕ̥ṅge śíśāno arṣati |
antárikṣeṇa rā́rajat || 2||



2.  (tanūjms«√tan-napātnms«√nap?)nmsn pavamānanmsn«√pū  
    śr̥ṅgannsl«√śr̥ṅ? śiśānata·Amsn«√śi arṣativp·A·3s«√r̥ṣ |
    (antara-īkṣajms«√īkṣ)nnsi rārajattp·Amsn«√rāj 



2. Tanunapat (as) Pavamana goes forward
   sharpening his horns,
   shining through the mid-region.



īḷényaḥ pávamāno rayírví rājati dyumā́n |
mádʰordʰā́rābʰirójasā || 3||



3.  īḷenyajmsn«√īḷ pavamānanmsn«√pū  
    rayinmsn«√rā vip rājativp·A·3s«√rāj dyumantjmsn«√dyut |
    madʰunnsg«√madʰ dʰārānfpi«√dʰr̥ ojasnnsi«√vaj 



3. The praise-worthy Pavamana, the giver (of wealth),
   the lustrous one, shines
   with the streams of sweet drink by his strength.



barhíḥ prācī́namójasā pávamāna str̥ṇánháriḥ |
devéṣu devá īyate || 4||



4.  barhisnnsa«√barh prācīnama«pra~√añc ojasnnsi«√vaj  
    pavamānanmsv«√pū str̥ṇanttp·Amsn«√str̥ harijmsn«√hr̥ |
    devanmpl«√div devanmsn«√div īyatevp·A·3s«√i 



4. Pavamana, the golden-brown,
   spreading by his strength the sacred grass facing eastwords,
   the god goes to the gods.



údā́tairjihate br̥háddvā́ro devī́rhiraṇyáyīḥ |
pávamānena súṣṭutāḥ || 5||



5.  udp ātanmpi«ā~√tan jihateva·A·3s«√hā br̥hata«√br̥h  
    dvārnfpa«√dvr̥ devījfpa«√div hiraṇyayījfpa«√hr̥ |
    pavamānanmsi«√pū suṣṭutajfpa«su~√stu 



5. The doors, the golden goddesses,
   go wide up with their extensions (flames),
   well-praised by the Pavamana.



suśilpé br̥hatī́ mahī́ pávamāno vr̥ṣaṇyati |
náktoṣā́sā ná darśaté || 6||



6.  suśilpajnda br̥hatjnda«√br̥h mahjnda«√mah  
    pavamānanmsn«√pū vr̥ṣaṇyativp·A·3s«√vr̥ṣ |
    (naktanns-uṣasnfs«√vas)nnda nac darśatajnda«√dr̥ś 



6. Pavamana acts like the bull (i. e. male par excellence)
   towards the beautifully-formed, expansive, great Night-and-Dawn,
   like two beautiful (ladies).



ubʰā́ devā́ nr̥cákṣasā hótārā daívyā huve |
pávamāna índro vŕ̥ṣā || 7||



7.  ubʰajmda devanmda«√div (nr̥nms-cakṣasnns«√cakṣ)jmda  
    hotr̥nmda«√hu daivyajmda«√div huvevp·A·1s«√hve |
    pavamānanmsn«√pū indraNmsn«√ind vr̥ṣannmsn«√vr̥ṣ 



7. I invoke both the gods, the seers of men,
   the divine sacrificial priests;
   the Pavamana (is) Indra, the bull.



bʰā́ratī pávamānasya sárasvatī́ḷā mahī́ |
imáṃ no yajñámā́ gamantisró devī́ḥ supéśasaḥ || 8||



8.  bʰāratīNfsn«√bʰr̥ pavamānanmsg«√pū  
    sarasvatīNfsn«sa~√ras īḷāNfsn«√īḷ mahījfsn«√mah |
    ayamr3msa vayamr1mpg yajñanmsa«√yaj āp gamanva·AE3p«√gam  
    triu devīnfpn«√div supeśasjfpn«su~√piś 



8. May Bharati of the Pavamana, Sarasvati and the great Ila
   come to this sacrifice of ours,
   the three goddesses of beautiful form.



tváṣṭāramagrajā́ṃ gopā́ṃ puroyā́vānamā́ huve |
índuríndro vŕ̥ṣā háriḥ pávamānaḥ prajā́patiḥ || 9||



9.  tvaṣṭr̥Nmsa«√tvakṣ (agranns«√aṅg-janjms«√jan)jmsa (gonfs-pājms«√pā2)nmsa  
    (purasa«√pr̥̄-yāvanjms«√yā)jmsa āp huvevp·A·1s«√hve |
    induNmsn«√ind indraNmsn«√ind vr̥ṣannmsn«√vr̥ṣ harijmsn  
    pavamānanmsn«√pū (prajājms«pra~√jan-patinms«√pā)Nmsn 



9. I invoke Tvastr, the first-born, the protector, (the one) going ahead;
   Indu (the drop), the male par excellence, the tawny-brown one, the Pavamana,
   (is) Indra, the (divine) lord of the people.



vánaspátiṃ pavamāna mádʰvā sámaṅgdʰi dʰā́rayā |
sahásravalśaṃ háritaṃ bʰrā́jamānaṃ hiraṇyáyam || 10||



10. (vanasnns«√van-patinms«√pā2)nmsa pavamānanmsv«√pū  
     madʰujfsi«√madʰ samp aṅgdʰivp·Ao2s«√añj dʰārānfsi«√dʰr̥ |
     (sahasrau-valśanms)jmsa haritajmsa«√hr̥  
     bʰrājamānata·Amsa«√bʰrāj hiraṇyayajmsa«√hr̥ 



10. O Pavamana, with thy sweet stream well annoint
   the tree -- the thousand-branched, the yellow-green,
   the flaming, the golden.



víśve devāḥ svā́hākr̥tiṃ pávamānasyā́ gata |
vāyúrbŕ̥haspátiḥ sū́ryo'gníríndraḥ sajóṣasaḥ || 11||



11. viśvajmpn«√viś devanmpn«√div (svāhānfs«su~√ah-kr̥tinfs«√kr̥)nfsa  
     pavamānanmsg«√pū āp gatavp·Ao3p«√gam |
     vāyuNmsn«√vā (br̥hnfsg«√br̥h-patinms«√pā2)Nmsn sūryaNmsn«√sūr  
     agniNmsn«√aṅg indraNmsn«√ind sajoṣasjmpn«sa~√juṣ 



11. O all gods, come to the sacrifice (lit. performance with svaha-utterance) of the Pavamana--,
   (you namely) Vayu, Brihaspati, Surya,
   Agni, Indra, enjoying together.






Sūkta 9.6 

mandráyā soma dʰā́rayā vŕ̥ṣā pavasva devayúḥ |
ávyo vā́reṣvasmayúḥ || 1||



1.  mandrajfsi«√mand somanmsv«√su dʰārānfsi«√dʰr̥  
    vr̥ṣannmsn«√vr̥ṣ pavasvava·Ao2s«√pū (devajms«√div-yujms«√yu)jmsn |
    avinmsg vārannpl«√vr̥2 (vayamr1mpa-yujms«√yu)jmsn 



1. With exhilarating stream, О Soma, flow on;
   (thou) the bull, desiring (to worship) the gods,
   (flow) through the sheep's hair, wishing (to favour) us.



abʰí tyáṃ mádyaṃ mádamíndavíndra íti kṣara |
abʰí vājíno árvataḥ || 2||



2.  abʰip tyamr3msa madyajmsa«√mad madanmsa«√mad  
    indunmsv«√ind indraNmsn«√ind itia kṣaravp·Ao2s«√kṣar |
    abʰip vājinnmpa«√vāj arvantjmpa«√r̥ 



2. О Indu, flow to that exhilarating juice,
   (saying) "Indra";
   (flow) towards strong swift horses.



abʰí tyáṃ pūrvyáṃ mádaṃ suvānó arṣa pavítra ā́ |
abʰí vā́jamutá śrávaḥ || 3||



3.  abʰip tyamr3msa pūrvyajmsa«√pr̥̄ madanmsa«√mad  
    suvānata·Amsn«√su arṣavp·Ao2s«√r̥ṣ pavitrannsl«√pū āp |
    abʰip vājanmsa«√vāj utac śravasnnsa«√śru 



3. Towards that (i. e. famous) excellent exhilarating juice,
   flow into the strainer, being pressed;
   (flow) towards strength and towards fame.



ánu drapsā́sa índava ā́po ná pravátāsaran |
punānā́ índramāśata || 4||



4.  anup drapsajmpn indunmpn«√ind  
    apnfpn nac pravatnfsi asaranvp·Aa3p«√sr̥ |
    punānajmpn«√pū indraNmsa«√ind āśatava·A·3p«√āś 



4. The drops, the Indus, have flown after Indra
   like waters by a slope;
   being purified (they) have pervaded Indra.



yámátyamiva vājínaṃ mr̥jánti yóṣaṇo dáśa |
váne krī́ḷantamátyavim || 5||



5.  yasr3msa atyanmsa«√at? ivac vājinnmsa«√vāj  
    mr̥jantivp·A·3p«√mr̥j yoṣannfpn«√yu daśau |
    vanannsl«√van krīḷanttp·Amsa«√krīḷ atyavijmsa 



5. Whom, the strong one, the ten ladies cleanse
   like a swift horse,-
   (him), playing in the wood, beyond the sheep(-strainer);



táṃ góbʰirvŕ̥ṣaṇaṃ rásaṃ mádāya devávītaye |
sutáṃ bʰárāya sáṃ sr̥ja || 6||



6.  sasr3msa gonfpi vr̥ṣaṇajmsa«√vr̥ṣ rasanmsa«√ras  
    madanmsd«√mad (devanms«√div-vītinfs«√vī)nfsd |
    sutajmsa«√su bʰaranmsd«√bʰr̥ samp sr̥javp·Ao2s«√sr̥j 



6. For the sacrificial offering, mix with milk (lit. cows)
   that pressed out (Soma),
   the strong juice for exhilaration for the enjoyment of gods.



devó devā́ya dʰā́rayéndrāya pavate sutáḥ |
páyo yádasya pīpáyat || 7||



7.  devanmsn«√div devanmsd«√div dʰārānfsi«√dʰr̥  
    indraNmsd«√ind pavateva·A·3s«√pū sutajmsn«√su |
    payasnnsn«√pī yadc ayamr3msg pīpayatvp·Ae3s«√pī 



7. The god for the god, the pressed out (one)
   flows for Indra in a stream,
   so that his milk may swell (the latter).



ātmā́ yajñásya ráṃhyā suṣvāṇáḥ pavate sutáḥ |
pratnáṃ ní pāti kā́vyam || 8||



8.  ātmannmsn«√an yajñanmsg«√yaj raṃhinfsi«√raṃh  
    suṣvāṇata·Amsn«√su pavateva·A·3s«√pū sutajmsn«√su |
    pratnajmsa nip pātivp·A·3s«√pā2 kāvyannsa«√kū 



8. The soul of the sacrifice,
   Soma having been pressed, flows speedily;
   (he) well protects the ancient poetry.



evā́ punāná indrayúrmádaṃ madiṣṭʰa vītáye |
gúhā ciddadʰiṣe gíraḥ || 9||



9.  evac punānajmsn«√pū (indraNms«√ind-yujms«√yu)jmsn  
    madanmsa«√mad madiṣṭʰajmsv«√mad vītinfsd«√vī |
    guhāa«√guh cidc dadʰiṣeva·I·2s«√dʰā girnfpa«√gr̥̄ 



9. Thus being purified, wishing for Indra, (thou holdest) exhilaration,
   О most exhilarating one, for enjoyment;
   indeed, thou holdest (thy) songs in secret.






Sūkta 9.7 

ásr̥gramíndavaḥ patʰā́ dʰármannr̥tásya suśríyaḥ |
vidānā́ asya yójanam || 1||



1.  asr̥gramvp·U·3p«√sr̥j indunmpn«√ind patʰinnmsi«√pantʰ  
    dʰarmannmsl«√dʰr̥ r̥tannsg«√r̥ suśrījmpn«su~√śrī |
    vidānata·Ampn«√vid ayamr3msg yojanannsa«√yuj 



1. The (Soma-) drops are sent forward for the sake of (the holy) performance,
   on the path of Rta,— (the drops), possessed of good splendour,
   knowing the connection of this (one i.e. Indra).



prá dʰā́rā mádʰvo agriyó mahī́rapó ví gāhate |
havírhavíṣṣu vándyaḥ || 2||



2.  prap dʰārānfsi«√dʰr̥ madʰunnsg«√madʰ agriyajmsn«√aṅg  
    mahījfpa«√mah apnfpa vip gāhateva·A·3s«√gāh |
    havisnnsn«√hu havisnnpl«√hu vandyajmsn«√vand 



2. The stream of the sweet drink, the leading (Soma),
   dives in the great waters,
   the offering among offerings, the most adorable.



prá yujó vācó agriyó vŕ̥ṣā́va cakradadváne |
sádmābʰí satyó adʰvaráḥ || 3||



3.  prap yujnmsb«√yuj vācnfsg«√vac agriyajmsn«√aṅg  
    vr̥ṣannmsn«√vr̥ṣ avap cakradatvp·U·3s«√krand vanannsl«√van |
    sadmannnsa«√sad abʰip satyajmsn«√as adʰvaranmsn«a~√dʰvr̥ 



3. Going at the head of the accompanying song,
   the bull profusely roars out in the wood,—
   (he) the true sacrifice, (going) towards his seat.



pári yátkā́vyā kavírnr̥mṇā́ vásāno árṣati |
svàrvājī́ siṣāsati || 4||



4.  parip yadc kāvijmsi«√kū kavinmsn«√kū  
    (nr̥nms-mnanfs«√man)nnpa vasānata·Amsn«√vas arṣativp·A·3s«√r̥ṣ |
    svarnnsa«√svar vājinnmsn«√vāj siṣāsativp·A·3s«√san 



4. When the wise one clothing himself over
   in songs (and in) heroism (lit. manly deeds) runs on,
   (he) the horse, wishes to win heaven.



pávamāno abʰí spŕ̥dʰo víśo rā́jeva sīdati |
yádīmr̥ṇvánti vedʰásaḥ || 5||



5.  pavamānanmsn«√pū abʰip spr̥dʰnfpa«√spardʰ  
    viśnfsg«√viś rājannmsn«√rāj ivac sīdativp·A·3s«√sad |
    yadc īmr3msa r̥ṇvantivp·A·3p«√r̥ vedʰasjmpn«√vidʰ 



5. Pavamana sits over the enemies,
   like the king amidst the people,
   when the sacrificers send him (forward).



ávyo vā́re pári priyó hárirváneṣu sīdati |
rebʰó vanuṣyate matī́ || 6||



6.  avinmsg vārannsl«√vr̥2 parip priyajmsn«√prī  
    harijmsn«√hr̥ vanannpl«√van sīdativp·A·3s«√sad |
    rebʰajmsn«√ribʰ vanuṣyateva·A·3s«√van matinfsi«√man 



6. Across the sheep-hair, the dear tawny (one)
   sits among the woods;
   the singer is longed for by the hymn.



sá vāyúmíndramaśvínā sākáṃ mádena gacʰati |
ráṇā yó asya dʰármabʰiḥ || 7||



7.  sasr3msn vāyuNmsa«√vā indraNmsa«√ind aśvinNmda«√aś  
    sākama«sa~√añc madanmsi«√mad gacʰativp·A·3s«√gam |
    raṇanmsi«√raṇ yasr3msn ayamr3msg dʰarmannnpi«√dʰr̥ 



7. With exhilaration he goes to Vayu,
   Indra (and) the Asvins, who (i.e. each one of whom)
   delights in the qualities of this (Soma).



ā́ mitrā́váruṇā bʰágaṃ mádʰvaḥ pavanta ūrmáyaḥ |
vidānā́ asya śákmabʰiḥ || 8||



8.  āp (mitraNmda«√mitʰ-varuṇaNmda«√vr̥)Nmda bʰagaNmsa«√bʰaj  
    madʰunnsg«√madʰ pavantevp·A·3p«√pū ūrminmpn«√r̥ |
    vidānajmpn«√vid ayamr3msg śakmannnpi«√śak 



8. To Mitra, Varuna (and) Bhaga,
   the waves of the sweet drink flow,
   knowing (their place) by the powers of this (Soma).



asmábʰyaṃ rodasī rayíṃ mádʰvo vā́jasya sātáye |
śrávo vásūni sáṃ jitam || 9||



9.  vayamr1mpd rodasnndn rayinmsa«√rā  
    madʰunnsg«√madʰ vājanmsg«√vāj sātinfsi«√san |
    śravasnnsa«√śru vasunnpa«√vas samp jitamvp·Ao2d«√ji 



9. О Heaven and Earth,
   for the obtainment of the strength-giving mead,
   win fame and wealth.






Sūkta 9.8 

eté sómā abʰí priyámíndrasya kā́mamakṣaran |
várdʰanto asya vīryàm || 1||



1.  etasr3mpn somanmpn«√su abʰip priyajmsa«√prī  
    indraNmsg«√ind kāmanmsa«√kam akṣaranvp·U·3p«√kṣar |
    vardʰanttp·Ampn«√vr̥dʰ ayamr3msg vīryannsa«√vīr 



1. These Soma-juices have trickled out the dear,
   ardently desired (drink) of Indra,
   increasing his strength.



punānā́saścamūṣádo gácʰanto vāyúmaśvínā |
té no dʰāntu suvī́ryam || 2||



2.  punānajmpn«√pū (camūnfs-sadjms«√sad)jmpn  
    gacʰanttp·Ampn«√gam vāyuNmsa«√vā aśvinNmda«√aś |
    sasr3mpn vayamr1mpd dʰāntuvp·Ao3p«√dʰā suvīryannsa«su~√vīr 



2. Being purified, sitting in the cups
   (and) going to Vayu and the Asvins—
   may they (i. e. such Somas) bestow excellent heroic sons on us!



índrasya soma rā́dʰase punānó hā́rdi codaya |
r̥tásya yónimāsádam || 3||



3.  indraNmsg«√ind somaNmsv«√su rādʰasnnsd«√rādʰ  
    punānajmsn«√pū hārdinnsa«√hr̥ codayavp·Ao2s«√cud |
    r̥tannsg«√r̥ yoninmsa«√yu āsadamv···D··«ā~√sad 



3. О Soma, being purified for Indra's offering,
   encourage (his) heart so that
   (he may) sit on the place of Rta.



mr̥jánti tvā dáśa kṣípo hinvánti saptá dʰītáyaḥ |
ánu víprā amādiṣuḥ || 4||



4.  mr̥jantivp·A·3p«√mr̥j tvamr2msa daśau kṣipnfpn«√kṣip  
    hinvantivp·A·3p«√hi saptau dʰītinfpn«√dʰī |
    anup vipranmpn«√vip amādiṣurvp·U·3p«√mad 



4. The ten fingers cleanse thee,
   the seven hymns quicken thee;
   afterwards the singers have gladdened (thee).



devébʰyastvā mádāya káṃ sr̥jānámáti meṣyàḥ |
sáṃ góbʰirvāsayāmasi || 5||



5.  devanmpd«√div tvamr2msa madanmsd«√mad kasr3msa  
    sr̥jānata·Amsn«√sr̥j atip meṣīnfpa«√miṣ |
    samp gonfpi vāsayāmasivp·A·1p«√vas 



5. Thee, being sent forward beyond the sheep-hair
   for the exhilaration of gods,
   we clothe over with milk.



punānáḥ kaláśeṣvā́ vástrāṇyaruṣó háriḥ |
pári gávyānyavyata || 6||



6.  punānajmsn«√pū kalaśanmpl«√kal? āp  
    vastrannpa«√vas aruṣajmsn«√ruṣ harijmsn«√hr̥ |
    parip gavyajnpa avyatava·U·3s«√vye 



6. Being purified in the pitchers,
   the red-tawny one has enveloped himself
   in garments of milk.  



magʰóna ā́ pavasva no jahí víśvā ápa dvíṣaḥ |
índo sákʰāyamā́ viśa || 7||



7.  magʰavanjmpa«√maṃh āp pavasvava·Ao2s«√pū vayamr1mpd  
    jahivp·Ao2s«√han viśvajfpa«√viś apap dviṣnfpa«√dviṣ |
    indunmsv«√ind sakʰinmsa«√sac āp viśavp·Ao2s«√viś 



7. Flow on (to bring) liberal patrons for us;
   strike away all enemies;
   О Indu, enter (thy) friend.



vr̥ṣṭíṃ diváḥ pári srava dyumnáṃ pr̥tʰivyā́ ádʰi |
sáho naḥ soma pr̥tsú dʰāḥ || 8||



8.  vr̥ṣṭinfsa«√vr̥ṣ dyunmsb parip sravavp·Ao2s«√sru  
    dyumnannsa pr̥tʰivīnfsb«√pr̥tʰ adʰip |
    sahasnnsa«√sah vayamr1mpd somanmsv«√su pr̥tnfpl«√pr̥c dʰāsvp·AE2s«√dʰā 



8. Flow (to bring) rain from heaven and
   wealth here on earth;
   О Soma, give us strength in the battles.



nr̥cákṣasaṃ tvā vayámíndrapītaṃ svarvídam |
bʰakṣīmáhi prajā́míṣam || 9||



9.  (nr̥nms-cakṣasnns«√cakṣ)nmsa tvamr2msa vayamr1mpn  
    (indraNms«√ind-pītajms«√pā)jmsa (svarnns-vidjms«√vid)jmsa |
    bʰakṣīmahiva·Ai1p«√bʰakṣ prajānfsa«pra~√jan iṣnfsa«√iṣ 



9. May we partake of thee, the men-seeing,
   the light-winning, (thee) drunk by Indra!
   May we (thereby) possess progeny and food!






Sūkta 9.9 

pári priyā́ diváḥ kavírváyāṃsi naptyòrhitáḥ |
suvānó yāti kavíkratuḥ || 1||



1.  parip priyajnpa«√prī dyunmsg kavinmsn«√kū  
    vayasnnpa«√vī naptīnfdl«√nap? hitajmsn«√dʰā |
    suvānata·Amsn«√su yātivp·A·3s«√yā (kavinms«√kū-kratunms«√kr̥)jmsn 



1. The wise, placed between the (two) grand-daughters,
   (when) pressed, possessed of divine power,
   goes on to strength, to the dear (places) in heaven.



prápra kṣáyāya pányase jánāya júṣṭo adrúhe |
vītyàrṣa cániṣṭʰayā || 2||



2.  prap kṣayanmsd«√kṣi panyasjmsd«√pan  
    jananmsd«√jan juṣṭajmsn«√juṣ adruhjmsd«a~√druh |
    vītinfsi«√vī arṣavp·Ao2s«√r̥ṣ caniṣṭʰanfsi«√can 



2. For a very splendid residence, (run on) profusely,
   (thou) dear to the gods, free from hatred;
   О Soma, run on for (lit. on account of) the most pleasing enjoyment.



sá sūnúrmātárā śúcirjātó jāté arocayat |
mahā́nmahī́ r̥tāvŕ̥dʰā || 3||



3.  sasr3msn sūnunmsn«√sū mātr̥nfda«√mā śucijmsn«√śuc  
    jātajmsn«√jan jātajfda«√jan arocayatvp·Aa3s«√ruc |
    mahantjmsn«√mah mahījfda«√mah (r̥tanns«√r̥-āvr̥dʰjfs«ā~√vr̥dʰ)jfda 



3. He, the shining son, when born, has brightened
   the mothers, the two born ones;
   the great one (brightens) the two great ones, the increasers of Rta.



sá saptá dʰītíbʰirhitó nadyò ajinvadadrúhaḥ |
yā́ ékamákṣi vāvr̥dʰúḥ || 4||



4.  sasr3msn saptau dʰītinfpi«√dʰī hitajmsn«√hi  
    nadīnfpa«√nad ajinvadvp·Aa3s«√jinv adruhjfpa«a~√druh |
    yār3fpn ekau akṣinnsa vāvr̥dʰurvp·I·3p«√vr̥dʰ 



4. Quickened by the seven hymns, he has urged forward
   the rivers, free from malice,—
   those who have increased the one eye.



tā́ abʰí sántamástr̥taṃ mahé yúvānamā́ dadʰuḥ |
índumindra táva vraté || 5||



5.  tār3fpn abʰip santtp·Amsa«√as astr̥tajmsa«a~√str̥  
    mahev···D··«√mah yuvanjmsa«√yu āp dadʰurva·I·3p«√dʰā |
    indunmsa«√ind indraNmsv«√ind tvamr2msg vratannsl«√vr̥2 



5. The over powering undefeated youth,
   they have established, О Indra, in thy ordinance,
   for the great (offering).



abʰí váhnirámartyaḥ saptá paśyati vā́vahiḥ |
krívirdevī́ratarpayat || 6||



6.  abʰip vahninmsn«√vah amartyajmsn«a~√mr̥  
    saptau paśyativp·A·3s«√paś vāvahijmsn«√vah |
    krivijmsn«√kr̥ devīnfpa«√div atarpayatvp·Aa3s«√tr̥p 



6. The immortal carrier (of the sacrificial drink),
   the frequent bearer (of exhilarations), sees the seven (rivers);
   (he), the reservoir has pleased the goddesses.



ávā kálpeṣu naḥ pumastámāṃsi soma yódʰyā |
tā́ni punāna jaṅgʰanaḥ || 7||



7.  avap kalpanmpl«√klr̥p vayamr1mpg puṃsnmsv  
    tamasnnpa«√tam somaNmsv«√su yodʰyajnpa«√yudʰ |
    tadr3npa punānajmsv«√pū jaṅgʰanasvp·Ae3s«√han 



7. Protect us, O hero, on the days (lit. those to be worked out);
   О Soma, the darknesses (are) to be fought;
   destroy them, О (thou) being purified!



nū́ návyase návīyase sūktā́ya sādʰayā patʰáḥ |
pratnavádrocayā rúcaḥ || 8||



8.  nua navyasjnsd«√nu navīyaṃsjnsd«√nu  
    sūktannsd«su~√vac sādʰayavp·Ao2s«√sādʰ patʰnmpa«√pantʰ |
    pratnavata rocayavp·Ao2s«√ruc rucnfpa«√ruc 



8. Indeed, for a newer and still newer song,
   prepare the paths;
   make the lights shine as of yore!



pávamāna máhi śrávo gā́máśvaṃ rāsi vīrávat |
sánā medʰā́ṃ sánā svàḥ || 9||



9.  pavamānanmsv«√pū mahijnsa«√mah śravasnnsa«√śru  
    gonfsa aśvanmsa«√aś rāsivp·A·2s«√rā vīravatjmsn«√vīr |
    sanavp·Ao2s«√san medʰānfsa«√midʰ sanavp·Ao2s«√san svarnnsa 



9. О Pavamana, thou bestowest great fame,
   cows, horses along with heroic sons;
   win intelligence, win light!






Sūkta 9.10 

prá svānā́so rátʰā ivā́rvanto ná śravasyávaḥ |
sómāso rāyé akramuḥ || 1||



1.  prap svānajmpn«√svan ratʰanmpn«√r̥ ivac  
    arvantnmpn«√r̥ nac (śravasnns«√śru-yujms«√yu)jmpn |
    somanmpn«√su rāyinmsd«√rā akramurvp·U·3p«√kram 



1. Resounding like chariots,
   like (race-)horses, wishing for fame,
   the Soma(-juice-)s have stridden for riches. 



hinvānā́so rátʰā iva dadʰanviré gábʰastyoḥ |
bʰárāsaḥ kāríṇāmiva || 2||



2.  hinvānata·Ampn«√hi ratʰanmpn«√r̥ ivac  
    dadʰanvireva·I·3p«√dʰanv gabʰastinmdl |
    bʰaranmpn«√bʰr̥ kārinnmpg«√kr̥ ivac 



2. Being urged forward like chariots,
   (the Somas) are held in the arms
   like the burdens of the artisans.



rā́jāno ná práśastibʰiḥ sómāso góbʰirañjate |
yajñó ná saptá dʰātŕ̥bʰiḥ || 3||



3.  rājānata·Amsn«√rāj nac praśastinfpi«pra~√śaṃs  
    somajmpn«√su gonfpi añjateva·A·3p«√añj |
    yajñanmsn«√yaj nac saptau dʰātr̥nmpi«√dʰā 



3. Like kings with praises,
   the Soma(-juice-)s are annointed with milk (lit. the cows),
   like the sacrifice by the seven priests.



pári suvānā́sa índavo mádāya barháṇā girā́ |
sutā́ arṣanti dʰā́rayā || 4||



4.  parip suvānata·Ampn«√su indunmpn«√ind  
    madanmsd«√mad barhaṇājfsi«√br̥h girnfsi«√gr̥̄ |
    sutajmpn«√su arṣantivp·A·3p«√r̥ṣ dʰārānfsi«√dʰr̥ 



4. The drops, being pressed out for exhilaration,
   (accompanied) by a rising song,-
   (they) the pressed out ones, flow around in a stream.



āpānā́so vivásvato jánanta uṣáso bʰágam |
sū́rā áṇvaṃ ví tanvate || 5||



5.  āpānatp·Impn«√āp vivasvatNmsg«√vas  
    janantjmpn«√jan uṣasnfsg«√vas bʰaganmsa«√bʰaj |
    sūrajmpn«√sūr aṇunmsa vip tanvateva·A·3p«√tan 



5. Obtaining (gifts) for the worshipping (sacrificer),
   generating the dawns and Bhaga,
   the stimulating (juices) spread out (for themselves) the thin (strainer).



ápa dvā́rā matīnā́ṃ pratnā́ r̥ṇvanti kārávaḥ |
vŕ̥ṣṇo hárasa āyávaḥ || 6||



6.  apap dvārannpa«√dvr̥ matinfpg«√man  
    pratnajnpa r̥ṇvantivp·A·3p«√r̥ kārujmpn«√kr̥ |
    vr̥ṣannmsg«√vr̥ṣ harasnnsd«√hr̥ āyujmpn«√i 



6. The ancient artists fling open
   the doors of songs,
   the Ayus for the stimulation of the bull.



samīcīnā́sa āsate hótāraḥ saptájāmayaḥ |
padámékasya píprataḥ || 7||



7.  samīcīnajmpn«sam~√añc āsatevp·A·3p«√ās  
    hotr̥nmpn«√hu saptau jāminmpn«√jan |
    padannsa«√pad ekajmsg piprattp·Ampn«√pr̥ 



7. The (reciting) priests, possessed of seven sisters,
   are sitting in order,
   filling the place of the one.



nā́bʰā nā́bʰiṃ na ā́ dade cákṣuścitsū́rye sácā |
kavérápatyamā́ duhe || 8||



8.  nābʰinfsl«√nabʰ nābʰinfsa«√nabʰ vayamr1mpg āp dadevp·I·3s«√dā  
    cakṣusnnsa«√cakṣ cidc sūryanmsl«√sūr sacāa«√sac |
    kavinmsg«√kū apatyannsa āp duhevp·A·3s«√duh 



8. I have taken (i.e. drunk) the navel (i.e. Soma) into the navel (i.e. stomach) for our sake.
   Indeed, the eye (is) together with the Sun;
   I have milked out the child of the wise.



abʰí priyā́ diváspadámadʰvaryúbʰirgúhā hitám |
sū́raḥ paśyati cákṣasā || 9||



9.  abʰip priyājnpa«√prī dyunmsg«√dyu padannsa«√pad  
    (adʰvaranms«a~√dʰvr̥-yujms«√yu)nmpi guhāa«√guh hitajnsa«√dʰā |
    sūranmsn«√sūr paśyativp·A·3s«√paś cakṣasnnsi«√cakṣ 



9. The Sun (i.e. Soma) looks with the eye
   towards the dear (places and) the (highest) place of heaven,
   concealed in secret by the priests.






Sūkta 9.11 

úpāsmai gāyatā naraḥ pávamānāyéndave |
abʰí devā́m̐ íyakṣate || 1||



1.  upap ayamr3msd gāyatavp·AE2p«√gai nr̥nmpv  
    pavamānajmsd«√pū indunmsd«√ind |
    abʰip devanmpa«√div iyakṣateva·A·3s«√yaj 



1. Sing, О men, to this Pavamana,
   the drop, to (him) wishing to sacrifice
   to the gods. 



abʰí te mádʰunā páyó'tʰarvāṇo aśiśrayuḥ |
deváṃ devā́ya devayú || 2||



2.  abʰip tvamr2msg madʰunnsi«√madʰ payasnnsa«√pī  
    atʰarvannmpn«√atʰar? aśiśrayurvp·I·3p«√śri |
    devanmsa«√div devanmsd«√div (devanms«√div-yujms«√yu)jnsa 



2. The Atharvans have mixed milk with thy mead,
   (—the milk) longing for the god, the shining (god Soma),
   for the sake of the god (Indra).



sá naḥ pavasva śáṃ gáve śáṃ jánāya śámárvate |
śáṃ rājannóṣadʰībʰyaḥ || 3||



3.  sasr3msn vayamr1mpd pavasvava·Ao2s«√pū śamnfsa«√śam gonfsd  
    śamnfsa«√śam jananmsd«√jan śamnfsa«√śam arvantjmsd«√r̥ |
    śamnfsa«√śam rājannmsv«√rāj (oṣanms«√uṣ-dʰijfs«√dʰā)nfpd 



3. Such (thou) flow happiness to the cow,
   happiness to man, happiness to the horse;
   happiness, О king, to the plants,



babʰráve nú svátavase'ruṇā́ya divispŕ̥śe |
sómāya gātʰámarcata || 4||



4.  babʰrujmsd«√bʰr̥ nuc svatavasjmsd«sva~√tu  
    aruṇajmsd«√r̥ (dyunmsl-spr̥śjms«√spr̥ś)jmsd |
    somanmsd«√su gātʰanmsa«√gai arcatavp·AE2p«√r̥c 



4. To the brown, possessed of his own strength,
   the reddish one, the heaven-touching— to (such) Soma,
   sing the (melodious) song.



hástacyutebʰirádribʰiḥ sutáṃ sómaṃ punītana |
mádʰāvā́ dʰāvatā mádʰu || 5||



5.  (hastanms-cyutajms«√cyu)jmpi adrinmpi«√dr̥  
    sutajmsa«√su somanmsa«√su punītanavp·Ao2p«√pū |
    madʰunnsl«√madʰ āp dʰāvatāvp·Ao2p«√dʰāv madʰunnsa«√madʰ 



5. Purify the Soma,
   pressed out by the hand-moved stones;
   wash the mead (Soma) in the mead (water).



námasédúpa sīdata dadʰnédabʰí śrīṇītana |
índumíndre dadʰātana || 6||



6.  namasnnsi«√nam idc upap sīdatavp·Ao2p«√sad  
    dadʰannnsi idc abʰip śrīṇītanavp·AE2p«√śrī |
    indunmsa«√ind indraNmsl«√ind dadʰātanavp·AE2p«√dʰā 



6. Attend upon him, indeed, with salutation;
   mix him, indeed, with curds,
   (and then) put the drop into Indra.



amitrahā́ vícarṣaṇiḥ pávasva soma śáṃ gáve |
devébʰyo anukāmakŕ̥t || 7||



7.  (amitranms«a~√mitʰ-hanjms«√han)jmsn vicarṣaṇijmsn«vi~√kr̥ṣ  
    pavasvava·Ao2s«√pū śama«√śam gonfsd |
    devanmpd«√div (anup-kāmanms«√kam-kr̥tjms«√kr̥)jmsn 



7. (Thou), the enemy-killer, the very active one,
   О Soma, flow well-being to the cow,
   (thou) doing the desired thing for the gods.



índrāya soma pā́tave mádāya pári ṣicyase |
manaścínmánasaspátiḥ || 8||



8.  indraNmsd«√ind somaNmsv«√su pātavev···D··«√pā  
    madanmsd«√mad parip sicyasevp·A·2s«√sic |
    (manasnns«√man-citjms«√cit)jmsn manasnnsg«√man patinmsn«√pā 



8. О Soma, thou art sprinkled out
   for exhilaration, for Indra to drink;
   (thou) the inspirer of mind, the lord of the mind.



pávamāna suvī́ryaṃ rayíṃ soma rirīhi naḥ |
índavíndreṇa no yujā́ || 9||



9.  pavamānanmsv«√pū suvīryanmsa«su~√vīr  
    rayinmsa«√rā somaNmsv«√su rirīhivp·Ao2s«√rā vayamr1mpd |
    indunmsv«√ind indraNmsi«√ind vayamr1mpa yujnfsi«√yuj 



9. О Pavamana, О Soma bestow on us
   wealth possessed of excellent heroes,
   О Indu, along with Indra, our friend.






Sūkta 9.12 

sómā asr̥gramíndavaḥ sutā́ r̥tásya sā́dane |
índrāya mádʰumattamāḥ || 1||



1.  somajmpn«√su asr̥gramvp·U·3p«√sr̥j indunmpn«√ind  
    sutajmpn«√su r̥tannsg«√r̥ sādanannsl«√sad |
    indraNmsd«√ind madʰumattamajmpn«√madʰ 



1. The Soma(-juice)s, the drops, the most possessed of sweetness,
   pressed out in the seat of Rta,
   are sent forward for the sake of Indra.



abʰí víprā anūṣata gā́vo vatsáṃ ná mātáraḥ |
índraṃ sómasya pītáye || 2||



2.  abʰip viprajmpn«√vip anūṣatava·U·3p«√nu  
    gonfpn vatsanmsa nac mātr̥nfpn«√mā |
    indraNmsa«√ind somanmsg«√su pītinfsd«√pā 



2. The singers have praised Indra
   for the drinking of Soma,
   like the mother cows (bellowing) for the calf.



madacyútkṣeti sā́dane síndʰorūrmā́ vipaścít |
sómo gaurī́ ádʰi śritáḥ || 3||



3.  (madanms«√mad-cyutjms«√cyu)jmsn kṣetivp·A·3s«√kṣi sādanannsl«√sad  
    sindʰunmsg«√sindʰ ūrminmsl«√r̥ (vipnfpa«√vip-citjms«√ci)jmsn |
    somanmsn«√su gaurīnfsl adʰip śritajmsn«√śri 



3. Dripping with exhilarations, (he) the inspirer of songs,
   dwells in (his) seat, on the river's wave;
   Soma has taken resort to the (heavenly) cows.



divó nā́bʰā vicakṣaṇó'vyo vā́re mahīyate |
sómo yáḥ sukrátuḥ kavíḥ || 4||



4.  dyunmsg«√dyu nābʰinfsl«√nabʰ vicakṣaṇajmsn«vi~√cakṣ  
    avinmsg vāranmsl«√vr̥2 mahīyateva·A·3s«√mah |
    somanmsn«√su yasr3msn sukratujmsn«su~√kr̥ kavinmsn«√kū 



4. The sharp seer, (residing) in the heaven's navel,
   is magnified in the sheep-hair,—
   Soma who (is) wise, possessed of good intelligence.



yáḥ sómaḥ kaláśeṣvā́m̐ antáḥ pavítra ā́hitaḥ |
támínduḥ pári ṣasvaje || 5||



5.  yasr3msn somanmsn«√su kalaśanmsl«√kal? āp  
    antara pavitrannsl«√pū āhitajmsn«ā~√dʰā |
    sasr3msa indunmsn«√ind parip sasvajevp·I·3s«√svaj 



5. The Soma who is placed
   in the pitchers (and) in the strainer—
   him the drop has embraced.



prá vā́camínduriṣyati samudrásyā́dʰi viṣṭápi |
jínvankóśaṃ madʰuścútam || 6||



6.  prap vācnfsa«√vac indunmsn«√ind iṣyativp·A·3s«√iṣ  
    samudranmsg«sam~√ud adʰip viṣṭapnfsl«vi~√stambʰ |
    jinvanttp·Amsn«√jinv kośanmsa«√kuś (madʰunns«√madʰ-ścutjms«√ścut)jmsa 



6. The drop will raise (his) sound
   on the ocean's summit,
   stimulating the mead-pouring pitcher.



nítyastotro vánaspátirdʰīnā́mantáḥ sabardúgʰaḥ |
hinvānó mā́nuṣā yugā́ || 7||



7.  (nityajns«√ni-stotranns«√stu)jmsn (vanasnns«√van-patinms«√pā2)nmsn  
    dʰīnfpg«√dʰī antara (sabarnns-dugʰajms«√duh)jmsn |
    hinvānata·Amsn«√hi mānuṣajnpa«√man yugannpa«√yuj 



7. The lord of wood, to whom the songs are dear,
   the milker of the pressed (juice), (dwells) in the midst of thoughts,
   stimulating the human generations.



abʰí priyā́ diváspadā́ sómo hinvānó arṣati |
víprasya dʰā́rayā kavíḥ || 8||



8.  abʰip priyajnpa«√prī dyunmsg padannpa«√pad  
    somanmsn«√su hinvānata·Amsn«√hi arṣativp·A·3s«√r̥ṣ |
    viprajmsg«√vip dʰārānfsi«√dʰr̥ kavinmsn«√kū 



8. Being urged forward by the singer's (poetic) stream,
   Soma, the wise, goes
   towards the dear places of heaven.



ā́ pavamāna dʰāraya rayíṃ sahásravarcasam |
asmé indo svābʰúvam || 9||



9.  āp pavamānanmsv«√pū dʰārayavp·Ao2s«√dʰr̥  
    rayinmsa«√rā (sahasrau-varcasnns«√ruc)jmsa |
    vayamr1mpl indunmsv«√ind svābʰūjmsa«su-



9. О Pavamana, О Indu, place among us
   wealth of thousand-fold lustre,
   which spreads well.






Sūkta 9.13 

sómaḥ punānó arṣati sahásradʰāro átyaviḥ |
vāyóríndrasya niṣkr̥tám || 1||



1.  somanmsn«√su punānajmsn«√pū arṣativp·A·3s«√r̥ṣ  
    (sahasrau-dʰārajms«√dʰr̥)jmsn atyavijmsn |
    vāyuNmsg«√vā indraNmsg«√ind niṣkr̥tannsa«nis~√kr̥ 



1. Soma, being purified, thousand-streamed,
   passing beyond the sheep(-hair),
   goes to Vayu's(and) Indra's place.



pávamānamavasyavo vípramabʰí prá gāyata |
suṣvāṇáṃ devávītaye || 2||



2.  pavamānanmsa«√pū (avasnns«√av-yujms«√yu)jmpv  
    viprajmsa«√vip abʰip prap gāyatavp·AE2p«√gai |
    suṣvāṇata·Amsa«√su (devanms«√div-vītinfs«√vī)nfsd 



2. О (singers) desiring for protection,
   sing profusely for Pavamana, the singer,
   (who) has been pressed for the enjoyment of gods.



pávante vā́jasātaye sómāḥ sahásrapājasaḥ |
gr̥ṇānā́ devávītaye || 3||



3.  pavanteva·A·3p«√pū (vājanms«√vāj-sātinfs«√san)nfsd  
    somanmpn«√su (sahasrau-pājasnns«√pāj)jmpn |
    gr̥ṇānata·Ampn«√gr̥̄ (devanms«√div-vītinfs«√vī)nfsd 



3. The Soma(-juice-)s of thousand forms,
   flow on for the obtainment of strength,
   being praised for the enjoyment of gods.



utá no vā́jasātaye pávasva br̥hatī́ríṣaḥ |
dyumádindo suvī́ryam || 4||



4.  utac vayamr1mpd (vājanms«√vāj-sātinfs«√san)nfsd  
    pavasvava·Ao2s«√pū br̥hatījfpa«√br̥h iṣnfpa«√iṣ |
    dyumantjnsa«√dyut induNmsv«√ind suvīryannsa«su~√vīr 



4. Moreover, for the obtainment of strength for us,
   flow on to abundant food (and), О Indu,
   to lustrous heroic sons.



té naḥ sahasríṇaṃ rayíṃ pávantāmā́ suvī́ryam |
suvānā́ devā́sa índavaḥ || 5||



5.  sasr3mpn vayamr1mpd sahasrinjmsa rayinmsa«√rā  
    pavantāmva·Ao3p«√pū āp suvīryannsa«su~√vīr |
    suvānata·Ampn«√su devajmpn«√div indunmpn«√ind 



5. May those (famous) shining Indus, being pressed,
   flow for us (to bring)
   thousand-fold wealth and heroic sons.



átyā hiyānā́ ná hetŕ̥bʰirásr̥graṃ vā́jasātaye |
ví vā́ramávyamāśávaḥ || 6||



6.  atyanmpn«√at? hiyānata·Ampn«√hi nac hetr̥nmpi«√hi  
    asr̥gramvp·U·3p«√sr̥j (vājanms«√vāj-sātinfs«√san)nfsd |
    vip vārannsa«√vr̥2 avyajnsa āśujmpn«√aś 



6. Like horses urged forward by the drivers,
   the speedy (Somas) are profusely sent forward
   to the strainer for the obtainment of strength.



vāśrā́ arṣantī́ndavo'bʰí vatsáṃ ná dʰenávaḥ |
dadʰanviré gábʰastyoḥ || 7||



7.  vāśrājmpn«√vāś arṣantivp·A·3p«√r̥ṣ indunmpn«√ind  
    abʰip vatsanmsa nac dʰenunfpn«√dʰe |
    dadʰanvireva·I·3p«√dʰanv gabʰastinmdl 



7. The bellowing (Soma-) drops run on,
   like the cows towards the calf,
   (and) are sent forward through the hands.



júṣṭa índrāya matsaráḥ pávamāna kánikradat |
víśvā ápa dvíṣo jahi || 8||



8.  juṣṭajmsn«√juṣ indraNmsd«√ind (madnfs«√mad-saranms«√sr̥)jmsn  
    pavamānanmsv«√pū kanikradattp·Amsn«√krand |
    viśvajfpa«√viś apap dviṣnfpa«√dviṣ jahivp·Ao2s«√han 



8. О Pavamana, (thou) dear to Indra,
   the exhilarating one, roaring,
   strike away all enemies.



apagʰnánto árāvṇaḥ pávamānāḥ svardŕ̥śaḥ |
yónāvr̥tásya sīdata || 9||



9.  apagʰnanttp·Ampn«apa~√han arāvanjmpa«a~√rā  
    pavamānajmpn«√pū (svarnns-dr̥śjms«√dr̥ś)jmpn |
    yoninmsl«√yu r̥tannsg«√r̥ sīdatavp·Ao2p«√sad 



9. Striking away the non-givers, О Pavamanas,
   (ye) seeing the Sun,
   sit in the womb of Rta.






Sūkta 9.14 

pári prā́siṣyadatkavíḥ síndʰorūrmā́vádʰi śritáḥ |
kāráṃ bíbʰratpuruspŕ̥ham || 1||



1.  parip prap asiṣyadatva·U·3s«√syand kavinmsn«√kū  
    sindʰunmsg«√sindʰ ūrminmsl«√r̥ adʰip śritajmsn«√śri |
    kāranmsa«√kr̥ bibʰrattp·Amsn«√bʰr̥ (purua«√pr̥̄-spr̥hjms«√spr̥h)jmsa 



1. Resorted on the river's wave,
   the wise one has oozed out,
   bearing (poetic) creation coveted by many.



girā́ yádī sábandʰavaḥ páñca vrā́tā apasyávaḥ |
pariṣkr̥ṇvánti dʰarṇasím || 2||



2.  girnfsi«√gr̥̄ yadr3nsl sabandʰujmpn«sa~√bandʰ  
    pañcau vrātanmpn«√vr̥2 (apasnns-yujms«√yu)nmpn |
    pariṣkr̥ṇvantivp·A·3p«pari~√kr̥ dʰarṇasijmsa«√dʰr̥ 



2. When the five busy (men) with (sacrificial) duties,
   having the same connection,
   prepare (Soma) the supporter;



ā́dasya śuṣmíṇo ráse víśve devā́ amatsata |
yádī góbʰirvasāyáte || 3||



3.  ātc ayamr3msg śuṣminjmsg«√śuṣ rasanmsl«√ras  
    viśvajmpn«√viś devanmpn«√div amatsatavp·U·3p«√mad |
    yadr3nsl gonfpi vasāyateva·A·3s«√vas 



3. (and) when (he) is clothed with cows' (milk),
   then indeed, all the gods exhilarate
   in the juice of the strong one.



niriṇānó ví dʰāvati jáhacʰáryāṇi tā́nvā |
átrā sáṃ jigʰnate yujā́ || 4||



4.  niriṇānajmsn«ni~√rī vip dʰāvativp·A·3s«√dʰāv  
    jahattp·Amsn«√hā śaryannpa«√śrī tānvajnpa«√tan |
    ar3nsl samp jigʰnateva·A·3s«√han yujnmsi«√yuj 



4. Releasing himself, abandoning (his) bodily thorns,
   he runs on;
   here he joins himself with (his) friend.



naptī́bʰiryó vivásvataḥ śubʰró ná māmr̥jé yúvā |
gā́ḥ kr̥ṇvānó ná nirṇíjam || 5||



5.  naptīnfpi«√nap? yasr3msn vivasvatNmsg«√vas  
    śubʰrajmsn«√śubʰ nac māmr̥jevp·I·3s«√mr̥j yuvannmsn«√yu |
    gonfpa kr̥ṇvānata·Amsn«√kr̥ nac nirṇijnfsa«nis~√nij 



5. (We praise him), who is cleansed
   by the worshipper's fingers like a shining youth,
   making the cows' (milk) a garment (for himself), as it were.



áti śritī́ tiraścátā gavyā́ jigātyáṇvyā |
vagnúmiyarti yáṃ vidé || 6||



6.  atip śritinfda«√śri (tirasa«√tr̥̄-catāa«√añc)a  
    gavīnfsi jigātivp·A·3s«√gā aṇvījfsi«√aṇ? |
    vagnunmsa«√vac iyartivp·A·3s«√r̥ yasr3msa videv···D··«√vid 



6. For the sake of resort, he goes over the slanting (path)
   through the sieve towards the cows' (milk, and)
   sends up a sound (for him), whom he knows.



abʰí kṣípaḥ sámagmata marjáyantīriṣáspátim |
pr̥ṣṭʰā́ gr̥bʰṇata vājínaḥ || 7||



7.  abʰip kṣipnfpn«√kṣip samp agmatava·U·3p«√gam  
    marjayantītp·Afpa«√mr̥j iṣnfsg«√iṣ patinmsa«√pā2 |
    pr̥ṣṭʰannpa«pra~√stʰā gr̥bʰṇatavp·AE3p«√grah vājinnmsg«√vāj 



7. The fingers have joined themselves together,
   cleansing the lord of food;
   they have held the backs of the strong one.



pári divyā́ni mármr̥śadvíśvāni soma pā́rtʰivā |
vásūni yāhyasmayúḥ || 8||



8.  parip divyajnpa«√div marmr̥śatv···D··«√mr̥ś  
    viśvajnpa«√viś somaNmsv«√su pārtʰivajnpa«√pr̥tʰ |
    vasunnpa«√vas yāhivp·Ao2s«√yā (vayamr1mpa-yujms«√yu)jmsn 



8. Seizing now and then
   all heavenly (and) earthly wealth,
   О Soma, come, wishing for us.






Sūkta 9.15 

eṣá dʰiyā́ yātyáṇvyā śū́ro rátʰebʰirāśúbʰiḥ |
gácʰanníndrasya niṣkr̥tám || 1||



1.  eṣasr3msn dʰīnfsi«√dʰī yātivp·A·3s«√yā aṇvījfsi  
    śūranmsn«√śūr ratʰanmpi«√r̥ āśujmpi«√aś |
    gacʰanttp·Ampn«√gam indraNmsg«√ind niṣkr̥tannsa«nis~√kr̥ 



1. This (Soma) marches by the fine hymn,
   the hero with speedy chariots,
   (while) going to Indra's place.



eṣá purū́ dʰiyāyate br̥haté devátātaye |
yátrāmŕ̥tāsa ā́sate || 2||



2.  eṣasr3msn purua«√pr̥̄ dʰiyāyateva·A·3s«√dʰī  
    br̥hantjmsd«√br̥h (devanms«√div-tātinms«√tan)nmsd |
    yadr3nsl amr̥tajmpn«a~√mr̥ āsatevp·A·3p«√ās 



2. This (Soma) is profusely accompanied by the hymns
   for the sake of the great sacrifice,
   where the immortals sit.



eṣá hitó ví nīyate'ntáḥ śubʰrā́vatā patʰā́ |
yádī tuñjánti bʰū́rṇayaḥ || 3||



3.  eṣasr3msn hitajmsn«√hi vip nīyatevp·A·3s«√nī  
    antara śubʰrāvantjmsi«√śubʰ pantʰannmsi«√pantʰ |
    yadr3nsl tuñjantivp·A·3p«√tuj bʰūrṇijfpn«√bʰur 



3. This (Soma) placed (in his seat) is carried inside
   by a path possessed of shining (rays)
   and then (lit. when) the busy (priests) press him.



eṣá śŕ̥ṅgāṇi dódʰuvacʰíśīte yūtʰyò vŕ̥ṣā |
nr̥mṇā́ dádʰāna ójasā || 4||



4.  eṣasr3msn śr̥ṅgannpa«√śr̥ṅ? dodʰuvattp·Amsn«√dʰū  
    śiśīteva·A·3s«√śo yūtʰyajmsn«√yu vr̥ṣannmsn«√vr̥ṣ |
    (nr̥nms-mnanfs«√man)nnpa dadʰānatp·Imsn«√dʰā ojasnnsi«√vaj 



4. This group-leading Bull, 
  frequently moving the horns, sharpens (them),
   energetically performing heroic deeds.



eṣá rukmíbʰirīyate vājī́ śubʰrébʰiraṃśúbʰiḥ |
pátiḥ síndʰūnāṃ bʰávan || 5||



5.  eṣasr3msn rukminjmpi«√ruc īyateva·A·3s«√i  
    vājinnmsn«√vāj śubʰrajmpi«√śubʰ aṃśunmpi«√aś |
    patinmsn«√pā2 sindʰunmpg«√sindʰ bʰavanttp·A?sn«√bʰū 



5. This strong (Soma) goes forward
   with his gold-decorated, lustrous stalks (rays),
   becoming the lord of the rivers.



eṣá vásūni pibdanā́ páruṣā yayivā́m̐ áti |
áva śā́deṣu gacʰati || 6||



6.  eṣasr3msn vasunnpa«√vas pibdanajnpa«api~√pad  
    paruṣajnpa«√parv yayivanttp·Ams?«√yā atip |
    avap śādanmpl«√śad gacʰativp·A·3s«√gam 



6. This (Soma) having gone beyond
   the shining (crushed) twig-knots sticking to (him),
   goes down into the pitchers.



etáṃ mr̥janti márjyamúpa dróṇeṣvāyávaḥ |
pracakrāṇáṃ mahī́ríṣaḥ || 7||



7.  etasr3msa mr̥jantivp·A·3p«√mr̥j marjyajmsa«√mr̥j  
    upap droṇannpl«√dru āyunmpn«√i |
    pracakrāṇajmsa«pra~√kr̥ mahījfpa«√mah iṣnfpa«√iṣ 



7. Men cleanse in the vessels this (Soma),
   worthy of cleansing,—
  (him) who has produced great (quantities of) food.



etámu tyáṃ dáśa kṣípo mr̥jánti saptá dʰītáyaḥ |
svāyudʰáṃ madíntamam || 8||



8.  eṣasr3msa uc syar3mpn daśau kṣipnfpn«√kṣip  
    mr̥jantivp·A·3p«√mr̥j saptau dʰītinfpn«√dʰī |
    svāyudʰajmsa«su-ā~√yudʰ madintamajmsa«√mad 



8. The ten fingers (and) the seven hymns, indeed,
   cleanse (or groom) this, that (great Soma),
   the good-weaponed, the most possessed of exhilaration.






Sūkta 9.16 

prá te sotā́ra oṇyò rásaṃ mádāya gʰŕ̥ṣvaye |
sárgo ná taktyétaśaḥ || 1||



1.  prap tvamr2msg sotr̥nmpn«√su oṇīnmdl«√oṇ  
    rasanmsa«√ras madanmsd«√mad gʰr̥ṣvijmsd«√hr̥ṣ |
    sarganmsn«√sr̥j nac taktivp·A·3s«√tak etaśajmsn 



1. The (Soma) pressers (send forward) the juice
   from the pressing-boards for a strong exhilaration;
   the Etasha (the golden Soma) shoots on like a flow.



krátvā dákṣasya ratʰyàmapó vásānamándʰasā |
goṣā́máṇveṣu saścima || 2||



2.  kratunmsi«√kr̥ dakṣanmsg«√dakṣ ratʰīnmsa«√r̥  
    apnmsa vasānata·Amsa«√vas andʰasnnsi«√andʰ |
    (gonfs-sanjms«√san)nmsa aṇvanmpl saścimava·I·1p«√sac 



2. (Him), the leader, because of (his) power of efficiency,
   clothing himself in waters along with the juice—
   (him), the cow-winner, we have placed in the fine (strainer-chords).



ánaptamapsú duṣṭáraṃ sómaṃ pavítra ā́ sr̥ja |
punīhī́ndrāya pā́tave || 3||



3.  anaptajmsa apnfpl duṣṭarajmsa«dus~√tr̥̄  
    somanmsa«√su pavitrannsl«√pū āp sr̥javp·Ao2s«√sr̥j |
    punīhivp·Ao2s«√pū indraNmsd«√ind pātavev···D··«√pā 



3. Send (forward) into the strainer the Soma,
   the independent, unconquerable in waters;
   purify (him) for Indra to drink.



prá punānásya cétasā sómaḥ pavítre arṣati |
krátvā sadʰástʰamā́sadat || 4||



4.  prap punānajmsg«√pū cetasnnsi«√cit  
    somanmsn«√su pavitrannsl«√pū arṣativp·A·3s«√r̥ṣ |
    kratunmsi«√kr̥ (sadʰaa-stʰajms«√stʰā)nnsa āp asadatvp·U·3s«√sad 



4. By the purifier's song,
   Soma goes ahead into the strainer;
   by (his) power he has sat on the joint seat.



prá tvā námobʰiríndava índra sómā asr̥kṣata |
mahé bʰárāya kāríṇaḥ || 5||



5.  prap tvamr2msa namasnnpi«√nam indunmpn«√ind  
    indraNmsv«√ind somajmpn«√su asr̥kṣatava·U·3p«√sr̥j |
    mahajmsd«√mah bʰaranmsd«√bʰr̥ kārinjmpn«√kr̥ 



5. For thee, with salutations, О Indra,
   the Soma-juices are sent forward—
   the workers for the great offering.



punānó rūpé avyáye víśvā árṣannabʰí śríyaḥ |
śū́ro ná góṣu tiṣṭʰati || 6||



6.  punānajmsn«√pū rūpannsl avyayajnsl«√i  
    viśvajfpa«√viś arṣanttp·Ams?«√r̥ṣ abʰip śrīnfpa«√śrī |
    śūrajmsn«√śūr nac gonfpl tiṣṭʰativp·A·3s«√stʰā 



6. Being purified in the sheep-formed (strainer),
   flowing towards all splendours,
   he stands among the cows like a hero.



divó ná sā́nu pipyúṣī dʰā́rā sutásya vedʰásaḥ |
vŕ̥tʰā pavítre arṣati || 7||



7.  dyunmsg nac sānunnsn«√san pipyuṣījfsn«√pī  
    dʰārānfsn«√dʰr̥ sutajmsg«√su vedʰasjmpa«√vidʰ |
    vr̥tʰāa«√vr̥2 pavitrannsl«√pū arṣativp·A·3s«√r̥ṣ 



7. The stream of the pressed Soma,
   the distributor, swelling the heaven's peak as it were,
   flows at will into the strainer.



tváṃ soma vipaścítaṃ tánā punāná āyúṣu |
ávyo vā́raṃ ví dʰāvasi || 8||



8.  tvamr2msn somaNmsv«√su (vipnfpa«√vip-citjms«√ci)jfsa  
    tannfsi«√tan punānajmsn«√pū āyunmpl«√i |
    avinmsg vāranmsa«√vr̥2 vip dʰāvasivp·A·2s«√dʰāv 



8. О Soma, continuously purifying the song-inspiring (juice) among the Ayus,
   thou profusely runnest
   to the sheep's hair(-strainer).






Sūkta 9.17 

prá nimnéneva síndʰavo gʰnánto vr̥trā́ṇi bʰū́rṇayaḥ |
sómā asr̥gramāśávaḥ || 1||



1.  prap nimnannsi«√ni ivac sindʰunfpn«√sindʰ  
    gʰnantjmpn«√han vr̥trannpa«√vr̥ bʰūrṇijmpn |
    somanmpn«√su asr̥gramvp·U·3p«√sr̥j āśujmpn«√aś 



1. Like the rivers by a slope,
   the strong, speedy Somas, destroying the enemies,
   are sent forward.



abʰí suvānā́sa índavo vr̥ṣṭáyaḥ pr̥tʰivī́miva |
índraṃ sómāso akṣaran || 2||



2.  abʰip suvānata·Ampn«√su indunmpn«√ind  
    vr̥ṣṭinfpn«√vr̥ṣ pr̥tʰivīnfsa«√pr̥tʰ ivac |
    indraNmsa«√ind somajmpn«√su akṣaranvp·Aa3p«√kṣar 



2. The pressed Somas, shining (lit. Indus),
   have flown towards Indra
   like the (rain-)showers towards the earth.



átyūrmirmatsaró mádaḥ sómaḥ pavítre arṣati |
vigʰnánrákṣāṃsi devayúḥ || 3||



3.  atyūrminmsn«ati~√r̥ (madnfs«√mad-saranms«√sr̥)jmsn madanmsn«√mad  
    somaNmsn«√su pavitrannsl«√pū arṣativp·A·3s«√r̥ṣ |
    vigʰnanttp·Amsn«vi~√han rakṣasnnpa«√rakṣ (devanms«√div-yujms«√yu)jmsn 



3. With (his) waves surging up, Soma,
   the intensely exhilarating juice flows into the strainer,—
   (Soma), striking away the demons (and) longing for the gods.



ā́ kaláśeṣu dʰāvati pavítre pári ṣicyate |
uktʰaíryajñéṣu vardʰate || 4||



4.  āp kalaśanmpl«√kal? dʰāvativp·A·3s«√dʰāv  
    pavitrannsl«√pū parip sicyatevp·A·3s«√sic |
    uktʰannpi«√vac yajñanmpl«√yaj vardʰateva·A·3s«√vr̥dʰ 



4. (He) runs into the vessels,
   is poured over into the strainer
   (and) grows by songs in the sacrifices.



áti trī́ soma rocanā́ róhanná bʰrājase dívam |
iṣṇánsū́ryaṃ ná codayaḥ || 5||



5.  atip trīu somaNmsv«√su rocanannpa«√ruc  
    rohanttp·Amsn«√ruh nac bʰrājaseva·A·2s«√bʰrāj dyunmsa |
    iṣṇanttp·Amsn«√iṣ sūryanmsa«√sūr nac codayasvp·UE2s«√cud 



5. О Soma, (thou) shinest, as if ascending to Heaven,
   beyond the three shining (worlds);
   while sending up (thy sound), thou hast, as it were, impelled the Sun.



abʰí víprā anūṣata mūrdʰányajñásya kārávaḥ |
dádʰānāścákṣasi priyám || 6||



6.  abʰip vipranmpn«√vip anūṣatavp·U·3p«√nū  
    mūrdʰannnsl yajñanmsg«√yaj kārunmpn«√kr̥ |
    dadʰānatp·Impn«√dʰā cakṣasnnsl«√cakṣ priyajmsa«√prī 



6. The singers, the poets, have praised (thee)
   at the head of the sacrifice,
   bearing (thee) the dear in (their) eye.



támu tvā vājínaṃ náro dʰībʰírvíprā avasyávaḥ |
mr̥jánti devátātaye || 7||



7.  sasr3msa uc tvamr2msa vājinnmsa«√vāj nr̥nmpn  
    dʰīnfpi«√dʰī viprajmpn«√vip (avasnns«√av-yujms«√yu)jmpn |
    mr̥jantivp·A·3p«√mr̥j (devanms«√div-tātinms«√tan)nmsd 



7. Such thee, indeed, the strong one,
   the singers, the protection-desiring men cleanse by songs
   for the sake of the gods.



mádʰordʰā́rāmánu kṣara tīvráḥ sadʰástʰamā́sadaḥ |
cā́rurr̥tā́ya pītáye || 8||



8.  madʰunnsg«√madʰ dʰārānfsa«√dʰr̥ anup kṣaravp·Ao2s«√kṣar  
    tīvrajmsn«√tu (sadʰaa-stʰajms«√stʰā)nnsa āp asadasvp·Aa2s«√sad |
    cārujmsn«√can r̥tannsd«√r̥ pītinfsd«√pā 



8. Flow after the stream of honey;
   thou, (when) grown, hast sat on the joint seat,—
   (thou), the moving one, for the sake of the sacrifice, for drink.






Sūkta 9.18 

pári suvānó giriṣṭʰā́ḥ pavítre sómo akṣāḥ |
mádeṣu sarvadʰā́ asi || 1||



1.  parip suvānata·Amsn«√su (girinms-stʰājfs«√stʰā)jmsn  
    pavitrannsl«√pū somanmsn«√su akṣāsvp·Ae2s«√aś |
    madanmpl«√mad (sarvajms-dʰājfs«√dʰā)jmsn asivp·A·2s«√as 



1. The mountain-dwelling Soma, being pressed out,
   has flown over into the strainer;
   (О Soma), in (thy) exhilarations, (thou) art all-bestower.



tváṃ víprastváṃ kavírmádʰu prá jātámándʰasaḥ |
mádeṣu sarvadʰā́ asi || 2||



2.  tvamr2msn viprajmsn«√vip tvamr2msn kavinmsn«√kū madʰunnsn«√madʰ  
    prap jātajnsn«√jan andʰasnnsb«√andʰ |
    madanmpl«√mad (sarvajms-dʰājfs«√dʰā)jmsn asivp·A·2s«√as 



2. Thou (art) the singer;
   thou, the wise one, the mead born from the intoxicating (plant);
   in (thy) exhilarations, (thou) art all-bestower.



táva víśve sajóṣaso devā́saḥ pītímāśata |
mádeṣu sarvadʰā́ asi || 3||



3.  tvamr2msg viśvajmpn«√viś sajoṣasjmpn«sa~√juṣ  
    devanmpn«√div pītinfsa«√pā āśatava·A·3p«√āś |
    madanmpl«√mad (sarvajms-dʰājfs«√dʰā)jmsn asivp·A·2s«√as 



3. All the gods, enjoying together,
   have obtained thy drink;
   in (thy) exhilarations, (thou) art all-bestower.



ā́ yó víśvāni vā́ryā vásūni hástayordadʰé |
mádeṣu sarvadʰā́ asi || 4||



4.  āp yasr3msn viśvajnpa«√viś vāryajnpa«√vr̥2  
    vasunnpa«√vas hastanmdl dadʰeva·I·3s«√dʰā |
    madanmpl«√mad (sarvajms-dʰājfs«√dʰā)jmsn asivp·A·2s«√as 



4. (Thou), who boldest all cherishable wealth in (thy) hands,
   art the all-bestower in (thy) exhilarations,
   (О Soma)!



yá imé ródasī mahī́ sáṃ mātáreva dóhate |
mádeṣu sarvadʰā́ asi || 5||



5.  yasr3msn ayamr3nda rodasnnda mahjnda«√mah  
    samp mātr̥nfda«√mā ivac dohateva·A·3s«√duh |
    madanmpl«√mad (sarvajms-dʰājfs«√dʰā)jmsn asivp·A·2s«√as 



5. (Thou), who milkest out these great Heaven and Earth
   like (two) mothers,
   art the all-bestower in (thy) exhilarations, (О Soma)!



pári yó ródasī ubʰé sadyó vā́jebʰirárṣati |
mádeṣu sarvadʰā́ asi || 6||



6.  parip yasr3msn rodasnnda ubʰajnda  
    sadyasa vājanmpi«√vāj arṣativp·A·3s«√r̥ṣ |
    madanmpl«√mad (sarvajms-dʰājfs«√dʰā)jmsn asivp·A·2s«√as 



6. (Thou), who goest round
   both the Heaven and Earth with (thy) powers,
   art the all-bestower in (thy) exhilarations, (О Soma)!



sá śuṣmī́ kaláśeṣvā́ punānó acikradat |
mádeṣu sarvadʰā́ asi || 7||



7.  sasr3msn śuṣminjmsn«√śuṣ kalaśanmpl«√kal? āp  
    punānajmsn«√pū acikradatvp·U·3s«√krand |
    madanmpl«√mad (sarvajms-dʰājfs«√dʰā)jmsn asivp·A·2s«√as 



7. He, the strong (one),
   being purified in the pitchers has roared
    in (thy) exhilarations, (thou) art all-bestower, (О Soma)!






Sūkta 9.19 

yátsoma citrámuktʰyàṃ divyáṃ pā́rtʰivaṃ vásu |
tánnaḥ punāná ā́ bʰara || 1||



1.  yadr3nsa somaNmsv«√su citrajnsa«√ci uktʰyajnsa«√vac  
    divyajnsa«√div pārtʰivajnsa«√pr̥tʰ vasunnsa«√vas |
    tadr3nsa vayamr1mpd punānajmsn«√pū āp bʰaravp·Ao2s«√bʰr̥ 



1. О Soma, whatever refulgent, praiseworthy,
   heavenly (as well as) earthly wealth (is there),
   bring that to us, while being purified.



yuváṃ hí stʰáḥ svàrpatī índraśca soma gópatī |
īśānā́ pipyataṃ dʰíyaḥ || 2||



2.  tvamr2mdn hic stʰasvp·A·2d«√as (svarnns-patinms«√pā2)nmdn  
    indraNmsn«√ind cac somaNmsv«√su (gonfs-patinms«√pā2)nmdn |
    īśānajmdn«√īś pipyatamvp·UE2d«√pī dʰīnfpa«√dʰī 



2. You (both), indeed, are the (divine) lords of light,
   (divine) lords of cows, О Soma (and) Indra;
   (being) rulers, swell (our) songs.



vŕ̥ṣā punāná āyúṣu stanáyannádʰi barhíṣi |
háriḥ sányónimā́sadat || 3||



3.  vr̥ṣannmsn«√vr̥ṣ punānata·Amsn«√pū āyunmpl«√i  
    stanayanttp·Amsn«√stan adʰip barhisnnsl«√barh |
    harijmsn«√hr̥ santp·A?sn«√as yoninmsa«√yu āp asadatvp·U·3s«√sad 



3. The bull, being purified among men,
   roaring on the sacred grass, being tawny-brown,
   sits on the seat.



ávāvaśanta dʰītáyo vr̥ṣabʰásyā́dʰi rétasi |
sūnórvatsásya mātáraḥ || 4||



4.  avāvaśantavp·U·3p«√vāś dʰītinfpn«√dʰī  
    (vr̥ṣannms«√vr̥ṣ-bʰajms«√bʰā)jmsg adʰip retasnnsl«√rī |
    sūnunmsg«√sū vatsajmsg mātr̥nfpn«√mā 



4. The (female) songs
   bellowed after the bull's semen,—
   the mothers of the male calf.



kuvídvr̥ṣaṇyántībʰyaḥ punānó gárbʰamādádʰat |
yā́ḥ śukráṃ duhaté páyaḥ || 5||



5.  (kuc-idc)c vr̥ṣaṇyantītp·Afpd«√vr̥ṣ  
    punānajmsn«√pū garbʰanmsa«√grah ādadʰattp·Amsn«ā~√dʰā |
    yār3fpn śukrajmsa«√śuc duhateva·A·3p«√duh payasnnsa«√pī 



5. Would (he), indeed, (while) being purified,
   place the embryo for those longing for (him), the bull,—
   (those) who milk out (for themselves) the lustrous milk (or semen)?



úpa śikṣāpatastʰúṣo bʰiyásamā́ dʰehi śátruṣu |
pávamāna vidā́ rayím || 6||



6.  upap śikṣavp·Ao2s«√śak apatastʰivaṅstp·Impa«apa~√stʰā  
    bʰiyasnmsa«√bʰī āp dʰehivp·Ao2s«√dʰā śatrunmpl«√śad |
    pavamānanmsv«√pū vidāsvp·Ae2s«√vid rayinmsa«√rā 



6. Bring near (those) standing away,
   put fear among the enemies;
   (and thou) О Pavamana, obtain wealth for us.



ní śátroḥ soma vŕ̥ṣṇyaṃ ní śúṣmaṃ ní váyastira |
dūré vā sató ánti vā || 7||



7.  nip śatrunmsg«√śad somaNmsv«√su (vr̥ṣṇinms«√vr̥ṣ-yatnfs«√yat)nnsa  
    nip śuṣmanmsa«√śuṣ nip vayasnnsa«√vī tiravp·Ao2s«√tr̥̄ |
    dūrajmsl«√duc satajmsn«√as antiac 



7. Scatter away, О Soma, the enemy's vigour;
   (scatter away his) strength (and) life,—
   whether he be away or near!






Sūkta 9.20 

prá kavírdevávītayé'vyo vā́rebʰirarṣati |
sāhvā́nvíśvā abʰí spŕ̥dʰaḥ || 1||



1.  prap kavinmsn«√kū (devanms«√div-vītinfs«√vī)nfsd  
    avinmsg vārannpi«√vr̥2 arṣativp·A·3s«√r̥ṣ |
    sāhvaṃstp·Imsn«√sah viśvajfpa«√viś abʰip spr̥dʰnfpa«√spardʰ 



1. The wise one goes forward for the sacrifice (lit. where the gods enjoy)
   along the sheep's hair,—
   (he, who) has overcome all opponents.



sá hí ṣmā jaritŕ̥bʰya ā́ vā́jaṃ gómantamínvati |
pávamānaḥ sahasríṇam || 2||



2.  sasr3msn hic smac jaritr̥nmsd«√jr̥ āp  
    vājanmsa«√vāj gomantjmsa invativp·A·3s«√inv |
    pavamānanmsn«√pū sahasrinjmsa 



2. He, indeed, the Pavamana,
   brings for the singers thousandfold strength,
   giving (wealth) full of cows!



pári víśvāni cétasā mr̥śáse pávase matī́ |
sá naḥ soma śrávo vidaḥ || 3||



3.  parip viśvannpa«√viś cetasnnsi«√cit  
    mr̥śaseva·A·2s«√mr̥ś pavaseva·A·2s«√pū matinfsi«√man |
    saa vayamr1mpd somaNmsv«√su śravasnnsa«√śru vidasvp·AE2s«√vid 



3. (Thou) well thinkest over all things by (thy) intelligence
   and flowest with (or by) the song—
   such (thou) О Soma, hast obtained fame for us.



abʰyàrṣa br̥hádyáśo magʰávadbʰyo dʰruváṃ rayím |
íṣaṃ stotŕ̥bʰya ā́ bʰara || 4||



4.  abʰip arṣavp·Ao2s«√r̥ṣ br̥hatjmsa«√br̥h yaśasjmsa«√yaś  
    magʰavannmpd«√maṃh dʰruvajmsa«√dʰr̥ rayinmsa«√rā |
    iṣnfsa«√iṣ stotr̥nmpd«√stu āp bʰaravp·Ao2s«√bʰr̥ 



4. Go forward to great success (and) stable wealth
   for the liberal (patrons);
   bring food to the singers.



tváṃ rā́jeva suvrató gíraḥ somā́ viveśitʰa |
punānó vahne adbʰuta || 5||



5.  tvamr2msn rājannmsn«√rāj ivaa suvratajmsn«su~√vr̥2  
    girnfpa«√gr̥̄ somanmsv«√su āp viveśitʰavp·I·2s«√viś |
    punānata·A?sn«√pū vahninmsv«√vah (atc-bʰutajms«√bʰū)jmsv 



5. Possessed of good deeds like a king, O Soma,
   thou hast entered the songs, while being purified,
   О carrier (of gifts), О wonderful one!



sá váhnirapsú duṣṭáro mr̥jyámāno gábʰastyoḥ |
sómaścamū́ṣu sīdati || 6||



6.  sasr3msn vahninmsn«√vah apnfpl duṣṭarajmsn«dus~√tr̥̄  
    mr̥jyamānatp·Amsn«√mr̥j gabʰastinmdl |
    somanmsn«√su camūnfpl sīdativp·A·3s«√sad 



6. He, the carrier, unconquerable in waters,
   being cleansed between hands,—
   (he), the Soma sits in the cups.



krīḷúrmakʰó ná maṃhayúḥ pavítraṃ soma gacʰasi |
dádʰatstotré suvī́ryam || 7||



7.  krīḷujmsn«√krīḷ makʰanmsn«√maṅkʰ nac (maṃhanms«√maṃh-yujms«√yu)jmsn  
    pavitrannsa«√pū somaNmsv«√su gacʰasivp·A·2s«√gam |
    dadʰattp·Amsn«√dʰā stotr̥nmsd«√stu suvīryannsa«su~√vīr 



7. Liberal like a playful warrior (hero), О Soma,
   thou goest to the strainer,
   bestowing good heroic (sons) on the singer.






Sūkta 9.21 

eté dʰāvantī́ndavaḥ sómā índrāya gʰŕ̥ṣvayaḥ |
matsarā́saḥ svarvídaḥ || 1||



1.  etasr3mpn dʰāvantivp·A·3p«√dʰāv indunmpn«√ind  
    somajmpn«√su indraNmsd«√ind gʰr̥ṣujmpn«√hr̥ṣ |
    (madnfs«√mad-saranms«√sr̥)jmpn (svarnns-vidjms«√vid)jmpn 



1. These drops, the strong Soma(-juice)s,
   the exhilarators, the obtainers of light,
   run for Indra.



pravr̥ṇvánto abʰiyújaḥ súṣvaye varivovídaḥ |
svayáṃ stotré vayaskŕ̥taḥ || 2||



2.  pravr̥ṇvantjmpn«pra~√vr̥ abʰiyujjmpa«abʰi~√yuj  
    suṣvinmsd«√su (varivasnns«√vr̥-vidjms«√vid)jmpn |
    svayama stotr̥nmsd«√stu (vayasnns«√vī-kr̥tjms«√kr̥)jmpn 



2. Defeating the attacking (enemies),
   the obtainers of wealth for the (Soma-)presser,
   the producers of food of their own accord for the singer — (such Somas flow on).



vŕ̥tʰā krī́ḷanta índavaḥ sadʰástʰamabʰyékamít |
síndʰorūrmā́ vyakṣaran || 3||



3.  vr̥tʰāa«√vr̥2 krīḷanttp·Ampn«√krīḷ indunmpn«√ind  
    (sadʰaa-stʰajms«√stʰā)nnsa abʰip ekajnsa idc |
    sindʰunmsg«√sindʰ ūrminmsl«√r̥ vip akṣaranvp·Aa3p«√kṣar 



3. The drops playing at will,
   (heading) towards the same place,
   have trickled into the stream's wave.



eté víśvāni vā́ryā pávamānāsa āśata |
hitā́ ná sáptayo rátʰe || 4||



4.  etasr3mpn viśvajnpa«√viś vāryajnpa«√vr̥2  
    pavamānajmpn«√pū āśatava·A·3p«√āś |
    hitajmpn«√dʰā nac saptinmpn ratʰanmsl«√r̥ 



4. These Pavamanas have reached
   all cherishable things,
   like horses yoked to a chariot.



ā́sminpiśáṅgamindavo dádʰātā venámādíśe |
yó asmábʰyamárāvā || 5||



5.  āp ayamr3msl (piśnfs«√piś-aṅganms«√aṅg)jmsa induNmpv«√ind  
    dadʰātavp·AE3p«√dʰā venanmsa«√ven ādiśev···D··«ā~√diś |
    yasr3msn vayamr1mpd arāvanjmsn«a~√rā 



5. О (Soma-)drops, bestow on this (sacrificer)
   a golden, beloved (son) to oppose (him),
   who is inimical (lit. non-giving) towards us!



r̥bʰúrná rátʰyaṃ návaṃ dádʰātā kétamādíśe |
śukrā́ḥ pavadʰvamárṇasā || 6||



6.  r̥bʰunmsn«√rabʰ nac ratʰyanmsa«√r̥ navajmsa«√nu  
    dadʰātavp·Ao2p«√dʰā ketanmsa«√cit ādiśev···D··«√diś |
    śukrajmpn«√śuc pavadʰvamva·Ao2p«√pū arṇasnnsi 



6. Like the Rbhu fixing a new chariot(-wheel),
   bestow knowledge (on the sacrificer) for opposing (enemies);
   flow (О Somas), shining with your streams!



etá u tyé avīvaśankā́ṣṭʰāṃ vājíno akrata |
satáḥ prā́sāviṣurmatím || 7||



7.  etasr3mpn uc syar3mpn avīvaśanvp·U·3p«√vaś  
    kāṣṭʰānfsa vājinnmpn«√vāj akratava·U·3p«√kr̥ |
    satjmsg«√as prap asāviṣurvp·U·3p«√sū matinfsa«√man 



7. These (Somas) indeed have longed for (success);
   they have reached the highest goal;
   they have stimulated the thought (or song) of the good (singer)!






Sūkta 9.22 

eté sómāsa āśávo rátʰā iva prá vājínaḥ |
sárgāḥ sr̥ṣṭā́ aheṣata || 1||



1.  etasr3mpn somajmpn«√su āśujmpn«√aś  
    ratʰanmpn«√r̥ ivac prap vājinjmpn«√vāj |
    sargajmpn«√sr̥j sr̥ṣṭajmpn«√sr̥j aheṣatava·U·3p«√hi 



1. These speedy Soma(-juices),
   like prize-winning chariots, (like) horses urged on,
   have been sent forward.



eté vā́tā ivorávaḥ parjányasyeva vr̥ṣṭáyaḥ |
agnériva bʰramā́ vŕ̥tʰā || 2||



2.  etasr3mpn vātanmpn«√vā ivac urujmpn«√vr̥  
    parjanyanmsg«√pr̥c ivac vr̥ṣṭinfpn«√vr̥ṣ |
    agninmsg«√aṅg ivac bʰramanmpn«√bʰram vr̥tʰāa«√vr̥2 



2. These (are) expansive like the winds,
   like showers of the rain-cloud,
   like Agni's free movements.



eté pūtā́ vipaścítaḥ sómāso dádʰyāśiraḥ |
vipā́ vyānaśurdʰíyaḥ || 3||



3.  eṣasr3mpn pūtajmpn«√pū (vipnfpa«√vip-citjms«√ci)jmpn  
    somanmpn«√su (dadʰinns-āśirnfs«ā~√śrī)jmpn |
    vipnfsi«√vip vip ānaśurvp·I·3p«√aś dʰīnfpa«√dʰī 



3. These purified song-knowing Somas, mixed with curds,
   have pervaded the praises
   with (their) movement (or inspiration).



eté mr̥ṣṭā́ ámartyāḥ sasr̥vā́ṃso ná śaśramuḥ |
íyakṣantaḥ patʰó rájaḥ || 4||



4.  etasr3mpn mr̥ṣṭajmpn«√mr̥j amartyajmpn«a~√mr̥  
    sasr̥vāṃstp·I?p?«√sr̥ nac śaśramurvp·I·3p«√śram |
    iyakṣanttp·A?pn«√yaj pantʰinnmpa«√pantʰ rajasnnsa«√raj 



4. These cleansed (Somas), the immortals,
   having moved (onwards), are not tired,
   wishing to worship (the gods) over the atmospheric paths.



eté pr̥ṣṭʰā́ni ródasorviprayánto vyā̀naśuḥ |
utédámuttamáṃ rájaḥ || 5||



5.  etasr3mpn pr̥ṣṭʰannpa«pra~√stʰā rodasnndg  
    viprayantjmpn«vi-pra~√i vyānaśurvp·I·3p«vi~√aś |
    utac ayamr3nsn uttamajnsn rajasnnsn«√raj 



5. These (Somas), variously going up,
   have reached the back of Heaven and Earth;
   (they have), moreover, (reached) this (i.e. yonder) highest world.



tántuṃ tanvānámuttamámánu praváta āśata |
utédámuttamā́yyam || 6||



6.  tantunmsa«√tan tanvānajmsa«√tan uttamajmsa  
    anup pravatnfpa āśatava·A·3p«√āś |
    utac ayamr3nsn (uttamajms-āyyajms«√i)jnsn 



6. Along with the (sacrificial) thread extending itself (to be) the highest,
   they (i.e. the Somas) have reached the (heavenly) steeps;
   (they  have reached) even this highest (place)!



tváṃ soma paṇíbʰya ā́ vásu gávyāni dʰārayaḥ |
tatáṃ tántumacikradaḥ || 7||



7.  tvamr2msn somaNmsv«√su paṇiNmpb āp  
    vasunnsa«√vas gavyannpa dʰārayasvp·AE2s«√dʰr̥ |
    tatajmsa«√tan tantunmsa«√tan acikradasvp·U·2s«√krand 



7. О Soma, thou bestowest wealth from the Panis;
   (thou) hast roared
   over the extended thread (of the sacrifice).






Sūkta 9.23 

sómā asr̥gramāśávo mádʰormádasya dʰā́rayā |
abʰí víśvāni kā́vyā || 1||



1.  somanmpn«√su asr̥gramvp·U·3p«√sr̥j āśujmpn«√aś  
    madʰujmsg«√madʰ madanmsg«√mad dʰārānfsi«√dʰr̥ |
    abʰip viśvajnpa«√viś kāvyannpa«√kū 



1. The speedy Somas are sent (forward)
   with the stream of the exhilarating mead,
   towards all poetic (songs).



ánu pratnā́sa āyávaḥ padáṃ návīyo akramuḥ |
rucé jananta sū́ryam || 2||



2.  anup pratnajmpn āyujmpn«√i  
    padannsa«√pad navīyasjnsa«√nu akramurvp·U·3p«√kram |
    rucnfsl«√ruc janantavp·Ue3p«√jan sūryanmsa«√sūr 



2. The ancient Ayus
   have stridden a newer step
   (and) have created the sun for shining.



ā́ pavamāna no bʰarāryó ádāśuṣo gáyam |
kr̥dʰí prajā́vatīríṣaḥ || 3||



3.  āp pavamānanmsv«√pū vayamr1mpd bʰaravp·Ao2s«√bʰr̥  
    arijmsg«a~√rā adāśvaṅstp·Imsg«a~√dāś gayanmsa«√gam |
    kr̥dʰivp·Ao2s«√kr̥ prajāvatījfpa«pra~√jan iṣnfpa«√iṣ 



3. О Pavamana, bring to us
   the wealth of the non-giving enemy;
   procure food endowed with progeny.



abʰí sómāsa āyávaḥ pávante mádyaṃ mádam |
abʰí kóśaṃ madʰuścútam || 4||



4.  abʰip somanmpn«√su āyujmpn«√i  
    pavanteva·A·3p«√pū madyajmsa«√mad madanmsa«√mad |
    abʰip kośanmsa«√kuś (madʰunns«√madʰ-ścutjms«√ścut)jmsa 



4. The moving Somas flow
   towards the exhilarating juice,
   towards the mead-trickling vessel.



sómo arṣati dʰarṇasírdádʰāna indriyáṃ rásam |
suvī́ro abʰiśastipā́ḥ || 5||



5.  somanmsn«√su arṣativp·A·3s«√r̥ṣ dʰarṇasijmsn«√dʰr̥  
    dadʰānatp·Imsn«√dʰā indriyajmsa«√ind rasanmsa«√ras |
    suvīrajmsn«su~√vīr (abʰiśastinfs«√śas-pānfs«√pā)nmsn 



5. Soma, the supporter, runs (forward),
   holding juice for Indra;—
   (the Soma), possessed of good heroes, the protector from evil.



índrāya soma pavase devébʰyaḥ sadʰamā́dyaḥ |
índo vā́jaṃ siṣāsasi || 6||



6.  indraNmsd«√ind somanmsv«√su pavasevp·A·2s«√pū  
    devanmpd«√div (sadʰaa-mādyanms«√mad)nmsn |
    indunmsb«√ind vājanmsa«√vāj siṣāsasivp·A·2s«√san 



6. О Soma, (thou, being) worthy of a joint exhilaration (i.e. feast),
   flowest for Indra, for the gods;
   О Indu, thou desirest to win strength.



asyá pītvā́ mádānāmíndro vr̥trā́ṇyapratí |
jagʰā́na jagʰánacca nú || 7||



7.  ayamr3msg pītvātp·A???«√pā madanmpg«√mad  
    indraNmsn«√ind vr̥trannpa«√vr̥ apratia |
    jagʰānavp·U·3s«√han jagʰanatvp·Ae3s«√han cac nuc 



7. Having drunk the exhilarating (juices) of this (Soma),
   Indra has killed (and), indeed, would kill
   unrivalled enemies!






Sūkta 9.24 

prá sómāso adʰanviṣuḥ pávamānāsa índavaḥ |
śrīṇānā́ apsú mr̥ñjata || 1||



1.  prap somajmpn«√su adʰanviṣurvp·U·3p«√dʰanv  
    pavamānajmpn«√pū indunmpn«√ind |
    śrīṇānāta·A?pn«√śrī apnfpl mr̥ñjatavp·AE3p«√mr̥j 



1. The Somas, the flowing Indus, have vigorously run on;
   about to be mixed (with milk),
   they are cleansed in the waters.



abʰí gā́vo adʰanviṣurā́po ná pravátā yatī́ḥ |
punānā́ índramāśata || 2||



2.  abʰip gonfpn adʰanviṣurvp·U·3p«√dʰanv  
    apnfpn nac pravatnfsi yatita·A?p?«√i |
    punānata·A?p?«√pū indraNmsa«√ind āśatava·A·3p«√āś 



2. The moving (Somas) have run onwards,
   like waters by a slope;
   being purified, (they) have reached Indra.



prá pavamāna dʰanvasi sóméndrāya pā́tave |
nŕ̥bʰiryató ví nīyase || 3||



3.  prap pavamānata·A?sv«√pū dʰanvasivp·A·2s«√dʰanv  
    somanmsv«√su indraNmsd«√ind pātavev···D··«√pā |
    nr̥nmpi yatajmsn«√yam vip nīyasevp·A·2s«√nī 



3. О flowing (Soma), thou flowest hither
   for Indra for drinking;
   controlled by men, (thou) art led along.



tváṃ soma nr̥mā́danaḥ pávasva carṣaṇīsáhe |
sásniryó anumā́dyaḥ || 4||



4.  tvamr2msn somanmsv«√su (nr̥nms-mādanajms«√mad)jmsn  
    pavasvava·Ao2s«√pū (carṣaṇijms«√kr̥ṣ-sahjms«√sah)jmsd |
    sasnijmsn«√san yasr3msn anumādyajmsn«anu~√mad 



4. О Soma, (thou) the exhilarator of men,
   flow for (Indra), the conqueror of men,—
   (thou) who, (as) the winner, (art) to be exhilarated (with praises).



índo yádádribʰiḥ sutáḥ pavítraṃ paridʰā́vasi |
áramíndrasya dʰā́mne || 5||



5.  indunmsv«√ind yadc adrinmpi«√dr̥ sutajmsn«√su  
    pavitrannsa«√pū paridʰāvasivp·A·2s«pari~√dʰāv |
    arama«√r̥ indraNmsg«√ind dʰāmannnsd«√dʰā 



5. О Indu, when (being) pressed by the stones,
   thou runnest towards the strainer,
   (thou art) enough for Indra's strength.



pávasva vr̥trahantamoktʰébʰiranumā́dyaḥ |
śúciḥ pāvakó ádbʰutaḥ || 6||



6.  pavasvava·Ao2s«√pū (vr̥traNns«√vr̥-hantamajms«√han)jmsv  
    uktʰanmpi«√vac anumādyanmsn«anu~√mad |
    śucijmsn«√śuc pāvakajmsn«√pū (atc-bʰutajms«√bʰū)jmsn 



6. О the greatest enemy-killer,
   (the one) worthy of being exhilarated by songs,—
  (thou) the shining, the purifying, the wonderful, flow on.



śúciḥ pāvaká ucyate sómaḥ sutásya mádʰvaḥ |
devāvī́ragʰaśaṃsahā́ || 7||



7.  śucijmsn«√śuc pāvakajmsn«√pū ucyatevp·A·3s«√vac  
    somanmsn«√su sutajmsg«√su madʰunmsg«√madʰ |
    (devanms«√div-vījms«√vī)jmsn (agʰajms«√agʰ-śaṃsanms«√śaṃs-hanjms«√han)nmsn 



7. The shining Soma is called the purifier of the pressed out mead,
   (he), the pleaser of gods,
   the killer of evil-speakers.






Sūkta 9.25 

pávasva dakṣasā́dʰano devébʰyaḥ pītáye hare |
marúdbʰyo vāyáve mádaḥ || 1||



1.  pavasvava·Ao2s«√pū (dakṣanms«√dakṣ-sādʰananms«√sādʰ)jmsn  
    devanmpd«√div pītinfsd«√pā harinmsv«√hr̥ |
    marutnmpd vāyuNmsd«√vā madanmsn«√mad 



1. (Being) the accomplisher of (efficient) activity,
   О yellow one, flow for the gods for drink,—
  (thou) the exhilarating juice (for) the Maruts (and) Vayu.



pávamāna dʰiyā́ hitò'bʰí yóniṃ kánikradat |
dʰármaṇā vāyúmā́ viśa || 2||



2.  pavamānanmsv«√pū dʰīnfsi«√dʰī hitajmsn«√hi  
    abʰip yoninmsa«√yu kanikradattp·Amsn«√krand |
    dʰarmannmsi«√dʰr̥ vāyuNmsa«√vā āp viśavp·Ao2s«√viś 



2. О Pavamana, being urged by praise,
   roaring towards (thy) place,
   enter Vayu with (thy exhilarating) nature.



sáṃ devaíḥ śobʰate vŕ̥ṣā kavíryónāvádʰi priyáḥ |
vr̥trahā́ devavī́tamaḥ || 3||



3.  samp devanmpi«√div śobʰateva·A·3s«√śubʰ vr̥ṣannmsn«√vr̥ṣ  
    kavinmsn«√kū yoninmsl«√yu adʰip priyajmsn«√prī |
    (vr̥tranns«√vr̥-hannms«√han)nmsn (devanms«√div-vītamajms«√vī)jmsn 



3. The bull shines along with the gods,
   the wise, dear (Soma), on (his) place;—
   (he) the Vrtra-killer, the greatest delighter of gods.



víśvā rūpā́ṇyāviśánpunānó yāti haryatáḥ |
yátrāmŕ̥tāsa ā́sate || 4||



4.  viśvajnpa«√viś rūpannpa āviśanttp·Amsn«ā~√viś  
    punānajmsn«√pū yātivp·A·3s«√yā haryatajmsn«√hary |
    yadr3nsl amr̥tajmpn«a~√mr̥ āsatevp·A·3p«√ās 



4. Entering all forms, (while) being purified,
   (he) the impetuous, goes
   where the immortals sit.



aruṣó janáyangíraḥ sómaḥ pavata āyuṣák |
índraṃ gácʰankavíkratuḥ || 5||



5.  aruṣajmsn«√ruṣ janayanttp·Amsn«√jan girnfpa«√gr̥̄  
    somanmsn«√su pavateva·A·2s«√pū (āyunms«√i-sacjms«√sac)a |
    indraNmsa«√ind gacʰanttp·Amsn«√gam (kavinms«√kū-kratunms«√kr̥)nmsn 



5. The reddish Soma, generating songs,
   flows on, accompanied by vigour,—
   (he) of wise intelligence, going to Indra.



ā́ pavasva madintama pavítraṃ dʰā́rayā kave |
arkásya yónimāsádam || 6||



6.  āp pavasvava·Ao2s«√pū madintamajmsv«√mad  
    pavitrannsa«√pū dʰārānfsi«√dʰr̥ kavinmsv«√kū |
    arkanmsg«√arc yoninmsa«√yu āsadamv···D··«ā~√sad 



6. О (thou) the most exhilarating (Soma),
   flow to the strainer with (thy) stream, О wise one,
   in order to sit on the place of (i.e. beautified by) the hymn.






Sūkta 9.26 

támamr̥kṣanta vājínamupástʰe áditerádʰi |
víprāso áṇvyā dʰiyā́ || 1||



1.  sasr3msa amr̥kṣantava·U·3p«√mr̥j vājinnmsa«√vāj  
    upastʰanmsl«upa~√stʰā aditiNfsg«a~√dā adʰip |
    viprajmpn«√vip aṇvījfsi dʰīnfsi«√dʰī 



1. Him, the strong one,
   the singers have cleansed with the fine strainer (and) with song,
   on the lap of Aditi.



táṃ gā́vo abʰyànūṣata sahásradʰāramákṣitam |
índuṃ dʰartā́ramā́ diváḥ || 2||



2.  sasr3msa gonfpn abʰip anūṣatavp·U·3p«√nū  
    (sahasrau-dʰārajms«√dʰr̥)jmsa akṣitajmsa«a~√kṣi |
    indunmsa«√ind dʰartr̥nmsa«√dʰr̥ āp dyunmsb 



2. The cows (i.e. songs) have praised him,
   the thousand-streamed, the unexhausted Indu,
   the supporter of heaven on all sides.



táṃ vedʰā́ṃ medʰáyāhyanpávamānamádʰi dyávi |
dʰarṇasíṃ bʰū́ridʰāyasam || 3||



3.  sasr3msa vedʰasjmsa«√vidʰ medʰānfsi«√midʰ ahyanvp·U·3p«√hi  
    pavamānanmsa«√pū adʰip dyunmsl |
    dʰarṇasijmsa«√dʰr̥ (bʰūrijms«√bʰū-dʰāyasjms«√dʰā)jmsa 



3. Him, the lord, the flowing (one),
   they have urged with the (heart-felt) song, into heaven,—
   (him) the supporter, the nourisher of many.



támahyanbʰuríjordʰiyā́ saṃvásānaṃ vivásvataḥ |
pátiṃ vācó ádābʰyam || 4||



4.  sasr3msa ahyanvp·U·3p«√hi bʰurijnmdl dʰīnfsi«√dʰī  
    saṃvasānata·Amsa«sam~√vas vivasvatNmsg«√vas |
    patinmsa«√pā2 vācnfsg«√vac adābʰyajmsa«a~√dabʰ 



4. Him they have sent (ahead) between the arms,—
   (him) well clothing himself with the worshipper's praise,
   the lord of speech, the undeceivable.



táṃ sā́nāvádʰi jāmáyo háriṃ hinvantyádribʰiḥ |
haryatáṃ bʰū́ricakṣasam || 5||



5.  sasr3msa sānunnsl«√san adʰip jāmijmpn«√jan  
    harijmsa«√hr̥ hinvantivp·A·3p«√hi adrinmpi«√dr̥ |
    haryatajmsa«√hary (bʰūrijms«√bʰū-cakṣasnms«√cakṣ)jmsa 



5. On the summit, the sisters urge him,
   the yellow-brown, by the stones; —
   (him), the impetuous, (he many-seeing.



táṃ tvā hinvanti vedʰásaḥ pávamāna girāvŕ̥dʰam |
índavíndrāya matsarám || 6||



6.  sasr3msa tvamr2msa hinvantivp·A·3p«√hi vedʰasnmpn«√vidʰ  
    pavamānanmsv«√pū (girnfsi«√gr̥̄-vr̥dʰjms«√vr̥dʰ)jmsa |
    indunmsv«√ind indraNmsd«√ind (madnfs«√mad-saranms«√sr̥)jmsa 



6. Such thee, О Pavamana,
   the creators (of songs) urge on for Indra,—
   (thee) growing with songs, the exhilarator, О Indu.






Sūkta 9.27 

eṣá kavírabʰíṣṭutaḥ pavítre ádʰi tośate |
punānó gʰnánnápa srídʰaḥ || 1||



1.  eṣasr3msn kavinmsn«√kū abʰiṣṭutajmsn«abʰi~√stu  
    pavitrannsl«√pū adʰip tośateva·A·3s«√tuś |
    punānajmsn«√pū gʰnanttp·A?sn«√han apap sridʰnfpa«√sridʰ 



1. The wise one, profusely praised,
   is poured into the sieve—
   (he), striking away the enemies, (while) being purified.



eṣá índrāya vāyáve svarjítpári ṣicyate |
pavítre dakṣasā́dʰanaḥ || 2||



2.  eṣasr3msn indraNmsd«√ind vāyuNmsd«√vā  
    (svarnns-jitjms«√ji)jmsn parip sicyatevp·A·3s«√sic |
    pavitrannsl«√pū (dakṣanms«√dakṣ-sādʰananms«√sādʰ)jmsn 



2. This (Soma), the winner of light,
   the accomplisher of efficiency
   is sprinkled out in the sieve for Indra (and) Vayu.



eṣá nŕ̥bʰirví nīyate divó mūrdʰā́ vŕ̥ṣā sutáḥ |
sómo váneṣu viśvavít || 3||



3.  eṣasr3msn nr̥nmpi vip nīyatevp·A·3s«√nī  
    dyunmsg mūrdʰannmsn vr̥ṣannmsn«√vr̥ṣ sutajmsn«√su |
    somanmsn«√su vanannpl«√van (viśvanns«√viś-vidjms«√vid)jmsn 



3. This bull, the heaven's head, (when) pressed,
   is well led by men into the vessels,—
   (he) the all-knower.



eṣá gavyúracikradatpávamāno hiraṇyayúḥ |
índuḥ satrājídástr̥taḥ || 4||



4.  eṣasr3msn (gonfs-yujms«√yu)jmsn acikradatvp·U·3s«√krand  
    pavamānanmsn«√pū (hiraṇyanms«√hr̥-yujms«√yu)jmsn |
    indunmsn«√ind (satrāa-jitjms«√ji)jmsn astr̥tajmsn«a~√str̥ 



4. This Pavamana, desiring for cows,
   desiring for gold, has roared;—
   (he), the drop, the all-conqueror, the undestroyed one.



eṣá sū́ryeṇa hāsate pávamāno ádʰi dyávi |
pavítre matsaró mádaḥ || 5||



5.  eṣasr3msn sūryanmsi«√sūr hāsateva·A·3s«√hā  
    pavamānanmsn«√pū adʰip dyunmsl |
    pavitrannsl«√pū (madnfs«√mad-sarajms«√sr̥)jmsn madanmsn«√mad 



5. This (god) shines with the Sun,
   the Pavamana in the heaven,
   the exhilarating juice in the sieve.



eṣá śuṣmyàsiṣyadadantárikṣe vŕ̥ṣā háriḥ |
punāná índuríndramā́ || 6||



6.  eṣasr3msn śuṣminnmsn«√śuṣ asiṣyadatva·U·3s«√syand  
    (antara-īkṣajms«√īkṣ)nnsl vr̥ṣannmsn«√vr̥ṣ harijmsn«√hr̥ |
    punānajmsn«√pū indunmsn«√ind indraNmsa«√ind āp 



6. This strong bull, the reddish-brown,
   has trickled into the mid-region;—
   (he), the Indu, being purified for Indra.






Sūkta 9.28 

eṣá vājī́ hitó nŕ̥bʰirviśvavínmánasaspátiḥ |
ávyo vā́raṃ ví dʰāvati || 1||



1.  eṣasr3msn vājinnmsn«√vāj hitajmsn«√hi nr̥nmpi  
    (viśvanns«√viś-vidjms«√vid)jmsn manasnnsg«√man patinmsn«√pā2 |
    avinmsg vārannsa«√vr̥2 vip dʰāvativp·A·3s«√dʰāv 



1. This strong one, urged by men,
   the all-winning, the lord of Thought,
   runs towards the sheep's hair.



eṣá pavítre akṣaratsómo devébʰyaḥ sutáḥ |
víśvā dʰā́mānyāviśán || 2||



2.  eṣasr3msn pavitrannsl«√pū akṣaratvp·Aa3s«√kṣar  
    somanmsn«√su devanmpd«√div sutajmsn«√su |
    viśvajnpa«√viś dʰāmannnpa«√dʰā āviśanttp·Amsn«ā~√viś 



2. This has trickled into the strainer,
   the Soma pressed for the gods,—
   (he), entering all forms.



eṣá deváḥ śubʰāyaté'dʰi yónāvámartyaḥ |
vr̥trahā́ devavī́tamaḥ || 3||



3.  eṣasr3msn devanmsn«√div śubʰāyateva·A·3s«√śubʰ  
    adʰip yoninmsl«√yu amartyajmsn«a~√mr̥ |
    (vr̥traNns«√vr̥-hanjms«√han)nmsn (devanms«√div-vītamajms«√vī)jmsn 



3. This god, the immortal one,
   shines on (his) place;
   (he), the Vrtra-killer, the best pleaser of gods.



eṣá vŕ̥ṣā kánikradaddaśábʰirjāmíbʰiryatáḥ |
abʰí dróṇāni dʰāvati || 4||



4.  eṣasr3msn vr̥ṣannmsn«√vr̥ṣ kanikradattp·Amsn«√krand  
    daśanfpi jāminfpi«√jan yatajmsn«√yam |
    abʰip droṇannpa«√dru dʰāvativp·A·3s«√dʰāv 



4. This bull, roaring,
   controlled by the ten sisters,
   runs towards the wooden vessels.



eṣá sū́ryamarocayatpávamāno vícarṣaṇiḥ |
víśvā dʰā́māni viśvavít || 5||



5.  eṣasr3msn sūryanmsa«√sūr arocayatvp·Aa3s«√ruc  
    pavamānanmsn«√pū vicarṣaṇijmsn«vi~√kr̥ṣ |
    viśvajnpa«√viś dʰāmannnpa«√dʰā (viśvanns«√viś-vidjms«√vid)jmsn 



5. This has made the Sun shine;
   Pavamana, the vigorous, the all-knower
   (has, moreover, made) all forms (shine).



eṣá śuṣmyádābʰyaḥ sómaḥ punānó arṣati |
devāvī́ragʰaśaṃsahā́ || 6||



6.  eṣasr3msn śuṣminjmsn«√śuṣ adābʰyajmsn«a~√dabʰ  
    somanmsn«√su punānajmsn«√pū arṣativp·A·3s«√r̥ṣ |
    (devanms«√div-vījms«√vī)jmsn (agʰajms«√agʰ-śaṃsanms«√śaṃs-hanjms«√han)nmsn 



6. This strong, undeceivable Soma, being purified, runs on;
   (he)—, the delighter of gods,
   the destroyer of the reciters of evil (incantations).






Sūkta 9.29 

prā́sya dʰā́rā akṣaranvŕ̥ṣṇaḥ sutásyaújasā |
devā́m̐ ánu prabʰū́ṣataḥ || 1||



1.  prap ayamr3msg dʰārānfsn«√dʰr̥ akṣaranvp·Aa3p«√kṣar  
    vr̥ṣannmsg«√vr̥ṣ sutajmsg«√su ojasnnsi«√vaj |
    devanmpa«√div anup prabʰūṣattp·Amsg«pra~√bʰū 



1. The streams of this showering one (lit. the bull),
   the pressed one, have trickled on with (his) strength,—
   (of him) desiring to become like the gods.



sáptiṃ mr̥janti vedʰáso gr̥ṇántaḥ kārávo girā́ |
jyótirjajñānámuktʰyàm || 2||



2.  saptinmsa mr̥jantivp·A·3p«√mr̥j vedʰasjmpn«√vidʰ  
    gr̥ṇanttp·Ampn«√gr̥̄ kārunmpn«√kr̥ girnfsi«√gr̥̄ |
    jyotisnnsa«√jyot jajñānata·Insa«√jan uktʰyajnsa«√vac 



2. The worshippers (i.e. priests), the poets praising with song,
   cleanse the horse;—
   (him) being born as a praiseworthy 'Light'.



suṣáhā soma tā́ni te punānā́ya prabʰūvaso |
várdʰā samudrámuktʰyàm || 3||



3.  suṣahajnpn«su~√sah somanmsv«√su tadr3npn tvamr2msd  
    punānajmsd«√pū (prabʰūnns«pra~√bʰū-vasunns«√vas)jmsv |
    vardʰavp·Ao2s«√vr̥dʰ samudranmsa«sam~√ud uktʰyajmsa«√vac 



3. О Soma, well-bearable are those (lustres) of thine for the purifying (priest),
   О (Thou) possessed of profuse lustre;
   increase the praiseworthy ocean.



víśvā vásūni saṃjáyanpávasva soma dʰā́rayā |
inú dvéṣāṃsi sadʰryàk || 4||



4.  viśvajnpa«√viś vasunnpa«√vas saṃjayantjmsn«sam~√ji  
    pavasvava·Ao2s«√pū somanmsv«√su dʰārānfsi«√dʰr̥ |
    inuvp·Ao2s«√inv dveṣasnnpa«√dviṣ (sadʰria«√sadʰ-añcjms«√anj)a 



4. Fully conquering all shining (possessions),
   flow, О Soma, with (thy) stream;
   drive (away) the enemies all together.



rákṣā sú no áraruṣaḥ svanā́tsamasya kásya cit |
nidó yátra mumucmáhe || 5||



5.  rakṣavp·Ao2s«√rakṣ sup vayamr1mpa ararivasnmsb«a~√rā  
    svananmsb«√svan samajmsg kasr3msg cidc |
    nidnfsb«√nid yadr3nsl mumucmaheva·I·1p«√muc 



5. Protect us well from the non-giver,
   from the (furious) sound of any (person) whatever,
   whereby we free ourselves from the slanderer.



éndo pā́rtʰivaṃ rayíṃ divyáṃ pavasva dʰā́rayā |
dyumántaṃ śúṣmamā́ bʰara || 6||



6.  āp indunmsv«√ind pārtʰivajmsa«√pr̥tʰ rayinmsa«√rā  
    divyajmsa«√div pavasvava·Ao2s«√pū dʰārānfsi«√dʰr̥ |
    dyumantjmsa śuṣmanmsa«√śuṣ āp bʰaravp·Ao2s«√bʰr̥ 



6. О Indu, flow out earthly (as well as) heavenly wealth
   with (thy) stream;
   bring shining strength.






Sūkta 9.30 

prá dʰā́rā asya śuṣmíṇo vŕ̥tʰā pavítre akṣaran |
punānó vā́camiṣyati || 1||



1.  prap dʰārānfsn«√dʰr̥ ayamr3msg śuṣminjmsg«√śuṣ  
    vr̥tʰāa«√vr̥2 pavitrannsl«√pū akṣaranvp·Aa3p«√kṣar |
    punānajmsn«√pū vācnfsa«√vac iṣyativp·A·3s«√iṣ 



1. The streams of this strong one
   have freely trickled out into the strainer;
   being purified, (he) sends out a sound.



índurhiyānáḥ sotŕ̥bʰirmr̥jyámānaḥ kánikradat |
íyarti vagnúmindriyám || 2||



2.  indunmsn«√ind hiyānata·Amsn«√hi sotr̥nmpi«√su  
    mr̥jyamānatp·Amsn«√mr̥j kanikradattp·Amsn«√krand |
    iyartivp·A·3s«√r̥ (vacnfs«√vac-nunfs«√nū)nmsa indriyajmsa«√ind 



2. Indu, being urged by the priests
   (and) being groomed (while) roaring,
   sends (forth) a sound for Indra (lit. enjoyed by Indra)!



ā́ naḥ śúṣmaṃ nr̥ṣā́hyaṃ vīrávantaṃ puruspŕ̥ham |
pávasva soma dʰā́rayā || 3||



3.  āp vayamr1mpd śuṣmanmsa«√śuṣ (nr̥nms-sāhyajms«√sah)jmsa  
    vīravantjmsa«√vīr (purua«√pr̥̄-spr̥hjms«√spr̥h)jmsa |
    pavasvava·Ao2s«√pū somanmsv«√su dʰārānfsi«√dʰr̥ 



3. О Soma, with thy stream,
   flow out for us strength, (capable of) overcoming men,
   (which is) much coveted and (is) full of heroes.



prá sómo áti dʰā́rayā pávamāno asiṣyadat |
abʰí dróṇānyāsádam || 4||



4.  prap somanmsn«√su atip dʰārānfsi«√dʰr̥  
    pavamānanmsn«√pū asiṣyadatva·U·3s«√syand |
    abʰip droṇannpa«√dru āsadamv···D··«ā~√sad 



4. The Soma, the Pavamana,
   has flown over with (his) stream
   towards the wooden vessels to sit (on).



apsú tvā mádʰumattamaṃ háriṃ hinvantyádribʰiḥ |
índavíndrāya pītáye || 5||



5.  apnfpl tvamr2msa madʰumattamajmsa«√madʰ  
    harinmsa«√hr̥ hinvantivp·A·3p«√hi adrinmpi«√dr̥ |
    indunmsv«√ind indraNmsd«√ind pītinfsd«√pā 



5. They urge thee on with (the pressing—)stones into the waters,—
   (thee) the most possessed of honey, the reddish-brown, О Indu,
   for Indra to drink.



sunótā mádʰumattamaṃ sómamíndrāya vajríṇe |
cā́ruṃ śárdʰāya matsarám || 6||



6.  sunotavp·Ao2p«√su madʰumattamajmsa«√madʰ  
    somanmsa«√su indraNmsd«√ind vajrinjmsd«√vaj |
    cārujmsa«√can śardʰanmsd«√śr̥dʰ (madnms«√mad-sarajms«√sr̥)jmsa 



6. Press (ye) the Soma, the most possessed of honey,
   for Indra, the thunderbolt-wielder;—
  (Soma) the exciting exhilarator, for (the sake of) strength.






Sūkta 9.31 

prá sómāsaḥ svādʰyàḥ pávamānāso akramuḥ |
rayíṃ kr̥ṇvanti cétanam || 1||



1.  prap somanmpn«√su svādʰījmpn«su-ā~√dʰī ​
    pavamānajmpn«√pū akramurvp·U·3p«√kram |
    rayinmsa«√rā kr̥ṇvantiva·A·3p«√kr̥ cetanajmsa«√cit 



1. The flowing Somas, possessing well thought out (songs),
   have stridden forward;
   they create (lit. make) striking wealth.



diváspr̥tʰivyā́ ádʰi bʰávendo dyumnavárdʰanaḥ |
bʰávā vā́jānāṃ pátiḥ || 2||



2.  dyunmsg pr̥tʰivīnfsb«√pr̥tʰ adʰip  
    bʰavavp·Ao2s«√bʰū indunmsv«√ind (dyumnanns-vardʰanajms«√vr̥dʰ)nmsn |
    bʰavavp·Ao2s«√bʰū vājanmpg«√vāj patinmsn«√pā2 



2. Become, О Indu, the increaser of lustrous (wealth)
   in Heaven (and) on Earth;
   be the lord of strong (possessions).



túbʰyaṃ vā́tā abʰipríyastúbʰyamarṣanti síndʰavaḥ |
sóma várdʰanti te máhaḥ || 3||



3.  tvamr2msd vātanmpn«√vā abʰiprījmpn«abʰi~√prī  
    tvamr2msd arṣantivp·A·3p«√r̥ṣ sindʰunmpn«√sindʰ |
    somanmsv«√su vardʰantivp·A·3p«√vr̥dʰ tvamr2msg mahasnnsa«√mah 



3. For thee (flow) the well-pleasing winds
   (and) for thee flow the rivers;
   О Soma, they increase thy greatness.



ā́ pyāyasva sámetu te viśvátaḥ soma vŕ̥ṣṇyam |
bʰávā vā́jasya saṃgatʰé || 4||



4.  āp pyāyasvava·Ao2s«√pyai samp etuvp·Ao3s«√i tvamr2msg  
    viśvatasa«√viś somanmsv«√su (vr̥ṣṇinms«√vr̥ṣ-yatnfs«√yat)nnsn |
    bʰavavp·Ao2s«√bʰū vājanmsg«√vāj saṃgatʰanmsl«sam~√gam 



4. Swell all around, О Soma;
   may showering (strength) gather to thee from all sides;
   be for the accumulation of strength.



túbʰyaṃ gā́vo gʰr̥táṃ páyo bábʰro duduhré ákṣitam |
várṣiṣṭʰe ádʰi sā́navi || 5||



5.  tvamr2msd gonmpn gʰr̥tannsa«√gʰr̥ payasnnsa«√pī  
    babʰrujmsv«√bʰr̥ duduhreva·I·3p«√duh akṣitajnsa«a~√kṣi |
    varṣiṣṭʰajmsl«√vr̥dʰ adʰip sānunnsl«√san 



5. For thee, О reddish-brown (Soma),
   the cows have milked out inexhaustible ghee and milk
   on the highest summit.



svāyudʰásya te sató bʰúvanasya pate vayám |
índo sakʰitvámuśmasi || 6||



6.  svāyudʰajmsg«su-ā~√yudʰ tvamr2msd satjmsg«√as  
    bʰuvanannsg«√bʰū patinmsv«√pā2 vayamr1mpn |
    indunmsv«√ind sakʰitvannsa«√sac uśmasiva·A·1p«√vaś 



6. О Indu, we long for the friendship of thee,
   being possessed of good weapons (as thou art),
   О lord of the world.






Sūkta 9.32 

prá sómāso madacyútaḥ śrávase no magʰónaḥ |
sutā́ vidátʰe akramuḥ || 1||



1.  prap somanmpn«√su (madanms«√mad-cyutjms«√cyu)jmsn  
    śravasnnsd«√śru vayamr1mpg magʰavanjmsb«√maṃh |
    sutajmpn«√su vidatʰanmsl«√vid akramurvp·U·3p«√kram 



1. The exhilaration-trickling Soma(-juice)s,
   (when) pressed, have stridden on in the sacrificial assembly
   for the fame of our liberal (sacrificer).



ā́dīṃ tritásya yóṣaṇo háriṃ hinvantyádribʰiḥ |
índumíndrāya pītáye || 2||



2.  ātc īmr3msa tritaNmsg yoṣannfpn«√yu  
    harinmsa«√hr̥ hinvantivp·A·3p«√hi adrinmpi«√dr̥ |
    indunmsa«√ind indraNmsd«√ind pītinfsd«√pā 



2. Moreover, Trita's maidens (i.e. the fingers) urge him,
   the reddish-brown, with the stones;-
   (him), the Indu for the sake of Indra for drink.



ā́dīṃ haṃsó yátʰā gaṇáṃ víśvasyāvīvaśanmatím |
átyo ná góbʰirajyate || 3||



3.  ātc īmc haṃsanmsn«√han yadr3nsi gaṇanmsa«√gaṇ  
    viśvajmsg«√viś avīvaśatvp·U·3s«√vāś matinfsa«√man |
    atyanmsn«√at? nac gonmpi ajyatevp·A·3s«√añj 



3. Afterwards, like the swan the group,
   (he, the Soma,) attracts the prayer of all;
   like a horse, he is annointed with milk (lit. cows).



ubʰé somāvacā́kaśanmr̥gó ná taktó arṣasi |
sī́dannr̥tásya yónimā́ || 4||



4.  ubʰajnda somanmsv«√su avacākaśattp·A?sn«ava~√kāś  
    mr̥ganmsn«√mr̥g nac taktajmsn«√tak arṣasivp·A·2s«√r̥ṣ |
    sīdanvp·Ao2s«√sad r̥tannsg«√r̥ yoninmsl«√yu āp 



4. О Soma, illuminating both (Heaven and Earth),
   thou runnest like a deer urged on,-
   (thou) sitting on the place of Rta.



abʰí gā́vo anūṣata yóṣā jārámiva priyám |
ágannājíṃ yátʰā hitám || 5||



5.  abʰip gonmpn anūṣatavp·U·3p«√nū  
    yoṣānfsn«√yu jāranmsa«√jr̥̄ ivac priyajmsa«√prī |
    aganvp·Aa3s«√gam ājinmsa«√aj yadr3nsi hitajmsa«√dʰā 



5. The cows have praised the dear (Soma),
   like a maiden (encouraging) the lover;
   (he) has gone to the battle as (towards) a prize,



asmé dʰehi dyumádyáśo magʰávadbʰyaśca máhyaṃ ca |
saníṃ medʰā́mutá śrávaḥ || 6||



6.  vayamr1mpd dʰehivp·Ao2s«√dʰā dyumantjnsa«√dyut yaśasnnsa«√yaś  
    magʰavanjmpd«√maṃh cac ahamr1msd cac |
    sanijfsa«√san medʰānfsa«√midʰ utaa śravasnnsa«√śru 



6. Bestow lustrous fame and wealth on us,
   (that is) on (our) patrons and on me;
   bestow winning (poetic) intelligence and fame.






Sūkta 9.33 

prá sómāso vipaścíto'pā́ṃ ná yantyūrmáyaḥ |
vánāni mahiṣā́ iva || 1||



1.  prap somanmpn«√su (vipnfpa«√vip-citjms«√ci)jmpa  
    apnfpg nac yantivp·A·3p«√i ūrminmpn«√r̥ |
    vanannpa«√van mahiṣanmpn«√mah ivac 



1. The Somas, the song-inspirers,
   flow (on) like waves of waters,
   like buffaloes (running) to the woods.



abʰí dróṇāni babʰrávaḥ śukrā́ r̥tásya dʰā́rayā |
vā́jaṃ gómantamakṣaran || 2||



2.  abʰip droṇannpa«√dru babʰrujmpn«√bʰr̥  
    śukrajmpn«√śuc r̥tannsg«√r̥ dʰārānfsi«√dʰr̥ |
    vājanmsa«√vāj gomantjmsa akṣaranvp·Aa3p«√kṣar 



2. The tawny-brown, shining (Somas) have flown
   with the stream of Rta
   towards strength possessed of cows.



sutā́ índrāya vāyáve váruṇāya marúdbʰyaḥ |
sómā arṣanti víṣṇave || 3||



3.  sutajmpn«√su indraNmsd«√ind vāyuNmsd«√vā  
    varuṇaNmsd«√vr̥ marutNmpd |
    somanmpn«√su arṣantivp·A·3p«√r̥ṣ viṣṇuNmsd«√viṣ 



3. Pressed out for Indra, Vayu, Varuna,
   the Maruts (and) Visnu,
   the Somas run on.



tisró vā́ca údīrate gā́vo mimanti dʰenávaḥ |
hárireti kánikradat || 4||



4.  triu vācnfpn«√vac udp īrateva·A·3p«√īr  
    gonfpn mimantivp·A·3p«√mā dʰenunfpa«√dʰe |
    harijmsn«√hr̥ etivp·A·3s«√i kanikradattp·Amsn«√krand 



4. The three speeches rise up;
   the milch-cows bellow;
   roaring goes the reddish-brown (Soma).



abʰí bráhmīranūṣata yahvī́rr̥tásya mātáraḥ |
marmr̥jyánte diváḥ śíśum || 5||



5.  abʰip brahmījfpa«√brahm anūṣatavp·U·3p«√nū  
    yahvījfpn«√yah r̥tannsg«√r̥ mātr̥nfpn«√mā |
    marmr̥jyanteva·A·3p«√mr̥j dyunmsg śiśunmsa«√śū 



5. The hymns, the youthful mothers of Rta,
   have praised him;
   they cleanse the heaven's child.



rāyáḥ samudrā́m̐ścatúro'smábʰyaṃ soma viśvátaḥ |
ā́ pavasva sahasríṇaḥ || 6||



6.  rainmsg«√rā samudranmpa«sam~√ud caturu  
    vayamr1mpd somanmsv«√su viśvatasa«√viś |
    āp pavasvava·Ao2s«√pū sahasrinjmsg 



6. О Soma, flow hither for us
   four oceans of wealth, thousandfold,
   from all sides.






Sūkta 9.34 

prá suvānó dʰā́rayā tánéndurhinvānó arṣati |
rujáddr̥ḷhā́ vyójasā || 1||



1.  prap suvānata·Amsn«√su dʰārānfsi«√dʰr̥ tannfsi«√tan  
    indunmsn«√ind hinvānata·Amsn«√hi arṣativp·A·3s«√r̥ṣ |
    rujatvp·U·3s«√ruj dr̥ḷhajnpa«√dr̥h vip ojasnnsi«√vaj 



1. The Indu, being pressed out (and) being continuously urged on
   in a stream goes forward;
   (he) shatters away the strong fortresses with strength.



sutá índrāya vāyáve váruṇāya marúdbʰyaḥ |
sómo arṣati víṣṇave || 2||



2.  sutajmsn«√su indraNmsd«√ind vāyuNmsd«√vā  
    varuṇaNmsd«√vr̥ marutNmpd |
    somanmsn«√su arṣativp·A·3s«√r̥ṣ viṣṇuNmsd«√viṣ 



2. The pressed out Soma
   runs for Indra, Vayu, Varuna,
   Maruts (and) for Visnu.



vŕ̥ṣāṇaṃ vŕ̥ṣabʰiryatáṃ sunvánti sómamádribʰiḥ |
duhánti śákmanā páyaḥ || 3||



3.  vr̥ṣannmsa«√vr̥ṣ vr̥ṣannmpi«√vr̥ṣ yatajmsa«√yam  
    sunvantivp·A·3p«√su somaNmsa«√su adrinmpi«√dr̥ |
    duhantivp·A·3p«√duh śakmannmsi«√śak payasnnsa«√pī 



3. (Him) the bull, the Soma, controlled by strong (men),
   they press out with stones;
   they milk out the milk(-like juice) with strength.



bʰúvattritásya márjyo bʰúvadíndrāya matsaráḥ |
sáṃ rūpaírajyate háriḥ || 4||



4.  bʰuvatvp·Ue3s«√bʰū tritanmsg marjyajmsn«√mr̥j  
    bʰuvatvp·Ue3s«√bʰū indraNmsd«√ind (madnms«√mad-sarajms«√sr̥)jmsn |
    samp rūpannpi ajyatevp·A·3s«√añj harijmsn«√hr̥ 



4. May (he) become worth cleansing for Trita
   (and) may (he) become exhilarating for Indra!
   The reddish-brown is well annointed with forms.



abʰī́mr̥tásya viṣṭápaṃ duhaté pŕ̥śnimātaraḥ |
cā́ru priyátamaṃ havíḥ || 5||



5.  abʰip īmc r̥tannsg«√r̥ viṣṭapnnsa«vi~√stambʰ  
    duhateva·A·3p«√duh (pr̥śniNfs«√spr̥ś-mātr̥nfs«√mā)jmpn |
    cārujnsa«√can priyatamajnsa«√prī havisnnsa«√hu 



5. May those (Maruts), whose mothers are the Prshnis,
   milk out this (Soma), the supporter of Rta;—
   (he), the attractive, the dearest oblation.



sámenamáhrutā imā́ gíro arṣanti sasrútaḥ |
dʰenū́rvāśró avīvaśat || 6||



6.  samp enar3msa ahrutajfpn«a~√hvr̥ ayamr3fpn  
    girnfpn«√gr̥̄ arṣantivp·A·3p«√r̥ṣ sasrutjfpn«sa~√sru |
    dʰenunfpa«√dʰe vāśrajmsn«√vāś avīvaśatvp·U·3s«√vāś 



6. To this (Soma) run
   these guileless speeches flowing together;
   the bellowing (Soma) has longed for the cows.






Sūkta 9.35 

ā́ naḥ pavasva dʰā́rayā pávamāna rayíṃ pr̥tʰúm |
yáyā jyótirvidā́si naḥ || 1||



1.  āp vayamr1mpd pavasvava·Ao2s«√pū dʰārānfsi«√dʰr̥  
    pavamānanmsv«√pū rayinmsa«√rā pr̥tʰujmsa«√pr̥tʰ |
    yār3fsi jyotisnnsa«√jyot vidāsivp·Ae2s«√vid vayamr1mpd 



1. О Pavamana, flow to us (well-)pervading wealth
   with (thy) stream,
   by which mayest (thou) obtain light for us!



índo samudramīṅkʰaya pávasva viśvamejaya |
rāyó dʰartā́ na ójasā || 2||



2.  indunmsv«√ind (samudranmsa«sam~√ud-īṅkʰayajms«√īṅkʰ)jmsv  
    pavasvava·Ao2s«√pū viśvannsa«√viś ejayajmsv«√ej |
    rainmsg«√rā dʰartr̥nmsn«√dʰr̥ vayamr1mpd ojasnnsi«√vaj 



2. O Indu, О ocean-impeller,
   О all-stimulator, flow on,—
   (thou), the supporter of our wealth by (thy) power.



tváyā vīréṇa vīravo'bʰí ṣyāma pr̥tanyatáḥ |
kṣárā ṇo abʰí vā́ryam || 3||



3.  tvamr2msi vīranmsi«√vīr vīravāṃsjmsv«√vīr  
    abʰip syāmavp·Ai1p«√as pr̥tanyantnmpa«√pr̥tany |
    kṣaravp·Ao2s«√kṣar vayamr1mpa abʰip vāryajmsa«√vr̥2 



3. With thee the hero, О (thou) possessed of heroes,
   may we defeat the attacking ones!
   Flow for us towards (i.e. so as to bring) cherishable wealth.



prá vā́jamínduriṣyati síṣāsanvājasā́ ŕ̥ṣiḥ |
vratā́ vidāná ā́yudʰā || 4||



4.  prap vājanmsa«√vāj indunmsn«√ind iṣyativp·A·3s«√iṣ  
    siṣāsantp·A?s?«√san (vājanms«√vāj-sājms«√san)jmsn r̥ṣinmsn«√r̥ṣ |
    vratannpa«√vr̥2 vidānatp·Amsn«√vid āyudʰannpa«ā~√yudʰ 



4. The Indu sends forth strength,—
   (he) wishing to win, the winner of strength,
   the seer, knowing the functions (and) obtaining the weapons.



táṃ gīrbʰírvācamīṅkʰayáṃ punānáṃ vāsayāmasi |
sómaṃ jánasya gópatim || 5||



5.  sasr3msa girnfpi«√gr̥̄ (vācnfsa«√vac-īṅkʰayajms«√īṅkʰ)jmsa  
    punānajmsa«√pū vāsayāmasivp·A·1p«√vas |
    somanmsa«√su jananmsg«√jan (gonfs-patinms«√pā2)nmsa 



5. Him, the speech-impeller, (while) being purified,
   we clothe in songs;—
   (him), Soma, the people's (divine) lord of the cows.



víśvo yásya vraté jáno dādʰā́ra dʰármaṇaspáteḥ |
punānásya prabʰū́vasoḥ || 6||



6.  viśvanmsn«√viś yasr3msg vratannsl«√vr̥2 jananmsn«√jan  
    dādʰāravp·I·3s«√dʰr̥ dʰarmannmsg«√dʰr̥ patinmsg«√pā2 |
    punānajmsg«√pū (prabʰūnns«pra~√bʰū-vasunns«√vas)jmsg 



6. (We praise him) in the ordinances of whom all people hold (together, — of him),
   the lord of sacrifice (lit. support);
   (him) being purified (and) possessing profuse wealth.






Sūkta 9.36 

ásarji rátʰyo yatʰā pavítre camvòḥ sutáḥ |
kā́rṣmanvājī́ nyàkramīt || 1||



1.  asarjivp·U·3s«√sr̥j ratʰyanmsn«√r̥ yadr3nsi  
    pavitrannsl«√pū camūnfdl sutajmsn«√su |
    kārṣmannnsl«√kr̥ṣ vājinnmsn«√vāj nip akramītvp·U·3s«√kram 



1. Like a horse (urged on), he is sent into the strainer,
   (when) pressed out on the (two) wooden boards;
   the speedy one has fully stridden into the goal.



sá váhniḥ soma jā́gr̥viḥ pávasva devavī́ráti |
abʰí kóśaṃ madʰuścútam || 2||



2.  sasr3msn vahninmsn«√vah somaNmsv«√su jāgr̥vijmsn«√jāgr̥  
    pavasvava·Ao2s«√pū (devanms«√div-vījms«√vī)jmsn atip |
    abʰip kośanmsa«√kuś (madʰunns«√madʰ-ścutjms«√ścut)jmsa 



2. Such (thou), О Soma, (being) the carrier,
   the wakeful, the worshipper of gods,
   flow beyond, towards the mead-trickling vessel.



sá no jyótīṃṣi pūrvya pávamāna ví rocaya |
krátve dákṣāya no hinu || 3||



3.  sasr3msn vayamr1mpd jyotisnnpa«√jyot pūrvyajmsv«√pr̥̄  
    pavamānanmsv«√pū vip rocayavp·Ao2s«√ruc |
    kratunmsd«√kr̥ dakṣanmsd«√dakṣ vayamr1mpa hinuvp·Ao2s«√hi 



3. Such (thou), О Pavamana, О the first (one),
   illuminate the lights for us
   (and) urge us on for action (and) strength.



śumbʰámāna r̥tāyúbʰirmr̥jyámāno gábʰastyoḥ |
pávate vā́re avyáye || 4||



4.  śumbʰamānata·Amsn«√śubʰ (r̥tanns«√r̥-yujms«√yu)jmpi  
    mr̥jyamānata·Amsn«√mr̥j gabʰastinmdl |
    pavateva·A·3s«√pū vāranmsl«√vr̥2 avyayajmsl 



4. Being beautified by Rta-desiring (priests),
   being cleansed between the arms,
   (he) flows into the sheep-hair (i.e. the strainer).



sá víśvā dāśúṣe vásu sómo divyā́ni pā́rtʰivā |
pávatāmā́ntárikṣyā || 5||



5.  sasr3msn viśvajnpa«√viś dāśvaṅstp·Imsd«√dāś vasunnpa«√vas  
    somaNmsn«√su divyajnpa«√div pārtʰivajnpa«√pr̥tʰ |
    pavatāmva·Ao3s«√pū āp (antara-īkṣyajms«√ikṣ)jnpa 



5. May that Soma (flow out)
   all heavenly (and) earthly wealth for the sacrificer;
   may he flow out mid-regional (wealth also)!



ā́ diváspr̥ṣṭʰámaśvayúrgavyayúḥ soma rohasi |
vīrayúḥ śavasaspate || 6||



6.  āp dyunmsg pr̥ṣṭʰannsa«pra~√stʰā (aśvanms«√aś-yujms«√yu)jmsn  
    (gavyanns-yujms«√yu)jmsn somaNmsv«√su rohasivp·A·2s«√ruh |
    (vīranms«√vīr-yujms«√yu)jmsn śavasnnsg«√śvi patinmsv«√pā2 



6. О Soma, (thou), desiring for horses, for cows (and) for heroes,
   mountest the heaven's back,
   О lord of strength.






Sūkta 9.37 

sá sutáḥ pītáye vŕ̥ṣā sómaḥ pavítre arṣati |
vigʰnánrákṣāṃsi devayúḥ || 1||



1.  sasr3msn sutajmsn«√su pītinfsd«√pā vr̥ṣanjmsn«√vr̥ṣ  
    somaNmsn«√su pavitrannsl«√pū arṣativp·A·3s«√r̥ṣ |
    vigʰnanttp·Amsn«vi~√han rakṣasnnpa«√rakṣ (devanms«√div-yujms«√yu)jmsn 



1. He, pressed for drink, the bull, the Soma,
   runs into the strainer,—
   (he) destroying the demons, wishing for the gods.



sá pavítre vicakṣaṇó hárirarṣati dʰarṇasíḥ |
abʰí yóniṃ kánikradat || 2||



2.  sasr3msn pavitrannsl«√pū vicakṣaṇajmsn«vi~√cakṣ  
    harijmsn«√hr̥ arṣativp·A·3s«√r̥ṣ dʰarṇasijmsn«√dʰr̥ |
    abʰip yoninmsa«√yu kanikradattp·Amsn«√krand 



2. He, the well seeing, the reddish-brown, the supporter,
   runs into the strainer,
   roaring (to go) towards the seat.



sá vājī́ rocanā́ diváḥ pávamāno ví dʰāvati |
rakṣohā́ vā́ramavyáyam || 3||



3.  sasr3msn vājinnmsn«√vāj rocanannpa«√ruc dyunmsg  
    pavamānanmsn«√pū vip dʰāvativp·A·3s«√dʰāv |
    (rakṣasnms«√rakṣ-hannms«√han)nmsn vāranmsa«√vr̥2 avyayajmsa 



3. That strong one, the Pavamana,
   diversely runs to the shining regions of heaven,—
   (he) the demon-killer, to the sheep's hair (i.e. the strainer).



sá tritásyā́dʰi sā́navi pávamāno arocayat |
jāmíbʰiḥ sū́ryaṃ sahá || 4||



4.  sasr3msn tritanmsg adʰip sānunnsl«√san  
    pavamānanmsn«√pū arocayatvp·Aa3s«√ruc |
    jāminfpi«√jan sūryanmsa«√sūr sahap 



4. He, the Pavamana, has brightened
   the Sun (together) with the sisters
   on the summit of Trita.



sá vr̥trahā́ vŕ̥ṣā sutó varivovídádābʰyaḥ |
sómo vā́jamivāsarat || 5||



5.  sasr3msn (vr̥traNns«√vr̥-hanjms«√han)nmsn vr̥ṣannmsn«√vr̥ṣ sutajmsn«√su  
    (varivasnns«√vr̥-vidjms«√vid)jmsn adābʰyajmsn«a~√dabʰ |
    somanmsn«√su vājanmsa«√vāj ivac asaratvp·Aa3s«√sr̥ 



5. He, the Vrtra-killer, the bull, the pressed out one,
   the undeceivable Soma, the obtainer of wealth,
   has flown out to strength as it were!



sá deváḥ kavíneṣitò'bʰí dróṇāni dʰāvati |
índuríndrāya maṃhánā || 6||



6.  sasr3msn devanmsn«√div kavinmsi«√kū iṣitajmsn«√iṣ  
    abʰip droṇannpa«√dru dʰāvativp·A·3s«√dʰāv |
    induNmsn«√ind indraNmsd«√ind maṃhanāa«√maṃh 



6. That god, impelled by the poet,
   runs towards the vessels;
   (he—), the Indu for Indra with profusion.






Sūkta 9.38 

eṣá u syá vŕ̥ṣā rátʰó'vyo vā́rebʰirarṣati |
gácʰanvā́jaṃ sahasríṇam || 1||



1.  eṣasr3msn uc syac vr̥ṣannmsn«√vr̥ṣ ratʰanmsn«√r̥  
    avinfsg vāranmpi«√vr̥2 arṣativp·A·3s«√r̥ṣ |
    gacʰanttp·Amsn«√gam vājanmsa«√vāj sahasrinjmsa 



1. This indeed, the (well-known) male par excellence,
   (speedy like) a chariot, runs along the sheep's hair;-
   (he), going to thousand fold strength.



etáṃ tritásya yóṣaṇo háriṃ hinvantyádribʰiḥ |
índumíndrāya pītáye || 2||



2.  etasr3msa tritanmsg yoṣannfpn«√yu  
    harijmsa«√hr̥ hinvantivp·A·3p«√hi adrinmpi«√dr̥ |
    induNmsa«√ind indraNmsd«√ind pītinfsd«√pā 



2. Trita's wives (i.e. the fingers) send (onwards)
   this tawny-brown Indu with (pressing) stones
   for Indra for drink.



etáṃ tyáṃ haríto dáśa marmr̥jyánte apasyúvaḥ |
yā́bʰirmádāya śúmbʰate || 3||



3.  etasr3msa syar3msa haritjfpn«√hr̥ daśau  
    marmr̥jyanteva·A·3p«√mr̥j (apasnns-yūjfs«√yu)jfpn |
    yār3fpi madanmsd«√mad śumbʰateva·A·3s«√śubʰ 



3. Him, that (well-known Soma},
   groom the ten busy tawny (ladies),
   by whom he is beautified for exhilaration.



eṣá syá mā́nuṣīṣvā́ śyenó ná vikṣú sīdati |
gácʰañjāró ná yoṣítam || 4||



4.  eṣasr3msn syar3msn mānuṣījfpl«√man āp  
    śyenanmsn nac viśnfpl«√viś sīdativp·A·3s«√sad |
    gacʰanttp·Amsn«√gam jāranmsn«√jr̥̄ nac yoṣitnfsa«√yu 



4. This, that (well-known Soma)
   sits among the human (clans) like a falcon;-
   (he), going like a lover to the woman.



eṣá syá mádyo rásó'va caṣṭe diváḥ śíśuḥ |
yá índurvā́ramā́viśat || 5||



5.  eṣasr3msn syar3msn madyajmsn«√mad rasanmsn«√ras  
    avap caṣṭeva·A·3s«√cakṣ dyunmsg śiśunmsn«√śū |
    yasr3msn induNmsn«√ind vāranmsa«√vr̥2 āp aviśatvp·Aa3s«√viś 



5. This, that (well-known) exhilarating juice,
   Heaven's child, looks below;-
   (he) who (as) Indu entered the hair (strainer).



eṣá syá pītáye sutó hárirarṣati dʰarṇasíḥ |
krándanyónimabʰí priyám || 6||



6.  eṣasr3msn syar3msn pītinfsd«√pā sutajmsn«√su  
    harijmsn«√hr̥ arṣativp·A·3s«√r̥ṣ dʰarṇasijmsn«√dʰr̥ |
    krandantp·A?s?«√krand yoninmsa«√yu abʰip priyajmsa«√prī 



6. This, that (well-known Soma) pressed for drink,
   the tawny-brown, the Supporter,
   runs roaring towards the dear place.






Sūkta 9.39 

āśúrarṣa br̥hanmate pári priyéṇa dʰā́mnā |
yátra devā́ íti brávan || 1||



1.  āśujmsn«√aś arṣavp·Ao2s«√r̥ṣ (br̥hatjms«√br̥h-matinfs«√man)jmsv  
    parip priyajmsi«√prī dʰāmannnsi«√dʰā |
    yadr3nsl devanmpn«√div itia bravanvp·Ae3p«√brū 



1. O (thou) possessed of great praises, (being) quick,
   flow around with (thy) dear form (there),
   where the Gods might thus speak: ('Indu, flows for us'!)



pariṣkr̥ṇvánnániṣkr̥taṃ jánāya yātáyanníṣaḥ |
vr̥ṣṭíṃ diváḥ pári srava || 2||



2.  pariṣkr̥ṇvantp·Amsn«pari~√kr̥ aniṣkr̥tajmsa«a-nis~√kr̥ ​
    jananmsd«√jan yātayantp·Amsn«√yat iṣnfpa«√iṣ |
    vr̥ṣṭinfsa«√vr̥ṣ dyunmsb parip sravavp·Ao2s«√sru 



2. Fully preparing the unprepared (drink),
   bringing food for people (O Soma),
   flow out shower(s) from heaven.



sutá eti pavítra ā́ tvíṣiṃ dádʰāna ójasā |
vicákṣāṇo virocáyan || 3||



3.  sutajmsn«√su etivp·A·3s«√i pavitrannsl«√pū āp  
    tviṣinfsa«√tviṣ dadʰānatp·Imsn«√dʰā ojasnnsi«√vaj |
    vicakṣāṇata·Amsn«vi~√cakṣ virocayantp·Amsn«vi~√ruc 



3. The pressed out (Soma) goes into the strainer,
   bearing lustre with (his) strength;—
   (he), the well-seeing, illuminating (everything).



ayáṃ sá yó diváspári ragʰuyā́mā pavítra ā́ |
síndʰorūrmā́ vyákṣarat || 4||



4.  ayamr3msn sasr3msn yasr3msn dyunmsb parip  
    (ragʰujns«√raṃh-yāmannns«√yām)jmsn pavitrannsl«√pū āp |
    sindʰunmsg«√sindʰ ūrminmsl«√r̥ vip akṣaratvp·Aa3s«√kṣar 



4. This is he, who, speedily coming from heaven,
   has trickled into the strainer,
   into the river's wave.



āvívāsanparāváto átʰo arvāvátaḥ sutáḥ |
índrāya sicyate mádʰu || 5||



5.  āvivāsanttp·Amsn«ā~√van parāvatnfsb«√pr̥  
    atʰāa uc arvāvatnfsb sutajmsn«√su |
    indraNmsd«√ind sicyatevp·A·3s«√sic madʰunnsn«√madʰ 



5. Worshipping the distant (gods) as well as the near (ones),
   the pressed out (Soma),
   the mead, is sprinkled for Indra.



samīcīnā́ anūṣata háriṃ hinvantyádribʰiḥ |
yónāvr̥tásya sīdata || 6||



6.  samīcīnajfpn«sam~√añc anūṣatavp·U·3p«√nū  
    harijmsa«√hr̥ hinvantivp·A·3p«√hi adrinmpi«√dr̥ |
    yoninmsl«√yu r̥tannsg«√r̥ sīdatavp·Ao2p«√sad 



6. (The priests), being (i.e. sitting) in order, have praised (the Soma);
   with the pressing stones, they urge on the reddish-brown (one);
   (О gods), sit on the sacrificial altar (lit. the place of Rta).






Sūkta 9.40 

punānó akramīdabʰí víśvā mŕ̥dʰo vícarṣaṇiḥ |
śumbʰánti vípraṃ dʰītíbʰiḥ || 1||



1.  punānajmsn«√pū akramītvp·U·3s«√kram abʰip  
    viśvajfpa«√viś mr̥dʰnfpa«√mr̥dʰ vicarṣaṇijmsn«vi~√kr̥ṣ |
    śumbʰantivp·A·3p«√śubʰ viprajmsa«√vip dʰītinfpi«√dʰī 



1. Being purified, the active (Soma)
   has overcome all enemies;
   (the priests) beautify the singer (i.e. Soma) with songs.



ā́ yónimaruṇó ruhadgámadíndraṃ vŕ̥ṣā sutáḥ |
dʰruvé sádasi sīdati || 2||



2.  āp yoninmsa«√yu aruṇajmsn«√r̥ ruhatvp·U·3s«√ruh  
    gamatvp·Ae3s«√gam indraNmsa«√ind vr̥ṣannmsn«√vr̥ṣ sutajmsn«√su |
    dʰruvajnsl«√dʰr̥ sadasnnsl«√sad sīdativp·A·3s«√sad 



2. The red (one) has mounted the seat; may the male par excellence (lit. the bull),
   the pressed out (Soma) go to Indra!
   He sits on the firm (i.e. heavenly) seat!



nū́ no rayíṃ mahā́mindo'smábʰyaṃ soma viśvátaḥ |
ā́ pavasva sahasríṇam || 3||



3.  nūc vayamr1mpa rayinmsa«√rā mahāntajmsa«√mah induNmsv«√ind  
    vayamr1mpd somaNmsv«√su viśvatasa«√viś |
    āp pavasvava·Ao2s«√pū sahasrinjmsa 



3. О Indu, flow out for us, indeed,
   great thousandfold wealth towards us,
   from all sides, О Soma!



víśvā soma pavamāna dyumnā́nīndavā́ bʰara |
vidā́ḥ sahasríṇīríṣaḥ || 4||



4.  viśvajnpa«√viś somaNmsv«√su pavamānanmsv«√pū  
    dyumnannpa induNmsv«√ind āp bʰaravp·Ao2s«√bʰr̥ |
    vidāsvp·Ae2s«√vid sahasriṇījfpa iṣnfpa«√iṣ 



4. О flowing Soma, О Indu, bring hither
   all shining (wealth);
   obtain thousandfold food.



sá naḥ punāná ā́ bʰara rayíṃ stotré suvī́ryam |
jaritúrvardʰayā gíraḥ || 5||



5.  sasr3msn vayamr1mpd punānajmsn«√pū āp bʰaravp·Ao2s«√bʰr̥  
    rayinmsa«√rā stotr̥nmsd«√stu suvīryanmsa«su~√vīr |
    jaritr̥nmsg«√gr̥̄ vardʰayavp·Ao2s«√vr̥dʰ girnfpa«√gr̥̄ 



5. Such (thou), while being purified, bring hither
   wealth for us and good heroic sons for the praising (poet);
   increase the singer's songs!



punāná indavā́ bʰara sóma dvibárhasaṃ rayím |
vŕ̥ṣannindo na uktʰyàm || 6||



6.  punānajmsn«√pū induNmsv«√ind āp bʰaravp·Ao2s«√bʰr̥  
    somaNmsv«√su (dviu-barhasjms«√br̥h)jmsa rayinmsa«√rā |
    vr̥ṣannmsv«√vr̥ṣ induNmsv«√ind vayamr1mpd uktʰyajnsa«√vac 



6. Being purified, О Indu, О Soma, bring here
   doubly-increasing, praiseworthy wealth,
   О Indu, the male par excellence (lit. the bull).






Sūkta 9.41 

prá yé gā́vo ná bʰū́rṇayastveṣā́ ayā́so ákramuḥ |
gʰnántaḥ kr̥ṣṇā́mápa tvácam || 1||



1.  prap yasr3mpn gonfpn nac bʰūrṇijmpn  
    tveṣajmpn«√tviṣ ayāsnmpn«a~√yas akramurvp·U·3p«√kram |
    gʰnantjmpn«√han kr̥ṣṇājfsa«√kr̥ṣ apap tvacnfsa«√tvac 



1. (We praise the Somas), who, agile, vigorous,
   quick like the moving (rays), have stridden on,
   striking away the black skin.



suvitásya manāmahé'ti sétuṃ durāvyàm |
sāhvā́ṃso dásyumavratám || 2||



2.  suvitajmsg«su~√i manāmaheva·A·1p«√man  
    atip setunmsa«√si durāvījmsa«dus~√vī |
    sāhvaṃstp·Impn«√sah (dasnfs«√das-yujms«√yu)nmsa avratajmsa«a~√vr̥2 



2. We highly think of (Soma's) grace,
   having overcome the irreligious Dasyu(s),
   having gone beyond the unassailable barrier.



śr̥ṇvé vr̥ṣṭériva svanáḥ pávamānasya śuṣmíṇaḥ |
cáranti vidyúto diví || 3||



3.  śr̥ṇvevp·A·3s«√śru vr̥ṣṭinfsg«√vr̥ṣ ivac svananmsn«√svan  
    pavamānanmsg«√pū śuṣminjmsg«√śuṣ |
    carantivp·A·3p«√car vidyutnfpn«vi~√dyut dyunmsl«√dyu 



3. The sound of the impetuous Pavamana
   is heard like (that) of the rains;
   the lightnings move in heaven.



ā́ pavasva mahī́míṣaṃ gómadindo híraṇyavat |
áśvāvadvā́javatsutáḥ || 4||



4.  āp pavasvava·Ao2s«√pū mahījfsa«√mah iṣnfsa«√iṣ  
    gomatjmsn induNmsv«√ind hiraṇyavatjmsn«√hr̥ |
    aśvāvatjmsn«√aś vājavatjmsn«√vāj sutajmsn«√su 



4. О Indu, (when) pressed, flow out
   great food possessing cows, possessing gold,
   possessing hordes (and) possessing strength.



sá pavasva vicarṣaṇa ā́ mahī́ ródasī pr̥ṇa |
uṣā́ḥ sū́ryo ná raśmíbʰiḥ || 5||



5.  sasr3msn pavasvava·Ao2s«√pū vicarṣaṇijmsv«vi~√kr̥ṣ  
    āp mahjnda«√mah rodasnnda pr̥ṇavp·Ao2s«√pr̥̄ |
    uṣāsnfsn«√vas sūryanmsn«√sūr nac raśminmpi«√raś 



5. Such (thou), О active one, flow on;
   well fill in the great Heaven and Earth with rays,
   like the Sun and the Dawn.



pári ṇaḥ śarmayántyā dʰā́rayā soma viśvátaḥ |
sárā raséva viṣṭápam || 6||



6.  parip vayamr1mpa śarmayantinfsi«√śri  
    dʰārānfsi«√dʰr̥ somaNmsv«√su viśvatasa«√viś |
    saravp·Ao2s«√sr̥ rasanmsi«√ras ivac viṣṭapnfsa«vi~√stambʰ 



6. О Soma, with (thy) stream bringing happiness to us,
   flow-around from all sides
   like the (river) Rasa to the (Heavenly) Summit.






Sūkta 9.42 

janáyanrocanā́ divó janáyannapsú sū́ryam |
vásāno gā́ apó háriḥ || 1||



1.  janayanttp·Ansn«√jan rocanannpa«√ruc dyunmsg  
    janayanttp·Ansn«√jan apnfpl sūryanmsa«√sūr |
    vasānata·Amsn«√vas gonfpa apnfpa harijmsn«√hr̥ 



1. Creating the Heaven's lighted (spaces),
   generating the Sun in the waters,
   the reddish-brown (flows on) clothing himself in milk and waters, ...



eṣá pratnéna mánmanā devó devébʰyaspári |
dʰā́rayā pavate sutáḥ || 2||



2.  eṣasr3msn pratnajnsi manmannnsi«√man  
    devanmsn«√div devanmpd«√div parip |
    dʰārānfsi«√dʰr̥ pavateva·A·3s«√pū sutajmsn«√su 



2. This (Soma), the God (brought)
   from the gods by the ancient hymn,
   (when) pressed, flows in a stream.



vāvr̥dʰānā́ya tū́rvaye pávante vā́jasātaye |
sómāḥ sahásrapājasaḥ || 3||



3.  vāvr̥dʰānatp·Amsd«√vr̥dʰ tūrvijmsd«√turv  
    pavanteva·A·3p«√pū (vājanms«√vāj-sātinfs«√san)nfsd |
    somanmpn«√su (sahasrau-pājasnns«√pāj)jmpn 



3. The Somas of thousand-fold strength flow
   for the well-grown, impetuous (Indra)
   for the obtainment of strength.



duhānáḥ pratnámítpáyaḥ pavítre pári ṣicyate |
krándandevā́m̐ ajījanat || 4||



4.  duhānajmsn«√duh pratnajnsa idc payasnnsa«√pī  
    pavitrannsl«√pū parip sicyatevp·A·3s«√sic |
    krandantp·A?s?«√krand devanmpa«√div ajījanatvp·U·3s«√jan 



4. Milking the eternal milk-(like juice),
   he indeed is poured into the strainer;
   roaring (he) has created the gods.



abʰí víśvāni vā́ryābʰí devā́m̐ r̥tāvŕ̥dʰaḥ |
sómaḥ punānó arṣati || 5||



5.  abʰip viśvajmpa«√viś vāryajmpa«√vr̥2 abʰip  
    devanmpa«√div (r̥tanns«√r̥-āvr̥dʰjms«ā~√vr̥dʰ)jmpa |
    somanmsn«√su punānajmsn«√pū arṣativp·A·3s«√r̥ṣ 



5. Towards all cherishable (things),
   towards the Rta-increasing gods,
   Soma runs being purified.



gómannaḥ soma vīrávadáśvāvadvā́javatsutáḥ |
pávasva br̥hatī́ríṣaḥ || 6||



6.  gomantjnsa vayamr1mpd somaNmsv«√su vīravantjnsa«√vīr  
    aśvāvantjnsa«√aś vājavantjnsa«√vāj sutajmsn«√su |
    pavasvava·Ao2s«√pū br̥hatījfpa«√br̥h iṣnfpa«√iṣ 



6. О Soma, (when) pressed, flow for us abundant food,
   having cows, having heroes,
   having horses, (and) having strength.






Sūkta 9.43 

yó átya iva mr̥jyáte góbʰirmádāya haryatáḥ |
táṃ gīrbʰírvāsayāmasi || 1||



1.  yasr3msn atyanmsn«√at? ivac mr̥jyatevp·A·3s«√mr̥j  
    gonfpi madanmsd«√mad haryatajmsn«√hary |
    sasr3msa girnfpi«√gr̥̄ vāsayāmasivp·A·1p«√vas 



1. Who, the impetuous one, is groomed with milk
   like a horse, for the sake of exhilaration;--
   him we clothe with songs.



táṃ no víśvā avasyúvo gíraḥ śumbʰanti pūrvátʰā |
índumíndrāya pītáye || 2||



2.  sasr3msa vayamr1mpg viśvajfpn«√viś (avasnns«√av-yūjfs«√yu)jfpn  
    gīrnfpn«√gr̥̄ śumbʰantivp·A·3p«√śubʰ pūrvatʰāa«√pur |
    indunmsa«√ind indraNmsd«√ind pītinfsd«√pā 



2. Him beautify all our songs, as formerly,
   longing for protection,—
   (him) the Indu, for Indra for drink.



punānó yāti haryatáḥ sómo gīrbʰíḥ páriṣkr̥taḥ |
víprasya médʰyātitʰeḥ || 3||



3.  punānajmsn«√pū yātivp·A·3s«√yā haryatajmsn«√hary  
    somanmsn«√su gīrnfpi«√gr̥̄ pariṣkr̥tajmsn«pari~√kr̥ |
    vipranmsg«√vip (medʰyajms«√medʰ-atitʰijms«√at)Nmsg 



3. Decorated by the songs of the singer Medhyatithi,
   the impetuous Soma, marches on,
   being purified.



pávamāna vidā́ rayímasmábʰyaṃ soma suśríyam |
índo sahásravarcasam || 4||



4.  pavamānanmsv«√pū vidāsvp·Ae2s«√vid rayinmsa«√rā  
    vayamr1mpd somaNmsv«√su suśriyajmsa«su~√śrī |
    indunmsv«√ind (sahasrau-varcasnns«√ruc)jmsa 



4. О flowing Soma, O Indu,
   obtain for us well-shining wealth,
   possessed of thousandfold lustre.



índurátyo ná vājasŕ̥tkánikranti pavítra ā́ |
yádákṣāráti devayúḥ || 5||



5.  indunmsn«√ind atyanmsn«√at? nac (vājanms«√vāj-sr̥tjms«√sr̥)jmsn  
    kanikrantivp·A·3s«√krand pavitrannsl«√pū āp |
    yadr3nsn akṣārvp·U·3s«√kṣar atip (devanms«√div-yujms«√yu)jmsn 



5. Indu, moving towards prize, like a horse,
   profusely roars in the strainer,
   when, longing for the gods, he has flown over (into it).



pávasva vā́jasātaye víprasya gr̥ṇató vr̥dʰé |
sóma rā́sva suvī́ryam || 6||



6.  pavasvava·Ao2s«√pū (vājanms«√vāj-sātinfs«√san)nfsd  
    vipranmsg«√vip gr̥ṇattp·Ampa«√gr̥̄ vr̥dʰnfsd«√vr̥dʰ |
    somaNmsv«√su rāsvavp·Uo2s«√rā suvīryannsa«su~√vīr 



6. Flow for the obtainment of strength,
   for the prosperity of the praising singer;
   О Soma, bestow good heroes.






Sūkta 9.44 

prá ṇa indo mahé tána ūrmíṃ ná bíbʰradarṣasi |
abʰí devā́m̐ ayā́syaḥ || 1||



1.  prap vayamr1mpd induNmsv«√ind mahjfsd«√mah tannfsd«√tan  
    ūrminmsa«√r̥ nac bibʰrattp·Amsn«√bʰr̥ arṣasivp·A·2s«√r̥ṣ |
    abʰip devanmpa«√div ayāsyajmsn«a~√yas 



1. О Indu! thou runnest on to us as if carrying a wave,
   for the great, expanding (sacrifice , thou being)
   effortless (i.e. naturally skilful) towards the gods.



matī́ juṣṭó dʰiyā́ hitáḥ sómo hinve parāváti |
víprasya dʰā́rayā kavíḥ || 2||



2.  matinfsi«√man juṣṭajmsn«√juṣ dʰīnfsi«√dʰī hitajmsn«√hi  
    somanmsn«√su hinveva·A·3s«√hi parāvatnmsl«√pr̥ |
    vipranmsg«√vip dʰārānfsi«√dʰr̥ kavinmsn«√kū 



2. Enjoyed by (or in accompaniment of) the hymn,
   sent (forward) by the song, Soma hurries himself
   towards the distant (heaven) by the Singer's (poetic) stream— (he) the wise.



ayáṃ devéṣu jā́gr̥viḥ sutá eti pavítra ā́ |
sómo yāti vícarṣaṇiḥ || 3||



3.  ayamr3msn devanmpl«√div jāgr̥vijmsn«√jāgr̥  
    sutajmsn«√su etivp·A·3s«√i pavitrannsl«√pū āp |
    somanmsn«√su yātivp·A·3s«√yā vicarṣaṇijmsn«vi~√kr̥ṣ 



3. This, the wakeful among the gods,
   (when) pressed, goes into the strainer;
   Soma, the active, marches on.



sá naḥ pavasva vājayúścakrāṇáścā́rumadʰvarám |
barhíṣmām̐ ā́ vivāsati || 4||



4.  sasr3msn vayamr1mpd pavasvava·Ao2s«√pū (vājanms«√vāj-yujms«√yu)jmsn  
    cakrāṇajmsn«√kr̥ cārujmsa«√can adʰvaranmsa«a~√dʰvr̥ |
    barhiṣmantjmsn«√barh āp vivāsativp·A·3s«√van 



4. Such (lit. that thou) desiring for strength,
   flow to us, making the sacrifice beautiful.
   Possessed of sacred grass, (he) worships (the gods).



sá no bʰágāya vāyáve vípravīraḥ sadā́vr̥dʰaḥ |
sómo devéṣvā́ yamat || 5||



5.  sasr3msn vayamr1mpd bʰaganmsd«√bʰaj vāyunmsd«√vā  
    (viprajms«√vip-vīranms«√vīr)nmsn (sadāa-vr̥dʰajms«√vr̥dʰ)jmsn |
    somanmsn«√su devanmpl«√div āp yamatvp·Ae3s«√yam 



5. Such thou, having singers as heroic (worshippers),
   always possessed of devotees (lit. increasers), (flow) for Bhaga and Vayu.
   May Soma strive among the gods for us!



sá no adyá vásuttaye kratuvídgātuvíttamaḥ |
vā́jaṃ jeṣi śrávo br̥hát || 6||



6.  sasr3msn vayamr1mpd adyaa (vasunns«√vas-dattinfs«√dā)nfsd  
    (kratunms«√kr̥-vidjms«√vid)jmsn (gātunms«√gā-vittamajms«√vid)jmsn |
    vājanmsa«√vāj jeṣivp·Ao2s«√ji śravasnnsa«√śru br̥hatjnsa«√br̥h 



6. That thou, the knower of (our) thoughts, the greatest knower of path(s),
   (flow) for us to-day for the obtainment of wealth;
   conquer strength (and) great fame.






Sūkta 9.45 

sá pavasva mádāya káṃ nr̥cákṣā devávītaye |
índavíndrāya pītáye || 1||



1.  sasr3msn pavasvava·Ao2s«√pū madanmsd«√mad kamc  
    (nr̥nms-cakṣasnms«√cakṣ)nmsn (devanms«√div-vītinfs«√vī)nfsd |
    indunmsv«√ind indraNmsd«√ind pītinfsd«√pā 



1. (Thou) that Soma, men-seeing, flow indeed for exhilaration,
   for the enjoyment of gods, О Indu,
   for Indra, for (his) drinking.



sá no arṣābʰí dūtyàṃ tvámíndrāya tośase |
devā́nsákʰibʰya ā́ váram || 2||



2.  sasr3msn vayamr1mpd arṣavp·Ao2s«√r̥ṣ abʰip dūtyannsa«√du  
    tvamr2msn indraNmsd«√ind tośaseva·A·2s«√tuś |
    devanmpa«√div sakʰinmpb«√sac āp varanmsa«√vr̥2 



2. That (i.e. such thou) flow towards messengership;
   thou art pounded for Indra,
   (thou) dearer to the gods than friends!



utá tvā́maruṇáṃ vayáṃ góbʰirañjmo mádāya kám |
ví no rāyé dúro vr̥dʰi || 3||



3.  utac tvamr2msa aruṇajmsa«√ruh vayamr1mpn  
    gonfpi añjmasvp·A·1p«√añj madanmsd«√mad kamc |
    vip vayamr1mpd rainmsd«√rā durnfpa vr̥dʰivp·Ao2s«√vr̥ 



3. Moreover, we anoint thee, the red one,
   with milk for exhilaration indeed!
   Open for us the doors for wealth.



átyū pavítramakramīdvājī́ dʰúraṃ ná yā́mani |
índurdevéṣu patyate || 4||



4.  atip uc pavitrannsa«√pū akramītvp·U·3s«√kram  
    vājinnmsn«√vāj dʰuranmsa«√dʰr̥ nac yāmannnsl«√yā |
    indunmsn«√ind devanmpl«√div patyateva·A·3s«√pat 



4. He has stridden beyond the strainer,
   like a swift (horse, beyond) the yoke(-like pole) on the course;
   Indu goes to the gods!



sámī sákʰāyo asvaranváne krī́ḷantamátyavim |
índuṃ nāvā́ anūṣata || 5||



5.  samp īc sakʰinmpn«√sac asvaranvp·U·3p«√svr̥  
    vanannsl«√van krīḷanttp·Amsa«√krīḷ atyavijmsa |
    indunmsa«√ind nāvanmpn«√nū anūṣatavp·U·3p«√nū 



5. The friends (i.e. the priests) have sung together,
   over (him), playing in the woods (when he has stridden) beyond the sheep(-hair):
   the songs have praised Indu.



táyā pavasva dʰā́rayā yáyā pītó vicákṣase |
índo stotré suvī́ryam || 6||



6.  tār3fsi pavasvava·Ao2s«√pū dʰārānfsi«√dʰr̥r3fsi pītajmsn«√pā vicakṣaseva·A·2s«vi~√cakṣ |
    indunmsv«√ind stotr̥nmsd«√stu suvīryannsa«su~√vīr 



6. Flow with that stream, (being) drunk
   with which thou grantest (lit. seeest)
   good sons to the singer.






Sūkta 9.46 

ásr̥grandevávītayé'tyāsaḥ kŕ̥tvyā iva |
kṣárantaḥ parvatāvŕ̥dʰaḥ || 1||



1.  asr̥granva·U·3p«√sr̥j (devanms«√div-vītinfs«√vī)nfsd  
    atyanmpn«√at? kr̥tvyajmpn«√kr̥ ivac |
    kṣarantjmpn«√kṣar (parvatanms-āvr̥dʰjms«ā~√vr̥dʰ)jmpn 



1. The flowing (Somas), growing on the mountains,
   are sent forward like well-groomed horses
   for the enjoyment of gods.



páriṣkr̥tāsa índavo yóṣeva pítryāvatī |
vāyúṃ sómā asr̥kṣata || 2||



2.  pariṣkr̥tajmpn«pari~√kr̥ indunmpn«√ind  
    yoṣānfsn«√yu ivac pitryāvatījfsn |
    vāyuNmsa«√vā somajmpn«√su asr̥kṣatava·U·3p«√sr̥j 



2. The Indus, beautified
   like a young lady possessing paternal (wealth),
   the Somas, are sent forward to Vayu.



eté sómāsa índavaḥ práyasvantaścamū́ sutā́ḥ |
índraṃ vardʰanti kármabʰiḥ || 3||



3.  etasr3mpn somajmpn«√su indunmpn«√ind  
    prayasvantjmpn«√prī camūnfsl sutajmpn«√su |
    indraNmsa«√ind vardʰantivp·A·3p«√vr̥dʰ karmannnpi«√kr̥ 



3. These Somas, the drops,
   possessing food, pressed on the wooden boards,
   increase Indra for the sake of (heroic) deeds.



ā́ dʰāvatā suhastyaḥ śukrā́ gr̥bʰṇīta mantʰínā |
góbʰiḥ śrīṇīta matsarám || 4||



4.  āp dʰāvatavp·Ao2p«√dʰāv suhastījmpv  
    śukranmda«√śuc gr̥bʰṇītavp·Ao2p«√grah mantʰinnmda«√mantʰ |
    gonfpi śrīṇītavp·Ao2p«√śrī (madnms«√mad-sarajms«√sr̥)jmsa 



4. Mix (the Soma), О skilful-handed (rtviks);
   take the (two cups viz) Sukra and Manthin;
   mix the exhilarating (Soma) with milk (lit. cows).



sá pavasva dʰanaṃjaya prayantā́ rā́dʰaso maháḥ |
asmábʰyaṃ soma gātuvít || 5||



5.  sasr3msn pavasvava·Ao2s«√pū (dʰanannsa«√dʰan-jayajms«√ji)jmsv  
    prayantr̥nmsn«pra~√yam rādʰasnnsg«√rādʰ mahjnsg«√mah |
    vayamr1mpd somaNmsv«√su (gātunms«√gā-vidjms«√vid)jmsn 



5. Such (lit. that, thou) О Soma, the conqueror of wealth,
   flow on, (thou), the bestower of great gifts,
   (being) the path-finder for us.



etáṃ mr̥janti márjyaṃ pávamānaṃ dáśa kṣípaḥ |
índrāya matsaráṃ mádam || 6||



6.  etasr3msa mr̥jantivp·A·3p«√mr̥j marjyajmsa«√mr̥j  
    pavamānanmsa«√pū daśau kṣipnfpn«√kṣip |
    indraNmsd«√ind (madnms«√mad-sarajms«√sr̥)jmsa madanmsa«√mad 



6. The ten fingers cleanse this Pavamana,
   worthy of being cleansed, the exhilarating drink (lit. juice)
   for the sake of Indra.






Sūkta 9.47 

ayā́ sómaḥ sukr̥tyáyā maháścidabʰyàvardʰata |
mandāná údvr̥ṣāyate || 1||



1.  ar3nsi somanmsn«√su sukr̥tyājfsi«su~√kr̥  
    mahajmsn«√mah cidc abʰip avardʰatava·Aa3s«√vr̥dʰ |
    mandānanmsn«√mand udp vr̥ṣāyateva·A·3s«√vr̥ṣ 



1. By this excellent preparation the Soma,
   (being) indeed great, has (further) grown;
   exhilarating (himself), he behaves like an up(-jumping i.e. turbulent) bull!



kr̥tā́nī́dasya kártvā cétante dasyutárhaṇā |
r̥ṇā́ ca dʰr̥ṣṇúścayate || 2||



2.  kr̥tannpn«√kr̥ idc ayamr3msg kartvajnpn«√kr̥  
    cetanteva·A·3p«√cit (dasnfs«√das-yujms«√yu-tarhaṇajms«√tr̥h)jnpn |
    r̥ṇannpa«√r̥ṇ cac dʰr̥ṣṇujmsn«√dʰr̥ṣ cayatevp·A·3s«√ci 



2. Dasyu-destroying exploits (lit. actions),
   done and to be done by him are well-known;
   the attacking (Soma) gathers (our) debts.



ā́tsóma indriyó ráso vájraḥ sahasrasā́ bʰuvat |
uktʰáṃ yádasya jā́yate || 3||



3.  ātc somaNmsn«√su indriyajmsn«√ind rasanmsn«√ras  
    vajranmsn«√vaj (sahasrau-sanjms«√san)jmsn bʰuvatvp·Ue3s«√bʰū |
    uktʰannsa«√vac yadc ayamr3msg jāyatevp·A·3s«√jan 



3. After this, may the Soma, the Indra-worthy juice
   become a thunderbolt, the conqueror of thousands,
   when his panegyric comes up (lit. is born)!



svayáṃ kavírvidʰartári víprāya rátnamicʰati |
yádī marmr̥jyáte dʰíyaḥ || 4||



4.  svayama kavinmsn«√kū vidʰartr̥nmsl«vi~√dʰr̥  
    viprajmsd«√vip ratnannsa«√rā icʰativp·A·3s«√iṣ2 |
    yadr3nsl marmr̥jyateva·A·3s«√mr̥j dʰīnfpa«√dʰī 



4. Himself, wise in distributing, desires (i.e. procures)
   valuable gift(s) for the singer,
   when he is groomed by the praises.



siṣāsátū rayīṇā́ṃ vā́jeṣvárvatāmiva |
bʰáreṣu jigyúṣāmasi || 5||



5.  siṣāsaturvp·I·3d«√san rayinmpg«√rā  
    vājanmpl«√vāj arvantnmpg«√r̥ ivac |
    bʰarajmpl«√bʰr̥ jigīvaṃstp·Impg«√ji asivp·A·2s«√as 



5. Thou (Soma) art the winner of wealth
   for the victorious (heroes) in the fight,
   as in the case of (lit. for) horses in the prize(-races).






Sūkta 9.48 

táṃ tvā nr̥mṇā́ni bíbʰrataṃ sadʰástʰeṣu mahó diváḥ |
cā́ruṃ sukr̥tyáyemahe || 1||



1.  sasr3msa tvamr2msa (nr̥nms-mnanfs«√man)nnpa bibʰrattp·A?sa«√bʰr̥  
    (sadʰaa-stʰajms«√stʰā)nnpl mahjmsb«√mah dyunmsb |
    cārujmsa«√can sukr̥tyājfsi«su~√kr̥ īmaheva·A·1p«√i 



1. That thee, bearing manly (i.e. heroic) powers
   in the great Heaven's (gathering) places, the beautiful one,
   we approach by (our) skilful preparation (of the juice).



sáṃvr̥ktadʰr̥ṣṇumuktʰyàṃ mahā́mahivrataṃ mádam |
śatáṃ púro rurukṣáṇim || 2||



2.  (saṃvr̥ktajms«sam~√vr̥j-dʰr̥ṣṇua«√dʰr̥ṣ)jmsa uktʰyajmsa«√vac  
    (mahatjns«√mah-mahijns«√mah-vratanns«√vr̥2)jmsa madanmsa«√mad |
    śatau purnfpa«√pur rurukṣaṇinmsa«√ruj 



2. (We approach thee), the praiseworthy, who well destroyed the attacking (enemies),
   the great performer (lit. possessor) of great deeds,
   the exhilarator, the destroyer of hundred cities!



átastvā rayímabʰí rā́jānaṃ sukrato diváḥ |
suparṇó avyatʰírbʰarat || 3||



3.  ar3nsb tvamr2msa rayinmsa«√rā abʰip  
    rājannmsa«√rāj sukratujmsv«su~√kr̥ dyunmsb |
    suparṇajmsn«su~√pr̥ avyatʰijmsn«√vyatʰ bʰaratvp·AE3s«√bʰr̥ 



3. From there (i e. Heaven), the eagle, untormented, has brought
   thee, the king of Heaven, for (obtaining) wealth,
   О (thou), the highly intelligent (one)!



víśvasmā ítsvàrdr̥śé sā́dʰāraṇaṃ rajastúram |
gopā́mr̥tásya vírbʰarat || 4||



4.  viśvajmsd«√viś idc svarnnsa dr̥śev···D··«√dr̥ś  
    sādʰāraṇajmsa«sa-ā~√dʰr̥ (rajasnns«√raj-turjns«√tvar)jmsa |
    (gonfs-pājms«√pā2)nmsa r̥tannsg«√r̥ vinmsn bʰaratvp·AE3s«√bʰr̥ 



4. (Thee), common (i.e. belonging) to all,
   the traverser of airy spaces, the Rta-protector,-
   (thee) the bird has brought for all, for seeing the Sun.



ádʰā hinvāná indriyáṃ jyā́yo mahitvámānaśe |
abʰiṣṭikŕ̥dvícarṣaṇiḥ || 5||



5.  adʰāc hinvānata·Amsn«√hi indriyannsa«√ind  
    jyāyasjnsa«√jyā mahitvannsa«√mah ānaśevp·I·3s«√aś |
    (abʰistinfs«√as-kr̥tjms«√kr̥)jmsn vicarṣaṇijmsn«vi~√kr̥ṣ 



5. Then, sending forward (the juice), liked by Indra,
   he has assumed greater  greatness,-
  (he), the bestower (lit. creator) of superior powers, the vigorous one.






Sūkta 9.49 

pávasva vr̥ṣṭímā́ sú no'pā́mūrmíṃ diváspári |
ayakṣmā́ br̥hatī́ríṣaḥ || 1||



1.  pavasvava·Ao2s«√pū vr̥ṣṭinfsa«√vr̥ṣ āp sup  
    vayamr1mpd apnfpg ūrminmsa«√r̥ dyunmsb parip |
    ayakṣmājfpa«√yakṣ br̥hatījfpa«√br̥h iṣnfpa«√iṣ 



1. Well flow out hitherwards rain(-showers) for us,—
   the waters' wave from heaven;
   (flow out) abundant food free from (evil).



táyā pavasva dʰā́rayā yáyā gā́va ihā́gáman |
jányāsa úpa no gr̥hám || 2||



2.  tār3fsi pavasvava·Ao2s«√pū dʰārānfsi«√dʰr̥r3fsi gonfpa ihaa āgamattp·A?sn«ā~√gam |
    janyajmpn«√jan upap vayamr1mpg gr̥hanmsa 



2. Flow with that stream
   by which cows beneficial to men
   may come hither, to our home.



gʰr̥táṃ pavasva dʰā́rayā yajñéṣu devavī́tamaḥ |
asmábʰyaṃ vr̥ṣṭímā́ pava || 3||



3.  gʰr̥tannsa«√gʰr̥ pavasvava·Ao2s«√pū dʰārānfsi«√dʰr̥  
    yajñanmpl«√yaj (devanms«√div-vītamajms«√vī)jmsn |
    vayamr1mpd vr̥ṣṭinfsa«√vr̥ṣ āp pavavp·Ao2s«√pū 



3. Flow out melted butter with (thy) stream,— 
  (thou), the greatest delighter of gods in the sacrifices;
   flow out hitherwards rain for us.



sá na ūrjé vyàvyáyaṃ pavítraṃ dʰāva dʰā́rayā |
devā́saḥ śr̥ṇávanhí kam || 4||



4.  sasr3msn vayamr1mpg ūrjnfsd«√ūrj vip avyayajnsa  
    pavitrannsa«√pū dʰāvavp·Ao2s«√dʰāv dʰārānfsi«√dʰr̥ |
    devanmpn«√div śr̥ṇavanvp·Ae3p«√śru hic kamc 



4. Such (lit. that thou), run well with the stream to the sheep-strainer
   for the sake of strength for us;
   may the gods, indeed, hear us!



pávamāno asiṣyadadrákṣāṃsyapajáṅgʰanat |
pratnavádrocáyanrúcaḥ || 5||



5.  pavamānanmsn«√pū asiṣyadatva·U·3s«√syand  
    rakṣasnnpa«√rakṣ apajaṅgʰanattp·Amsn«apa~√han |
    pratnavata rocayantp·Amsn«√ruc rucnfpa«√ruc 



5. The Pavamana has trickled,
   striking away the demons,
   making the lights shine as of old.






Sūkta 9.50 

útte śúṣmāsa īrate síndʰorūrmériva svanáḥ |
vāṇásya codayā pavím || 1||



1.  udp tvamr2msg śuṣmanmpn«√śuṣ īrateva·A·3p«√īr  
    sindʰunmsg«√sindʰ ūrminmsb«√r̥ ivac svananmsn«√svan |
    vāṇanmsg«√vāṇ codayavp·Ao2s«√cud pavinmsa«√pū 



1. Thy strong movements surge up
   like the sound of the river's wave;
   speed up the felly of the song(-car).



prasavé ta údīrate tisró vā́co makʰasyúvaḥ |
yádávya éṣi sā́navi || 2||



2.  prasavanmsl«pra~√su tvamr2msg udp īrateva·A·3p«√īr  
    triu vācnfpn«√vac (makʰasnns«√maṅkʰ-yujms«√yu)jfpn |
    yadc avyanmsl eṣivp·A·2s«√i sānunnsl«√san 



2. At thy pressing, the three (sacred) speeches,
   longing for the heroic (Soma), raise themselves up,
   when (thou) goest to the summit of the sheep(-hair).



ávyo vā́re pári priyáṃ háriṃ hinvantyádribʰiḥ |
pávamānaṃ madʰuścútam || 3||



3.  avinfsg vāranmsl«√vr̥2 parip priyajmsa«√prī  
    harijmsa«√hr̥ hinvantivp·A·3p«√hi adrinmpi«√dr̥ |
    pavamānanmsa«√pū (madʰunns«√madʰ-ścutjms«√ścut)jmsa 



3. Into the sheep-hair,
   they urge on with the (pressing-)stones
   the dear reddish-brown honey-trickling Pavamana.



ā́ pavasva madintama pavítraṃ dʰā́rayā kave |
arkásya yónimāsádam || 4||



4.  āp pavasvava·Ao2s«√pū madintamajmsv«√mad  
    pavitrannsa«√pū dʰārānfsi«√dʰr̥ kavinmsv«√kū |
    arkanmsg«√arc yoninmsa«√yu āsadamv···D··«ā~√sad 



4. O (thou) the most exhilarating (Soma),
   flow to the strainer with (thy) stream, О wise one,
   in order to sit on the place of (i. e. glorified by) the song.



sá pavasva madintama góbʰirañjānó aktúbʰiḥ |
índavíndrāya pītáye || 5||



5.  sasr3msn pavasvava·Ao2s«√pū madintamajmsv«√mad  
    gonfpi añjānatp·Amsn«√añj aktunmpi«√añj |
    indunmsv«√ind indraNmsd«√ind pītinfsd«√pā 



5. Such (thou), О Indu, the most exhilarating (one),
   being annointed (i. e. mixed) with the besmearing milk,
   flow (on) for Indra to drink.






Sūkta 9.51 

ádʰvaryo ádribʰiḥ sutáṃ sómaṃ pavítra ā́ sr̥ja |
punīhī́ndrāya pā́tave || 1||



1.  (adʰvaranms«a~√dʰvr̥-yujms«√yu)nmsv adrinmpi«√dr̥ sutajmsa«√su  
    somanmsa«√su pavitrannsl«√pū āp sr̥javp·Ao2s«√sr̥j |
    punīhivp·Ao2s«√pū indraNmsd«√ind pātavev···D··«√pā 



1. O  Adhvaryu, send on into the strainer
   the Soma pressed by the stones;
   purify (it) for Indra to drink.



diváḥ pīyū́ṣamuttamáṃ sómamíndrāya vajríṇe |
sunótā mádʰumattamam || 2||



2.  dyunmsg pīyūṣanmsa«√pyai uttamajmsa  
    somanmsa«√su indraNmsd«√ind vajrinjmsd«√vaj |
    sunotavp·Ao2p«√su madʰumattamajmsa«√madʰ 



2. The best, (swelling) juice of heaven,
   the Soma, highly full of mead,—
   press (ye) for Indra, the thunder-bolt-wielder!



táva tyá indo ándʰaso devā́ mádʰorvyàśnate |
pávamānasya marútaḥ || 3||



3.  tvamr2msg syar3msl indunmsv«√ind andʰasnnsg«√andʰ  
    devanmpn«√div madʰunnsg«√madʰ vip aśnateva·A·3p«√aś2 |
    pavamānanmsg«√pū marutNmpn 



3. Those gods, the Maruts,
   enjoy thy juice, (full of) mead,—
   of (thee) the flowing one.



tváṃ hí soma vardʰáyansutó mádāya bʰū́rṇaye |
vŕ̥ṣanstotā́ramūtáye || 4||



4.  tvamr2msn hic somaNmsv«√su vardʰayanttp·Amsn«√vr̥dʰ  
    sutajmsn«√su madanmsd«√mad bʰūrṇijmsd |
    vr̥ṣannmsv«√vr̥ṣ stotr̥nmsa«√stu ūtinfsd«√av 



4. Thou, indeed, О Soma, О (strength-) showering one,
   increasing (the songs), pressed for a vigourous exhilaration,
   (run on) to the singer for protection.



abʰyàrṣa vicakṣaṇa pavítraṃ dʰā́rayā sutáḥ |
abʰí vā́jamutá śrávaḥ || 5||



5.  abʰip arṣavp·Ao2s«√r̥ṣ vicakṣaṇajmsv«vi~√cakṣ  
    pavitrannsa«√pū dʰārānfsi«√dʰr̥ sutajmsn«√su |
    abʰip vājanmsa«√vāj utac śravasnnsa«√śru 



5. (Such thou), О well-seeing, (when) pressed,
   flow with (thy) stream to the strainer;
   flow towards strength and fame!






Sūkta 9.52 

pári dyukṣáḥ sanádrayirbʰáradvā́jaṃ no ándʰasā |
suvānó arṣa pavítra ā́ || 1||



1.  parip (dyunms-kṣajms«√kṣi)nmsn (sanatjms«√san-rayinms«√rā)jmsn  
    bʰaratvp·AE3s«√bʰr̥ vājanmsa«√vāj vayamr1mpd andʰasnnsi«√andʰ |
    suvānata·Amsn«√su arṣavp·Ao2s«√r̥ṣ pavitrannsl«√pū āp 



1. May (Soma), the heaven-dweller, the obtainer of wealth,
   bring strength to us from everywhere along with his juice!
   Being pressed, run (О Soma) into the strainer.



táva pratnébʰirádʰvabʰirávyo vā́re pári priyáḥ |
sahásradʰāro yāttánā || 2||



2.  tvamr2msg pratnajmpi adʰvannmpi  
    avinfsg vāranmsl«√vr̥2 parip priyajmsn«√prī |
    (sahasrau-dʰārajms«√dʰr̥)jmsn yātvp·AE3s«√yā tannfsi«√tan 



2. May the dear, thousand-streamed (juice)
   flow continuously over the sheep-hair
   by thy ancient paths!



carúrná yástámīṅkʰayéndo ná dā́namīṅkʰaya |
vadʰaírvadʰasnavīṅkʰaya || 3||



3.  carunmsn nac yasr3msn sasr3msa īṅkʰayavp·Ao2s«√īṅkʰ  
    indunmsv«√ind nac dānannsa«√dā īṅkʰayavp·Ao2s«√īṅkʰ |
    vadʰanmpi«√vadʰ vadʰasnujmsv«√vadʰ īṅkʰayavp·Ao2s«√īṅkʰ 



3. Shake (him) who is like a (food-)pot;
   О Indu, stimulate the gift, as it were,
   О deadly one, with thy deadly (weapons)!



ní śúṣmamindaveṣāṃ púruhūta jánānām |
yó asmā́m̐ ādídeśati || 4||



4.  nip śuṣmanmsa«√śuṣ indunmsv«√ind eṣasr3mpg  
    (purua«√pr̥̄-hūtajms«√hu)jmsv jananmpg«√jan |
    yasr3msn vayamr1mpa ādideśativp·Ae3s«ā~√diś 



4. О Indu, invoked in many places,
   (put) down the strength of these (inimical) people,—
   (the strength) which challenges us!



śatáṃ na inda ūtíbʰiḥ sahásraṃ vā śúcīnām |
pávasva maṃhayádrayiḥ || 5||



5.  śatau vayamr1mpa indunmsv«√ind ūtinfpi«√av  
    sahasrauc śucijfpg«√śuc |
    pavasvava·Ao2s«√pū (maṃhayatjms«√maṃh-rayinms«√rā)jmsn 



5. О Indu, (as) bestower of wealth, flow to us
   with thy protections, hundreds, thousands, of (thy) lustrous (streams,
   bringing possessions!)






Sūkta 9.53 

útte śúṣmāso astʰū rákṣo bʰindánto adrivaḥ |
nudásva yā́ḥ parispŕ̥dʰaḥ || 1||



1.  udp tvamr2msg śuṣmanmpn«√śuṣ astʰurvp·U·3p«√stʰā  
    rakṣasnnsa«√rakṣ bʰindanttp·Ampn«√bʰid adrivatjmsv«√dr̥ |
    nudasvava·Ao2s«√nudr3fpa parispr̥dʰnfpa«pari~√spr̥dʰ 



1. Thy strengths have risen up, destroying the demons,
   О (thou) possessing the thunderbolt (lit. the unbreakable stone)!
   Drive away (those) who fight (with us) on all sides.



ayā́ nijagʰnírójasā ratʰasaṃgé dʰáne hité |
stávā ábibʰyuṣā hr̥dā́ || 2||



2.  ar3nsi nijagʰnijmsn«ni~√han ojasnnsi«√vaj  
    (ratʰanms«√r̥-saṃganms«saṃ~√gam)nmsl dʰanannsl«√dʰan hitajnsl«√dʰā |
    stavaiva·Ae1s«√stu abibʰīvaṃstp·I?si«a~√bʰī hr̥dnnsi 



2. Striking with power in the accompaniment of this (hymn),
   when the wealth (prize) is kept in the conflict of chariots,
   let me praise (thee) with an unfearing heart!



ásya vratā́ni nā́dʰŕ̥ṣe pávamānasya dūḍʰyā̀ |
rujá yástvā pr̥tanyáti || 3||



3.  ayamr3msg vratannpa«√vr̥2 nac ādʰr̥ṣev···D··«ā~√dʰr̥ṣ  
    pavamānanmsg«√pū dūḍʰīnfsi«dus~√dʰī |
    rujava·Ao2s«√ruj yasr3msn tvamr2msa pr̥tanyativp·A·3s«√pr̥tany 



3. The ordinances of this Pavamana
   are not for attack by the evil-intentioned;
   destroy (him) who wants to fight against thee.



táṃ hinvanti madacyútaṃ háriṃ nadī́ṣu vājínam |
índumíndrāya matsarám || 4||



4.  sasr3msa hinvantivp·A·3p«√hi (madanms«√mad-cyutjms«√cyu)jmsa  
    harijmsa«√hr̥ nadīnfpl«√nad vājinnmsa«√vāj |
    indunmsa«√ind indraNmsd«√ind (madnms«√mad-sarajms«√sr̥)jmsa 



4. Him, the exhilaration-trickling, brown, strong (Soma),
   they urge into the rivers—
   (him), the Indu, the exhilarating (drink) for Indra!






Sūkta 9.54 

asyá pratnā́mánu dyútaṃ śukráṃ duduhre áhrayaḥ |
páyaḥ sahasrasā́mŕ̥ṣim || 1||



1.  ayamr3msg pratnajfsa anup dyutnfsa«√dyut  
    śukrajnsa«√śuc duduhreva·I·3p«√duh ahrījmpn«a~√hrī |
    payasnnsa«√pī (sahasrau-sanjms«√san)jmsa r̥ṣinmsa«√r̥ṣ 



1. After his ancient lustre, (or along the shining plant)
   the (priests or the fingers), free from bashfulness,
   have milked the shining milk (out of) the thousand-winning sage.



ayáṃ sū́rya ivopadŕ̥gayáṃ sárāṃsi dʰāvati |
saptá praváta ā́ dívam || 2||



2.  ayamr3msn sūryanmsn«√sūr ivac upadr̥knfsn«upa~√dr̥ś  
    ayamr3msn sarasnnpa«√sr̥ dʰāvativp·A·3s«√dʰāv |
    saptau pravatnfpa āp dyunmsa 



2. This (Soma is) the observer like the Sun;
   this runs to the rivers,
   (runs) to the seven slopes up to the heaven.



ayáṃ víśvāni tiṣṭʰati punānó bʰúvanopári |
sómo devó ná sū́ryaḥ || 3||



3.  ayamr3msn viśvajnpa«√viś tiṣṭʰativp·A·3s«√stʰā  
    punānajmsn«√pū bʰuvanannpa«√bʰū uparia |
    somanmsn«√su devanmsn«√div nac sūryanmsn«√sūr 



3. This god Soma, being purified,
   stands above all the worlds
   like the Sun-god.



pári ṇo devávītaye vā́jām̐ arṣasi gómataḥ |
punāná indavindrayúḥ || 4||



4.  parip vayamr1mpd (devanms«√div-vītinfs«√vī)nfsd  
    vājanmpa«√vāj arṣasivp·A·2s«√r̥ṣ gomatjmpa |
    punānajmsn«√pū indunmsv«√ind (indraNms«√ind-yujms«√yu)jmsn 



4. (Thou) flowest out to us strength possessed of cows
   for the worship of gods, О Indu,
   (when thou art) being purified, longing for Indra.






Sūkta 9.55 

yávaṃyavaṃ no ándʰasā puṣṭámpuṣṭaṃ pári srava |
sóma víśvā ca saúbʰagā || 1||



1.  (yavanmsa-yavanmsa)a vayamr1mpd andʰasnnsi«√andʰ  
    (puṣṭajmsa«√puṣ-puṣṭajmsa«√puṣ)a parip sravavp·Ao2s«√sru |
    somaNmsv«√su viśvannsa«√viś cac saubʰagānnpa«su~√bʰaj 



1. Flow on to us with (thy) juice,
   (so as to bring) corn over corn, prosperity over prosperity,
   and О Soma, all good fortunes!



índo yátʰā táva stávo yátʰā te jātámándʰasaḥ |
ní barhíṣi priyé sadaḥ || 2||



2.  induNmsv«√ind yadr3nsi tvamr2msg stavanmsn«√stu  
    yadr3nsi tvamr2msg jātannsn«√jan andʰasnnsb«√andʰ |
    nip barhisnnsl«√barh priyajnsl«√prī sadasvp·Aa2s«√sad 



2. О Indu, since thy praise (is sung, and there is)
   the birth of thy juice,
   sit on the dear grass(-seat).



utá no govídaśvavítpávasva somā́ndʰasā |
makṣū́tamebʰiráhabʰiḥ || 3||



3.  utac vayamr1mpd (gonfs-vidjms«√vid)jmsn (aśvanms«√aś-vidjms«√vid)jmsn  
    pavasvava·Ao2s«√pū somanmsv«√su andʰasnnsi«√andʰ |
    makṣūtamajnpi ahannpi 



3. Moreover, О Soma, (thou being) the obtainer of cows
   (and) obtainer of horses for us,
   flow on with (thy) juice during the coming (lit. immediately following) days.



yó jinā́ti ná jī́yate hánti śátrumabʰī́tya |
sá pavasva sahasrajit || 4||



4.  yasr3msn jinātivp·A·3s«√jyā nac jīyatevp·A·3s«√jyā  
    hantivp·A·3s«√han śatrunmsa«√śad abʰītyaa«abʰi~√i |
    sasr3msn pavasvava·Ao2s«√pū (sahasrau-jitjms«√ji)jmsn 



4. Who conquers, (but) is not conquered
   (and) having attacked the enemy, kills (him),—
   such (thou) flow on (so as to be) a conquerer of thousands.






Sūkta 9.56 

pári sóma r̥táṃ br̥hádāśúḥ pavítre arṣati |
vigʰnánrákṣāṃsi devayúḥ || 1||



1.  parip somanmsn«√su r̥tannsa«√r̥ br̥hatjnsa«√br̥h  
    āśujmsn«√aś pavitrannsl«√pū arṣativp·A·3s«√r̥ṣ |
    vigʰnanttp·Amsn«vi~√han rakṣasnnpa«√rakṣ (devanms«√div-yujms«√yu)jmsn 



1. Soma, the speedy, runs over into the strainer
   towards the great Rta,—
   (Soma), destroying the demons, (and) desiring for the gods.



yátsómo vā́jamárṣati śatáṃ dʰā́rā apasyúvaḥ |
índrasya sakʰyámāviśán || 2||



2.  yada somanmsn«√su vājanmsa«√vāj arṣativp·A·3s«√r̥ṣ  
    śatau dʰārānfpa«√dʰr̥ (apasnns-yūjfs«√yu)jfpa |
    indraNmsg«√ind sakʰyannsa«√sac āviśanttp·Amsn«ā~√viś 



2. When Soma runs to strength,
   (and) when (his) hundred, busy streams
   enter Indra's friendship,



abʰí tvā yóṣaṇo dáśa jāráṃ ná kanyā̀nūṣata |
mr̥jyáse soma sātáye || 3||



3.  abʰip tvamr2msa yoṣannfpn«√yu daśau  
    jāranmsa«√jr̥̄ nac kanyānfsn«√kan anūṣatavp·U·3p«√nū |
    mr̥jyasevp·A·2s«√mr̥j somaNmsv«√su sātinfsd«√san 



3. (At that time), the ten ladies encourage (or praise) thee,
   like a maiden(her) lover;
   О Soma, thou art cleansed for the obtainment (of strength).



tvámíndrāya víṣṇave svādúrindo pári srava |
nŕ̥̄nstotŕ̥̄npāhyáṃhasaḥ || 4||



4.  tvamr2msn indraNmsd«√ind viṣṇuNmsd«√viṣ  
    svādujmsn«√svad induNmsv«√ind parip sravavp·Ao2s«√sru |
    nr̥nmpa stotr̥nmpa«√stu pāhivp·Ao2s«√pā2 aṃhasnnsb«√aṃh 



4. О Indu, flow on (so as to be) tasty
   for Indra (and) Visnu;
   protect men (and) singers from evil.






Sūkta 9.57 

prá te dʰā́rā asaścáto divó ná yanti vr̥ṣṭáyaḥ |
ácʰā vā́jaṃ sahasríṇam || 1||



1.  prap tvamr2msg dʰārānfpn«√dʰr̥ asaścatjfpn«a~√sac  
    dyunmsb nac yantivp·A·3p«√i vr̥ṣṭinfpn«√vr̥ṣ |
    acʰāp vājanmsa«√vāj sahasrinjmsa 



1. Thy several(-ly flowing) streams go on
   to (i.e. bring) thousandfold strength,
   like the showers from Heaven.



abʰí priyā́ṇi kā́vyā víśvā cákṣāṇo arṣati |
háristuñjāná ā́yudʰā || 2||



2.  abʰip priyajnpa«√prī kāvyannpa«√kū  
    viśvajnpa«√viś cakṣāṇata·Amsn«√cakṣ arṣativp·A·3s«√r̥ṣ |
    harijmsn«√hr̥ tuñjānata·Amsn«√tuj āyudʰannpa«ā~√yudʰ 



2. Towards dear, wonderful (things),
   he, the observer of all, runs;
   (he), the brown (one), sharpening (his) weapons.



sá marmr̥jāná āyúbʰiríbʰo rā́jeva suvratáḥ |
śyenó ná váṃsu ṣīdati || 3||



3.  sasr3msn marmr̥jānatp·Amsn«√mr̥j āyunmpi«√i  
    (ir3ms-bʰajms«√bʰā)jmsn rājannmsn«√rāj ivac suvratajmsn«su~√vr̥2 |
    śyenanmsn nac vannfpl sīdativp·A·3s«√sad 



3. He, being cleansed by men like the elephant-king
   possessing excellent, wonderful activities,
   sits in the cups, like a hawk (on the trees).



sá no víśvā divó vásūtó pr̥tʰivyā́ ádʰi |
punāná indavā́ bʰara || 4||



4.  sasr3msn vayamr1mpd viśvajnpa«√viś dyunmsb vasunnpa«√vas  
    utac uc pr̥tʰivīnfsb«√pr̥tʰ adʰip |
    punānajmsn«√pū indunmsv«√ind āp bʰaravp·Ao2s«√bʰr̥ 



4. That (i.e. such thou), О Indu, (while) being purified,
   bring for us all wealth
   (which is) in Heaven as well as on the Earth!






Sūkta 9.58 

táratsá mandī́ dʰāvati dʰā́rā sutásyā́ndʰasaḥ |
táratsá mandī́ dʰāvati || 1||



1.  taratvp·AE3s«√tr̥̄ sasr3msn mandinnmsn«√mand dʰāvativp·A·3s«√dʰāv  
    dʰārānfsn«√dʰr̥ sutajmsg«√su andʰasnnsb«√andʰ |
    taratvp·AE3s«√tr̥̄ sasr3msn mandinnmsn«√mand dʰāvativp·A·3s«√dʰāv 



1. May he overcome (the enemies)!— (he), the exhilarating (one),
   the stream of the pressed stalk, runs on;
   may he overcome (the enemies)! The exhilarating one runs on.



usrā́ veda vásūnāṃ mártasya devyávasaḥ |
táratsá mandī́ dʰāvati || 2||



2.  usrānfsn«√vas vedavp·I·3s«√vid vasunnpg«√vas  
    martanmsg«√mr̥ devīnfsn«√div avasnnpa«√av |
    taratvp·AE3s«√tr̥̄ sasr3msn mandinmsn«√mand dʰāvativp·A·3s«√dʰāv 



2. The shining goddess (fully) knows of the shining (possessions),
   (and) of the protection of the mortal.
   May he (Soma) overcome (the enemies)! The exhilarating one runs on.



dʰvasráyoḥ puruṣántyorā́ sahásrāṇi dadmahe |
táratsá mandī́ dʰāvati || 3||



3.  dʰvasranmdg«√dʰvaṃs (purujms«√pr̥̄-santinfs«√san)nmdg  
    āp sahasrannpa dadmaheva·A·1p«√dā |
    taratvp·AE3s«√tr̥̄ sasr3msn mandinmsn«√man dʰāvativp·A·3s«√dʰāv 



3. We (have) obtain(ed) thousand(-fold gift)s
   from (the couple) Dhvasra and Purusanti.
   May he (Soma) overcome etc...



ā́ yáyostriṃśátaṃ tánā sahásrāṇi ca dádmahe |
táratsá mandī́ dʰāvati || 4||



4.  āp yasr3mdg (triu-śatau)u tannfsi«√tan  
    sahasrannpa cac dadmaheva·A·1p«√dā |
    taratvp·AE3s«√tr̥̄ sasr3msn mandinmsn«√mand dʰāvativp·A·3s«√dʰāv 



4. From (lit. of) whom (viz. Dhvasra and Purusanti) we, moreover, have obtain(ed)
   thirty thousand (of cows) in a continuous (line).
   May he (Soma) overcome etc...






Sūkta 9.59 

pávasva gojídaśvajídviśvajítsoma raṇyajít |
prajā́vadrátnamā́ bʰara || 1||



1.  pavasvava·Ao2s«√pū (gonfs-jitjms«√ji)jmsn (aśvanms«√aś-jitjms«√ji)jmsn  
    (viśvanns«√viś-jitjms«√ji)jmsn somanmsv«√su (raṇyanns«√raṇ-jitjms«√ji)jmsn |
    prajāvatjnsa«pra~√jan ratnannsa«√rā āp bʰaravp·Ao2s«√bʰr̥ 



1. Flow on, О Soma, (so as be) the conqueror of cows, the conqueror of horses,
   the conqueror of all, (and) the conqueror of delightful (possessions);
   bring treasure(s) accompanied by progeny.



pávasvādbʰyó ádābʰyaḥ pávasvaúṣadʰībʰyaḥ |
pávasva dʰiṣáṇābʰyaḥ || 2||



2.  pavasvava·Ao2s«√pū apnfpd adābʰyajmsn«a~√dabʰ  
    pavasvava·Ao2s«√pū (oṣanms«√uṣ-dʰijfs«√dʰā)nfpd |
    pavasvava·Ao2s«√pū (dʰīnfs«√dʰī-sanājms«√san)nfpd 



2. Flow for waters, (thou) the undeceivable one;
   flow for plants;
   flow for the (pressing) stones.



tváṃ soma pávamāno víśvāni duritā́ tara |
kavíḥ sīda ní barhíṣi || 3||



3.  tvamr2msn somanmsv«√su pavamānajmsn«√pū  
    viśvannpa«√viś duritannpa«dus~√i taravp·Ao2s«√tr̥̄ |
    kavinmsn«√kū sīdavp·Ao2s«√sad nip barhisnnsl«√barh 



3. О Soma, thou (while) flowing, overcome all evils;
   (being) the wise (poet),
   sit down on the (sacred) grass.



pávamāna svàrvido jā́yamāno'bʰavo mahā́n |
índo víśvām̐ abʰī́dasi || 4||



4.  pavamānajmsv«√pū svarnnsa vidasvp·AE2s«√vid  
    jāyamānatp·Amsn«√jan abʰavasvp·Aa2s«√bʰū mahantjmsn«√mah |
    indunmsv«√ind viśvajmpa«√viś abʰip idc asivp·A·2s«√as 



4. О Pavamana, obtain light;
   (while) being born, (thou) hast become great;
   О Indu, (thou), indeed, overcomest all.






Sūkta 9.60 

prá gāyatréṇa gāyata pávamānaṃ vícarṣaṇim |
índuṃ sahásracakṣasam || 1||



1.  prap gāyatranmsi«√gai gāyatavp·AE2p«√gai  
    pavamānajmsa«√pū vicarṣaṇijmsa«vi~√kr̥ṣ |
    indunmsa«√ind (sahasrau-cakṣasnms«√cakṣ)jmsa 



1. Sing loudly with the Gayatra-melody to the flowing (Soma),
   the one moving diversely,
   the thousand-eyed Indu.



táṃ tvā sahásracakṣasamátʰo sahásrabʰarṇasam |
áti vā́ramapāviṣuḥ || 2||



2.  sasr3msa tvamr2msa (sahasrau-cakṣasnms«√cakṣ)jmsa  
    atʰāa uc (sahasrau-bʰarṇasnns«√bʰr̥)jmsn |
    atip vāranmsa«√vr̥2 apāviṣurvp·U·3p«√pū 



2. Such (lit. that) thee,  the thousand-eyed,
    carrying thousand (supports),
   they have purified across the hair(-strainer).



áti vā́rānpávamāno asiṣyadatkaláśām̐ abʰí dʰāvati |
índrasya hā́rdyāviśán || 3||



3.  atip vāranmpa«√vr̥2 pavamānajmsn«√pū  
    asiṣyadatva·U·3s«√syand kalaśanmpa«√kal? abʰip dʰāvativp·A·3s«√dʰāv |
    indraNmsg«√ind hārdinnsa«√hr̥ āviśanttp·Ams?«ā~√viś 



3. The Pavamana has trickled beyond the hair(-strainer);
   (he) runs towards the vessels,
   entering Indra's heart.



índrasya soma rā́dʰase śáṃ pavasva vicarṣaṇe |
prajā́vadréta ā́ bʰara || 4||



4.  indraNmsg«√ind somanmsv«√su rādʰasnnsd«√rādʰ  
    śama«√śam pavasvava·Ao2s«√pū vicarṣaṇinmsv«vi~√kr̥ṣ |
    prajāvatjnsa«pra~√jan retasnnsa«√rī āp bʰaravp·Ao2s«√bʰr̥ 



4. О Soma, (flow) for Indra's offering;
   О diversely moving, flow out welfare;
   bring fertile (i.e. progeny-possessing) semen.






Sūkta 9.61 

ayā́ vītī́ pári srava yásta indo mádeṣvā́ |
avā́hannavatī́rnáva || 1||



1.  ar3nsi vītinfsi«√vī parip sravavp·Ao2s«√sru  
    yasr3msn tvamr2msg indunmsv«√ind madanmpl«√mad āp |
    avāhanvp·U·3s«ava~√han navatīnfpa navau 



1. Flow over for this (sacrificial) feast, (for Indra),
   who, О Indu, in thy exhilarations has struck down
   nine (and) ninety (enemy-fortresses).



púraḥ sadyá ittʰā́dʰiye dívodāsāya śámbaram |
ádʰa tyáṃ turváśaṃ yádum || 2||



2.  purnfpa«√pr̥̄ sadyasa (ittʰac-ādʰījms«ā~√dʰī)jmsd  
    (dyunmsg-dāsanms«√dās)Nmsd śambaraNmsa |
    adʰaa syar3msa turvaśaNmsa«√turv yaduNmsa 



2. (Indra), for the sake of honest-minded Divodasa,
   (destroyed) in one stroke the cities (and) Sambara;
   moreover, that Turvasa and Yadu (too).



pári ṇo áśvamaśvavídgómadindo híraṇyavat |
kṣárā sahasríṇīríṣaḥ || 3||



3.  parip vayamr1mpd aśvanmsa«√aś (aśvanms«√aś-vidjms«√vid)jmsn  
    gomatjmpn indunmsv«√ind hiraṇyavatjmsn«√hr̥ |
    kṣarava·Ao2s«√kṣar sahasriṇījfpa iṣnfpa«√iṣ 



3. (Thou being) the obtainer of horses, flow out for us horse(s);
   (and) О Indu, thousandfold food
   possessed of (i.e. accompanied by) cows and gold.



pávamānasya te vayáṃ pavítramabʰyundatáḥ |
sakʰitvámā́ vr̥ṇīmahe || 4||



4.  pavamānanmsg«√pū tvamr2msg vayamr1mpn  
    pavitrannsa«√pū abʰyundattp·A?sg«abʰi~√ud |
    sakʰitvannsa«√sac āp vr̥ṇīmaheva·A·1p«√vr̥2 



4. We beg of (thy) friendship,
   (of thee) the flowing one,
   (the one) fully moistening the strainer.



yé te pavítramūrmáyo'bʰikṣáranti dʰā́rayā |
tébʰirnaḥ soma mr̥ḷaya || 5||



5.  yasr3mpn tvamr2msg pavitrannsa«√pū ūrminmpn«√r̥  
    abʰikṣarantivp·A·3p«abʰi~√kṣar dʰārānfsi«√dʰr̥ |
    sasr3mpi vayamr1mpd somaNmsv«√su mr̥ḷayavp·Ao2s«√mr̥ḷ 



5. The waves of thine,
   which in a stream flow to the strainer—
   with those be kind to us!



sá naḥ punāná ā́ bʰara rayíṃ vīrávatīmíṣam |
ī́śānaḥ soma viśvátaḥ || 6||



6.  sasr3msn vayamr1mpd punānajmsn«√pū āp bʰaravp·Ao2s«√bʰr̥  
    rayinmsa«√rā vīravatījfsa«√vīr iṣnfsa«√iṣ |
    īśānajmsn«√īś somaNmsv«√su viśvatasa«√viś 



6. Such (thou, while) being purified,
   bring to us wealth (and) food, possessed of heroes—
   (thou) being powerful everywhere (lit. in all places), О Soma.



etámu tyáṃ dáśa kṣípo mr̥jánti síndʰumātaram |
sámādityébʰirakʰyata || 7||



7.  etasr3msa uc syar3msa daśau kṣipnfpn«√kṣip  
    mr̥jantivp·A·3p«√mr̥j (sindʰunms«√sindʰ-mātr̥nfsa«√mā)jmsa |
    samp ādityanmpi«a~√dā akʰyatava·Aa3s«√kʰyā 



7. The ten fingers cleanse this famous (lit. that Soma),
   whose mothers are the rivers.
   He is seen with the Adityas.



sámíndreṇotá vāyúnā sutá eti pavítra ā́ |
sáṃ sū́ryasya raśmíbʰiḥ || 8||



8.  samp indraNmsi«√ind utac vāyuNmsi«√vā  
    sutajmsn«√su etivp·A·3s«√i pavitrannsl«√pū āp |
    samp sūryanmsg«√sūr raśminmpi«√raś 



8. (When) pressed, he goes into the strainer;
   (he unites) with Indra, also with Vayu;
   (and) with the Sun's rays.



sá no bʰágāya vāyáve pūṣṇé pavasva mádʰumān |
cā́rurmitré váruṇe ca || 9||



9.  sasr3msn vayamr1mpd bʰagaNmsd«√bʰaj vāyuNmsd«√vā  
    pūṣanNmsd«√pūṣ pavasvava·Ao2s«√pū madʰumantjmsn«√madʰ |
    cārujmsn«√can mitraNmsl«√mitʰ varuṇaNmsl«√vr̥ cac 



9. Such (thou), possessed of honey, flow (on) for us,
   for (the enjoyment of) Bhaga, Vayu, Pusan;
   (being) cherishable (flow) for Mitra (and) Varuna.



uccā́ te jātámándʰaso diví ṣádbʰū́myā́ dade |
ugráṃ śárma máhi śrávaḥ || 10||



10. uccāa«ud~√añc tvamr2msg jātannsn«√jan andʰasnnsb«√andʰ  
     dyunmsl sattp·Amsn«√as bʰūminfsl«√bʰū āp dadevp·I·1s«√dā |
     ugrajnsa«√vaj śarmannnsa«√śri mahijnsa«√mah śravasnnsa«√śru 



10. The birth of thy (exhilarating) drink is high up;
   being in Heaven, the Earth took it,
   (which is, i.e., from which comes) powerful protection and great fame!



enā́ víśvānyaryá ā́ dyumnā́ni mā́nuṣāṇām |
síṣāsanto vanāmahe || 11||



11. enar3npa viśvajnpa«√viś arījfsb«a~√rā āp  
     dyumnannpa mānuṣanmpg«√man |
     siṣāsanttp·Ampn«√san vanāmaheva·A·1p«√van 



11. Through him wishing to conquer,
   we (beg of him that, we) win all the shining (wealth) of men
   including that of (lit. up to) the (rich) lords!



sá na índrāya yájyave váruṇāya marúdbʰyaḥ |
varivovítpári srava || 12||



12. sasr3msn vayamr1mpd indraNmsd«√ind (yajnfs«√yaj-yujms«√yu)jmsd  
     varuṇaNmsd«√vr̥ marutNmpd |
     (varivasnns«√vr̥-vidjms«√vid)jmsn parip sravavp·Ao2s«√sru 



12. Such (thou), the obtainer of wealth, flow over for us,
   (also) for the sacrifices
   for (the enjoyment of) Indra, Vayu, Varuna (and) the Maruts.



úpo ṣú jātámaptúraṃ góbʰirbʰaṅgáṃ páriṣkr̥tam |
índuṃ devā́ ayāsiṣuḥ || 13||



13. upap uc sup jātannsa«√jan (apnfs-turjms«√tur)jmsa  
     gonfpi bʰaṅgajmsa«√bʰaṅj pariṣkr̥tajmsa«pari~√kr̥ |
     indunmsa«√ind devanmpn«√div ayāsiṣurvp·U·3p«√yā 



13. (Him) Indu, the well-born, well-dressed with milk,
   the one crossing the waters, the destroyer (of enemies)—
   the gods have gone to.



támídvardʰantu no gíro vatsáṃ saṃśíśvarīriva |
yá índrasya hr̥daṃsániḥ || 14||



14. sasr3msa idc vardʰantuvp·Ao3p«√vr̥dʰ vayamr1mpg girnfpn«√gr̥̄  
     vatsanmsa saṃśiśvarīnfpn«sam~√śū ivac |
     yasr3msn indraNmsg«√ind (hr̥dnnsa-saninms«√san)nmsn 



14. May indeed our songs increase him,
   like the (milk-)swelling (cows) the calf;—
   (him), who is the heart-winner of Indra!



árṣā ṇaḥ soma śáṃ gáve dʰukṣásva pipyúṣīmíṣam |
várdʰā samudrámuktʰyàm || 15||



15. arṣavp·Ao2s«√r̥ṣ vayamr1mpd somaNmsv«√su śama«√śam gonfsd  
     dʰukṣasvava·Ao2s«√duh pipyuṣījfsa«√pī iṣnfsa«√iṣ |
     vardʰavp·Ao2s«√vr̥dʰ samudranmsa«sam~√ud uktʰyajmsa«√vac 



15. О Soma, flow (on) well-being to our cow(s);
   milk out swelling food;
   increase the song-worthy ocean!



pávamāno ajījanaddiváścitráṃ ná tanyatúm |
jyótirvaiśvānaráṃ br̥hát || 16||



16. pavamānajmsn«√pū ajījanatvp·U·3s«√jan  
     dyunmsb citrajmsa«√cit nac tanyatunmsa«√tan |
     jyotisnnsa«√jyot (vaiśvajms«√viś-naranms)jnsa br̥hatjnsa«√br̥h 



16. Pavamana created from Heaven,
   like brilliant thunder,
   great light belonging to all men!



pávamānasya te ráso mádo rājannaducʰunáḥ |
ví vā́ramávyamarṣati || 17||



17. pavamānanmsg«√pū tvamr2msg rasanmsn«√ras  
     madajmsn«√mad rājannmsv«√rāj aducʰunajmsn«a-dus~√śū |
     vip vāranmsa«√vr̥2 avyajmsa arṣativp·A·3s«√r̥ṣ 



17. Of thee, the Pavamana, O king,
   the juice free from evil goes variously
   to the sheep-hair.



pávamāna rásastáva dákṣo ví rājati dyumā́n |
jyótirvíśvaṃ svàrdr̥śé || 18||



18. pavamānanmsv«√pū rasanmsn«√ras tvamr2msg  
     dakṣanmsn«√dakṣ vip rājativp·A·3s«√rāj dyumantjmsn«√dyut |
     jyotisnnsn«√jyot viśvajnsa«√viś svarnnsa dr̥śev···D··«√dr̥ś 



18. О Pavamana, thy efficiency-giving juice
   shines out, refulgent(ly);—
  (it serves as) a light to show the (heavenly) light to all.



yáste mádo váreṇyasténā pavasvā́ndʰasā |
devāvī́ragʰaśaṃsahā́ || 19||



19. yasr3msn tvamr2msg madanmsn«√mad vareṇyajmsn«√vr̥2  
     sasr3msi pavasvava·Ao2s«√pū andʰasnnsi«√andʰ |
     (devanms«√div-vījms«√vī)jmsn (agʰajms«√agʰ-śaṃsanms«√śaṃs-hanjms«√han)nmsn 



19. That exhilarating (juice) of thine (which is) worthy of being chosen,—
  with that exhilarating drink flow on,
   (thou being) the delighter of gods, the destroyer of the reciters of evil(-incantations).



jágʰnirvr̥trámamitríyaṃ sásnirvā́jaṃ divédive |
goṣā́ u aśvasā́ asi || 20||



20. jagʰnijmsn«√han vr̥trannsa«√vr̥ amitriyajmsa«a~√mitʰ  
     sasnijmsn«√san vājanmsa«√vāj (divanmsl-divanmsl)a |
     (gonfs-sanjms«√san)jmsn uc (aśvanms«√aś-sanjms«√san)jmsn asivp·A·2s«√as 



20. Killer of the obstructing enemy,
   winner of strength everyday,
   thou art, indeed, the winner of cows, the winner of horses.



sámmiślo aruṣó bʰava sūpastʰā́bʰirná dʰenúbʰiḥ |
sī́dañcʰyenó ná yónimā́ || 21||



21. sammiślajmsn«sam~√miś aruṣajmsn«√ruṣ bʰavavp·Ao2s«√bʰū  
     sūpastʰājfpi«su-upa~√stʰā nac dʰenunfpi«√dʰe |
     sīdanvp·Ao2s«√sad śyenanmsn nac yoninmsa«√yu āp 



21. (When) mixed, become red in the company
   of the ample-hipped cows;—
  (thou) sitting on (thy) seat like a falcon.



sá pavasva yá ā́vitʰéndraṃ vr̥trā́ya hántave |
vavrivā́ṃsaṃ mahī́rapáḥ || 22||



22. sasr3msn pavasvava·Ao2s«√pū yasr3msn āvitʰavp·I·2s«√av  
     indraNmsa«√ind vr̥trannsd«√vr̥ hantavev···D··«√han |
     vavrivaṃstp·Imsa«√vr̥ mahījfpa«√mah apnfpa 



22. Such (lit. that) thou,
   who hast enabled Indra to kill Vrtra,
   (who) had obstructed the great water, flow on.



suvī́rāso vayáṃ dʰánā jáyema soma mīḍʰvaḥ |
punānó vardʰa no gíraḥ || 23||



23. suvīrajmpn«su~√vīr vayamr1mpn dʰanannpa«√dʰan  
     jayemavp·Ai1p«√ji somaNmsv«√su mīḍʰvaṃstp·Imsv«√mih |
     punānajmsn«√pū vardʰavp·Ao2s«√vr̥dʰ vayamr1mpg girnfpa«√gr̥̄ 



23. May we, possessed of heroes,
   conquer (plentiful) wealth, О bountiful Soma!
   (While) being purified, swell our songs.



tvótāsastávā́vasā syā́ma vanvánta āmúraḥ |
sóma vratéṣu jāgr̥hi || 24||



24. (tvamr2msi-ūtajms«√av)jmpn tvamr2msg avasnnsi«√av  
     syāmavp·Ai1p«√as vanvanttp·Ampn«√van āmurjmpa«ā~√mr̥ |
     somaNmsv«√su vratannpl«√vr̥2 jāgr̥hivp·Ao2s«√jāgr̥ 



24. Protected by thee by (means of) thy protection,
   may we be conquering the deadly (enemies)!
   (and for this) О Soma, be awake in (thy) functions!



apagʰnánpavate mŕ̥dʰó'pa sómo árāvṇaḥ |
gácʰanníndrasya niṣkr̥tám || 25||



25. apagʰnanttp·Amsn«apa~√han pavateva·A·3s«√pū mr̥dʰasnnsa«√mr̥dʰ  
     apap somanmsn«√su arāvanjmpa«a~√rā |
     gacʰanttp·Amsn«√gam indraNmsg«√ind niṣkr̥tannsa«nis~√kr̥ 



25. Striking away the destructive (enemies), О Pavamana,
   (strike) away the non-givers,
   (while) going to Indra's place.



mahó no rāyá ā́ bʰara pávamāna jahī́ mŕ̥dʰaḥ |
rā́svendo vīrávadyáśaḥ || 26||



26. mahjmsg«√mah vayamr1mpd rainmsg«√rā āp bʰaravp·Ao2s«√bʰr̥  
     pavamānanmsv«√pū jahivp·Ao2s«√han mr̥dʰasnnsa«√mr̥dʰ |
     rāsvava·Ao2s«√rā induNmsv«√ind vīravatjnsa«√vīr yaśasnnsa«√yaś 



26. Bring to us (lot of) great wealth,
   (and) О Pavamana, kill the destructive (enemies);
   О Indu, grant (us) fame, brought, by (lit. possessed of) heroes.



ná tvā śatáṃ caná hrúto rā́dʰo dítsantamā́ minan |
yátpunānó makʰasyáse || 27||



27. nac tvamr2msa śatau canac hrutnfpn«√hvr̥  
     rādʰasnnsa«√rādʰ ditsanttp·Amsa«√dā āp minanvp·AE3p«√mī |
     yadc punānajmsn«√pū makʰasyaseva·A·2s«√maṅkʰ 



27. Indeed, hundreds of obstacles do not foil thee,
   (whilst thou art) desirous of giving gifts;
   when, being purified, thou behavest like a hero.



pávasvendo vŕ̥ṣā sutáḥ kr̥dʰī́ no yaśáso jáne |
víśvā ápa dvíṣo jahi || 28||



28. pavasvava·Ao2s«√pū induNmsv«√ind vr̥ṣannmsn«√vr̥ṣ sutajmsn«√su  
     kr̥dʰivp·Ao2s«√kr̥ vayamr1mpa yaśasjmpn«√yaś jananmsl«√jan |
     viśvajfpa«√viś apap dviṣnfpa«√dviṣ jahivp·Ao2s«√han 



28. Flow on (when) pressed, О Indu, (thou) the male par excellence;
   make us famous among men;
   strike away all enemies.



ásya te sakʰyé vayáṃ távendo dyumná uttamé |
sāsahyā́ma pr̥tanyatáḥ || 29||



29. ayamr3msg tvamr2msg sakʰyannsl«√sac vayamr1mpn  
     tvamr2msg induNmsv«√ind dyumnannsl uttamajnsl |
     sāsahyāmavp·Ii1p«√sah pr̥tanyantnmpa«√pr̥tany 



29. Being in friendship of such (lit. this) thee (and), O Indu,
   (being) in (possession of) thy best gift,
   may we (vehemently) withstand the attacking enemies.



yā́ te bʰīmā́nyā́yudʰā tigmā́ni sánti dʰū́rvaṇe |
rákṣā samasya no nidáḥ || 30||



30. yadr3npn tvamr2msg bʰīmajnpn«√bʰī āyudʰannpn«ā~√yudʰ  
     tigmajnpn«√tij santivp·A·3p«√as dʰūrvannnsd«√dʰūrv |
     rakṣavp·Ao2s«√rakṣ samajnsg vayamr1mpa nidnfsb«√nid 



30. Whatever terrifying, sharp weapons are of thee
   for destroying (the enemies),
   (with them) protect us from the slander of everyone.






Sūkta 9.62 

eté asr̥gramíndavastiráḥ pavítramāśávaḥ |
víśvānyabʰí saúbʰagā || 1||



1.  etasr3mpn asr̥gramvp·U·3p«√sr̥j indunmpn«√ind  
    tirasa«√tr̥̄ pavitrannsa«√pū āśujmpn«√aś |
    viśvajnpa«√viś abʰip saubʰagannpa«su~√bʰaj 



1. These speedy Indus
   are sent across the strainer
   towards all lucky (things).



vigʰnánto duritā́ purú sugā́ tokā́ya vājínaḥ |
tánā kr̥ṇvánto árvate || 2||



2.  vigʰnanttp·Amsn«vi~√han duritajnpa«dus~√i purua«√pr̥̄  
    sugajmpn«su~√gam tokannsd«√tuc vājinnmsg«√vāj |
    tanāa«√tan kr̥ṇvanttp·Ampn«√kr̥ arvantnmsd«√r̥ 



2. Destroying many evils, the strong (Indus run on) continuously
   making easy-going (paths)
   for our progeny (and) horses.



kr̥ṇvánto várivo gáve'bʰyàrṣanti suṣṭutím |
íḷāmasmábʰyaṃ saṃyátam || 3||



3.  kr̥ṇvanttp·Ampn«√kr̥ varivasnnsa«√vr̥ gonfsd  
    abʰip arṣantivp·A·3p«√r̥ṣ suṣṭutinfsa«su~√stu |
    iḷānfsa vayamr1mpd saṃyatjfsa«sam~√yam 



3. Procuring excellent (grass etc.)
   for the cows (and) continuous food for us,
   (the Somas) run on towards (a hymn) of excellent praise.



ásāvyaṃśúrmádāyāpsú dákṣo giriṣṭʰā́ḥ |
śyenó ná yónimā́sadat || 4||



4.  asāvivp·U·3s«√su aṃśunmsn«√aś madanmsd«√mad  
    apnfpl dakṣajmsn«√dakṣ (girinms-stʰājms«√stʰā)jmsn |
    śyenanmsn nac yoninmsa«√yu āp asadatvp·U·3s«√sad 



4. The (Soma-)stalk is pressed for exhilaration,
   the mountain-dwelling (stalk) floating on the waters;
   like a falcon he has sat on the seat.



śubʰrámándʰo devávātamapsú dʰūtó nŕ̥bʰiḥ sutáḥ |
svádanti gā́vaḥ páyobʰiḥ || 5||



5.  śubʰrajnsa«√śubʰ andʰasnnsa«√andʰ (devanms«√div-vātajns«√van)jnsa  
    apnfpl dʰūtajmsn«√dʰū nr̥nmpi sutajmsn«√su |
    svadantivp·A·3p«√svad gonfpa payasnnpi«√pī 



5. The cows make tasty with milk
   the shining (exhilarating) drink, sent down by the gods,
   (the stalk) stirred in waters (and) pressed out by men.



ā́dīmáśvaṃ ná hétāró'śūśubʰannamŕ̥tāya |
mádʰvo rásaṃ sadʰamā́de || 6||



6.  ātc īmr3msa aśvanmsa«√aś nac hetr̥nmpn«√hi  
    aśūśubʰanva·U·3p«√śubʰ amr̥tannsd«a~√mr̥ |
    madʰunnsg«√madʰ rasanmsa«√ras (sadʰap-mādanms«√mad)nmsl 



6. Afterwards they beautified him, like the riders, the horses,—
   (him) the juice of the (Soma) mead, for obtaining (lit. for the sake of)
   the immortal drink (to be enjoyed) at the joint feast.



yā́ste dʰā́rā madʰuścútó'sr̥graminda ūtáye |
tā́bʰiḥ pavítramā́sadaḥ || 7||



7.  yār3fpn tvamr2msg dʰārānfpn«√dʰr̥ (madʰunns«√madʰ-ścutjms«√ścut)jmpn  
    asr̥gramvp·U·3p«√sr̥j indunmsv«√ind ūtinfsd«√av |
    tār3fpi pavitrannsa«√pū āp asadasvp·Aa2s«√sad 



7. Those honey-trickling streams of thine, О Indu,
   which have been sent on for the sake of (our) protection,—
   with them thou hast sat on the strainer.



só arṣéndrāya pītáye tiró rómāṇyavyáyā |
sī́danyónā váneṣvā́ || 8||



8.  sasr3msn arṣavp·Ao2s«√r̥ṣ indraNmsd«√ind pītinfsd«√pā  
    tirasa«√tr̥̄ romannnpa«√ruh avyayajnpa |
    sīdanvp·Ao2s«√sad yoninmsl«√yu vanannpl«√van āp 



8. Such (thou), flow for Indra to drink
   across the sheep's hair,
   sitting on (thy) seat, in the wood(-en vessel)s.



tvámindo pári srava svā́diṣṭʰo áṅgirobʰyaḥ |
varivovídgʰr̥táṃ páyaḥ || 9||



9.  tvamr2msn indunmsv«√ind parip sravavp·Ao2s«√sru  
    svādiṣṭʰajmsn«√svad aṅgirasnmpd«√aṅg |
    (varivasnns«√vr̥-vidjms«√vid)jnsn gʰr̥tajnsn«√gʰr̥ payasnnsn«√pī 



9. О Indu, (thou being) the most tasteful and (being) the obtainer of (covetable) wealth,
   flow out for the Angirasas
   (so as to bring) melted butter (and) milk (or the milk-like Soma-juice).



ayáṃ vícarṣaṇirhitáḥ pávamānaḥ sá cetati |
hinvāná ā́pyaṃ br̥hát || 10||



10. ayamr3msn vicarṣaṇijmsn«vi~√kr̥ṣ hitajmsn«√hi  
     pavamānanmsn«√pū sasr3msn cetativp·A·3s«√cit |
     hinvānata·Amsn«√hi āpyannsa«√āp br̥hatjnsa«√br̥h 



10. This active one is sent onwards;
   he, the Pavamana, shines (out),
   urging on great friendship (with the gods).



eṣá vŕ̥ṣā vŕ̥ṣavrataḥ pávamāno aśastihā́ |
káradvásūni dāśúṣe || 11||



11. eṣasr3msn vr̥ṣannmsn«√vr̥ṣ (vr̥ṣanms«√vr̥ṣ-vratanns«√vr̥2)jmsn  
     pavamānanmsn«√pū (aśastinfs«√śas-hanjms«√han)jmsn |
     karatvp·Ae3s«√kr̥ vasunnpa«√vas dāśvaṅstp·Imsd«√dāś 



11. May (Soma) the male par excellence, of heroic (lit. bull-like) activities,
   the Pavamana, the destroyer of evil recitations
   produce (lit. make) wealth for the giver.



ā́ pavasva sahasríṇaṃ rayíṃ gómantamaśvínam |
puruścandráṃ puruspŕ̥ham || 12||



12. āp pavasvava·Ao2s«√pū sahasrinjmsa  
     rayinmsa«√rā gomantjmsa aśvinjmsa«√aś |
     (purua«√pr̥̄-ścandrajms«√ścand)jmsa (purua«√pr̥̄-spr̥hjms«√spr̥h)jmsa 



12. Flow out thousand-fold wealth,
   full of cows, full of horses,
   profusely shining, coveted by many.



eṣá syá pári ṣicyate marmr̥jyámāna āyúbʰiḥ |
urugāyáḥ kavíkratuḥ || 13||



13. eṣasr3msn syar3msn parip sicyatevp·A·3s«√sic  
     marmr̥jyamānatp·Amsn«√mr̥j āyunmpi«√i |
     (urua«√r̥-gāyajms«√gā)jmsn (kavinms«√kū-kratunms«√kr̥)nmsn 



13. This, well-known (lit. that) (Soma),
   being well cleansed by men, is sprinkled (i.e. poured out)—
   (he) the wide-striding, possessing divine (i.e. wonder-working) power.



sahásrotiḥ śatā́magʰo vimā́no rájasaḥ kavíḥ |
índrāya pavate mádaḥ || 14||



14. (sahasrau-ūtinfs«√av)jmsn (śatau-magʰajms«√maṃh)jmsn  
     vimānajmsn«vi~√man rajasnnsg«√raj kavinmsn«√kū |
     indraNmsd«√ind pavateva·A·3s«√pū madanmsn«√mad 



14. The (Soma), possessing thousand (means of) protection, possessing hundreds of gifts,
   the measurer (i.e. creator) of spaces,
   a wise (wonder-worker) the exhilarating juice, flows for Indra.



girā́ jātá ihá stutá índuríndrāya dʰīyate |
víryónā vasatā́viva || 15||



15. gīrnfsi«√gr̥̄ jātajmsn«√jan ihaa stutajmsn«√stu  
     indunmsn«√ind indraNmsd«√ind dʰīyatevp·A·3s«√dʰā |
     vinmsn yoninmsl«√yu vasatinfsl«√vas ivac 



15. Born by (i.e. in the accompaniment of) hymn(s) (and) praised here,
   the Indu is placed for Indra on the (sacrificial) place,
   like a bird in (his) abode!



pávamānaḥ sutó nŕ̥bʰiḥ sómo vā́jamivāsarat |
camū́ṣu śákmanāsádam || 16||



16. pavamānanmsn«√pū sutajmsn«√su nr̥nmpi  
     somanmsn«√su vājanmsa«√vāj ivac asaratvp·Aa3s«√sr̥ |
     camūnfpl śakmannmsi«√śak āsadamv···D··«ā~√sad 



16. The Pavamana, pressed by men, has flown,
   as it were towards (prize-winning) strength,
   accompanied by strength, to sit in the cups.



táṃ tripr̥ṣṭʰé trivandʰuré rátʰe yuñjanti yā́tave |
ŕ̥ṣīṇāṃ saptá dʰītíbʰiḥ || 17||



17. sasr3msa (triu-pr̥ṣṭʰanns«pra~√stʰā)jmsl (triu-vannfs«√van-dʰurajms«√dʰr̥)jmsl  
     ratʰanmsl«√r̥ yuñjantivp·A·3p«√yuj yātavev···D··«√yā |
     r̥ṣinmpg«√r̥ṣ saptau dʰītinfpi«√dʰī 



17. Him (they) yoke to the three-backed,
   thrice-banded chariot to speed on,
   (quickened) by (or in the accompaniment of) the seven hymns of the sages!



táṃ sotāro dʰanaspŕ̥tamāśúṃ vā́jāya yā́tave |
háriṃ hinota vājínam || 18||



18. sasr3msa sotr̥nmpv«√su (dʰananns«√dʰan-spr̥tjms«√spr̥)jmsa  
     āśujmsa«√aś vājanmsd«√vāj yātavev···D··«√yā |
     harijmsa«√hr̥ hinotavp·Ao2p«√hi vājinnmsa«√vāj 



18. О (Soma-)priests, (send him,) the wealth-winning,
   swift, reddish-brown, (prize-winning) horse;
   urge on for speeding on to (prize-winning) strength!



āviśánkaláśaṃ sutó víśvā árṣannabʰí śríyaḥ |
śū́ro ná góṣu tiṣṭʰati || 19||



19. āviśanttp·Amsn«ā~√viś kalaśanmsa«√kal? sutajmsn«√su  
     viśvajfpa«√viś arṣanttp·Ams?«√r̥ṣ abʰip śrīnfpa«√śrī |
     śūrajmsn«√śūr nac gonfpl tiṣṭʰativp·A·3s«√stʰā 



19. Entering the pitcher, (when) pressed, flowing towards all splendours,
   he stands among the cows like a hero!



ā́ ta indo mádāya káṃ páyo duhantyāyávaḥ |
devā́ devébʰyo mádʰu || 20||



20. āp sasr3mpn induNmsv«√ind madanmsd«√mad kamc  
     payasnnsa«√pī duhantivp·A·3p«√duh āyujmpn«√i |
     devanmpn«√div devanmpd«√div madʰunnsa«√madʰ 



20. The priests, indeed, О Indu, milk out thy milk(-like juice),
   for exhilaration-(they, shining like) the gods,
   (milking out) the mead for the gods!



ā́ naḥ sómaṃ pavítra ā́ sr̥játā mádʰumattamam |
devébʰyo devaśrúttamam || 21||



21. āp vayamr1mpd somanmsa«√su pavitrannsl«√pū āp  
     sr̥jatava·AE3p«√sr̥j madʰumattamajmsa«√madʰ |
     devanmpd«√div (devanms«√div-śruttamajms«√śru)jmsa 



21. Pour out (O priests) for us into the strainer
   the profusely honeyed Soma, for the gods,
   being most heard (i.e. longed for) by them (lit. the gods)!



eté sómā asr̥kṣata gr̥ṇānā́ḥ śrávase mahé |
madíntamasya dʰā́rayā || 22||



22. etasr3mpn somanmpn«√su asr̥kṣatava·U·3p«√sr̥j  
     gr̥ṇānata·Ampn«√gr̥̄ śravasnnsd«√śru mahjnsd«√mah |
     madintamajmsg«√mad dʰārānfsi«√dʰr̥ 



22. These Soma(-drop)s, being praised for great fame,
   are poured out in a stream
   of the most exhilarating (juice)!



abʰí gávyāni vītáye nr̥mṇā́ punānó arṣasi |
sanádvājaḥ pári srava || 23||



23. abʰip gavyajnpa vītinfsd«√vī  
     (nr̥nms-mnanfs«√man)nnpa punānajmsn«√pū arṣasivp·A·2s«√r̥ṣ |
     (sanata«√san-vājanms«√vāj)jmsn parip sravavp·Ao2s«√sru 



23. Thou flowest towards milk (curds etc. lit. cow-products),
   towards (i.e. so as to bring) heroic strength, while being purified;
   flow around (so as to be) strength-winning!



utá no gómatīríṣo víśvā arṣa pariṣṭúbʰaḥ |
gr̥ṇānó jamádagninā || 24||



24. utac vayamr1mpd gomatījfpa iṣnfpa«√iṣ  
     viśvājfpa«√viś arṣavp·Ao2s«√r̥ṣ pariṣṭubʰjfpa«pari~√stubʰ |
     gr̥ṇānata·Amsn«√gr̥̄ (jamatjms«√jam-agninms«√aṅg)Nmsi 



24. Moreover, flow on for us towards food and milk,
   towards all chorussing song-melodies
   (while thou art) being praised by Jamadagni.



pávasva vācó agriyáḥ sóma citrā́bʰirūtíbʰiḥ |
abʰí víśvāni kā́vyā || 25||



25. pavasvava·Ao2s«√pū vācnfsg«√vac agriyajmsn«√aṅg  
     somaNmsv«√su citrajfpi«√cit ūtinfpi«√av |
     abʰip viśvajnpa«√viś kāvyannpa«√kū 



25. (Being) the leader of the (sacred) speech, О Soma,
   accompanied by (thy) shining aids,
   flow on towards all (wonderful) songs!



tváṃ samudríyā apò'griyó vā́ca īráyan |
pávasva viśvamejaya || 26||



26. tvamr2msn samudriyajfpa«sam~√ud apnfpa  
     agriyajmsn«√aṅg vācnfpa«√vac īrayanttp·Amsn«√īr |
     pavasvava·Ao2s«√pū (viśvannsa«√viś-ejayajms«√ej)jmsn 



26. Thou, the leader, sending up the waters of the ocean
   and the (sacred) speeches,
   flow on, О all-stimulater.



túbʰyemā́ bʰúvanā kave mahimné soma tastʰire |
túbʰyamarṣanti síndʰavaḥ || 27||



27. tvamr2msd ayamr3npn bʰuvanannpn«√bʰū kavinmsv«√kū  
     mahimannmsd«√mah somaNmsv«√su tastʰireva·I·3p«√stʰā |
     tvamr2msd arṣantivp·A·3p«√r̥ṣ sindʰunmpn«√sindʰ 



27. All these worlds, О wise (wonder-worker), О Soma,
   have remained steady for the sake of thee (and thy) greatness;
   the rivers (also) flow for thee.



prá te divó ná vr̥ṣṭáyo dʰā́rā yantyasaścátaḥ |
abʰí śukrā́mupastíram || 28||



28. prap tvamr2msg dyunmsb nac vr̥ṣṭinfpn«√vr̥ṣ  
     dʰārānfpn«√dʰr̥ yantivp·A·3s«√i asaścatjfpn«a~√sac |
     abʰip śukranfsa«√śuc upastirnfsa«upa~√str̥ 



28. Like showers of heaven,
   thy streams run continuously,
   towards the shining (milk-)base.



índrāyénduṃ punītanográṃ dákṣāya sā́dʰanam |
īśānáṃ vītírādʰasam || 29||



29. indraNmsd«√ind indunmsa«√ind punītanavp·Ao2p«√pū  
     ugrajmsa«√vaj dakṣanmsd«√dakṣ sādʰanajmsa«√sādʰ |
     īśānajmsa«√īś (vītinfs«√vī-rādʰasnns«√rādʰ)jmsa 



29. Purify for Indra, the Indu, the vigorous,
   the accomplisher of efficiency, the ruler (over gifts),
   the bestower of enjoyment!



pávamāna r̥táḥ kavíḥ sómaḥ pavítramā́sadat |
dádʰatstotré suvī́ryam || 30||



30. pavamānanmsn«√pū r̥tajmsn«√r̥ kavinmsn«√kū  
     somanmsn«√su pavitrannsa«√pū āp asadatvp·U·3s«√sad |
     dadʰattp·Amsn«√dʰā stotr̥nmsd«√stu suvīryannsa«su~√vīr 



30. The flowing, the regular, the wise (wonder-worker).
   Soma has seated on the strainer,
   bestowing heroic sons on the singer.






Sūkta 9.63 

ā́ pavasva sahasríṇaṃ rayíṃ soma suvī́ryam |
asmé śrávāṃsi dʰāraya || 1||



1.  āp pavasvava·Ao2s«√pū sahasrinjmsa  
    rayinmsa«√rā somaNmsv«√su suvīryannsa«su~√vīr |
    vayamr1mpd śravasnnsa«√śru dʰārayavp·Ao2s«√dʰr̥ 



1. О Soma, flow out
   thousandfold (cattle-)wealth (and) good heroes;
   bestow famous (things) on us.



íṣamū́rjaṃ ca pinvasa índrāya matsaríntamaḥ |
camū́ṣvā́ ní ṣīdasi || 2||



2.  iṣnfsa«√iṣ ūrjjfsa«√ūrj cac pinvaseva·A·2s«√pinv  
    indraNmsd«√ind (madnfs«√mad-sarintamajms«√sr̥)jmsn |
    camūnfpl āp nip sīdasivp·A·2s«√sad 



2. (Thou) swellest (i.e. bringest in abundance) food and strength;
   (being) the most possessed of exhilaration for Indra,
   thou sittest in the cups.



sutá índrāya víṣṇave sómaḥ kaláśe akṣarat |
mádʰumām̐ astu vāyáve || 3||



3.  sutajmsn«√su indraNmsd«√ind viṣṇuNmsd«√viṣ  
    somaNmsn«√su kalaśanmsl«√kal? akṣaratvp·Aa3s«√kṣar |
    madʰumantjmsn«√madʰ astuva·Ao3s«√as vāyuNmsd«√vā 



3. Pressed (out) for Indra (and) Visnu,
   Soma has trickled into the pitcher.
   May he be honey-full for Vayu!



eté asr̥gramāśávó'ti hvárāṃsi babʰrávaḥ |
sómā r̥tásya dʰā́rayā || 4||



4.  etasr3mpn asr̥gramvp·U·3p«√sr̥j āśujmpn«√aś  
    atip hvarasnnpa«√hvr̥ babʰrujmpn«√bʰr̥ |
    somanmpn«√su r̥tannsg«√r̥ dʰārānfsi«√dʰr̥ 



4. These speedy, tawny-brown (drops)
   are sent across the impediments;—
   the Somas with the stream of Rta.



índraṃ várdʰanto aptúraḥ kr̥ṇvánto víśvamā́ryam |
apagʰnánto árāvṇaḥ || 5||



5.  indraNmsa«√ind vardʰanttp·Ampn«√vr̥dʰ (apnfs-turjms«√tur)jmpn  
    kr̥ṇvanttp·Ampn«√kr̥ viśvajnsa«√viś āryajnsa«√r̥ |
    apagʰnanttp·Amsn«apa~√han arāvanjmpa«a~√rā 



5. (The Somas) increasing Indra, crossing the waters,
   making the whole (world) Arya,
   striking away the non-givers.



sutā́ ánu svámā́ rájo'bʰyàrṣanti babʰrávaḥ |
índraṃ gácʰanta índavaḥ || 6||



6.  sutajmpn«√su anup svama āp rajasnnsa«√raj  
    abʰip arṣantivp·A·3p«√r̥ṣ babʰrujmpn«√bʰr̥ |
    indraNmsa«√ind gacʰanttp·Ampn«√gam indunmpn«√ind 



6. The pressed out ones, the tawny-brown,
   run forward indeed along their own path,
   the Indus going to Indra.



ayā́ pavasva dʰā́rayā yáyā sū́ryamárocayaḥ |
hinvānó mā́nuṣīrapáḥ || 7||



7.  ar3nsi pavasvava·Ao2s«√pū dʰārānfsi«√dʰr̥r3fsi sūryanmsa«√sūr arocayasvp·Aa2s«√ruc |
    hinvānata·Amsn«√hi mānuṣījfpa«√man apnfpa 



7. Flow with this stream
   by which (thou) hast illumined the Sun;—
   (thou) speeding waters onwards for man!



áyukta sū́ra étaśaṃ pávamāno manā́vádʰi |
antárikṣeṇa yā́tave || 8||



8.  ayuktava·U·3s«√yuj sūranmsn«√sūr etaśajmsa  
    pavamānanmsn«√pū manunmsl«√man adʰip |
    (antara-īkṣajms«√īkṣ)nnsi yātavev···D··«√yā 



8. The sun(-like Soma) has yoked
   (his) horse among men
   to march by the mid-region.



utá tyā́ haríto dáśa sū́ro ayukta yā́tave |
índuríndra íti bruván || 9||



9.  utac syar3mpa haritjfpa«√hr̥ daśau  
    sūranmsn«√sūr ayuktava·U·3s«√yuj yātavev···D··«√yā |
    indunmsn«√ind indraNmsn«√ind itia bruvanttp·A?sn«√brū 



9. Moreover the sun(-like Soma) has yoked those ten fingers
   (also horses) to march by the mid-region,
   saying, ' Indu (is) Indra'!



párītó vāyáve sutáṃ gíra índrāya matsarám |
ávyo vā́reṣu siñcata || 10||



10. parip ir3nsb vāyuNmsd«√vā sutajmsa«√su  
     girnfpn«√gr̥̄ indraNmsd«√ind (madnms«√mad-sarajms«√sr̥)jmsa |
     avinfsg vāranmpl«√vr̥2 siñcatava·AE3p«√sic 



10. From here, О singers, pour out
   into the sheep's hair the exhilarating juice,
   pressed for Vayu (and) Indra.



pávamāna vidā́ rayímasmábʰyaṃ soma duṣṭáram |
yó dūṇā́śo vanuṣyatā́ || 11||



11. pavamānanmsv«√pū vidāsvp·Ae2s«√vid rayinmsa«√rā  
     vayamr1mpd somaNmsv«√su duṣṭarajmsa«dus~√tr̥̄ |
     yasr3msn dūṇāśajmsn«dus~√naś vanuṣyattp·Amsi«√van 



11. О Pavamana Soma, obtain for us
   unassailable wealth, which is difficult to be destroyed
   by an enemy.



abʰyàrṣa sahasríṇaṃ rayíṃ gómantamaśvínam |
abʰí vā́jamutá śrávaḥ || 12||



12. abʰip arṣavp·Ao2s«√r̥ṣ sahasrinjmsa  
     rayinmsa«√rā gomantjmsa aśvinjmsa«√aś |
     abʰip vājanmsa«√vāj utac śravasnnsa«√śru 



12. Flow on towards thousand-fold wealth,
   full of cows, full of horses,
   (flow) on towards strength and towards fame.



sómo devó ná sū́ryó'dribʰiḥ pavate sutáḥ |
dádʰānaḥ kaláśe rásam || 13||



13. somanmsn«√su devanmsn«√div nac sūryanmsn«√sūr  
     adrinmpi«√dr̥ pavateva·A·3s«√pū sutajmsn«√su |
     dadʰānatp·Imsn«√dʰā kalaśanmsl«√kal? rasanmsa«√ras 



13. Soma, pressed by the stones,
   flows on (i.e. moves) like the god Sun,
   holding the juice in the pitcher.



eté dʰā́mānyā́ryā śukrā́ r̥tásya dʰā́rayā |
vā́jaṃ gómantamakṣaran || 14||



14. eṣasr3mpn dʰāmannnpa«√dʰā āryajnpa«√r̥  
     śukrānmpn«√śuc r̥tannsg«√r̥ dʰārānfsi«√dʰr̥ |
     vājanmsa«√vāj gomantjmsa akṣaranvp·Aa3p«√kṣar 



14. These shining (Somas) have trickled with the stream of Rta
   towards Arya places,
   towards (i.e. so as to bring) strength full of cows.



sutā́ índrāya vajríṇe sómāso dádʰyāśiraḥ |
pavítramátyakṣaran || 15||



15. sutajmpn«√su indraNmsd«√ind vajrinjmsd«√vaj  
     somanmpn«√su (dadʰinns-āśirnfs«ā~√śrī)jmpn |
     pavitrannsa«√pū atip akṣaranvp·Aa3p«√kṣar 



15. The pressed out Somas, mixed with curds,
   have overflown the strainer,
   for Indra, the thunderbolt-wielder.



prá soma mádʰumattamo rāyé arṣa pavítra ā́ |
mádo yó devavī́tamaḥ || 16||



16. prap somaNmsv«√su madʰumattamajmsn«√madʰ  
     rainmsd«√rā arṣavp·Ao2s«√r̥ṣ pavitrannsl«√pū āp |
     madanmsn«√mad yasr3msn (devanms«√div-vītamajms«√vī)jmsn 



16. О Soma, (being) most honeyed,
   flow into the strainer for wealth,—
   (thou) who (art) the greatest god-delighting exhilarator.



támī mr̥jantyāyávo háriṃ nadī́ṣu vājínam |
índumíndrāya matsarám || 17||



17. sasr3msa īc mr̥jantivp·A·3p«√mr̥j āyujmpn«√i  
     harijmsa«√hr̥ nadīnfpl«√nad vājinnmsa«√vāj |
     indunmsa«√ind indraNmsd«√ind (madnms«√mad-sarajms«√sr̥)jmsa 



17. Him, indeed, the tawny-brown (Soma), the strong (horse),
   men cleanse in the waters,—
   (him) the Indu, the exhilarating drink for Indra.



ā́ pavasva híraṇyavadáśvāvatsoma vīrávat |
vā́jaṃ gómantamā́ bʰara || 18||



18. āp pavasvava·Ao2s«√pū hiraṇyavatjmsn«√hr̥  
     aśvāvatjmsn«√aś somaNmsv«√su vīravatjmsn«√vīr |
     vājanmsa«√vāj gomantjmsa āp bʰaravp·Ao2s«√bʰr̥ 



18. Flow on (so as to bring wealth)
   full of gold, full of horses, full of heroic sons.
   Bring to us booty full of cows.



pári vā́je ná vājayúmávyo vā́reṣu siñcata |
índrāya mádʰumattamam || 19||



19. parip vājanmsl«√vāj nac (vājanms«√vāj-yujms«√yu)jmsa  
     avinfsg vāranmpl«√vr̥2 siñcatava·AE3p«√sic |
     indraNmsd«√ind madʰumattamajmsa«√madʰ 



19. Like a prize-winning (horse) towards the prize,
   pour out (Soma) into the sheep-hair(strainer)—
   the most-honeyed (drink) for Indra.



kavíṃ mr̥janti márjyaṃ dʰībʰírvíprā avasyávaḥ |
vŕ̥ṣā kánikradarṣati || 20||



20. kavinmsa«√kū mr̥jantivp·A·3p«√mr̥j marjyajmsa«√mr̥j  
     dʰīnfpi«√dʰī vipranmpn«√vip (avasnns«√av-yujfs«√yu)jmpn |
     vr̥ṣannmsn«√vr̥ṣ kanikrattp·Amsn«√krand arṣativp·A·3s«√r̥ṣ 



20. The singers, wishing for protection,
   groom (lit. cleanse) with songs the wise (Soma) worthy of cleansing.
   Roaring, the male par excellence flows on.



vŕ̥ṣaṇaṃ dʰībʰíraptúraṃ sómamr̥tásya dʰā́rayā |
matī́ víprāḥ sámasvaran || 21||



21. vr̥ṣaṇajmsa«√vr̥ṣ dʰīnfpi«√dʰī (apnfs-turjms«√tur)jmsa  
     somanmsa«√su r̥tannsg«√r̥ dʰārānfsi«√dʰr̥ |
     matinfsi«√man vipranmpn«√vip samp asvaranvp·U·3p«√svr̥ 



21. (Him) Soma, the bull, crossing the waters in the accompaniment of hymns,
   (they send on) with the stream of Rta;
   the singers by their songs have sung along in chorus.



pávasva devāyuṣágíndraṃ gacʰatu te mádaḥ |
vāyúmā́ roha dʰármaṇā || 22||



22. pavasvava·Ao2s«√pū devanmsv«√div (āyunms«√i-saknfs«√sac)a  
     indraNmsa«√ind gacʰatuvp·Ao3s«√gam tvamr2msg madanmsn«√mad |
     vāyuNmsa«√vā āp rohava·Ao2s«√ruh dʰarmannmsi«√dʰr̥ 



22. О God, (being) accompanied by vigour, flow on;
   may thy exhilaration go to Indra!
   Ride the wind by thy power (lit. nature).



pávamāna ní tośase rayíṃ soma śravā́yyam |
priyáḥ samudrámā́ viśa || 23||



23. pavamānanmsv«√pū nip tośaseva·A·2s«√tuś  
     rayinmsa«√rā somaNmsv«√su śravāyyajmsa«√śru |
     priyajmsn«√prī samudranmsa«sam~√ud āp viśavp·Ao2s«√viś 



23. О Pavamana, thou art poured out
   (so as to bring) fame-worthy wealth, О Soma;
   being dear to gods, enter the (heavenly) ocean.



apagʰnánpavase mŕ̥dʰaḥ kratuvítsoma matsaráḥ |
nudásvā́devayuṃ jánam || 24||



24. apagʰnanttp·Amsn«apa~√han pavaseva·A·2s«√pū mr̥dʰasnnsa«√mr̥dʰ  
     (kratunms«√kr̥-vidjms«√vid)jmsn somanmsv«√su (madnms«√mad-sarajms«√sr̥)jmsn |
     nudasvava·Ao2s«√nud (devanms«√div-yujms«√yu)jmsa jananmsa«√jan 



24. Striking away the enemies (thou) flowest, О Soma,
   (being) the knower of (our) thoughts, (being) the exhilarator.
   Push away the ungodly people.



pávamānā asr̥kṣata sómāḥ śukrā́sa índavaḥ |
abʰí víśvāni kā́vyā || 25||



25. pavamānajmpn«√pū asr̥kṣatava·U·3p«√sr̥j  
     somajmpn«√su śukrajmpn«√śuc indunmpn«√ind |
     abʰip viśvajnpa«√viś kāvyannpa«√kū 



25. The flowing Somas,
   the shining Indus are sent onwards,
   towards all poetic songs.



pávamānāsa āśávaḥ śubʰrā́ asr̥gramíndavaḥ |
gʰnánto víśvā ápa dvíṣaḥ || 26||



26. pavamānajmpn«√pū āśujmpn«√aś  
     śubʰrajmpn«√śubʰ asr̥gramvp·U·3p«√sr̥j indunmpn«√ind |
     gʰnanttp·Ampn«√han viśvajfpa«√viś apap dviṣnfpa«√dviṣ 



26. The speedy, shining, flowing
   Indus (drops) are sent onwards —
   (the drops) striking away the enemies.



pávamānā diváspáryantárikṣādasr̥kṣata |
pr̥tʰivyā́ ádʰi sā́navi || 27||



27. pavamānajmpn«√pū dyunmsb parip  
     (antara-īkṣajms«√īkṣ)nnsb asr̥kṣatava·U·3p«√sr̥j |
     pr̥tʰivīnfsb«√pr̥tʰ adʰip sānunnsl«√san 



27. The flowing (Somas) are sent onwards
   from heaven, from the mid-regions,
   on to the raised place (i.e. altar) on the earth.



punānáḥ soma dʰā́rayéndo víśvā ápa srídʰaḥ |
jahí rákṣāṃsi sukrato || 28||



28. punānajmsn«√pū somanmsv«√su dʰārānfsi«√dʰr̥  
     indunmsv«√ind viśvajfpa«√viś apap sridʰnfpa«√sridʰ |
     jahivp·Ao2s«√han rakṣasnnpa«√rakṣ sukratunmsv«su~√kr̥ 



28. Being purified in a stream, (so as to be) away from all impediments,
   О Soma, О drop, kill the demons,
   О (thou) beneficially intentioned.



apagʰnánsoma rakṣáso'bʰyàrṣa kánikradat |
dyumántaṃ śúṣmamuttamám || 29||



29. apagʰnanttp·Amsn«apa~√han somanmsv«√su rakṣasnmpa«√rakṣ  
     abʰip arṣavp·Ao2s«√r̥ṣ kanikradattp·Amsn«√krand |
     dyumantjmsa«√dyut śuṣmanmsa«√śuṣ uttamajmsa 



29. Striking away the demons, О Soma,
   flow on roaring towards
   shining highest (i.e. excellent) vigour.



asmé vásūni dʰāraya sóma divyā́ni pā́rtʰivā |
índo víśvāni vā́ryā || 30||



30. vayamr1mpd vasunnpa«√vas dʰārayavp·Ao2s«√dʰr̥  
     somaNmsv«√su divyajnpa«√div pārtʰivajnpa«√pr̥tʰ |
     indunmsv«√ind viśvajnpa«√viś vāryājnpa«√vr̥2 



30. О Soma, bestow
   heavenly (and) earthly wealth on us, and, (O Indu),
   all cherishable things.






Sūkta 9.64 

vŕ̥ṣā soma dyumā́m̐ asi vŕ̥ṣā deva vŕ̥ṣavrataḥ |
vŕ̥ṣā dʰármāṇi dadʰiṣe || 1||



1.  vr̥ṣannmsn«√vr̥ṣ somanmsv«√su dyumantjmsn«√dyut asivp·A·2s«√as  
    vr̥ṣannmsn«√vr̥ṣ devanmsv«√div (vr̥ṣanms«√vr̥ṣ-vratanns«√vr̥2)jmsn |
    vr̥ṣannmsn«√vr̥ṣ dʰarmannnpa«√dʰr̥ dadʰiṣeva·I·2s«√dʰā 



1. (Being) a bull (i.e. a male par excellence) О Soma, (thou) art full of lustre;
   (as) a bull, О god, (thou) art possessed of manly wonder-deeds;
   (as) a bull thou boldest the sacred activities.



vŕ̥ṣṇaste vŕ̥ṣṇyaṃ śávo vŕ̥ṣā vánaṃ vŕ̥ṣā mádaḥ |
satyáṃ vr̥ṣanvŕ̥ṣédasi || 2||



2.  vr̥ṣannmsb«√vr̥ṣ tvamr2msg (vr̥ṣṇinms«√vr̥ṣ-yatnfs«√yat)jnsn śavasnnsn«√śvi  
    vr̥ṣannmsn«√vr̥ṣ vanannsa«√van vr̥ṣannmsn«√vr̥ṣ madanmsn«√mad |
    satyama«√as vr̥ṣannmsv«√vr̥ṣ vr̥ṣannmsn«√vr̥ṣ idc asivp·A·2s«√as 



2. The strength of thine, the bull, is manly;
   strength-giving (is) thy worship; manly thy exhilaration;
   О (thou) (strength-) sprinkling one, thou art, indeed, a male par excellence.



áśvo ná cakrado vŕ̥ṣā sáṃ gā́ indo sámárvataḥ |
ví no rāyé dúro vr̥dʰi || 3||



3.  aśvanmsn«√aś nac cakradasvp·U·2s«√krand vr̥ṣannmsn«√vr̥ṣ  
    samp gonfpa indunmsv«√ind samp arvantnmpa«√r̥ |
    vip vayamr1mpd rainmsd«√rā durnfpa vr̥dʰivp·Ao2s«√vr̥ 



3. (Being) a male par excellence, thou hast roared like a horse;
   (thou hast roared) together with the cows, together with the horses, О Indu;
   open widely the doors of wealth for us.



ásr̥kṣata prá vājíno gavyā́ sómāso aśvayā́ |
śukrā́so vīrayā́śávaḥ || 4||



4.  asr̥kṣatava·U·3p«√sr̥j prap vājinnmpn«√vāj  
    gavījfsi somajmpn«√su aśvājfsi«√aś |
    śukrajmpn«√śuc vīrājfsi«√vīr āśujmpn«√aś 



4. The strong Somas are sent forward
   with a desire for getting cows, the desire for getting horses;
   the brilliant, quick ones, with a desire for getting hero(ic son)s.



śumbʰámānā r̥tāyúbʰirmr̥jyámānā gábʰastyoḥ |
pávante vā́re avyáye || 5||



5.  śumbʰamānata·Ampn«√śubʰ (r̥tanns«√r̥-yujms«√yu)jmpi  
    mr̥jyamānata·Ampn«√mr̥j gabʰastinmdl |
    pavanteva·A·3p«√pū vāranmsl«√vr̥2 avyayajmsl 



5. Being beautified by Rta-desiring (priests),
   being cleansed between the arms,
   (the Somas) flow into the sheep-hair (i.e. the strainer).



té víśvā dāśúṣe vásu sómā divyā́ni pā́rtʰivā |
pávantāmā́ntárikṣyā || 6||



6.  sasr3mpn viśvajnpa«√viś dāśvaṅstp·Imsd«√dāś vasunnpa«√vas  
    somajmpn«√su divyajnpa«√div pārtʰivajnpa«√pr̥tʰ |
    pavatāmva·Ao3p«√pū āp (antara-īkṣyajms«√ikṣ)jnpa 



6. May those Somas (flow out)
   all heavenly (and) earthly wealth for the sacrificer;
   may (they) flow out mid-regional (wealth also)!



pávamānasya viśvavitprá te sárgā asr̥kṣata |
sū́ryasyeva ná raśmáyaḥ || 7||



7.  pavamānanmsg«√pū (viśvanns«√viś-vidjms«√vid)jmsv  
    prap tvamr2msg sarganmpn«√sr̥j asr̥kṣatava·U·3p«√sr̥j |
    sūryanmsg«√sūr ivac nac raśminmpn«√raś 



7. О all-obtainer, the streams of thee,
   whilst thou flowest,
   are urged onwards like the Sun's rays.



ketúṃ kr̥ṇvándiváspári víśvā rūpā́bʰyarṣasi |
samudráḥ soma pinvase || 8||



8.  ketunmsa«√cit kr̥ṇvanttp·Amsn«√kr̥ dyunmsb parip  
    viśvajnpa«√viś rūpannpa abʰip arṣasivp·A·2s«√r̥ṣ |
    samudranmsn«sam~√ud somanmsv«√su pinvaseva·A·2s«√pinv 



8. Making a shining mark in Heaven,
   (thou) flowest towards all forms;
   О Soma, (being) the (mead-) ocean, (thou) swellest thyself.



hinvānó vā́camiṣyasi pávamāna vídʰarmaṇi |
ákrāndevó ná sū́ryaḥ || 9||



9.  hinvānata·Amsn«√hi vācnfsa«√vac iṣyasivp·A·2s«√iṣ  
    pavamānanmsv«√pū vidʰarmannmsl«vi~√dʰr̥ |
    akrānvp·U·2s«√kram devanmsn«√div nac sūryanmsn«√sūr 



9. Being urged onwards, (thou) sendest up (thy sound);
   О Pavamana, in order to spread out,
   thou hast stridden like the Sun.



índuḥ paviṣṭa cétanaḥ priyáḥ kavīnā́ṃ matī́ |
sr̥jádáśvaṃ ratʰī́riva || 10||



10. indunmsn«√ind paviṣṭava·UE3s«√pū cetanajmsn«√cit  
     priyajmsn«√prī kavinmpg«√kū matinfsi«√man |
     sr̥jatvp·AE3s«√sr̥j aśvanmsa«√aś ratʰīnmsn«√r̥ ivac 



10. The prominent Indu has flown—
   (he), the dear one in the accompaniment of poets' song;
   like a charioteer the horse, (he) has urged forth (his wave).



ūrmíryáste pavítra ā́ devāvī́ḥ paryákṣarat |
sī́dannr̥tásya yónimā́ || 11||



11. ūrminmsn«√r̥ yasr3msn tvamr2msg pavitrannsl«√pū āp  
     (devanms«√div-vījms«√vī)jmsn paryakṣaratvp·Aa3s«pari~√kṣar |
     sīdanvp·Ao2s«√sad r̥tannsg«√r̥ yoninmsa«√yu āp 



11. The god-delighting wave,
   which (Soma) sitting on the seat of Rta has sent forth,
   has trickled into the strainer.



sá no arṣa pavítra ā́ mádo yó devavī́tamaḥ |
índavíndrāya pītáye || 12||



12. sasr3msn vayamr1mpd arṣavp·Ao2s«√r̥ṣ pavitrannsl«√pū āp  
     madanmsn«√mad yasr3msn (devanms«√div-vītamajms«√vī)jmsn |
     indunmsv«√ind indraNmsd«√ind pītinfsd«√pā 



12. Such (thou) flow for us into the strainer,—
   (thou), who (art) the most god-delighting exhilarator,—
   О Indu, for Indra to drink.



iṣé pavasva dʰā́rayā mr̥jyámāno manīṣíbʰiḥ |
índo rucā́bʰí gā́ ihi || 13||



13. iṣnfsd«√iṣ pavasvava·Ao2s«√pū dʰārānfsi«√dʰr̥  
     mr̥jyamānata·Amsn«√mr̥j manīṣinnmpi«√man |
     indunmsv«√ind rucnfsi«√ruc abʰip gonfpa ihivp·Ao2s«√i 



13. For food, flow in (thy) stream,
   being cleansed by the well-thinking (priests).
   O Indu, go towards the cows with thy radiant (juice)!



punānó várivaskr̥dʰyū́rjaṃ jánāya girvaṇaḥ |
háre sr̥jāná āśíram || 14||



14. punānajmsn«√pū varivasnnsa«√vr̥ kr̥dʰivp·Ao2s«√kr̥  
     ūrjajnsa«√ūrj jananmsd«√jan (girnfs«√gr̥̄-vanasnns«√van)jmsv |
     harijmsv«√hr̥ sr̥jānata·Amsn«√sr̥j āśirnfsa«ā~√śrī 



14. Being purified, bestow the most cherishable (wealth), and strength on men,
   О (thou) longing for prayers, О tawny brown,
   while thou speedest thyself to the mixing (milk).



punānó devávītaya índrasya yāhi niṣkr̥tám |
dyutānó vājíbʰiryatáḥ || 15||



15. punānajmsn«√pū (devanms«√div-vītinfs«√vī)nfsd  
     indraNmsg«√ind yāhivp·Ao2s«√yā niṣkr̥tannsa«nis~√kr̥ |
     dyutānata·Amsn«√dyut vājinnmpi«√vāj yatajmsn«√yam 



15. Being purified for the sake of the sacrifice,
   go to Indra's place;—
   (thou), refulgent, being controlled by the vigourous (priests).



prá hinvānā́sa índavó'cʰā samudrámāśávaḥ |
dʰiyā́ jūtā́ asr̥kṣata || 16||



16. prap hinvānata·Ampn«√hi indunmpn«√ind  
     acʰāp samudranmsa«sam~√ud āśujmpn«√aś |
     dʰīnfsi«√dʰī jūtajmpn«√jū asr̥kṣatava·U·3p«√sr̥j 



16. The speedy Indus, being sent onwards,
   stimulated by the song,
   are speeded up towards the ocean, (the pitcher).



marmr̥jānā́sa āyávo vŕ̥tʰā samudrámíndavaḥ |
ágmannr̥tásya yónimā́ || 17||



17. marmr̥jānatp·Ampn«√mr̥j āyujmpn«√i  
     vr̥tʰāa«√vr̥2 samudranmsa«sam~√ud indunmpn«√ind |
     agmanvp·Aa3p«√gam r̥tannsg«√r̥ yoninmsa«√yu āp 



17. The moving (Somas), the Indus, being groomed,
   go at will to the (heavenly) ocean;
   they have reached the place of Rta.



pári ṇo yāhyasmayúrvíśvā vásūnyójasā |
pāhí naḥ śárma vīrávat || 18||



18. parip vayamr1mpd yāhivp·Ao2s«√yā (vayamr1mpa-yujms«√yu)jmsn  
     viśvajnpa«√viś vasunnpa«√vas ojasnnsi«√vaj |
     pāhivp·Ao2s«√pā2 vayamr1mpa śarmannnsn«√śri vīravatjnsn«√vīr 



18. Longing for us, bring
   all shining (wealth) to us by (thy) strength;
   protect our house with (our heroic) sons.



mímāti váhnirétaśaḥ padáṃ yujāná ŕ̥kvabʰiḥ |
prá yátsamudrá ā́hitaḥ || 19||



19. mimātiva·A·3s«√mā vahninmsn«√vah etaśajmsn  
     padannsa«√pad yujānata·Amsn«√yuj r̥kvannmpi«√r̥c |
     prap yada samudranmsl«sam~√ud āhitajmsn«ā~√dʰā 



19. (Soma), the Etasa(-like) carrier,
   yoked by the singers (for going to) the place, bellows out,
   when he is placed in the ocean(-like pitcher).



ā́ yádyóniṃ hiraṇyáyamāśúrr̥tásya sī́dati |
jáhātyápracetasaḥ || 20||



20. āp yada yoninmsa«√yu hiraṇyayajmsa«√hr̥  
     āśujmsn«√aś r̥tannsg«√r̥ sīdativp·A·3s«√sad |
     jahātivp·A·3s«√hā apracetasjmpa«a-



20. When the speedy (Soma)
   sits on the golden seat of Rta,
   he abandons the non-intelligent ones.



abʰí venā́ anūṣatéyakṣanti prácetasaḥ |
májjantyávicetasaḥ || 21||



21. abʰip venajmpn«√ven anūṣatavp·U·3p«√nū  
     iyakṣantivp·A·3p«√yaj pracetasjmpn«pra~√cit |
     majjantivp·A·3p«√majj avicetasjmpn«a-



21. The (Soma-)longing (singers) have praised (him);
   the intelligent wish to worship (him);
   the non-intelligent sink (down).



índrāyendo marútvate pávasva mádʰumattamaḥ |
r̥tásya yónimāsádam || 22||



22. indraNmsd«√ind indunmsv«√ind marutvantjmsd  
     pavasvava·Ao2s«√pū madʰumattamajmsn«√madʰ |
     r̥tannsg«√r̥ yoninmsa«√yu āsadamv···D··«ā~√sad 



22. О Indu, flow for Indra,
   (who is) accompanied by the Maruts,
   (thou) the most meadful, in order to sit on the seat of Rta.



táṃ tvā víprā vacovídaḥ pári ṣkr̥ṇvanti vedʰásaḥ |
sáṃ tvā mr̥jantyāyávaḥ || 23||



23. sasr3msa tvamr2msa vipranmpn«√vip (vacasnns«√vac-vidjms«√vid)jmpn  
     parip skr̥ṇvantivp·A·3p«√kr̥ vedʰasjmpn«√vidʰ |
     samp tvamr2msa mr̥jantivp·A·3p«√mr̥j āyujmpn«√i 



23. Such thee, the song-knowing singers beautify,
   the priests decorate,
   (and) the men well cleanse.



rásaṃ te mitró aryamā́ píbanti váruṇaḥ kave |
pávamānasya marútaḥ || 24||



24. rasanmsa«√ras tvamr2msg mitraNmsn«√mitʰ aryamanNmsn«√r̥  
     pibantivp·A·3p«√pā varuṇaNmsn«√vr̥ kavinmsv«√kū |
     pavamānanmsg«√pū marutNmpn 



24. Mitra, Aryaman and Varuna drink thy juice,
   О (wonder-working) wise (Soma),
   (and) the Maruts, of thee the flowing one.



tváṃ soma vipaścítaṃ punānó vā́camiṣyasi |
índo sahásrabʰarṇasam || 25||



25. tvamr2msn somaNmsv«√su (vipnfpa«√vip-citjms«√ci)jfsa  
     punānajmsn«√pū vācnfsa«√vac iṣyasivp·A·2s«√iṣ |
     indunmsv«√ind (sahasrau-bʰarṇasnns«√bʰr̥)jfsa 



25. О Soma, thou shalt, (while) being purified,
   send up poetry-knowing speech,
   that brings thousand-fold (wealth), О Indu. 



utó sahásrabʰarṇasaṃ vā́caṃ soma makʰasyúvam |
punāná indavā́ bʰara || 26||



26. utac uc (sahasrau-bʰarṇasnns«√bʰr̥)jfsa  
     vācnfsa«√vac somaNmsv«√su (makʰasnns«√maṅkʰ-yujfs«√yu)jfsa |
     punānajmsn«√pū indunmsv«√ind āp bʰaravp·Ao2s«√bʰr̥ 



26. Moreover, О Soma, bring hither, (while) being purified,
   the hero-longing speech
   that brings thousand-fold (wealth), О Indu.



punāná indaveṣāṃ púruhūta jánānām |
priyáḥ samudrámā́ viśa || 27||



27. punānajmsn«√pū indunmsv«√ind eṣasr3mpg  
     (purua«√pr̥̄-hūtajms«√hu)jmsv jananmpg«√jan |
     priyajmsn«√prī samudranmsa«sam~√ud āp viśavp·Ao2s«√viś 



27. Being purified, О Indu, О (thou) being invoked in many places,
   dear to these people (as thou art),
   enter the ocean (above or on the Earth).



dávidyutatyā rucā́ pariṣṭóbʰantyā kr̥pā́ |
sómāḥ śukrā́ gávāśiraḥ || 28||



28. davidyutatītp·Afsi«√dyut rucnfsi«√ruc  
     pariṣṭobʰantītp·Afsi«pari~√stubʰ kr̥pjfsi«√kr̥p |
     somajmpn«√su śukrajmpn«√śuc (gonfs-aśisjms«√aś)jmpn 



28. With shining lustre,
   in the accompaniment of resounding song(s),
   the lustrous Somas (become) mixed with milk.



hinvānó hetŕ̥bʰiryatá ā́ vā́jaṃ vājyàkramīt |
sī́danto vanúṣo yatʰā || 29||



29. hinvānata·Amsn«√hi hetr̥nmpi«√hi yatajmsn«√yam  
     āp vājanmsa«√vāj vājinnmsn«√vāj akramītvp·U·3s«√kram |
     sīdanttp·Ampn«√sad vanusjmpn«√van yadr3nsi 



29. Being urged on (and) controlled by the priests (lit. those who urge on),
   the (race-)horse has run on to strength (i.e. the prize),
   like striking warriors entering (the battle). 



r̥dʰáksoma svastáye saṃjagmānó diváḥ kavíḥ |
pávasva sū́ryo dr̥śé || 30||



30. (r̥dʰnfs«√r̥dʰ-añcjms«√añc)a somaNmsv«√su svastinfsd«su~√as  
     saṃjagmānata·Imsn«sam~√gam dyunmsb«√dyu kavinmsn«√kū |
     pavasvava·Ao2s«√pū sūryanmsn«√sūr dr̥śev···D··«√dr̥ś 



30. О Soma, increasing for (our) welfare, joining thyself (with Indra),
   (thou) the wonder-worker of heaven,
   flow on (like) the Sun, to show (us) light!






Sūkta 9.65 

hinvánti sū́ramúsrayaḥ svásāro jāmáyaspátim |
mahā́mínduṃ mahīyúvaḥ || 1||



1.  hinvantivp·A·3p«√hi sūranmsa«√sūr usrinfpn«√usr̥  
    svasr̥nfpn jāminfpn«√jan patinmsa«√pā2 |
    mahāntajmsa«√mah indunmsa«√ind (mahījfs«√mah-yūjfs«√yu)jfpn 



1. The shining ones send on the Sun(-like Soma);
   the sisters (as) the wives (stimulate their) lord—
   (they) honouring the great Indu.



pávamāna rucā́rucā devó devébʰyaspári |
víśvā vásūnyā́ viśa || 2||



2.  pavamānanmsv«√pū (rucānfsi«√ruc-rucānfsi«√ruc)a  
    devanmsn«√div devanmpd«√div parip |
    viśvajnpa«√viś vasunnpa«√vas āp viśavp·Ao2s«√viś 



2. О Pavamana, (thou) the god (coming) from the gods
   with every lustre of thine,
   enter all shining (gifts).



ā́ pavamāna suṣṭutíṃ vr̥ṣṭíṃ devébʰyo dúvaḥ |
iṣé pavasva saṃyátam || 3||



3.  āp pavamānanmsv«√pū suṣṭutijfsa«su~√stu  
    vr̥ṣṭinfsa«√vr̥ṣ devanmpd«√div duvasnnsa«√dū |
    iṣnfsd«√iṣ pavasvava·Ao2s«√pū saṃyatjfsa«sam~√yam 



3. О Pavamana, (flow) on (so as to bring) an excellent praise (hymn),
   rain (and) worship (i.e. sacrifice) from the gods;
   flow on continuously for food.



vŕ̥ṣā hyási bʰānúnā dyumántaṃ tvā havāmahe |
pávamāna svādʰyàḥ || 4||



4.  vr̥ṣannmsn«√vr̥ṣ hic asivp·A·2s«√as bʰānunmsi«√bʰā  
    dyumantjmsa«√dyut tvamr2msa havāmaheva·A·1p«√hū |
    pavamānanmsv«√pū svādʰījmpn«su-



4. (Thou) art, indeed, the male par excellence by thy lustre;
   we invoke thee, the lustrous one, O Pavamana,—
   (we), possessed of well-thought(out) songs.



ā́ pavasva suvī́ryaṃ mándamānaḥ svāyudʰa |
ihó ṣvindavā́ gahi || 5||



5.  āp pavasvava·Ao2s«√pū suvīryannsa«su~√vīr  
    mandamānata·Amsn«√mand svāyudʰajmsv«su-ā~√yudʰ |
    ihaa uc sup indunmsv«√ind āp gahivp·Ao2s«√gam 



5. (Soma) possessed of good weapons, gladdening thyself,
   flow on (to us bringing) heroic sons;
   О Indu, come well only here (i.e. to us)!



yádadbʰíḥ pariṣicyáse mr̥jyámāno gábʰastyoḥ |
drúṇā sadʰástʰamaśnuṣe || 6||



6.  yada apnfpi pariṣicyasevp·A·2s«pari~√sic  
    mr̥jyamānata·Amsn«√mr̥j gabʰastinmdl |
    drunmsi«√dru (sadʰaa-stʰajms«√stʰā)nnsa aśnuṣeva·A·2s«√aś 



6. When (thou) art being sprinkled with waters,
   (while) being cleansed between the arms,
   (thou) occupiest the wooden seat.



prá sómāya vyaśvavátpávamānāya gāyata |
mahé sahásracakṣase || 7||



7.  prap somaNmsd«√su vyaśvavata«vi~√aś  
    pavamānanmsd«√pū gāyatavp·AE2p«√gai |
    mahjmsd«√mah (sahasrau-cakṣasnms«√cakṣ)jmsd 



7. Sing like the sage Vyasva,
   for the flowing,
   great, thousand-eyed Soma!



yásya várṇaṃ madʰuścútaṃ háriṃ hinvántyádribʰiḥ |
índumíndrāya pītáye || 8||



8.  yasr3msg varṇanmsa«√vr̥ (madʰunns«√madʰ-ścutjms«√ścut)jmsa  
    harijmsa«√hr̥ hinvantivp·A·3p«√hi adrinmpi«√dr̥ |
    indunmsa«√ind indraNmsd«√ind pītinfsd«√pā 



8. Whose mead-trickling colour, the tawny-brown (juice),
   they urge with the (pressing-)stones,—
   the Indu for Indra to drink.



tásya te vājíno vayáṃ víśvā dʰánāni jigyúṣaḥ |
sakʰitvámā́ vr̥ṇīmahe || 9||



9.  sasr3msg tvamr2msg vājinjmsg«√vāj vayamr1mpn  
    viśvajnpa«√viś dʰanannpa«√dʰan jigīvaṃsjmpa«√ji |
    sakʰitvannsa«√sac āp vr̥ṇīmaheva·A·1p«√vr̥2 



9. Of such thee, the strong one,
   we choose the friendship,—
   (of thee), who hast conquered all wealth.



vŕ̥ṣā pavasva dʰā́rayā marútvate ca matsaráḥ |
víśvā dádʰāna ójasā || 10||



10. vr̥ṣannmsn«√vr̥ṣ pavasvava·Ao2s«√pū dʰārānfsi«√dʰr̥  
     marutvatjmsd cac (madnms«√mad-sarajms«√sr̥)jmsn |
     viśvajnpa«√viś dadʰānatp·Imsn«√dʰā ojasnnsi«√vaj 



10. (Thou) the male par excellence flow with (thy) stream,
   (as) exhilarator for Indra (lit. the Marut-possessing god),
   bringing all (heroic deeds) with (thy) vigour.



táṃ tvā dʰartā́ramoṇyòḥ pávamāna svardŕ̥śam |
hinvé vā́jeṣu vājínam || 11||



11. sasr3msa tvamr2msa dʰartr̥nmsa«√dʰr̥ oṇīnmdl«√oṇ  
     pavamānanmsv«√pū (svarnnsa-dr̥śjms«√dr̥ś)jmsa |
     hinveva·A·3s«√hi vājanmpl«√vāj vājinnmsa«√vāj 



11. That (i.e. famous) thee, the supporter of heaven and earth,
   the light-seeing, О Pavamana, I urge on
   (as) a strong (horse) in the prize(-winning) races.



ayā́ cittó vipā́náyā háriḥ pavasva dʰā́rayā |
yújaṃ vā́jeṣu codaya || 12||



12. ar3nsi cittajmsn«√cit vipnfsi«√vip ayamr3fsi  
     harijmsn«√hr̥ pavasvava·Ao2s«√pū dʰārānfsi«√dʰr̥ |
     yujnmsa«√yuj vājanmpl«√vāj codayavp·Ao2s«√cud 



12. Urged on by this forceful hymn,
   (thou) of tawny-brown colour, flow in a stream;
   stimulate thy friend (Indra) for strong (deeds).



ā́ na indo mahī́míṣaṃ pávasva viśvádarśataḥ |
asmábʰyaṃ soma gātuvít || 13||



13. āp vayamr1mpd indunmsv«√ind mahījfsa«√mah iṣnfsa«√iṣ  
     pavasvava·Ao2s«√pū (viśvanns«√viś-darśatajms«√dr̥ś)jmsn |
     vayamr1mpd somaNmsv«√su (gātunms«√gā-vidjms«√vid)jmsn 



13. О Indu, flow on towards abundant food for us,
   (thou) worthy of being seen by all,
   and also, О Soma, (being) the path-finder for us.



ā́ kaláśā anūṣaténdo dʰā́rābʰirójasā |
éndrasya pītáye viśa || 14||



14. āp kalaśanmpn«√kal? anūṣatavp·U·3p«√nū  
     indunmsv«√ind dʰārānfpi«√dʰr̥ ojasnnsi«√vaj |
     āp indraNmsg«√ind pītinfsd«√pā viśavp·Ao2s«√viś 



14. The pitchers are praised, О Indu,
   (when filled) with (thy) streams and energy;
   enter (them) for Indra's drink.



yásya te mádyaṃ rásaṃ tīvráṃ duhántyádribʰiḥ |
sá pavasvābʰimātihā́ || 15||



15. yasr3msg tvamr2msg madyajmsa«√mad rasanmsa«√ras  
     tīvrajmsa«√tu duhantivp·A·3p«√duh adrinmpi«√dr̥ |
     sasr3msn pavasvava·Ao2s«√pū (abʰimātinfs«√man-hanjms«√han)jmsn 



15. Of whom, the exhilarating, sharp juice,
   they milk out with the press(-stones),—
   such (thou), flow on (so as to be) the destroyer of attacking (enemies).



rā́jā medʰā́bʰirīyate pávamāno manā́vádʰi |
antárikṣeṇa yā́tave || 16||



16. rājannmsn«√rāj medʰānfpi«√midʰ īyatevp·A·3s«√i  
     pavamānanmsn«√pū manujmsl«√man adʰip |
     (antara-īkṣajms«√ikṣ)nnsi yātavev···D··«√yā 



16. The king (Soma), the flowing,
   marches on in the accompaniment of songs among men
   in order to go (to heaven) by the mid-region.



ā́ na indo śatagvínaṃ gávāṃ póṣaṃ sváśvyam |
váhā bʰágattimūtáye || 17||



17. āp vayamr1mpd indunmsv«√ind (śatau-gvinnms)nmsa  
     gonfpg poṣanmsa«√puṣ svaśvyannsa«su~√aś |
     vahavp·Ao2s«√vah (bʰaganms«√bʰaj-dattinfs«√dā)nfsa ūtinfsd«√av 



17. О Indu, bring for us thousand-fold
   prosperity of cows, excellent horses (and) gifts of fortune
   for the sake of protection.



ā́ naḥ soma sáho júvo rūpáṃ ná várcase bʰara |
suṣvāṇó devávītaye || 18||



18. āp vayamr1mpd somaNmsv«√su sahasnnsa«√sah juvasnnsa«√jū  
     rūpannsa nac varcasnnsd«√ruc bʰaravp·Ao2s«√bʰr̥ |
     suṣvāṇata·Amsn«√su (devanms«√div-vītinfs«√vī)nfsd 



18. О Soma, bring to us (fighting) strength,
   speed (and) form for lustrous (appearance),
   (while) being pressed for the enjoyment of gods.



árṣā soma dyumáttamo'bʰí dróṇāni róruvat |
sī́dañcʰyenó ná yónimā́ || 19||



19. arṣavp·Ao2s«√r̥ṣ somaNmsv«√su dyumattamajmsn«√dyut  
     abʰip droṇannpa«√dru roruvattp·Amsn«√ru |
     sīdanvp·Ao2s«√sad śyenanmsn nac yoninmsa«√yu āp 



19. О Soma, (being) the most shining,
   flow on roaring towards the wooden pots
   in order to sit on (thy) seat like a falcon.



apsā́ índrāya vāyáve váruṇāya marúdbʰyaḥ |
sómo arṣati víṣṇave || 20||



20. (apnfs-sanjms«√san)jmsn indraNmsd«√ind vāyuNmsd«√vā  
     varuṇaNmsd«√vr̥ marutNmpd |
     somaNmsn«√su arṣativp·A·3s«√r̥ṣ viṣṇuNmsd«√viṣ 



20. Soma runs on for Indra, Vayu, Varuna,
   the Maruts (and) for Visnu,
   (so as to be) the winner (i.e. bestower) of waters.



íṣaṃ tokā́ya no dádʰadasmábʰyaṃ soma viśvátaḥ |
ā́ pavasva sahasríṇam || 21||



21. iṣnfsa«√iṣ tokannsd«√tuc vayamr1mpg dadʰadvp·Ae3s«√dʰā  
     vayamr1mpd somaNmsv«√su viśvatasa«√viś |
     āp pavasvava·Ao2s«√pū sahasrinjmsa 



21. Bestowing food on our children (and) on us
   from all sides, О Soma,
   flow out thousand-fold (wealth).



yé sómāsaḥ parāváti yé arvāváti sunviré |
yé vādáḥ śaryaṇā́vati || 22||



22. yasr3mpn somanmpn«√su parāvatjmsl«√pr̥  
     yasr3mpn arvāvatjmsl sunvirevp·I·3p«√su |
     yasr3mpnc adasc śaryaṇāvatjmsl«√śrī 



22. The Soma (-juice-)s, which are pressed at distant places;
   which, moreover, in (those) nearby (and)
   which there in the Saryanavat country—



yá ārjīkéṣu kŕ̥tvasu yé mádʰye pastyā̀nām |
yé vā jáneṣu pañcásu || 23||



23. yasr3mpn ārjīkanmpl«√r̥j kr̥tvanjmpl«√kr̥  
     yasr3mpn madʰyanmsl pastyānfpg«√pas |
     yasr3mpnc jananmpl«√jan pañcau 



23. Which (again, are pressed) among the efficient Arjika people,
   which in the (different) houses;
   or which among the ' Five People'—



té no vr̥ṣṭíṃ diváspári pávantāmā́ suvī́ryam |
suvānā́ devā́sa índavaḥ || 24||



24. sasr3mpn vayamr1mpd vr̥ṣṭinfsa«√vr̥ṣ dyunmsb parip  
     pavantāmva·Ao3p«√pū āp suvīryannsa«su~√vīr |
     suvānata·Ampn«√su devajmpn«√div indunmpn«√ind 



24. May they flow out for us
   showers from heaven (and) heroic sons,—
   (they) the gods, the drops, (the Somas) being pressed out!;



pávate haryató hárirgr̥ṇānó jamádagninā |
hinvānó górádʰi tvací || 25||



25. pavateva·A·3s«√pū haryatajmsn«√hary harijmsn«√hr̥  
     gr̥ṇānata·Amsn«√gr̥̄ (jamatjms«√jam-agninms«√aṅg)Nmsi |
     hinvānata·Amsn«√hi gonfsg adʰip tvacnfsl«√tvac 



25. The tumultuous tawny-brown (Soma),
   being praised by Jamadagni, flows on 
  (while) being urged on the bull's hide.



prá śukrā́so vayojúvo hinvānā́so ná sáptayaḥ |
śrīṇānā́ apsú mr̥ñjata || 26||



26. prap śukrajmpn«√śuc (vayasnns«√vī-jūjms«√jū)jmpn  
     hinvānata·Ampn«√hi nac saptinmpn |
     śrīṇānāta·A?pn«√śrī apnfpl mr̥ñjatavp·AE3p«√mr̥j 



26. The shining, food-bestowing (lit. quickening) Somas,
   being urged on like horses (while) being mixed up,
   are cleansed in the waters.



táṃ tvā sutéṣvābʰúvo hinviré devátātaye |
sá pavasvānáyā rucā́ || 27||



27. sasr3msa tvamr2msa sutanmpl«√su ābʰūjmpn«ā~√bʰū  
     hinvireva·I·3p«√hi (devanms«√div-tātinms«√tan)nmsd |
     sasr3msn pavasvava·Ao2s«√pū ayamr3fsi rucnfsi«√ruc 



27. Such thee, the priests send on for the gods,
   (while the juices) are pressed;
   that (thou) flow on accompanied with (thy) lustre.



ā́ te dákṣaṃ mayobʰúvaṃ váhnimadyā́ vr̥ṇīmahe |
pā́ntamā́ puruspŕ̥ham || 28||



28. āp tvamr2msg dakṣanmsa«√dakṣ (mayasnns«√mā-bʰūjms«√bʰū)jmsa  
     vahninmsa«√vah adyaa vr̥ṇīmaheva·A·1p«√vr̥2 |
     pāntajmsa«√pā āp (purua«√pr̥̄-spr̥hjms«√spr̥h)jmsa 



28. We ask  for (lit. choose) thy happiness-creating,
    (wealth-)bringing (lit. carrying) efficiency;
   (we ask) for (thy) drink, cherished by many.



ā́ mandrámā́ váreṇyamā́ vípramā́ manīṣíṇam |
pā́ntamā́ puruspŕ̥ham || 29||



29. āp mandrajmsa«√mand āp vareṇyajmsa«√vr̥2 āp  
     viprajmsa«√vip āp manīṣinjmsa«√man |
     pāntajmsa«√pā āp (purua«√pr̥̄-spr̥hjms«√spr̥h)jmsa 



29. We ask for (thee), the song-knowing,
   indeed the choosable, indeed the singer, indeed the wise one;
   (we ask) for (thy) drink, cherished by many.



ā́ rayímā́ sucetúnamā́ sukrato tanū́ṣvā́ |
pā́ntamā́ puruspŕ̥ham || 30||



30. āp rayinmsa«√rā āp sucetunajmsa«su~√cit  
     āp sukratunmsn«su~√kr̥ tanūnfpl«√tan āp |
     pāntajmsa«√pā āp (purua«√pr̥̄-spr̥hjms«√spr̥h)jmsa 



30. (We ask) for wealth, (which is) indeed well-knowable, О of good intelligence;
   (we ask for good intelligence) in (our) own self;
   (we ask) for (thy) drink, cherished by many.






Sūkta 9.66 

pávasva viśvacarṣaṇe'bʰí víśvāni kā́vyā |
sákʰā sákʰibʰya ī́ḍyaḥ || 1||



1.  pavasvava·Ao2s«√pū (viśvajms«√viś-carṣaṇijms«√kr̥ṣ)jmsv  
    abʰip viśvajnpa«√viś kāvyannpa«√kū |
    sakʰinmsn«√sac sakʰinmpd«√sac īḍyajmsn«√īḍ 



1. Flow on, О (thou) to whom all people belong,
   towards all wondrous deeds,—
   (thou), the praiseworthy (god), the friend for the friends.



tā́bʰyāṃ víśvasya rājasi yé pavamāna dʰā́manī |
pratīcī́ soma tastʰátuḥ || 2||



2.  tadr3ndi viśvannsg«√viś rājasivp·A·2s«√rāj  
    yadr3ndn pavamānanmsv«√pū dʰāmannndn«√dʰā |
    pratyañcjndn«prati~√añc somaNmsv«√su tastʰaturvp·I·3d«√stʰā 



2. By means of those (two) forms thou rulest over all,—
  (the forms), which, О Pavamana Soma,
   stand facing (us)!



pári dʰā́māni yā́ni te tváṃ somāsi viśvátaḥ |
pávamāna r̥túbʰiḥ kave || 3||



3.  parip dʰāmannnpa«√dʰā yadr3npa tvamr2msg  
    tvamr2msn somaNmsv«√su asivp·A·2s«√as viśvatasa«√viś |
    pavamānanmsn«√pū r̥tunmpi«√r̥ kavinmsv«√kū 



3. О Soma, (thou rulest over all by those) forms,
   which thou surroundest on all sides, at fixed hours,
   О flowing wonder-worker!



pávasva janáyanníṣo'bʰí víśvāni vā́ryā |
sákʰā sákʰibʰya ūtáye || 4||



4.  pavasvava·Ao2s«√pū janayanttp·Amsn«√jan iṣnfpa«√iṣ  
    abʰip viśvajnpa«√viś vāryajnpa«√vr̥2 |
    sakʰinmsn«√sac sakʰinmpd«√sac ūtinfsd«√av 



4. Producing food, flow on towards all cherishable (things),—
   (thou), the friend for (thy) friends,
   for (their) protection.



táva śukrā́so arcáyo diváspr̥ṣṭʰé ví tanvate |
pavítraṃ soma dʰā́mabʰiḥ || 5||



5.  tvamr2msg śukrajmpn«√śuc arcinmpn«√arc  
    dyunmsg pr̥ṣṭʰannsl«pra~√stʰā vip tanvateva·A·3p«√tan |
    pavitrannsa«√pū somaNmsv«√su dʰāmannnpi«√dʰā 



5. Thy shining rays, (together) with (thy) forms,
   spread out a strainer
   on the back of heaven.



távemé saptá síndʰavaḥ praśíṣaṃ soma sisrate |
túbʰyaṃ dʰāvanti dʰenávaḥ || 6||



6.  tvamr2msg ayamr3mpn saptau sindʰunmpn«√sindʰ  
    praśiṣnfsa«pra~√śās somaNmsv«√su sisratevp·A·3p«√sr̥ |
    tvamr2msd dʰāvantivp·A·3p«√dʰāv dʰenunfpn«√dʰe 



6. These seven rivers flow on
   (at) thy command, О Soma;
   the cows run for thee.



prá soma yāhi dʰā́rayā sutá índrāya matsaráḥ |
dádʰāno ákṣiti śrávaḥ || 7||



7.  prap somaNmsv«√su yāhivp·Ao2s«√yā dʰārānfsi«√dʰr̥  
    sutajmsn«√su indraNmsd«√ind (madnms«√mad-sarajms«√sr̥)jmsn |
    dadʰānata·Imsn«√dʰā akṣitijnsa«√kṣi śravasnnsa«√śru 



7. О Soma, march on in a stream,
   (being) pressed out for Indra, (as) exhilarator,
   bestowing inexhaustible fame.



sámu tvā dʰībʰírasvaranhinvatī́ḥ saptá jāmáyaḥ |
vípramājā́ vivásvataḥ || 8||



8.  samp uc tvamr2msa dʰīnfpi«√dʰī asvaranvp·Aa3p«√svr̥  
    hinvatījfpn«√hi saptau jāminfpn«√jan |
    viprajmsa«√vip ājinmsl«√aj vivasvatNmsg«√vas 



8. The seven related singers urging (thee onwards)
   have together chorussed for thee with their hymns,—
   (thee) the singer in the singing performance of the sacrificer.



mr̥jánti tvā sámagrúvó'vye jīrā́vádʰi ṣváṇi |
rebʰó yádajyáse váne || 9||



9.  mr̥jantivp·A·3p«√mr̥j tvamr2msa samp agrūnfpn«√grū  
    avyajnsl jīrinfsl«√jinv adʰip svaninnsa«√svan |
    rebʰajmsn«√ribʰ yadc ajyaseva·A·2s«√añj vanannsl«√van 



9. The maidens cleanse thee well
   in the (juice-)quickening, resounding sheep(-strainer),
   when (thou), the singer, art annointed in the wood.



pávamānasya te kave vā́jinsárgā asr̥kṣata |
árvanto ná śravasyávaḥ || 10||



10. pavamānanmsg«√pū tvamr2msg kavinmsv«√kū  
     vājinnmsv«√vāj sarganmpn«√sr̥j asr̥kṣatava·U·3p«√sr̥j |
     arvantnmpn«√r̥ nac (śravasnns«√śru-yujms«√yu)jmpn 



10. О wise (wonder-worker), О strong one,
   the streams of thee, the flowing one, are urged on
   like fame-desiring horses.



ácʰā kóśaṃ madʰuścútamásr̥graṃ vā́re avyáye |
ávāvaśanta dʰītáyaḥ || 11||



11. acʰāp kośanmsa«√kuś (madʰunns«√madʰ-ścutjms«√ścut)jmsa  
     asr̥gramvp·U·3p«√sr̥j vāranmsl«√vr̥2 avyayajmsl |
     avāvaśantavp·U·3p«√vāś dʰītinfpn«√dʰī 



11. The (juices) are urged on into the sheep-hair (strainer,)
   (so as to flow) towards the mead-trickling vessel;
   the prayers have bellowed (for them).



ácʰā samudrámíndavó'staṃ gā́vo ná dʰenávaḥ |
ágmannr̥tásya yónimā́ || 12||



12. acʰāp samudranmsa«sam~√ud indunmpn«√ind  
     astannsa gonfpn nac dʰenunfpn«√dʰe |
     agmanvp·Aa3p«√gam r̥tannsg«√r̥ yoninmsa«√yu āp 



12. The Indus, like the cows to (their) residence,
   have gone to the ocean,
   to the place of Rta.



prá ṇa indo mahé ráṇa ā́po arṣanti síndʰavaḥ |
yádgóbʰirvāsayiṣyáse || 13||



13. prap vayamr1mpg indunmsv«√ind mahjmsd«√mah raṇanmsd«√raṇ  
     apnfpn arṣantivp·A·3p«√r̥ṣ sindʰunmpn«√sindʰ |
     yadc gonfpi vāsayiṣyaseva·B·2s«√vas 



13. For our great joy, О Indu,
   the waters of the rivers run on
   whilst (thou) art to be clothed with milk.



ásya te sakʰyé vayámíyakṣantastvótayaḥ |
índo sakʰitvámuśmasi || 14||



14. ayamr3msg tvamr2msg sakʰyannsl«√sac vayamr1mpn  
     iyakṣanttp·A?pn«√yaj (tvamr2msi-ūtinfs«√av)jmpn |
     indunmsv«√ind sakʰitvannsa«√sac uśmasiva·A·1p«√vaś 



14. (Already being) in thy friendship of (thee, who art) such (i.e. so famous),
   possessing thy protections, (and) wishing to worship thee, О Indu,
   we long for (thy) friendship (only).



ā́ pavasva gáviṣṭaye mahé soma nr̥cákṣase |
éndrasya jaṭʰáre viśa || 15||



15. āp pavasvava·Ao2s«√pū (gonfs-iṣṭinfs«√iṣ)nmsd  
     mahjmsd«√mah somaNmsv«√su (nr̥nms-cakṣasnms«√cakṣ)nmsd |
     āp indraNmsg«√ind jaṭʰarannsl viśavp·Ao2s«√viś 



15. Flow on, О Soma, for (sacrifice) from which there is obtainment of cows,
   for long life (lit. observation of men);
   enter into Indra's belly.



mahā́m̐ asi soma jyéṣṭʰa ugrā́ṇāminda ójiṣṭʰaḥ |
yúdʰvā sáñcʰáśvajjigetʰa || 16||



16. mahantjmsn«√mah asivp·A·2s«√as somaNmsv«√su jyeṣṭʰajmsn«√jyā  
     ugrajmpg«√vaj indunmsv«√ind ojiṣṭʰajmsn«√vaj |
     yudʰvannmsn«√yudʰ santtp·Ams?«√as śaśvata«√śaś jigetʰavp·I·2s«√ji 



16. О Soma (thou) art great, the most superior;
   the most vigorous of the vigorous.
   О Indu, being a fighter, (thou) always conquerest.



yá ugrébʰyaścidójīyāñcʰū́rebʰyaścicʰū́rataraḥ |
bʰūridā́bʰyaścinmáṃhīyān || 17||



17. yasr3msn ugrajmpb«√vaj cidc ojīyaṃsjmsn«√vaj  
     śūrajmpb«√śūr cidc śūratarajmsn«√śūr |
     (bʰūrijms«√bʰū-dājms«√dā)jmpb cidc maṃhīyaṃsjmsn«√maṃh 



17. (Thou) who (art), indeed, more vigorous than the vigorous,
   braver, indeed, than the brave;
   more liberal than the profuse bestower—(such thee we choose).



tváṃ soma sū́ra éṣastokásya sātā́ tanū́nām |
vr̥ṇīmáhe sakʰyā́ya vr̥ṇīmáhe yújyāya || 18||



18. tvamr2msn somaNmsv«√su sūranmsn«√sūr āp iṣnfpa«√iṣ  
     tokanmsg«√tuc sātinfsl«√san tanūnfpg«√tan |
     vr̥ṇīmaheva·A·1p«√vr̥2 sakʰyannsd«√sac vr̥ṇīmaheva·A·1p«√vr̥2 yujyannsd«√yuj 



18. О Soma, thou, the stimulator, (bring) on food,
   for the sake of obtaining children (and long life for our own) bodies;
   we choose (thee) for friendship; we choose (thee for help).



ágna ā́yūṃṣi pavasa ā́ suvórjamíṣaṃ ca naḥ |
āré bādʰasva ducʰúnām || 19||



19. agninmsv«√aṅg āyusnnpa«√i pavaseva·A·2s«√pū  
     āp suvavp·Ao2s«√sū ūrjnfsa«√ūrj iṣnfsa«√iṣ cac vayamr1mpd |
     ārea«√r̥ bādʰasvava·Ao2s«√bādʰ ducʰunānfsa«dus~√śvi 



19. О Agni(-like Soma), (thou) flowest (long) lives;
   bring (lit. stimulate) strength and food for us.
   Drive away the ill-swollen (enemies)!



agnírŕ̥ṣiḥ pávamānaḥ pā́ñcajanyaḥ puróhitaḥ |
támīmahe mahāgayám || 20||



20. agniNmsn«√aṅg r̥ṣinmsn«√r̥ṣ pavamānajmsn«√pū  
     (pañcau-janyanms«√jan)jmsn (purasa«√pr̥̄-hitajms«√dʰā)jmsn |
     sasr3msa īmaheva·A·1p«√i (mahatjms«√mah-gayanms«√gam)jmsa 



20. (Soma) Pavamana is Agni, an active (sage),
   belonging to (lit. existing among) the five people, a leader (lit. the one placed in front),—
   him, possessed of great energy, we approach (with adoration).



ágne pávasva svápā asmé várcaḥ suvī́ryam |
dádʰadrayíṃ máyi póṣam || 21||



21. agninmsv«√aṅg pavasvava·Ao2s«√pū svapasjmsn  
     vayamr1mpd varcasnnsa«√ruc suvīryajnsa«su~√vīr |
     dadʰadvp·Ae3s«√dʰā rayinmsa«√rā ahamr1msl poṣanmsa«√puṣ 



21. О Agni(-like Soma), (thou) possessed of good works,
   flow on brilliance and young heroes for us.
   May (he) bestow nourishing wealth on me!



pávamāno áti srídʰo'bʰyàrṣati suṣṭutím |
sū́ro ná viśvádarśataḥ || 22||



22. pavamānanmsn«√pū atip sridʰnfpb«√sridʰ  
     abʰip arṣativp·A·3s«√r̥ṣ suṣṭutinfsa«su~√stu |
     sūranmsn«√sūr nac (viśvanns«√viś-darśatajms«√dr̥ś)jmsn 



22. The Pavamana, (going) beyond obstacles,
   flows towards excellent praise,
   worthy of being seen by all like the sun.



sá marmr̥jāná āyúbʰiḥ práyasvānpráyase hitáḥ |
índurátyo vicakṣaṇáḥ || 23||



23. sasr3msn marmr̥jānatp·Amsn«√mr̥j āyunmpi«√i  
     prayasvantjmsn«√prī prayasnnsd«√prī hitajmsn«√hi |
     indunmsn«√ind atyanmsn«√at? vicakṣaṇajmsn«vi~√cakṣ 



23. Being cleansed by the priests, he, the Indu,
   the sharp-observer, possessing food,
   (is) urged on for food, like a horse, (goes to the gods). 



pávamāna r̥táṃ br̥hácʰukráṃ jyótirajījanat |
kr̥ṣṇā́ támāṃsi jáṅgʰanat || 24||



24. pavamānanmsn«√pū r̥tannsa«√r̥ br̥hatjnsa«√br̥h  
     śukrajnsa«√śuc jyotisnnsa«√jyot ajījanatvp·U·3s«√jan |
     kr̥ṣṇajnpa«√kr̥ṣ tamasnnpa«√tam jaṅgʰanattp·Amsn«√han 



24. Pavamana, (being himself) the great Rta,
   has created bright light,
   well destroying the black darkness.



pávamānasya jáṅgʰnato háreścandrā́ asr̥kṣata |
jīrā́ ajiráśociṣaḥ || 25||



25. pavamānanmsg«√pū jaṅgʰanattp·Amsg«√han  
     harijmsg«√hr̥ candrajmpn«√ścand asr̥kṣatava·U·3p«√sr̥j |
     jīrajmpn«√jinv (ajirajns«√aj-śocisnns«√śuc)jmpn 



25. The pleasing (rays) of the Pavamana,
   of (the one) well destroying (the darknesses) are spread out,—
   the quick (rays) with spreading lustre.



pávamāno ratʰī́tamaḥ śubʰrébʰiḥ śubʰráśastamaḥ |
háriścandro marúdgaṇaḥ || 26||



26. pavamānanmsn«√pū ratʰītamajmsn«√r̥  
     śubʰrajmpi«√śubʰ (śubʰrajms«√śubʰ-śastamajms«√śaṃs)jmsn |
     (harijms«√hr̥-ścandrajms«√ścand)jmsn (marutNms-gaṇanms«√gaṇ)jmsn 



26. Pavamana, the best charioteer, the most brilliantly praised by brilliant (songs),
   tawny-brown and pleasing, accompanied by the Marut-troupes,—
   (may he run on for our good!)



pávamāno vyàśnavadraśmíbʰirvājasā́tamaḥ |
dádʰatstotré suvī́ryam || 27||



27. pavamānanmsn«√pū vip aśnavatvp·Ae3s«√aś  
     raśminmpi«√raś (vājanms«√vāj-sātamajms«√san)jmsn |
     dadʰattp·Amsn«√dʰā stotr̥nmsd«√stu suvīryannsa«su~√vīr 



27. May Pavamana, the greatest winner of strength,
   spread over (the whole world) with (his) rays,
   bestowing heroic children on the singer.



prá suvāná índurakṣāḥ pavítramátyavyáyam |
punāná índuríndramā́ || 28||



28. prap suvānata·Amsn«√su indunmsn«√ind akṣārvp·U·3s«√kṣar  
     pavitrannsa«√pū atip avyayajmsa |
     punānajmsn«√pū indunmsn«√ind indraNmsa«√ind ā