;


Sūkta 9.1 

svā́diṣṭʰayā mádiṣṭʰayā pávasva soma dʰā́rayā |
índrāya pā́tave sutáḥ || 1||



1.  svādiṣṭʰajfsi«√svad madiṣṭʰajfsi«√mad  
    pavasvava·Ao2s«√pū somanmsv«√su dʰārānfsi«√dʰā |
    indraNmsd«√ind pātavev···D··«√pā sutajmsn«√su 



1. Самым сладким, самым опьяняющим
   Потоком очищайся, о сома,
   Выжатый Индре для питья!



rakṣohā́ viśvácarṣaṇirabʰí yónimáyohatam |
drúṇā sadʰástʰamā́sadat || 2||



2.  (rakṣasnms«√rakṣ-hanjms«√han)nmsn (viśvajms«√viś-carṣaṇijms«√kr̥ṣ)jmsn  
    abʰip yoninmsa«√yu (ayasnms-hatajms«√han)jmsa |
    drunmsi«√dru (sadʰaa-stʰajms«√stʰā)nnsa āp asadatvp·U·3s«√sad 



2. Убийца демонов, известный среди всех народов,
   Он сел на (своё) ложе, вытесанное железом,
   На (своё) место из дерева.



varivodʰā́tamo bʰava máṃhiṣṭʰo vr̥trahántamaḥ |
párṣi rā́dʰo magʰónām || 3||



3.  (varivasnns«√vr̥-dʰātamajms«√dʰā)jmsn bʰavavp·Ao2s«√bʰū  
    maṃhiṣṭʰajmsn«√maṃh (vr̥traNns«√vr̥-hantamajms«√han)jmsn |
    parṣivp·Ao2s«√pr̥ rādʰasnnsa«√rādʰ magʰavannmpg«√maṃh 



3. Будь лучшим открывателем просторов,
   Самым щедрым, самым лютым убийцей врагов!
   Переполни щедрость покровителей!



abʰyàrṣa mahā́nāṃ devā́nāṃ vītímándʰasā |
abʰí vā́jamutá śrávaḥ || 4||



4.  abʰip arṣavp·Ao2s«√r̥ṣ mahajmpg«√mah  
    devanmpg«√div vītinfsa«√vī andʰasnnsi«√andʰ |
    abʰip vājanmsa«√vaj utac śravasnnsa«√śru 



4. Струись со (своим) соком
   Навстречу приглашению великих богов,
   Навстречу награде и славе!



tvā́mácʰā carāmasi tádídártʰaṃ divédive |
índo tvé na āśásaḥ || 5||



5.  tvamr2msa acʰāp carāmasivp·A·1p«√car tadr3nsn  
    idc artʰannsn«√artʰ (divanmsl-divanmsl)a |
    induNmsv«√ind tvamr2msl vayamr1mpg āśasnfpn«√aś 



5. К тебе мы направляемся
   С одной и той же целью день за днём.
   О капля, в тебе --- наши надежды!



punā́ti te parisrútaṃ sómaṃ sū́ryasya duhitā́ |
vā́reṇa śáśvatā tánā || 6||



6.  punātivp·A·3s«√pū tvamr2msd parisrutajmsa«pari~√sru  
    somanmsa«√su sūryanmsg«√sūr duhitr̥nfsn«√duh |
    vārannsi«√vr̥2 śaśvatjnsi«√śaś tannfsi«√tan 



6. Дочь Сурьи очищает
   Твоего Сому, растекающегося
   Непрерывной чередой по ситу.



támīmáṇvīḥ samaryá ā́ gr̥bʰṇánti yóṣaṇo dáśa |
svásāraḥ pā́rye diví || 7||



7.  sasr3msa īmr3msa aṇvījfpn samaryannsl«sam~√rī āp  
    gr̥bʰṇantivp·A·3p«√grah yoṣannfpn«√yu daśau |
    svasr̥nfpn pāryajmsl«√pr̥ dyunmsl 



7. Это его захватывают в состязании
   Десять тоненьких женщин-
   Сестёр в решающий день.



támīṃ hinvantyagrúvo dʰámanti bākuráṃ dŕ̥tim |
tridʰā́tu vāraṇáṃ mádʰu || 8||



8.  sasr3msa īmr3msa hinvantivp·A·3p«√hi agrūnfpn«√grū  
    dʰamantivp·A·3p«√dʰam bākuranmsa«√bak dr̥tijmsa«√dr̥̄ |
    (triu-dʰātunns«√dʰā)jnsn vāraṇajnsn«√vr̥ madʰunnsn«√madʰ 



8. Это его поторапливают незамужние девы.
   Они надувают мехи бакуры,
   Они получают трояко защищающую сладость.



abʰī̀mámágʰnyā utá śrīṇánti dʰenávaḥ śíśum |
sómamíndrāya pā́tave || 9||



9.  abʰip ayamr3msa agʰnyājfpn«a~√han utac  
    śrīṇantivp·A·3p«√śrī dʰenunfpn«√dʰe śiśunmsa«√śū |
    somanmsa«√su indraNmsd«√ind pātavev···D··«√pā 



9. И этого телёнка украшают
   Коровы, дойные коровы --
   Сому Индре для питья.



asyédíndro mádeṣvā́ víśvā vr̥trā́ṇi jigʰnate |
śū́ro magʰā́ ca maṃhate || 10||



10. ayamr3msg idc indraNmsn«√ind madanmpl«√mad āp  
     viśvajmpa«√viś vr̥trannpa«√vr̥ jigʰnateva·A·3s«√han |
     śūrajmsn«√śūr magʰanmsi«√maṃh cac maṃhateva·A·3s«√maṃh 



10. Это в опьянении им Индра
   Убивает всех врагов
   И щедро дарит, герой, щедрые подарки.






Sūkta 9.2 

pávasva devavī́ráti pavítraṃ soma ráṃhyā |
índramindo vŕ̥ṣā́ viśa || 1||



1.  pavasvava·Ao2s«√pū (devanms«√div-vījms«√vī)jmsn atip  
    pavitrannsa«√pū somaNmsv«√su raṃhinfsi«√raṃh |
    indraNmsa«√ind induNmsv«√ind vr̥ṣannmsn«√vr̥ṣ viśavp·Ao2s«√viś 



1. Очищайся, о сома, приглашающий богов,
   В быстром беге через цедилку!
   Как бык войди в Индру, о капля!



ā́ vacyasva máhi psáro vŕ̥ṣendo dyumnávattamaḥ |
ā́ yóniṃ dʰarṇasíḥ sadaḥ || 2||



2.  āp vacyasvava·Ao2s«√vañc mahijnsn«√mah psarasnnsn«√psā  
    vr̥ṣannmsn«√vr̥ṣ induNmsv«√ind dyumnavattamajmsn |
    āp yoninmsa«√yu dʰarṇasijmsn«√dʰr̥ sadasvp·AE2s«√sad 



2. Мчись (к нам) галопом, (ты) великий праздник,
   Бык, самый блистательный, о капля!
   Прочно усаживайся на (своё) лоно!



ádʰukṣata priyáṃ mádʰu dʰā́rā sutásya vedʰásaḥ |
apó vasiṣṭa sukrátuḥ || 3||



3.  adʰukṣatava·U·3p«√duh priyajnsa«√prī madʰunnsa«√madʰ  
    dʰārānfsi«√dʰr̥ sutajmsg«√su vedʰasjmpn«√vidʰ |
    apnfpa vasiṣṭava·UE3s«√vas sukratujmsn«su~√kr̥ 



3. Его надоили --- приятного мёду,
   Поток выжатого (сока) у этого устроителя обряда.
   Прекрасный силой духа нарядился в воды.



mahā́ntaṃ tvā mahī́ránvā́po arṣanti síndʰavaḥ |
yádgóbʰirvāsayiṣyáse || 4||



4.  mahāntajmsa«√mah tvamr2msa mahījfpn«√mah anup  
    apnfpa arṣantivp·A·3p«√r̥ṣ sindʰunfpn«√sindʰ |
    yadc gonfpi vāsayiṣyaseva·B·2s«√vas 



4. Текут вслед за тобой, великим,
   Великие воды, реки,
   Когда ты хочешь рядиться в коровье молоко.



samudró apsú māmr̥je viṣṭambʰó dʰarúṇo diváḥ |
sómaḥ pavítre asmayúḥ || 5||



5.  samudranmsn«sam~√ud apnfpl māmr̥jeva·I·3s«√mr̥j  
    viṣṭambʰajmsn«√stambʰ dʰaruṇanmsn«√dʰr̥ dyunmsg |
    somanmsn«√su pavitrannsl«√pū (vayamr1mpa-yujms«√yu)jmsn 



5. Море (сомы) очистилось в водах,
   Опора, столб неба,
   Сома в цедилке, стремящийся к нам.



ácikradadvŕ̥ṣā hárirmahā́nmitró ná darśatáḥ |
sáṃ sū́ryeṇa rocate || 6||



6.  acikradatva·U·3s«√krand vr̥ṣannmsn«√vr̥ṣ harijmsn«√hr̥  
    mahāntjmsn«√mah mitranmsn«√mitʰ nac darśatajmsn«√dr̥ś |
    samp sūryanmsi«√sūr rocateva·A·3s«√ruc 



6. Он взревел, (этот) золотистый бык,
   Великий, приятный на вид, как Митра;
   Блеском он состязается с солнцем.



gírasta inda ójasā marmr̥jyánte apasyúvaḥ |
yā́bʰirmádāya śúmbʰase || 7||



7.  girnfpa«√gr̥̄ tvamr2msd induNmsv«√ind ojasnnsi«√uj  
    marmr̥jyanteva·A·3p«√mr̥j (apasnns-yujms«√yu)nmpn |
    yār3fpi madanmsd«√mad śumbʰasevp·A·2s«√śubʰ 



7. Силой твоей, о капля, они мощно
   Начищают прилежные песни,
   Которыми ты украшаешься для опьянения.



táṃ tvā mádāya gʰŕ̥ṣvaya u lokakr̥tnúmīmahe |
táva práśastayo mahī́ḥ || 8||



8.  sasr3msa tvamr2msa madanmsd«√mad gʰr̥ṣvijmsd«√hr̥ṣ  
    (ulokanms«√lok-kr̥tnujms«√kr̥)jmsa īmahevp·A·1p«√i |
    tvamr2msg praśastijfpn«pra~√śaṃs mahīnfpn«√mah 



8. Это к тебе, создателю простора,
   Мы обращаемся за радостным опьянением.
   Велики твои прославления.



asmábʰyamindavindrayúrmádʰvaḥ pavasva dʰā́rayā |
parjányo vr̥ṣṭimā́m̐ iva || 9||



9.  vayamr1mpd induNmsv«√ind (indraNms«√ind-yujms«√yu)jmsn  
    madʰunnsg«√madʰ pavasvava·Ao2s«√pū dʰārānfsi«√dʰr̥ |
    parjanyanmsn«√pr̥c vr̥ṣṭimantjmsn«√vr̥ṣ ivac 



9. Для нас, о капля, предназначенная Индре,
   Очищайся потоком сладости,
   Словно Парджанья, несущий дождь!



goṣā́ indo nr̥ṣā́ asyaśvasā́ vājasā́ utá |
ātmā́ yajñásya pūrvyáḥ || 10||



10. (gonfs-sanjms«√san)jmsn induNmsv«√ind (nr̥nms-sanjms«√san)jmsn asivp·A·2s«√as  
     (aśvanms«√aś-sanjms«√san)jmsn (vājanms«√vāj-sanjms«√san)jmsn utac |
     ātmannmsn«√an yajñanmsg«√yaj pūrvyajmsn«√pr̥̄ 



10. О капля, ты захватываешь коров, захватываешь мужей,
   Захватываешь коней и захватываешь награду;
   Ты --- древний дух жертвы.






Sūkta 9.3 

eṣá devó ámartyaḥ parṇavī́riva dīyati |
abʰí dróṇānyāsádam || 1||



1.  eṣasr3msn devanmsn«√div amartyajmsn«a~√mr̥  
    (parṇanns«√pr̥-vījms«√vī)jmsn ivac dīyativp·A·3s«√dā |
    abʰip droṇannpa«√dru āsadamv···D··«ā~√sad 



1. Этот бог бессмертный
   Летит, словно крылатая птица,
   Чтобы сесть в деревянных сосудах.



eṣá devó vipā́ kr̥tó'ti hvárāṃsi dʰāvati |
pávamāno ádābʰyaḥ || 2||



2.  eṣasr3msn devanmsn«√div vipnfsi«√vip kr̥tajmsn«√kr̥  
    atip hvarasnnpa«√hvr̥ dʰāvativp·A·3s«√dʰāv |
    pavamānanmsn«√pū adābʰyajmsn«a~√dabʰ 



2. Этот бог, созданный вдохновением,
   Мчится сквозь препоны,
   Павамана, которого не обмануть.



eṣá devó vipanyúbʰiḥ pávamāna r̥tāyúbʰiḥ |
hárirvā́jāya mr̥jyate || 3||



3.  eṣasr3msn devanmsn«√div vipanyujmpi«√vip  
    pavamānanmsn«√pū (r̥tanns«√r̥-yujms«√yu)jmpi |
    harijmsn«√hr̥ vājanmsd«√vāj mr̥jyatevp·A·3s«√mr̥j 



3. Этот бог Павамана
   Начищается, золотистый, для награды
   Прославителями, преданными закону.



eṣá víśvāni vā́ryā śū́ro yánniva sátvabʰiḥ |
pávamānaḥ siṣāsati || 4||



4.  eṣasr3msn viśvajnpa«√viś vāryannpa«√vr̥2  
    śūrajmsn«√śūr yanttp·Amsn«√i ivac satvanjmpi«√as |
    pavamānanmsn«√pū siṣāsativp·A·3s«√san 



4. Этот Павамана хочет захватить
   Все желанные вещи,
   Как герой, отправляющийся со (своими) воинами.



eṣá devó ratʰaryati pávamāno daśasyati |
āvíṣkr̥ṇoti vagvanúm || 5||



5.  eṣasr3msn devanmsn«√div ratʰaryativp·A·3s«√r̥  
    pavamānanmsn«√pū daśasyativp·A·3s«√daś |
    āvisa«ā~√vid kr̥ṇotivp·A·3s«√kr̥ vagvanunnsa«√vac 



5. Этот бог едет на колеснице,
   Павамана оказывает милости,
   Шум (давильных камней) он делает явным.



eṣá víprairabʰíṣṭuto'pó devó ví gāhate |
dádʰadrátnāni dāśúṣe || 6||



6.  eṣasr3msn viprajmpi«√vip abʰiṣṭutajmsn«abʰi~√stu  
    apnfpa devanmsn«√div vip gāhateva·A·3s«√gāh |
    dadʰadvp·Ae3s«√dʰā ratnannpa«√rā dāśvaṅstp·Imsd«√dāś 



6. Этот бог, восхвалённый
   Вдохновенными (поэтами) ныряет в воды,
   Доставляя сокровища своему почитателю.



eṣá dívaṃ ví dʰāvati tiró rájāṃsi dʰā́rayā |
pávamānaḥ kánikradat || 7||



7.  eṣasr3msn dyunmsa vip dʰāvativp·A·3s«√dʰāv  
    tirasa«√tr̥̄ rajasnnpa«√raj dʰārānfsi«√dʰr̥ |
    pavamānanmsn«√pū kanikradattp·Amsn«√krand 



7. Этот (бог) мчится на небо
   Сквозь пространства со (своим) потоком,
   Павамана, громко ревущий.



eṣá dívaṃ vyā́sarattiró rájāṃsyáspr̥taḥ |
pávamānaḥ svadʰvaráḥ || 8||



8.  eṣasr3msn dyunmsa vip āp asaratvp·Aa3s«√sr̥  
    tirasa«√tr̥̄ rajasnnpa«√raj aspr̥tanmsn«a~√spr̥ |
    pavamānanmsn«√pū svadʰvarajmsn«su-



8. Этот пролетел по небу
   Сквозь пространства, непокорённый,
   Павамана, чей образ прекрасен.



eṣá pratnéna jánmanā devó devébʰyaḥ sutáḥ |
háriḥ pavítre arṣati || 9||



9.  eṣasr3msn pratnajmsi janmannmsi«√jan  
    devanmsn«√div devanmpd«√div sutajmsn«√su |
    harijmsn«√hr̥ pavitrannsl«√pū arṣativp·A·3s«√r̥ṣ 



9. Этот бог, древним способом
   Выжатый для богов,
   золотистый, течёт по цедилке.



eṣá u syá puruvrató jajñānó janáyanníṣaḥ |
dʰā́rayā pavate sutáḥ || 10||



10. eṣasr3msn uc syar3msn (purujms«√pr̥̄-vratanns«√vr̥2)jmsn  
     jajñānatp·Imsn«√jan janayanttp·Amsn«√jan iṣnfpa«√iṣ |
     dʰārānfsi«√dʰr̥ pavateva·A·3s«√pū sutajmsn«√su 



10. Этот самый, обильный обетами,
   Едва родившись, порождая услады,
   Выжатый (сок) очищается потоком.






Sūkta 9.4 

sánā ca soma jéṣi ca pávamāna máhi śrávaḥ |
átʰā no vásyasaskr̥dʰi || 1||



1.  sanāvp·Ao2s«√san cac somaNmsv«√su jeṣivp·A·2s«√ji cac  
    pavamānaNmsv«√pū mahijnsa«√mah śravasnnsa«√śru |
    atʰāa vayamr1mpa vasyasjmpa«√vas kr̥dʰivp·Ao2s«√kr̥ 



1. Захвати, о сома, и завоюй,
   О Павамана, великую славу
   И сделай нас лучше!



sánā jyótiḥ sánā svàrvíśvā ca soma saúbʰagā |
átʰā no vásyasaskr̥dʰi || 2||



2.  sanāvp·Ao2s«√san jyotisnnsa«√jyot sanāvp·Ao2s«√san svarnnsa  
    viśvajnpa«√viś cac somaNmsv«√su saubʰagannpa«su~√bʰaj |
    atʰāa vayamr1mpa vasyasjmpa kr̥dʰivp·Ao2s«√kr̥ 



2. Захвати свет, захвати солнце
   И всё, что приносит счастье, о сома.
   И сделай нас лучше!



sánā dákṣamutá krátumápa soma mŕ̥dʰo jahi |
átʰā no vásyasaskr̥dʰi || 3||



3.  sanāvp·Ao2s«√san dakṣanmsa«√dakṣ utac kratunmsa«√kr̥  
    apap somaNmsv«√su mr̥dʰasnnsa«√mr̥dʰ jahivp·Ao2s«√han |
    atʰāa vayamr1mpa vasyasjmpa«√vas kr̥dʰivp·Ao2s«√kr̥ 



3. Захвати (нам) силу действия, а также силу духа,
   Прогони прочь врагов, о сома,
   И сделай нас лучше!



pávītāraḥ punītána sómamíndrāya pā́tave |
átʰā no vásyasaskr̥dʰi || 4||



4.  pavītr̥nmpv«√pū punītanavp·Ao2p«√pū  
    somanmsa«√su indraNmsd«√ind pātaveva·A·3s«√pā |
    atʰāa vayamr1mpa vasyasjmpa«√vas kr̥dʰivp·Ao2s«√kr̥ 



4. О очистители, очищайте
   Сому Индре для питья ---
   И сделай нас лучше!



tváṃ sū́rye na ā́ bʰaja táva krátvā távotíbʰiḥ |
átʰā no vásyasaskr̥dʰi || 5||



5.  tvamr2msn sūryanmsl«√sū vayamr1mpd āp bʰajavp·Ao2s«√bʰaj  
    tvamr2msg kratunmsi«√kr̥ tvamr2msg ūtinfpi«√av |
    atʰāa vayamr1mpa vasyasjmpa«√vas kr̥dʰivp·Ao2s«√kr̥ 



5. Надели ты нас долей в солнце
   С помощью твоей силы духа, твоих поддержек
   И сделай нас лучше!



táva krátvā távotíbʰirjyókpaśyema sū́ryam |
átʰā no vásyasaskr̥dʰi || 6||



6.  tvamr2msg kratunmsi«√kr̥ tvamr2msg ūtinfpi«√av  
    jyoka paśyemavp·Ai1p«√paś sūryanmsa«√sūr |
    atʰāa vayamr1mpa vasyasjmpa«√vas kr̥dʰivp·Ao2s«√kr̥ 



6. С помощью твоей силы духа, твоих поддержек
   Пусть мы долго будем видеть солнце ---
   И сделай нас лучше!



abʰyàrṣa svāyudʰa sóma dvibárhasaṃ rayím |
átʰā no vásyasaskr̥dʰi || 7||



7.  abʰip arṣavp·Ao2s«√r̥ṣ svāyudʰajmsv«su-ā~√yudʰ ​
    somaNmsv«√su (dviu-barhasnns)jmsa rayinmsa«√rā |
    atʰāa vayamr1mpa vasyasjmpa«√vas kr̥dʰivp·Ao2s«√kr̥ 



7. Струи (нам) о прекрасно вооружённый
   Сома, богатство двойной прочности
   И сделай нас лучше!



abʰyàrṣā́napacyuto rayíṃ samátsu sāsahíḥ |
átʰā no vásyasaskr̥dʰi || 8||



8.  abʰip arṣavp·Ao2s«√r̥ṣ anapacyutajmsn«a-apa~√cyu ​
    rayinmsa«√rā samadnfpl«sa~√mad sāsahijmsn«√sah |
    atʰāa vayamr1mpa vasyasjmpa«√vas kr̥dʰivp·Ao2s«√kr̥ 



8. Струи (нам) непоколебимый,
   Богатство, одерживая верх в сражениях,
   И сделай нас лучше!



tvā́ṃ yajñaíravīvr̥dʰanpávamāna vídʰarmaṇi |
átʰā no vásyasaskr̥dʰi || 9||



9.  tvamr2msa yajñanmpi«√yaj avīvr̥dʰanva·U·3p«√vr̥dʰ  
    pavamānanmsv«√pū vidʰarmannmsl«vi~√dʰr̥ |
    atʰāa vayamr1mpa vasyasjmpa«√vas kr̥dʰivp·Ao2s«√kr̥ 



9. Тебя они усилили жертвами,
   О Павамана, когда ты распространяешься,---
   И сделай нас лучше!



rayíṃ naścitrámaśvínamíndo viśvā́yumā́ bʰara |
átʰā no vásyasaskr̥dʰi || 10||



10. rayinmsa«√rā vayamr1mpa citrama«√cit aśvinjmsa«√aś  
     indunmsv«√ind (viśvanns«√viś-āyujns«√i)nnsa āp bʰaravp·Ao2s«√bʰr̥ |
     atʰāa vayamr1mpa vasyasjmpa«√vas kr̥dʰivp·Ao2s«√kr̥ 



10. Богатство яркое, состоящее из коней,
   О капля, приноси нам весь век
   И сделай нас лучше!






Sūkta 9.5 

sámiddʰo viśvátaspátiḥ pávamāno ví rājati |
prīṇánvŕ̥ṣā kánikradat || 1||



1.  samiddʰajmsn«sam~√indʰ viśvatasa«√viś patinmsn«√pā2  
    pavamānanmsn«√pū vip rājativp·A·3s«√rāj |
    prīṇantjmsn«√prī vr̥ṣannmsn«√vr̥ṣ kanikradattp·Amsn«√krand 



1. Зажжёный, господин со всех сторон,
   Павамана ярко сверкает,
   Радуя всех этот громко ревущий бык.



tánūnápātpávamānaḥ śŕ̥ṅge śíśāno arṣati |
antárikṣeṇa rā́rajat || 2||



2.  (tanūjms«√tan-napātnms«√nap?)nmsn pavamānanmsn«√pū  
    śr̥ṅgannsl«√śr̥ṅ? śiśānata·Amsn«√śi arṣativp·A·3s«√r̥ṣ |
    (antara-īkṣajms«√īkṣ)nnsi rārajattp·Amsn«√rāj 



2. Танунапат-Павамана
   Течёт, оттачивая рога,
   По воздуху, красуясь.



īḷényaḥ pávamāno rayírví rājati dyumā́n |
mádʰordʰā́rābʰirójasā || 3||



3.  īḷenyajmsn«√īḷ pavamānanmsn«√pū  
    rayinmsn«√rā vip rājativp·A·3s«√rāj dyumantjmsn«√dyut |
    madʰunnsg«√madʰ dʰārānfpi«√dʰr̥ ojasnnsi«√vaj 



3. Достойный призывов Павамана,
   Блистательное богатство, ярко сверкает,
   Со (своими) потоками сладости мощно,



barhíḥ prācī́namójasā pávamāna str̥ṇánháriḥ |
devéṣu devá īyate || 4||



4.  barhisnnsa«√barh prācīnama«pra~√añc ojasnnsi«√vaj  
    pavamānanmsv«√pū str̥ṇanttp·Amsn«√str̥ harijmsn«√hr̥ |
    devanmpl«√div devanmsn«√div īyatevp·A·3s«√i 



4. Мощно расстилая обращённую к востоку
   Жертвенную солому, золотистый Павамана,
   Бог движется среди богов.



údā́tairjihate br̥háddvā́ro devī́rhiraṇyáyīḥ |
pávamānena súṣṭutāḥ || 5||



5.  udp ātanmpi«ā~√tan jihateva·A·3s«√hā br̥hata«√br̥h  
    dvārnfpa«√dvr̥ devījfpa«√div hiraṇyayījfpa«√hr̥ |
    pavamānanmsi«√pū suṣṭutajfpa«su~√stu 



5. Высоко раскрываются (своими) створками
   Золотые божественные врата,
   Прекрасно восхвалённые Паваманой.



suśilpé br̥hatī́ mahī́ pávamāno vr̥ṣaṇyati |
náktoṣā́sā ná darśaté || 6||



6.  suśilpajnda br̥hatjnda«√br̥h mahjnda«√mah  
    pavamānanmsn«√pū vr̥ṣaṇyativp·A·3s«√vr̥ṣ |
    (naktanns-uṣasnfs«√vas)nnda nac darśatajnda«√dr̥ś 



6. Павамана страстно желает
   Двух нарядных, высоких великих ---
   Ночь - и - Ушас, словно двух прекрасных (женщин).



ubʰā́ devā́ nr̥cákṣasā hótārā daívyā huve |
pávamāna índro vŕ̥ṣā || 7||



7.  ubʰajmda devanmda«√div (nr̥nms-cakṣasnns«√cakṣ)jmda  
    hotr̥nmda«√hu daivyajmda«√div huvevp·A·1s«√hve |
    pavamānanmsn«√pū indraNmsn«√ind vr̥ṣannmsn«√vr̥ṣ 



7. Обоих богов со взглядом героя,
   Двоих божественных хотаров зову я.
   Павамана --- это Индра-бык.



bʰā́ratī pávamānasya sárasvatī́ḷā mahī́ |
imáṃ no yajñámā́ gamantisró devī́ḥ supéśasaḥ || 8||



8.  bʰāratīNfsn«√bʰr̥ pavamānanmsg«√pū  
    sarasvatīNfsn«sa~√ras īḷāNfsn«√īḷ mahījfsn«√mah |
    ayamr3msa vayamr1mpg yajñanmsa«√yaj āp gamanva·AE3p«√gam  
    triu devīnfpn«√div supeśasjfpn«su~√piś 



8. Бхарати, Сарасвати,
   Ида великая пусть придут
   На это наше жертвоприношение Паваманы,
   Три богини, прекрасно украшенные.



tváṣṭāramagrajā́ṃ gopā́ṃ puroyā́vānamā́ huve |
índuríndro vŕ̥ṣā háriḥ pávamānaḥ prajā́patiḥ || 9||



9.  tvaṣṭr̥Nmsa«√tvakṣ (agranns«√aṅg-janjms«√jan)jmsa (gonfs-pājms«√pā2)nmsa  
    (purasa«√pr̥̄-yāvanjms«√yā)jmsa āp huvevp·A·1s«√hve |
    induNmsn«√ind indraNmsn«√ind vr̥ṣannmsn«√vr̥ṣ harijmsn  
    pavamānanmsn«√pū (prajājms«pra~√jan-patinms«√pā)Nmsn 



9. Тваштара, перворождённого пастыря,
   шествующего впереди, я призываю.
   Капля это Индра, бык золотистый.
   Павамана --- (это) Праджапати.



vánaspátiṃ pavamāna mádʰvā sámaṅgdʰi dʰā́rayā |
sahásravalśaṃ háritaṃ bʰrā́jamānaṃ hiraṇyáyam || 10||



10. (vanasnns«√van-patinms«√pā2)nmsa pavamānanmsv«√pū  
     madʰujfsi«√madʰ samp aṅgdʰivp·Ao2s«√añj dʰārānfsi«√dʰr̥ |
     (sahasrau-valśanms)jmsa haritajmsa«√hr̥  
     bʰrājamānata·Amsa«√bʰrāj hiraṇyayajmsa«√hr̥ 



10. Дерево, о Павамана,
   обмажь кругом сладким потоком,
   (Дерево) с тысячей ветвей, зеленое,
   Сверкающее, золотое!



víśve devāḥ svā́hākr̥tiṃ pávamānasyā́ gata |
vāyúrbŕ̥haspátiḥ sū́ryo'gníríndraḥ sajóṣasaḥ || 11||



11. viśvajmpn«√viś devanmpn«√div (svāhānfs«su~√ah-kr̥tinfs«√kr̥)nfsa  
     pavamānanmsg«√pū āp gatavp·Ao3p«√gam |
     vāyuNmsn«√vā (br̥hnfsg«√br̥h-patinms«√pā2)Nmsn sūryaNmsn«√sūr  
     agniNmsn«√aṅg indraNmsn«√ind sajoṣasjmpn«sa~√juṣ 



11. О Все - Боги, приходите
   На провозглашение: Свага! у Паваманы:
   Ваю, Брихаспати, Сурья,
   Агни, Индра единодушные!






Sūkta 9.6 

mandráyā soma dʰā́rayā vŕ̥ṣā pavasva devayúḥ |
ávyo vā́reṣvasmayúḥ || 1||



1.  mandrajfsi«√mand somanmsv«√su dʰārānfsi«√dʰr̥  
    vr̥ṣannmsn«√vr̥ṣ pavasvava·Ao2s«√pū (devajms«√div-yujms«√yu)jmsn |
    avinmsg vārannpl«√vr̥2 (vayamr1mpa-yujms«√yu)jmsn 



1. Благозвучным потоком, о сома,
   Очищайся, как бык, любящий богов,
   В волосках из овечьей шерсти, (ты,) любящий нас!



abʰí tyáṃ mádyaṃ mádamíndavíndra íti kṣara |
abʰí vājíno árvataḥ || 2||



2.  abʰip tyamr3msa madyajmsa«√mad madanmsa«√mad  
    indunmsv«√ind indraNmsn«√ind itia kṣaravp·Ao2s«√kṣar |
    abʰip vājinnmpa«√vāj arvantjmpa«√r̥ 



2. Теки к этому пьянящему опьянению,
   О сок, (говоря себе) так: Индра!
   Теки к скакунам, приносящим награду.



abʰí tyáṃ pūrvyáṃ mádaṃ suvānó arṣa pavítra ā́ |
abʰí vā́jamutá śrávaḥ || 3||



3.  abʰip tyamr3msa pūrvyajmsa«√pr̥̄ madanmsa«√mad  
    suvānata·Amsn«√su arṣavp·Ao2s«√r̥ṣ pavitrannsl«√pū āp |
    abʰip vājanmsa«√vāj utac śravasnnsa«√śru 



3. Выжатый, струись по цедилке
   К этому древнему опьянению,
   К награде, а также к славе!



ánu drapsā́sa índava ā́po ná pravátāsaran |
punānā́ índramāśata || 4||



4.  anup drapsajmpn indunmpn«√ind  
    apnfpn nac pravatnfsi asaranvp·Aa3p«√sr̥ |
    punānajmpn«√pū indraNmsa«√ind āśatava·A·3p«√āś 



4. Соки каплями устремились,
   Словно воды по склону,
   Очищаясь, они достигли Индры.



yámátyamiva vājínaṃ mr̥jánti yóṣaṇo dáśa |
váne krī́ḷantamátyavim || 5||



5.  yasr3msa atyanmsa«√at? ivac vājinnmsa«√vāj  
    mr̥jantivp·A·3p«√mr̥j yoṣannfpn«√yu daśau |
    vanannsl«√van krīḷanttp·Amsa«√krīḷ atyavijmsa 



5. Кого, как коня, приносящего награду,
   Начищают десять юных жен,
   Когда он резвится в деревянном (сосуде, пройдя) сквозь сито.



táṃ góbʰirvŕ̥ṣaṇaṃ rásaṃ mádāya devávītaye |
sutáṃ bʰárāya sáṃ sr̥ja || 6||



6.  sasr3msa gonfpi vr̥ṣaṇajmsa«√vr̥ṣ rasanmsa«√ras  
    madanmsd«√mad (devanms«√div-vītinfs«√vī)nfsd |
    sutajmsa«√su bʰaranmsd«√bʰr̥ samp sr̥javp·Ao2s«√sr̥j 



6. Этого быка соедини с коровами,
   Сок, выжатый для опьянения,
   Для приглашения богов, для приношения!



devó devā́ya dʰā́rayéndrāya pavate sutáḥ |
páyo yádasya pīpáyat || 7||



7.  devanmsn«√div devanmsd«√div dʰārānfsi«√dʰr̥  
    indraNmsd«√ind pavateva·A·3s«√pū sutajmsn«√su |
    payasnnsn«√pī yadc ayamr3msg pīpayatvp·Ae3s«√pī 



7. Бог, для бога Индры
   Выжатый, очищается потоком,
   Когда он делает набухшим своё молоко.



ātmā́ yajñásya ráṃhyā suṣvāṇáḥ pavate sutáḥ |
pratnáṃ ní pāti kā́vyam || 8||



8.  ātmannmsn«√an yajñanmsg«√yaj raṃhinfsi«√raṃh  
    suṣvāṇata·Amsn«√su pavateva·A·3s«√pū sutajmsn«√su |
    pratnajmsa nip pātivp·A·3s«√pā2 kāvyannsa«√kū 



8. Дух жертвы, в быстром беге
   Выжатый, очищается сома.
   Он охраняет древнее поэтическое искусство.



evā́ punāná indrayúrmádaṃ madiṣṭʰa vītáye |
gúhā ciddadʰiṣe gíraḥ || 9||



9.  evac punānajmsn«√pū (indraNms«√ind-yujms«√yu)jmsn  
    madanmsa«√mad madiṣṭʰajmsv«√mad vītinfsd«√vī |
    guhāa«√guh cidc dadʰiṣeva·I·2s«√dʰā girnfpa«√gr̥̄ 



9. Так очищаемый, любящий Индру,
   О самый пьянящий, чтоб понравилось опьянение,
   Хоть и тайно, ты несёшь в себе песни.






Sūkta 9.7 

ásr̥gramíndavaḥ patʰā́ dʰármannr̥tásya suśríyaḥ |
vidānā́ asya yójanam || 1||



1.  asr̥gramvp·U·3p«√sr̥j indunmpn«√ind patʰinnmsi«√pantʰ  
    dʰarmannmsl«√dʰr̥ r̥tannsg«√r̥ suśrījmpn«su~√śrī |
    vidānata·Ampn«√vid ayamr3msg yojanannsa«√yuj 



1. Выпущены соки по пути (закона)
   В соответствии с законом, прекрасные,
   Знающие его протяжённость.



prá dʰā́rā mádʰvo agriyó mahī́rapó ví gāhate |
havírhavíṣṣu vándyaḥ || 2||



2.  prap dʰārānfsi«√dʰr̥ madʰunnsg«√madʰ agriyajmsn«√aṅg  
    mahījfpa«√mah apnfpa vip gāhateva·A·3s«√gāh |
    havisnnsn«√hu havisnnpl«√hu vandyajmsn«√vand 



2. Потоком сладости (он) про двигается вперёд;
   Он ныряет в великие воды,
   Жертва среди жертв, (бог) достойный хвалы.



prá yujó vācó agriyó vŕ̥ṣā́va cakradadváne |
sádmābʰí satyó adʰvaráḥ || 3||



3.  prap yujnmsb«√yuj vācnfsg«√vac agriyajmsn«√aṅg  
    vr̥ṣannmsn«√vr̥ṣ avap cakradatvp·U·3s«√krand vanannsl«√van |
    sadmannnsa«√sad abʰip satyajmsn«√as adʰvaranmsn«a~√dʰvr̥ 



3. (Он) про(двигается) впереди сопровождающей (его) речи.
   Бык ревёт в деревянном сосуде.
   Он (устремился) к (своему) месту, (эта) истинная жертва.



pári yátkā́vyā kavírnr̥mṇā́ vásāno árṣati |
svàrvājī́ siṣāsati || 4||



4.  parip yadc kāvijmsi«√kū kavinmsn«√kū  
    (nr̥nms-mnanfs«√man)nnpa vasānata·Amsn«√vas arṣativp·A·3s«√r̥ṣ |
    svarnnsa«√svar vājinnmsn«√vāj siṣāsativp·A·3s«√san 



4. Когда он течёт кругами, поэт,
   Облекаясь в поэтические дары (и) силы мужества,
   (Этот) завоеватель награды стремится покорить солнце.



pávamāno abʰí spŕ̥dʰo víśo rā́jeva sīdati |
yádīmr̥ṇvánti vedʰásaḥ || 5||



5.  pavamānanmsn«√pū abʰip spr̥dʰnfpa«√spardʰ  
    viśnfsg«√viś rājannmsn«√rāj ivac sīdativp·A·3s«√sad |
    yadc īmr3msa r̥ṇvantivp·A·3p«√r̥ vedʰasjmpn«√vidʰ 



5. Павамана держит в узде противников,
   Как царь --- племена,
   Когда его приводит в движение устроители обряда.



ávyo vā́re pári priyó hárirváneṣu sīdati |
rebʰó vanuṣyate matī́ || 6||



6.  avinmsg vārannsl«√vr̥2 parip priyajmsn«√prī  
    harijmsn«√hr̥ vanannpl«√van sīdativp·A·3s«√sad |
    rebʰajmsn«√ribʰ vanuṣyateva·A·3s«√van matinfsi«√man 



6. По ситу из овечьей шерсти кругами (бегает) приятный,
   Золотистый осаждается в деревянных (сосудах).
   Певец воодушевляется молитвой.



sá vāyúmíndramaśvínā sākáṃ mádena gacʰati |
ráṇā yó asya dʰármabʰiḥ || 7||



7.  sasr3msn vāyuNmsa«√vā indraNmsa«√ind aśvinNmda«√aś  
    sākama«sa~√añc madanmsi«√mad gacʰativp·A·3s«√gam |
    raṇanmsi«√raṇ yasr3msn ayamr3msg dʰarmannnpi«√dʰr̥ 



7. К Ваю, Индре, Ашвинам
   Он идет со (своим) опьянением
   Радостным, которое в его обычаях.



ā́ mitrā́váruṇā bʰágaṃ mádʰvaḥ pavanta ūrmáyaḥ |
vidānā́ asya śákmabʰiḥ || 8||



8.  āp (mitraNmda«√mitʰ-varuṇaNmda«√vr̥)Nmda bʰagaNmsa«√bʰaj  
    madʰunnsg«√madʰ pavantevp·A·3p«√pū ūrminmpn«√r̥ |
    vidānajmpn«√vid ayamr3msg śakmannnpi«√śak 



8. Волны сладости очищаются,
   При(нося нам) Митру--Варуну, Бхагу,
   Находя (богатство) благодаря его возможностям.



asmábʰyaṃ rodasī rayíṃ mádʰvo vā́jasya sātáye |
śrávo vásūni sáṃ jitam || 9||



9.  vayamr1mpd rodasnndn rayinmsa«√rā  
    madʰunnsg«√madʰ vājanmsg«√vāj sātinfsi«√san |
    śravasnnsa«√śru vasunnpa«√vas samp jitamvp·Ao2d«√ji 



9. (Вы,) обе половины вселенной, завоюйте
   Нам богатство, чтобы захватить
   Награду сладости (сомы) славу, блага!






Sūkta 9.8 

eté sómā abʰí priyámíndrasya kā́mamakṣaran |
várdʰanto asya vīryàm || 1||



1.  etasr3mpn somanmpn«√su abʰip priyajmsa«√prī  
    indraNmsg«√ind kāmanmsa«√kam akṣaranvp·U·3p«√kṣar |
    vardʰanttp·Ampn«√vr̥dʰ ayamr3msg vīryannsa«√vīr 



1. Эти соки Сомы потекли
   Навстречу милому желанию Индры,
   Усиливая его мужество.



punānā́saścamūṣádo gácʰanto vāyúmaśvínā |
té no dʰāntu suvī́ryam || 2||



2.  punānajmpn«√pū (camūnfs-sadjms«√sad)jmpn  
    gacʰanttp·Ampn«√gam vāyuNmsa«√vā aśvinNmda«√aś |
    sasr3mpn vayamr1mpd dʰāntuvp·Ao3p«√dʰā suvīryannsa«su~√vīr 



2. Очищаясь, осаждаясь в чане,
   Направляясь к Ваю, Ашвинам,
   Пусть наделят они нас обилием мужей!



índrasya soma rā́dʰase punānó hā́rdi codaya |
r̥tásya yónimāsádam || 3||



3.  indraNmsg«√ind somaNmsv«√su rādʰasnnsd«√rādʰ  
    punānajmsn«√pū hārdinnsa«√hr̥ codayavp·Ao2s«√cud |
    r̥tannsg«√r̥ yoninmsa«√yu āsadamv···D··«ā~√sad 



3. Сердце Индры, о сома,
   Заостри, очищаясь, для дара,
   Чтобы сел ты в лоне закона!



mr̥jánti tvā dáśa kṣípo hinvánti saptá dʰītáyaḥ |
ánu víprā amādiṣuḥ || 4||



4.  mr̥jantivp·A·3p«√mr̥j tvamr2msa daśau kṣipnfpn«√kṣip  
    hinvantivp·A·3p«√hi saptau dʰītinfpn«√dʰī |
    anup vipranmpn«√vip amādiṣurvp·U·3p«√mad 



4. Начищают тебя десять пальцев,
   Поторапливают семь молитв.
   Вдохновенные (поэты) возликовали (тебе) вслед.



devébʰyastvā mádāya káṃ sr̥jānámáti meṣyàḥ |
sáṃ góbʰirvāsayāmasi || 5||



5.  devanmpd«√div tvamr2msa madanmsd«√mad kasr3msa  
    sr̥jānata·Amsn«√sr̥j atip meṣīnfpa«√miṣ |
    samp gonfpi vāsayāmasivp·A·1p«√vas 



5. Тебя, вылитого сквозь (сито) из овечьей шерсти
   Для богов, для опьянения,
   Мы одеваем со всех сторон в коровье молоко.



punānáḥ kaláśeṣvā́ vástrāṇyaruṣó háriḥ |
pári gávyānyavyata || 6||



6.  punānajmsn«√pū kalaśanmpl«√kal? āp  
    vastrannpa«√vas aruṣajmsn«√ruṣ harijmsn«√hr̥ |
    parip gavyajnpa avyatava·U·3s«√vye 



6. Очищаемый в кувшинах,
   Рыжий, золотистый (бог)
   Окутался коровьими одеждами.



magʰóna ā́ pavasva no jahí víśvā ápa dvíṣaḥ |
índo sákʰāyamā́ viśa || 7||



7.  magʰavanjmpa«√maṃh āp pavasvava·Ao2s«√pū vayamr1mpd  
    jahivp·Ao2s«√han viśvajfpa«√viś apap dviṣnfpa«√dviṣ |
    indunmsv«√ind sakʰinmsa«√sac āp viśavp·Ao2s«√viś 



7. Доставь нам, очищаясь, щедрых покровителей!
   Убей всех ненавистников!
   О капля, войди в (своего) друга!



vr̥ṣṭíṃ diváḥ pári srava dyumnáṃ pr̥tʰivyā́ ádʰi |
sáho naḥ soma pr̥tsú dʰāḥ || 8||



8.  vr̥ṣṭinfsa«√vr̥ṣ dyunmsb parip sravavp·Ao2s«√sru  
    dyumnannsa pr̥tʰivīnfsb«√pr̥tʰ adʰip |
    sahasnnsa«√sah vayamr1mpd somanmsv«√su pr̥tnfpl«√pr̥c dʰāsvp·AE2s«√dʰā 



8. Излей кругом дождь с неба,
   Блеск с земли!
   Даруй нам, о сома, силу в сражениях!



nr̥cákṣasaṃ tvā vayámíndrapītaṃ svarvídam |
bʰakṣīmáhi prajā́míṣam || 9||



9.  (nr̥nms-cakṣasnns«√cakṣ)nmsa tvamr2msa vayamr1mpn  
    (indraNms«√ind-pītajms«√pā)jmsa (svarnns-vidjms«√vid)jmsa |
    bʰakṣīmahiva·Ai1p«√bʰakṣ prajānfsa«pra~√jan iṣnfsa«√iṣ 



9. Тебя со взглядом героя,
   Выпитого Индрой, находящего солнце,
   Мы хотим вкусить, (получив) потомство и усладу!






Sūkta 9.9 

pári priyā́ diváḥ kavírváyāṃsi naptyòrhitáḥ |
suvānó yāti kavíkratuḥ || 1||



1.  parip priyajnpa«√prī dyunmsg kavinmsn«√kū  
    vayasnnpa«√vī naptīnfdl«√nap? hitajmsn«√dʰā |
    suvānata·Amsn«√su yātivp·A·3s«√yā (kavinms«√kū-kratunms«√kr̥)jmsn 



1. Поэт неба, помещённый между двух внучек,
   Выжатый, проходит кругами любимые
   Формы жизни, он с силой духа поэта.



prápra kṣáyāya pányase jánāya júṣṭo adrúhe |
vītyàrṣa cániṣṭʰayā || 2||



2.  prap kṣayanmsd«√kṣi panyasjmsd«√pan  
    jananmsd«√jan juṣṭajmsn«√juṣ adruhjmsd«a~√druh |
    vītinfsi«√vī arṣavp·Ao2s«√r̥ṣ caniṣṭʰanfsi«√can 



2. Все дальше теки, приятный
   Для удивительного жилища, для безобманного народа,
   Ради самого привлекательного приглашения!



sá sūnúrmātárā śúcirjātó jāté arocayat |
mahā́nmahī́ r̥tāvŕ̥dʰā || 3||



3.  sasr3msn sūnunmsn«√sū mātr̥nfda«√mā śucijmsn«√śuc  
    jātajmsn«√jan jātajfda«√jan arocayatvp·Aa3s«√ruc |
    mahantjmsn«√mah mahījfda«√mah (r̥tanns«√r̥-āvr̥dʰjfs«ā~√vr̥dʰ)jfda 



3. Этот чистый сын, (едва) родившись,
   Осветил двух родившихся матерей,
   Великий великих, выросших благодаря закону.



sá saptá dʰītíbʰirhitó nadyò ajinvadadrúhaḥ |
yā́ ékamákṣi vāvr̥dʰúḥ || 4||



4.  sasr3msn saptau dʰītinfpi«√dʰī hitajmsn«√hi  
    nadīnfpa«√nad ajinvadvp·Aa3s«√jinv adruhjfpa«a~√druh |
    yār3fpn ekau akṣinnsa vāvr̥dʰurvp·I·3p«√vr̥dʰ 



4. Поторопленный семью молитвами,
   Он оживил безобманные реки,
   Которые усилили (свой) единственный глаз.



tā́ abʰí sántamástr̥taṃ mahé yúvānamā́ dadʰuḥ |
índumindra táva vraté || 5||



5.  tār3fpn abʰip santtp·Amsa«√as astr̥tajmsa«a~√str̥  
    mahev···D··«√mah yuvanjmsa«√yu āp dadʰurva·I·3p«√dʰā |
    indunmsa«√ind indraNmsv«√ind tvamr2msg vratannsl«√vr̥2 



5. Превосходящего (всех) необоримого юношу
   Они привели к великому (состоянию):
   Сок (сомы) о Индра, в твоё распоряжение.



abʰí váhnirámartyaḥ saptá paśyati vā́vahiḥ |
krívirdevī́ratarpayat || 6||



6.  abʰip vahninmsn«√vah amartyajmsn«a~√mr̥  
    saptau paśyativp·A·3s«√paś vāvahijmsn«√vah |
    krivijmsn«√kr̥ devīnfpa«√div atarpayatvp·Aa3s«√tr̥p 



6. Бессмертный возница, быстро едущий,
   Рассматривает семь (молитв)
   Криви насытил богинь.



ávā kálpeṣu naḥ pumastámāṃsi soma yódʰyā |
tā́ni punāna jaṅgʰanaḥ || 7||



7.  avap kalpanmpl«√klr̥p vayamr1mpg puṃsnmsv  
    tamasnnpa«√tam somaNmsv«√su yodʰyajnpa«√yudʰ |
    tadr3npa punānajmsv«√pū jaṅgʰanasvp·Ae3s«√han 



7. Помогай нам, о муж, при обрядах!
   Силы мрака, которые надо побороть, о сома,
   Разбей их, о очищающийся!



nū́ návyase návīyase sūktā́ya sādʰayā patʰáḥ |
pratnavádrocayā rúcaḥ || 8||



8.  nua navyasjnsd«√nu navīyaṃsjnsd«√nu  
    sūktannsd«su~√vac sādʰayavp·Ao2s«√sādʰ patʰnmpa«√pantʰ |
    pratnavata rocayavp·Ao2s«√ruc rucnfpa«√ruc 



8. Так выровняй же пути
   Для каждого нового гимна!
   Как прежде, воссвети свет (вдохновения)!



pávamāna máhi śrávo gā́máśvaṃ rāsi vīrávat |
sánā medʰā́ṃ sánā svàḥ || 9||



9.  pavamānanmsv«√pū mahijnsa«√mah śravasnnsa«√śru  
    gonfsa aśvanmsa«√aś rāsivp·A·2s«√rā vīravatjmsn«√vīr |
    sanavp·Ao2s«√san medʰānfsa«√midʰ sanavp·Ao2s«√san svarnnsa 



9. О Павамана, дай великую славу,
   Корову, коня, обладание сыновьями!
   Добудь мудрость! Добудь солнце!






Sūkta 9.10 

prá svānā́so rátʰā ivā́rvanto ná śravasyávaḥ |
sómāso rāyé akramuḥ || 1||



1.  prap svānajmpn«√svan ratʰanmpn«√r̥ ivac  
    arvantnmpn«√r̥ nac (śravasnns«√śru-yujms«√yu)jmpn |
    somanmpn«√su rāyinmsd«√rā akramurvp·U·3p«√kram 



1. Вперёд выступили соки Сомы ради богатства,
   Словно грохочущие колесницы,
   Словно скакуны, ищущие славы.



hinvānā́so rátʰā iva dadʰanviré gábʰastyoḥ |
bʰárāsaḥ kāríṇāmiva || 2||



2.  hinvānata·Ampn«√hi ratʰanmpn«√r̥ ivac  
    dadʰanvireva·I·3p«√dʰanv gabʰastinmdl |
    bʰaranmpn«√bʰr̥ kārinnmpg«√kr̥ ivac 



2. Погоняемые, словно колесницы,
   Они помчались из - под рук (жреца)
   Подобные наградам тех, кто решает исход.



rā́jāno ná práśastibʰiḥ sómāso góbʰirañjate |
yajñó ná saptá dʰātŕ̥bʰiḥ || 3||



3.  rājānata·Amsn«√rāj nac praśastinfpi«pra~√śaṃs  
    somajmpn«√su gonfpi añjateva·A·3p«√añj |
    yajñanmsn«√yaj nac saptau dʰātr̥nmpi«√dʰā 



3. Как цари (украшаются) славословиями,
   Соки Сомы умащаются коровьим молоком,
   Как жертва (умащается) семерыми устроителями.



pári suvānā́sa índavo mádāya barháṇā girā́ |
sutā́ arṣanti dʰā́rayā || 4||



4.  parip suvānata·Ampn«√su indunmpn«√ind  
    madanmsd«√mad barhaṇājfsi«√br̥h girnfsi«√gr̥̄ |
    sutajmpn«√su arṣantivp·A·3p«√r̥ṣ dʰārānfsi«√dʰr̥ 



4. Капли, выжатые для опьянения,
   Мощно, в сопровождении песни,
   Соки Сомы текут потоком.



āpānā́so vivásvato jánanta uṣáso bʰágam |
sū́rā áṇvaṃ ví tanvate || 5||



5.  āpānatp·Impn«√āp vivasvatNmsg«√vas  
    janantjmpn«√jan uṣasnfsg«√vas bʰaganmsa«√bʰaj |
    sūrajmpn«√sūr aṇunmsa vip tanvateva·A·3p«√tan 



5. Достигнув (сферы) Вивасвата,
   Порождая утренние зори, Бхагу,
   (Эти) солнца далеко протягивают сито.



ápa dvā́rā matīnā́ṃ pratnā́ r̥ṇvanti kārávaḥ |
vŕ̥ṣṇo hárasa āyávaḥ || 6||



6.  apap dvārannpa«√dvr̥ matinfpg«√man  
    pratnajnpa r̥ṇvantivp·A·3p«√r̥ kārujmpn«√kr̥ |
    vr̥ṣannmsg«√vr̥ṣ harasnnsd«√hr̥ āyujmpn«√i 



6. Древние певцы раскрывают
   Врата мыслей,
   (Эти) Аю, для захвата быка.



samīcīnā́sa āsate hótāraḥ saptájāmayaḥ |
padámékasya píprataḥ || 7||



7.  samīcīnajmpn«sam~√añc āsatevp·A·3p«√ās  
    hotr̥nmpn«√hu saptau jāminmpn«√jan |
    padannsa«√pad ekajmsg piprattp·Ampn«√pr̥ 



7. Собравшись вместе, сидят
   Хотары, сопровождаемые семью сестрами,
   Охраняя шаг единственного.



nā́bʰā nā́bʰiṃ na ā́ dade cákṣuścitsū́rye sácā |
kavérápatyamā́ duhe || 8||



8.  nābʰinfsl«√nabʰ nābʰinfsa«√nabʰ vayamr1mpg āp dadevp·I·3s«√dā  
    cakṣusnnsa«√cakṣ cidc sūryanmsl«√sūr sacāa«√sac |
    kavinmsg«√kū apatyannsa āp duhevp·A·3s«√duh 



8. К (своему) родству он присоединил наше родство:
   Даже глаз (человека соединяется) с солнцем.
   Выдоено потомство поэта.



abʰí priyā́ diváspadámadʰvaryúbʰirgúhā hitám |
sū́raḥ paśyati cákṣasā || 9||



9.  abʰip priyājnpa«√prī dyunmsg«√dyu padannsa«√pad  
    (adʰvaranms«a~√dʰvr̥-yujms«√yu)nmpi guhāa«√guh hitajnsa«√dʰā |
    sūranmsn«√sūr paśyativp·A·3s«√paś cakṣasnnsi«√cakṣ 



9. Он рассматривает любимые (формы), обитель неба,
   Сокрытую (жрецами-)адхварью,
   С помощью глаза солнца.






Sūkta 9.11 

úpāsmai gāyatā naraḥ pávamānāyéndave |
abʰí devā́m̐ íyakṣate || 1||



1.  upap ayamr3msd gāyatavp·AE2p«√gai nr̥nmpv  
    pavamānajmsd«√pū indunmsd«√ind |
    abʰip devanmpa«√div iyakṣateva·A·3s«√yaj 



1. Спойте ему, о мужи
   Павамане - соку!
   Он стремится к богам.



abʰí te mádʰunā páyó'tʰarvāṇo aśiśrayuḥ |
deváṃ devā́ya devayú || 2||



2.  abʰip tvamr2msg madʰunnsi«√madʰ payasnnsa«√pī  
    atʰarvannmpn«√atʰar? aśiśrayurvp·I·3p«√śri |
    devanmsa«√div devanmsd«√div (devanms«√div-yujms«√yu)jnsa 



2. Атхарваны украсили
   Твоей сладостью молоко,
   Посвящённое богам, бога --- для бога.



sá naḥ pavasva śáṃ gáve śáṃ jánāya śámárvate |
śáṃ rājannóṣadʰībʰyaḥ || 3||



3.  sasr3msn vayamr1mpd pavasvava·Ao2s«√pū śamnfsa«√śam gonfsd  
    śamnfsa«√śam jananmsd«√jan śamnfsa«√śam arvantjmsd«√r̥ |
    śamnfsa«√śam rājannmsv«√rāj (oṣanms«√uṣ-dʰijfs«√dʰā)nfpd 



3. Очищайся ты на благо нашей коровы,
   На благо народу, на благо скаковому коню,
   На благо, о царь, растениям!



babʰráve nú svátavase'ruṇā́ya divispŕ̥śe |
sómāya gātʰámarcata || 4||



4.  babʰrujmsd«√bʰr̥ nuc svatavasjmsd«sva~√tu  
    aruṇajmsd«√r̥ (dyunmsl-spr̥śjms«√spr̥ś)jmsd |
    somanmsd«√su gātʰanmsa«√gai arcatavp·AE2p«√r̥c 



4. Исполните же песню для сомы,
   Бурого, обладающего собственной силой,
   Рыжего, касающегося неба!



hástacyutebʰirádribʰiḥ sutáṃ sómaṃ punītana |
mádʰāvā́ dʰāvatā mádʰu || 5||



5.  (hastanms-cyutajms«√cyu)jmpi adrinmpi«√dr̥  
    sutajmsa«√su somanmsa«√su punītanavp·Ao2p«√pū |
    madʰunnsl«√madʰ āp dʰāvatāvp·Ao2p«√dʰāv madʰunnsa«√madʰ 



5. Очищайте сому, выжатого
   Камнями, руками, приведенными в движение!
   В сладости растворите сладость!



námasédúpa sīdata dadʰnédabʰí śrīṇītana |
índumíndre dadʰātana || 6||



6.  namasnnsi«√nam idc upap sīdatavp·Ao2p«√sad  
    dadʰannnsi idc abʰip śrīṇītanavp·AE2p«√śrī |
    indunmsa«√ind indraNmsl«√ind dadʰātanavp·AE2p«√dʰā 



6. Приближайтесь же с поклонением!
   Украшайте кислым молоком!
   Каплю помещайте в Индру!



amitrahā́ vícarṣaṇiḥ pávasva soma śáṃ gáve |
devébʰyo anukāmakŕ̥t || 7||



7.  (amitranms«a~√mitʰ-hanjms«√han)jmsn vicarṣaṇijmsn«vi~√kr̥ṣ  
    pavasvava·Ao2s«√pū śama«√śam gonfsd |
    devanmpd«√div (anup-kāmanms«√kam-kr̥tjms«√kr̥)jmsn 



7. Убивающий недругов, очень подвижный,
   Очищайся, о сома, на благо корове,
   Исполняя желание богов!



índrāya soma pā́tave mádāya pári ṣicyase |
manaścínmánasaspátiḥ || 8||



8.  indraNmsd«√ind somaNmsv«√su pātavev···D··«√pā  
    madanmsd«√mad parip sicyasevp·A·2s«√sic |
    (manasnns«√man-citjms«√cit)jmsn manasnnsg«√man patinmsn«√pā 



8. Тебе разливают кругом, о сома,
   Индре для питья, для опьянения,
   (Ты,) знаток мысли, повелитель мысли.



pávamāna suvī́ryaṃ rayíṃ soma rirīhi naḥ |
índavíndreṇa no yujā́ || 9||



9.  pavamānanmsv«√pū suvīryanmsa«su~√vīr  
    rayinmsa«√rā somaNmsv«√su rirīhivp·Ao2s«√rā vayamr1mpd |
    indunmsv«√ind indraNmsi«√ind vayamr1mpa yujnfsi«√yuj 



9. О Павамана, обилие прекрасных мужей,
   Богатство даруй нам, о сома,
   С Индрой как с нашим союзником, о капля!






Sūkta 9.12 

sómā asr̥gramíndavaḥ sutā́ r̥tásya sā́dane |
índrāya mádʰumattamāḥ || 1||



1.  somajmpn«√su asr̥gramvp·U·3p«√sr̥j indunmpn«√ind  
    sutajmpn«√su r̥tannsg«√r̥ sādanannsl«√sad |
    indraNmsd«√ind madʰumattamajmpn«√madʰ 



1. Выпущены соки сомы, капли,
   Выжатые в сидении закона,
   Самые сладкие для Индры.



abʰí víprā anūṣata gā́vo vatsáṃ ná mātáraḥ |
índraṃ sómasya pītáye || 2||



2.  abʰip viprajmpn«√vip anūṣatava·U·3p«√nu  
    gonfpn vatsanmsa nac mātr̥nfpn«√mā |
    indraNmsa«√ind somanmsg«√su pītinfsd«√pā 



2. Вдохновенные (поэты) приветствовали криками,
   Как коровы - матери телёнка,
   Индру, чтобы он пил сому.



madacyútkṣeti sā́dane síndʰorūrmā́ vipaścít |
sómo gaurī́ ádʰi śritáḥ || 3||



3.  (madanms«√mad-cyutjms«√cyu)jmsn kṣetivp·A·3s«√kṣi sādanannsl«√sad  
    sindʰunmsg«√sindʰ ūrminmsl«√r̥ (vipnfpa«√vip-citjms«√ci)jmsn |
    somanmsn«√su gaurīnfsl adʰip śritajmsn«√śri 



3. Возбуждающий опьянение живет в сидении (закона)
   В волне реки, этот прозорливец
   Сома, покоящийся на (шкуре) буйвола.



divó nā́bʰā vicakṣaṇó'vyo vā́re mahīyate |
sómo yáḥ sukrátuḥ kavíḥ || 4||



4.  dyunmsg«√dyu nābʰinfsl«√nabʰ vicakṣaṇajmsn«vi~√cakṣ  
    avinmsg vāranmsl«√vr̥2 mahīyateva·A·3s«√mah |
    somanmsn«√su yasr3msn sukratujmsn«su~√kr̥ kavinmsn«√kū 



4. Далеко смотрящий на пупе неба,
   Он красуется в сите из овечьей шерсти,
   Сома, который поэт с прекрасной силой духа.



yáḥ sómaḥ kaláśeṣvā́m̐ antáḥ pavítra ā́hitaḥ |
támínduḥ pári ṣasvaje || 5||



5.  yasr3msn somanmsn«√su kalaśanmsl«√kal? āp  
    antara pavitrannsl«√pū āhitajmsn«ā~√dʰā |
    sasr3msa indunmsn«√ind parip sasvajevp·I·3s«√svaj 



5. Сома, который помещён
   Внутри кувшинов, в цедилку,---
   Его держит сок в объятиях.



prá vā́camínduriṣyati samudrásyā́dʰi viṣṭápi |
jínvankóśaṃ madʰuścútam || 6||



6.  prap vācnfsa«√vac indunmsn«√ind iṣyativp·A·3s«√iṣ  
    samudranmsg«sam~√ud adʰip viṣṭapnfsl«vi~√stambʰ |
    jinvanttp·Amsn«√jinv kośanmsa«√kuś (madʰunns«√madʰ-ścutjms«√ścut)jmsa 



6. Сок (сомы) подаёт голос,
   (Достигающий) поверхности океана,
   Оживляя сосуд, сочащийся сладостью.



nítyastotro vánaspátirdʰīnā́mantáḥ sabardúgʰaḥ |
hinvānó mā́nuṣā yugā́ || 7||



7.  (nityajns«√ni-stotranns«√stu)jmsn (vanasnns«√van-patinms«√pā2)nmsn  
    dʰīnfpg«√dʰī antara (sabarnns-dugʰajms«√duh)jmsn |
    hinvānata·Amsn«√hi mānuṣajnpa«√man yugannpa«√yuj 



7. Обладающее собственной хвалой лесное дерево,
   Чудесно доящееся среди молитв,
   Приводящее в действие людские поколения...



abʰí priyā́ diváspadā́ sómo hinvānó arṣati |
víprasya dʰā́rayā kavíḥ || 8||



8.  abʰip priyajnpa«√prī dyunmsg padannpa«√pad  
    somanmsn«√su hinvānata·Amsn«√hi arṣativp·A·3s«√r̥ṣ |
    viprajmsg«√vip dʰārānfsi«√dʰr̥ kavinmsn«√kū 



8. К излюбленным местам неба
   Струится сома, поторапливаемая (жрецами)
   Поэт, вместе с потоком вдохновенного (певца).



ā́ pavamāna dʰāraya rayíṃ sahásravarcasam |
asmé indo svābʰúvam || 9||



9.  āp pavamānanmsv«√pū dʰārayavp·Ao2s«√dʰr̥  
    rayinmsa«√rā (sahasrau-varcasnns«√ruc)jmsa |
    vayamr1mpl indunmsv«√ind svābʰūjmsa«su-



9. О Павамана, надели нас
   Богатством, сверкающим на тысячу ладов,
   О капля, сильно действующая!






Sūkta 9.13 

sómaḥ punānó arṣati sahásradʰāro átyaviḥ |
vāyóríndrasya niṣkr̥tám || 1||



1.  somanmsn«√su punānajmsn«√pū arṣativp·A·3s«√r̥ṣ  
    (sahasrau-dʰārajms«√dʰr̥)jmsn atyavijmsn |
    vāyuNmsg«√vā indraNmsg«√ind niṣkr̥tannsa«nis~√kr̥ 



1. Сома течёт, очищаясь,
   В тысячу струй, (пройдя) сквозь сито,
   На свидание с Ваю (и) с Индрой.



pávamānamavasyavo vípramabʰí prá gāyata |
suṣvāṇáṃ devávītaye || 2||



2.  pavamānanmsa«√pū (avasnns«√av-yujms«√yu)jmpv  
    viprajmsa«√vip abʰip prap gāyatavp·AE2p«√gai |
    suṣvāṇata·Amsa«√su (devanms«√div-vītinfs«√vī)nfsd 



2. Жаждя помощи, воспойте
   Паваману вдохновенного,
   Выжатого для приглашения богов.



pávante vā́jasātaye sómāḥ sahásrapājasaḥ |
gr̥ṇānā́ devávītaye || 3||



3.  pavanteva·A·3p«√pū (vājanms«√vāj-sātinfs«√san)nfsd  
    somanmpn«√su (sahasrau-pājasnns«√pāj)jmpn |
    gr̥ṇānata·Ampn«√gr̥̄ (devanms«√div-vītinfs«√vī)nfsd 



3. Очищаются для захвата добычи
   Струи сомы с тысячей форм,
   Воспеваемые для приглашения богов.



utá no vā́jasātaye pávasva br̥hatī́ríṣaḥ |
dyumádindo suvī́ryam || 4||



4.  utac vayamr1mpd (vājanms«√vāj-sātinfs«√san)nfsd  
    pavasvava·Ao2s«√pū br̥hatījfpa«√br̥h iṣnfpa«√iṣ |
    dyumantjnsa«√dyut induNmsv«√ind suvīryannsa«su~√vīr 



4. А также для захвата добычи нам
   Очищайся, (принося) высокие услады,
   Блистательное, о капля, обилие сыновей!



té naḥ sahasríṇaṃ rayíṃ pávantāmā́ suvī́ryam |
suvānā́ devā́sa índavaḥ || 5||



5.  sasr3mpn vayamr1mpd sahasrinjmsa rayinmsa«√rā  
    pavantāmva·Ao3p«√pū āp suvīryannsa«su~√vīr |
    suvānata·Ampn«√su devajmpn«√div indunmpn«√ind 



5. Пусть они очищаются, (принося) нам
   Тысячное богатство, обилие сыновей,
   Когда выжаты (эти) божественные капли!



átyā hiyānā́ ná hetŕ̥bʰirásr̥graṃ vā́jasātaye |
ví vā́ramávyamāśávaḥ || 6||



6.  atyanmpn«√at? hiyānata·Ampn«√hi nac hetr̥nmpi«√hi  
    asr̥gramvp·U·3p«√sr̥j (vājanms«√vāj-sātinfs«√san)nfsd |
    vip vārannsa«√vr̥2 avyajnsa āśujmpn«√aś 



6. Словно скакуны, погоняемые погонщиками,
   Они устремились к захвату добычи
   Через сито из овечьей шерсти, (эти) быстрые (кони).



vāśrā́ arṣantī́ndavo'bʰí vatsáṃ ná dʰenávaḥ |
dadʰanviré gábʰastyoḥ || 7||



7.  vāśrājmpn«√vāś arṣantivp·A·3p«√r̥ṣ indunmpn«√ind  
    abʰip vatsanmsa nac dʰenunfpn«√dʰe |
    dadʰanvireva·I·3p«√dʰanv gabʰastinmdl 



7. Мыча, словно дойные коровы телёнку,
   Текут соки сомы.
   Они помчались из-под рук (жреца).



júṣṭa índrāya matsaráḥ pávamāna kánikradat |
víśvā ápa dvíṣo jahi || 8||



8.  juṣṭajmsn«√juṣ indraNmsd«√ind (madnfs«√mad-saranms«√sr̥)jmsn  
    pavamānanmsv«√pū kanikradattp·Amsn«√krand |
    viśvajfpa«√viś apap dviṣnfpa«√dviṣ jahivp·Ao2s«√han 



8. Доставляющий наслаждение Индре, пьянящий,
   О Павамана, громко ревущий,
   Разбей всех врагов!



apagʰnánto árāvṇaḥ pávamānāḥ svardŕ̥śaḥ |
yónāvr̥tásya sīdata || 9||



9.  apagʰnanttp·Ampn«apa~√han arāvanjmpa«a~√rā  
    pavamānajmpn«√pū (svarnns-dr̥śjms«√dr̥ś)jmpn |
    yoninmsl«√yu r̥tannsg«√r̥ sīdatavp·Ao2p«√sad 



9. Разбивая недображелателей,
   О Паваманы, видящие солнце,
   Усаживайтесь на лоно закона!






Sūkta 9.14 

pári prā́siṣyadatkavíḥ síndʰorūrmā́vádʰi śritáḥ |
kāráṃ bíbʰratpuruspŕ̥ham || 1||



1.  parip prap asiṣyadatva·U·3s«√syand kavinmsn«√kū  
    sindʰunmsg«√sindʰ ūrminmsl«√r̥ adʰip śritajmsn«√śri |
    kāranmsa«√kr̥ bibʰrattp·Amsn«√bʰr̥ (purua«√pr̥̄-spr̥hjms«√spr̥h)jmsa 



1. Поэт устремился кругами,
   Покоясь на волне реки,
   Неся многожеланное воздействие.



girā́ yádī sábandʰavaḥ páñca vrā́tā apasyávaḥ |
pariṣkr̥ṇvánti dʰarṇasím || 2||



2.  girnfsi«√gr̥̄ yadr3nsl sabandʰujmpn«sa~√bandʰ  
    pañcau vrātanmpn«√vr̥2 (apasnns-yujms«√yu)nmpn |
    pariṣkr̥ṇvantivp·A·3p«pari~√kr̥ dʰarṇasijmsa«√dʰr̥ 



2. Когда пять родственных
   Деятельных отрядов с песней
   Приготавливают крепкого,



ā́dasya śuṣmíṇo ráse víśve devā́ amatsata |
yádī góbʰirvasāyáte || 3||



3.  ātc ayamr3msg śuṣminjmsg«√śuṣ rasanmsl«√ras  
    viśvajmpn«√viś devanmpn«√div amatsatavp·U·3p«√mad |
    yadr3nsl gonfpi vasāyateva·A·3s«√vas 



3. То от его пламенного сока
   Опьянели Все-Боги,
   Когда он одевается в коровье молоко.



niriṇānó ví dʰāvati jáhacʰáryāṇi tā́nvā |
átrā sáṃ jigʰnate yujā́ || 4||



4.  niriṇānajmsn«ni~√rī vip dʰāvativp·A·3s«√dʰāv  
    jahattp·Amsn«√hā śaryannpa«√śrī tānvajnpa«√tan |
    ar3nsl samp jigʰnateva·A·3s«√han yujnmsi«√yuj 



4. Стекая, он мчится сквозь (сито),
   Оставляя волокна (своего) тела.
   Тут он приобщается к (своему) союзнику.



naptī́bʰiryó vivásvataḥ śubʰró ná māmr̥jé yúvā |
gā́ḥ kr̥ṇvānó ná nirṇíjam || 5||



5.  naptīnfpi«√nap? yasr3msn vivasvatNmsg«√vas  
    śubʰrajmsn«√śubʰ nac māmr̥jevp·I·3s«√mr̥j yuvannmsn«√yu |
    gonfpa kr̥ṇvānata·Amsn«√kr̥ nac nirṇijnfsa«nis~√nij 



5. Кто, словно сверкающий юноша,
   Начищается внучками Вивасвата,
   Превращая коровье (молоко) в (свой) праздничный наряд.



áti śritī́ tiraścátā gavyā́ jigātyáṇvyā |
vagnúmiyarti yáṃ vidé || 6||



6.  atip śritinfda«√śri (tirasa«√tr̥̄-catāa«√añc)a  
    gavīnfsi jigātivp·A·3s«√gā aṇvījfsi«√aṇ? |
    vagnunmsa«√vac iyartivp·A·3s«√r̥ yasr3msa videv···D··«√vid 



6. Благодаря тонкой опоре (сита)
   Этот сома проходит наискось насквозь, жаждя коров.
   Он поднимает шум, который (хорошо) известен.



abʰí kṣípaḥ sámagmata marjáyantīriṣáspátim |
pr̥ṣṭʰā́ gr̥bʰṇata vājínaḥ || 7||



7.  abʰip kṣipnfpn«√kṣip samp agmatava·U·3p«√gam  
    marjayantītp·Afpa«√mr̥j iṣnfsg«√iṣ patinmsa«√pā2 |
    pr̥ṣṭʰannpa«pra~√stʰā gr̥bʰṇatavp·AE3p«√grah vājinnmsg«√vāj 



7. Соединились пальцы (жреца),
   Начищающие господина услад.
   Они хватают за спины завоевателя наград.



pári divyā́ni mármr̥śadvíśvāni soma pā́rtʰivā |
vásūni yāhyasmayúḥ || 8||



8.  parip divyajnpa«√div marmr̥śatv···D··«√mr̥ś  
    viśvajnpa«√viś somaNmsv«√su pārtʰivajnpa«√pr̥tʰ |
    vasunnpa«√vas yāhivp·Ao2s«√yā (vayamr1mpa-yujms«√yu)jmsn 



8. Мощно охватывая все
   Блага, небесные и земные,
   Продвигайся (вперёд), о сома, преданный нам!






Sūkta 9.15 

eṣá dʰiyā́ yātyáṇvyā śū́ro rátʰebʰirāśúbʰiḥ |
gácʰanníndrasya niṣkr̥tám || 1||



1.  eṣasr3msn dʰīnfsi«√dʰī yātivp·A·3s«√yā aṇvījfsi  
    śūranmsn«√śūr ratʰanmpi«√r̥ āśujmpi«√aś |
    gacʰanttp·Ampn«√gam indraNmsg«√ind niṣkr̥tannsa«nis~√kr̥ 



1. Этот силой поэтической мысли движется через мелкое (сито)
   Герой на быстрых колесницах.
   Отправляясь на свидание с Индрой.



eṣá purū́ dʰiyāyate br̥haté devátātaye |
yátrāmŕ̥tāsa ā́sate || 2||



2.  eṣasr3msn purua«√pr̥̄ dʰiyāyateva·A·3s«√dʰī  
    br̥hantjmsd«√br̥h (devanms«√div-tātinms«√tan)nmsd |
    yadr3nsl amr̥tajmpn«a~√mr̥ āsatevp·A·3p«√ās 



2. Этот обдумывает многое
   Для высокой службы богам
   (Там,) где сидят бессмертные.



eṣá hitó ví nīyate'ntáḥ śubʰrā́vatā patʰā́ |
yádī tuñjánti bʰū́rṇayaḥ || 3||



3.  eṣasr3msn hitajmsn«√hi vip nīyatevp·A·3s«√nī  
    antara śubʰrāvantjmsi«√śubʰ pantʰannmsi«√pantʰ |
    yadr3nsl tuñjantivp·A·3p«√tuj bʰūrṇijfpn«√bʰur 



3. Этот, посланный (жрецом) проводится
   Вглубь (сосуда) сверкающим путём,
   Когда (его) выбивают усердные (жрецы)



eṣá śŕ̥ṅgāṇi dódʰuvacʰíśīte yūtʰyò vŕ̥ṣā |
nr̥mṇā́ dádʰāna ójasā || 4||



4.  eṣasr3msn śr̥ṅgannpa«√śr̥ṅ? dodʰuvattp·Amsn«√dʰū  
    śiśīteva·A·3s«√śo yūtʰyajmsn«√yu vr̥ṣannmsn«√vr̥ṣ |
    (nr̥nms-mnanfs«√man)nnpa dadʰānatp·Imsn«√dʰā ojasnnsi«√vaj 



4. Этот оттачивает рога,
   Потрясая (ими), бык в стаде,
   Проникаясь мужеством с (огромной) силой.



eṣá rukmíbʰirīyate vājī́ śubʰrébʰiraṃśúbʰiḥ |
pátiḥ síndʰūnāṃ bʰávan || 5||



5.  eṣasr3msn rukminjmpi«√ruc īyateva·A·3s«√i  
    vājinnmsn«√vāj śubʰrajmpi«√śubʰ aṃśunmpi«√aś |
    patinmsn«√pā2 sindʰunmpg«√sindʰ bʰavanttp·A?sn«√bʰū 



5. Этот завоеватель награды бросается
   Со (своими) сверкающими прекрасными стеблями,
   Являясь господином рек.



eṣá vásūni pibdanā́ páruṣā yayivā́m̐ áti |
áva śā́deṣu gacʰati || 6||



6.  eṣasr3msn vasunnpa«√vas pibdanajnpa«api~√pad  
    paruṣajnpa«√parv yayivanttp·Ams?«√yā atip |
    avap śādanmpl«√śad gacʰativp·A·3s«√gam 



6. Этот, (расставшись) с узловатостью, пройдя через (цедилку)
   Спускается, (создавая) прочные блага
   В (мягких) побегах (?).



etáṃ mr̥janti márjyamúpa dróṇeṣvāyávaḥ |
pracakrāṇáṃ mahī́ríṣaḥ || 7||



7.  etasr3msa mr̥jantivp·A·3p«√mr̥j marjyajmsa«√mr̥j  
    upap droṇannpl«√dru āyunmpn«√i |
    pracakrāṇajmsa«pra~√kr̥ mahījfpa«√mah iṣnfpa«√iṣ 



7. Этого достойного начищения начищают
   Аю в деревянных сосудах,
   (Его,) создающего великие услады.



etámu tyáṃ dáśa kṣípo mr̥jánti saptá dʰītáyaḥ |
svāyudʰáṃ madíntamam || 8||



8.  eṣasr3msa uc syar3mpn daśau kṣipnfpn«√kṣip  
    mr̥jantivp·A·3p«√mr̥j saptau dʰītinfpn«√dʰī |
    svāyudʰajmsa«su-ā~√yudʰ madintamajmsa«√mad 



8. Этого самого начищают
   Десять пальцев, семь молитв,
   Его, прекрасно вооружённого, самого пьянящего.






Sūkta 9.16 

prá te sotā́ra oṇyò rásaṃ mádāya gʰŕ̥ṣvaye |
sárgo ná taktyétaśaḥ || 1||



1.  prap tvamr2msg sotr̥nmpn«√su oṇīnmdl«√oṇ  
    rasanmsa«√ras madanmsd«√mad gʰr̥ṣvijmsd«√hr̥ṣ |
    sarganmsn«√sr̥j nac taktivp·A·3s«√tak etaśajmsn 



1. Выжиматели вы(пускают течь) из-под рук твой
   Сок для радостного опьянения.
   Эташа устремился, как выстрел.



krátvā dákṣasya ratʰyàmapó vásānamándʰasā |
goṣā́máṇveṣu saścima || 2||



2.  kratunmsi«√kr̥ dakṣanmsg«√dakṣ ratʰīnmsa«√r̥  
    apnmsa vasānata·Amsa«√vas andʰasnnsi«√andʰ |
    (gonfs-sanjms«√san)nmsa aṇvanmpl saścimava·I·1p«√sac 



2. С пониманием силы действия мы следовали
   За колесничим, рядящимся в воды
   Со (своим) соком, добывающим коров в мелком сите



ánaptamapsú duṣṭáraṃ sómaṃ pavítra ā́ sr̥ja |
punīhī́ndrāya pā́tave || 3||



3.  anaptajmsa apnfpl duṣṭarajmsa«dus~√tr̥̄  
    somanmsa«√su pavitrannsl«√pū āp sr̥javp·Ao2s«√sr̥j |
    punīhivp·Ao2s«√pū indraNmsd«√ind pātavev···D··«√pā 



3. Недоступного, непобедимого в водах
   Сому вылей в цедилку:
   Очисти Индре для питья!



prá punānásya cétasā sómaḥ pavítre arṣati |
krátvā sadʰástʰamā́sadat || 4||



4.  prap punānajmsg«√pū cetasnnsi«√cit  
    somanmsn«√su pavitrannsl«√pū arṣativp·A·3s«√r̥ṣ |
    kratunmsi«√kr̥ (sadʰaa-stʰajms«√stʰā)nnsa āp asadatvp·U·3s«√sad 



4. С сознанием очищающегося
   Течёт сома вперёд в цедилку.
   С пониманием он уселся на своё место.



prá tvā námobʰiríndava índra sómā asr̥kṣata |
mahé bʰárāya kāríṇaḥ || 5||



5.  prap tvamr2msa namasnnpi«√nam indunmpn«√ind  
    indraNmsv«√ind somajmpn«√su asr̥kṣatava·U·3p«√sr̥j |
    mahajmsd«√mah bʰaranmsd«√bʰr̥ kārinjmpn«√kr̥ 



5. С поклонениями были выпущены к тебе
   Вперёд капли, соки сомы, о Индра,
   Приносящие великую ставку (в игре).



punānó rūpé avyáye víśvā árṣannabʰí śríyaḥ |
śū́ro ná góṣu tiṣṭʰati || 6||



6.  punānajmsn«√pū rūpannsl avyayajnsl«√i  
    viśvajfpa«√viś arṣanttp·Ams?«√r̥ṣ abʰip śrīnfpa«√śrī |
    śūrajmsn«√śūr nac gonfpl tiṣṭʰativp·A·3s«√stʰā 



6. Очищаясь в овечьем облике,
   Струясь ко всем почестям,
   Он находится, как герой, среди коров.



divó ná sā́nu pipyúṣī dʰā́rā sutásya vedʰásaḥ |
vŕ̥tʰā pavítre arṣati || 7||



7.  dyunmsg nac sānunnsn«√san pipyuṣījfsn«√pī  
    dʰārānfsn«√dʰr̥ sutajmsg«√su vedʰasjmpa«√vidʰ |
    vr̥tʰāa«√vr̥2 pavitrannsl«√pū arṣativp·A·3s«√r̥ṣ 



7. Набухши, как вершина неба,
   Поток выжатого сока (этого) устроителя обряда
   Охотно течёт в цедилку.



tváṃ soma vipaścítaṃ tánā punāná āyúṣu |
ávyo vā́raṃ ví dʰāvasi || 8||



8.  tvamr2msn somaNmsv«√su (vipnfpa«√vip-citjms«√ci)jfsa  
    tannfsi«√tan punānajmsn«√pū āyunmpl«√i |
    avinmsg vāranmsa«√vr̥2 vip dʰāvasivp·A·2s«√dʰāv 



8. Ты, о сома, (вызываешь) вдохновенную (речь)
   Непрерывно очищаясь среди Аю,
   Когда ты течёшь через сито из овечьей шерсти.






Sūkta 9.17 

prá nimnéneva síndʰavo gʰnánto vr̥trā́ṇi bʰū́rṇayaḥ |
sómā asr̥gramāśávaḥ || 1||



1.  prap nimnannsi«√ni ivac sindʰunfpn«√sindʰ  
    gʰnantjmpn«√han vr̥trannpa«√vr̥ bʰūrṇijmpn |
    somanmpn«√su asr̥gramvp·U·3p«√sr̥j āśujmpn«√aś 



1. Как реки --- низиной,
   Бурные, убивающие врагов
   Соки сомы потекли, стремительные.



abʰí suvānā́sa índavo vr̥ṣṭáyaḥ pr̥tʰivī́miva |
índraṃ sómāso akṣaran || 2||



2.  abʰip suvānata·Ampn«√su indunmpn«√ind  
    vr̥ṣṭinfpn«√vr̥ṣ pr̥tʰivīnfsa«√pr̥tʰ ivac |
    indraNmsa«√ind somajmpn«√su akṣaranvp·Aa3p«√kṣar 



2. Выжатые капли,
   Как капли дождя на землю,
   Соки сомы полились к Индре.



átyūrmirmatsaró mádaḥ sómaḥ pavítre arṣati |
vigʰnánrákṣāṃsi devayúḥ || 3||



3.  atyūrminmsn«ati~√r̥ (madnfs«√mad-saranms«√sr̥)jmsn madanmsn«√mad  
    somaNmsn«√su pavitrannsl«√pū arṣativp·A·3s«√r̥ṣ |
    vigʰnanttp·Amsn«vi~√han rakṣasnnpa«√rakṣ (devanms«√div-yujms«√yu)jmsn 



3. Волной переливаясь через край, пьянящее опьянение ---
   Сома струится в цедилке,
   Убивая ракшасов, преданный богам.



ā́ kaláśeṣu dʰāvati pavítre pári ṣicyate |
uktʰaíryajñéṣu vardʰate || 4||



4.  āp kalaśanmpl«√kal? dʰāvativp·A·3s«√dʰāv  
    pavitrannsl«√pū parip sicyatevp·A·3s«√sic |
    uktʰannpi«√vac yajñanmpl«√yaj vardʰateva·A·3s«√vr̥dʰ 



4. Он бежит в кувшины,
   Переливается кругами по цедилке,
   Усиливается песнями на жертвоприношениях.



áti trī́ soma rocanā́ róhanná bʰrājase dívam |
iṣṇánsū́ryaṃ ná codayaḥ || 5||



5.  atip trīu somaNmsv«√su rocanannpa«√ruc  
    rohanttp·Amsn«√ruh nac bʰrājaseva·A·2s«√bʰrāj dyunmsa |
    iṣṇanttp·Amsn«√iṣ sūryanmsa«√sūr nac codayasvp·UE2s«√cud 



5. Ты сверкаешь, о сома, словно поднимаясь
   На небо через три светлых пространства.
   Посылая (голос), ты как бы поторопил солнце.



abʰí víprā anūṣata mūrdʰányajñásya kārávaḥ |
dádʰānāścákṣasi priyám || 6||



6.  abʰip vipranmpn«√vip anūṣatavp·U·3p«√nū  
    mūrdʰannnsl yajñanmsg«√yaj kārunmpn«√kr̥ |
    dadʰānatp·Impn«√dʰā cakṣasnnsl«√cakṣ priyajmsa«√prī 



6. Вдохновенные (поэты) приветствовали криками
   Его, находящегося во главе жертвы, (эти) воспеватели,
   Имея любимого перед глазами.



támu tvā vājínaṃ náro dʰībʰírvíprā avasyávaḥ |
mr̥jánti devátātaye || 7||



7.  sasr3msa uc tvamr2msa vājinnmsa«√vāj nr̥nmpn  
    dʰīnfpi«√dʰī viprajmpn«√vip (avasnns«√av-yujms«√yu)jmpn |
    mr̥jantivp·A·3p«√mr̥j (devanms«√div-tātinms«√tan)nmsd 



7. Это тебя, коня-победителя, мужи
   Вдохновенные, ищущие помощи,
   Помыслами начищают для службы богам.



mádʰordʰā́rāmánu kṣara tīvráḥ sadʰástʰamā́sadaḥ |
cā́rurr̥tā́ya pītáye || 8||



8.  madʰunnsg«√madʰ dʰārānfsa«√dʰr̥ anup kṣaravp·Ao2s«√kṣar  
    tīvrajmsn«√tu (sadʰaa-stʰajms«√stʰā)nnsa āp asadasvp·Aa2s«√sad |
    cārujmsn«√can r̥tannsd«√r̥ pītinfsd«√pā 



8. Излей поток сладости!
   Резкий сел на своё место,
   Приятный для питья по закону.






Sūkta 9.18 

pári suvānó giriṣṭʰā́ḥ pavítre sómo akṣāḥ |
mádeṣu sarvadʰā́ asi || 1||



1.  parip suvānata·Amsn«√su (girinms-stʰājfs«√stʰā)jmsn  
    pavitrannsl«√pū somanmsn«√su akṣāsvp·Ae2s«√aś |
    madanmpl«√mad (sarvajms-dʰājfs«√dʰā)jmsn asivp·A·2s«√as 



1. Живущий на горе сома,
   Выжатый, потёк кругами в цедилке.
   В опьянениях ты даёшь всё.



tváṃ víprastváṃ kavírmádʰu prá jātámándʰasaḥ |
mádeṣu sarvadʰā́ asi || 2||



2.  tvamr2msn viprajmsn«√vip tvamr2msn kavinmsn«√kū madʰunnsn«√madʰ  
    prap jātajnsn«√jan andʰasnnsb«√andʰ |
    madanmpl«√mad (sarvajms-dʰājfs«√dʰā)jmsn asivp·A·2s«√as 



2. Ты вдохновенный, ты поэт,
   Мёд, рождённый из растения.
   В опьянениях ты даёшь всё.



táva víśve sajóṣaso devā́saḥ pītímāśata |
mádeṣu sarvadʰā́ asi || 3||



3.  tvamr2msg viśvajmpn«√viś sajoṣasjmpn«sa~√juṣ  
    devanmpn«√div pītinfsa«√pā āśatava·A·3p«√āś |
    madanmpl«√mad (sarvajms-dʰājfs«√dʰā)jmsn asivp·A·2s«√as 



3. Все боги, единодушные,
   Получили твоё питьё.
   В опьянениях ты даёшь всё.



ā́ yó víśvāni vā́ryā vásūni hástayordadʰé |
mádeṣu sarvadʰā́ asi || 4||



4.  āp yasr3msn viśvajnpa«√viś vāryajnpa«√vr̥2  
    vasunnpa«√vas hastanmdl dadʰeva·I·3s«√dʰā |
    madanmpl«√mad (sarvajms-dʰājfs«√dʰā)jmsn asivp·A·2s«√as 



4. Кто все желанные блага
   Держит в (своих) руках,---
   В опьянениях ты даёшь всё.



yá imé ródasī mahī́ sáṃ mātáreva dóhate |
mádeṣu sarvadʰā́ asi || 5||



5.  yasr3msn ayamr3nda rodasnnda mahjnda«√mah  
    samp mātr̥nfda«√mā ivac dohateva·A·3s«√duh |
    madanmpl«√mad (sarvajms-dʰājfs«√dʰā)jmsn asivp·A·2s«√as 



5. Кто эти две великие половины вселенной
   Выдаивает вместе, словно двух матерей,---
   В опьянениях ты даёшь всё.



pári yó ródasī ubʰé sadyó vā́jebʰirárṣati |
mádeṣu sarvadʰā́ asi || 6||



6.  parip yasr3msn rodasnnda ubʰajnda  
    sadyasa vājanmpi«√vāj arṣativp·A·3s«√r̥ṣ |
    madanmpl«√mad (sarvajms-dʰājfs«√dʰā)jmsn asivp·A·2s«√as 



6. Кто сразу же обтекает обе
   Половины вселенной со (своими) наградами,---
   В опьянениях ты даёшь всё.



sá śuṣmī́ kaláśeṣvā́ punānó acikradat |
mádeṣu sarvadʰā́ asi || 7||



7.  sasr3msn śuṣminjmsn«√śuṣ kalaśanmpl«√kal? āp  
    punānajmsn«√pū acikradatvp·U·3s«√krand |
    madanmpl«√mad (sarvajms-dʰājfs«√dʰā)jmsn asivp·A·2s«√as 



7. Этот неистовый, очищаясь,
   Громко заревел в кувшинах.
   В опьянениях ты даёшь всё.






Sūkta 9.19 

yátsoma citrámuktʰyàṃ divyáṃ pā́rtʰivaṃ vásu |
tánnaḥ punāná ā́ bʰara || 1||



1.  yadr3nsa somaNmsv«√su citrajnsa«√ci uktʰyajnsa«√vac  
    divyajnsa«√div pārtʰivajnsa«√pr̥tʰ vasunnsa«√vas |
    tadr3nsa vayamr1mpd punānajmsn«√pū āp bʰaravp·Ao2s«√bʰr̥ 



1. Какое, о сома, есть яркое, достойное гимна
   Небесное (или) земное добро,
   Его нам принеси, очищаясь!



yuváṃ hí stʰáḥ svàrpatī índraśca soma gópatī |
īśānā́ pipyataṃ dʰíyaḥ || 2||



2.  tvamr2mdn hic stʰasvp·A·2d«√as (svarnns-patinms«√pā2)nmdn  
    indraNmsn«√ind cac somaNmsv«√su (gonfs-patinms«√pā2)nmdn |
    īśānajmdn«√īś pipyatamvp·UE2d«√pī dʰīnfpa«√dʰī 



2. Ведь вы двое, повелители солнца,
   О Индра и Сома, повелители коров.
   Сделайте (наши) мысли набухшими, (вы, которые) могут (это)!



vŕ̥ṣā punāná āyúṣu stanáyannádʰi barhíṣi |
háriḥ sányónimā́sadat || 3||



3.  vr̥ṣannmsn«√vr̥ṣ punānata·Amsn«√pū āyunmpl«√i  
    stanayanttp·Amsn«√stan adʰip barhisnnsl«√barh |
    harijmsn«√hr̥ santp·A?sn«√as yoninmsa«√yu āp asadatvp·U·3s«√sad 



3. Бык, очищаясь среди Аю,
   Грохоча на жертвенной соломе,
   Уселся на лоно, золотистый.



ávāvaśanta dʰītáyo vr̥ṣabʰásyā́dʰi rétasi |
sūnórvatsásya mātáraḥ || 4||



4.  avāvaśantavp·U·3p«√vāś dʰītinfpn«√dʰī  
    (vr̥ṣannms«√vr̥ṣ-bʰajms«√bʰā)jmsg adʰip retasnnsl«√rī |
    sūnunmsg«√sū vatsajmsg mātr̥nfpn«√mā 



4. Замычали молитвы
   В связи с семенем быка,
   (Их) сына, телёнка, (они,) матери.



kuvídvr̥ṣaṇyántībʰyaḥ punānó gárbʰamādádʰat |
yā́ḥ śukráṃ duhaté páyaḥ || 5||



5.  (kuc-idc)c vr̥ṣaṇyantītp·Afpd«√vr̥ṣ  
    punānajmsn«√pū garbʰanmsa«√grah ādadʰattp·Amsn«ā~√dʰā |
    yār3fpn śukrajmsa«√śuc duhateva·A·3p«√duh payasnnsa«√pī 



5. Конечно, очищаясь, он вложит зародыша
   Жаждущим быка, тем,
   Которые выдаивают из него светлое молоко.



úpa śikṣāpatastʰúṣo bʰiyásamā́ dʰehi śátruṣu |
pávamāna vidā́ rayím || 6||



6.  upap śikṣavp·Ao2s«√śak apatastʰivaṅstp·Impa«apa~√stʰā  
    bʰiyasnmsa«√bʰī āp dʰehivp·Ao2s«√dʰā śatrunmpl«√śad |
    pavamānanmsv«√pū vidāsvp·Ae2s«√vid rayinmsa«√rā 



6. Привлеки стоящих в стороне,
   Вложи страх во врагов!
   О Павамана, создай нам богатство!



ní śátroḥ soma vŕ̥ṣṇyaṃ ní śúṣmaṃ ní váyastira |
dūré vā sató ánti vā || 7||



7.  nip śatrunmsg«√śad somaNmsv«√su (vr̥ṣṇinms«√vr̥ṣ-yatnfs«√yat)nnsa  
    nip śuṣmanmsa«√śuṣ nip vayasnnsa«√vī tiravp·Ao2s«√tr̥̄ |
    dūrajmsl«√duc satajmsn«√as antiac 



7. По(дави), о сома, мужество врага,
   По(дави) его неистовство, подави силу жизни,
   Будь он вблизи или далеко!






Sūkta 9.20 

prá kavírdevávītayé'vyo vā́rebʰirarṣati |
sāhvā́nvíśvā abʰí spŕ̥dʰaḥ || 1||



1.  prap kavinmsn«√kū (devanms«√div-vītinfs«√vī)nfsd  
    avinmsg vārannpi«√vr̥2 arṣativp·A·3s«√r̥ṣ |
    sāhvaṃstp·Imsn«√sah viśvajfpa«√viś abʰip spr̥dʰnfpa«√spardʰ 



1. Поэт струится вперёд через сито
   Из овечьей шерсти для приглашения богов,
   Превзойдя всех противников.



sá hí ṣmā jaritŕ̥bʰya ā́ vā́jaṃ gómantamínvati |
pávamānaḥ sahasríṇam || 2||



2.  sasr3msn hic smac jaritr̥nmsd«√jr̥ āp  
    vājanmsa«√vāj gomantjmsa invativp·A·3s«√inv |
    pavamānanmsn«√pū sahasrinjmsa 



2. Ведь это он посылает певцам
   Награду, состоящую из коров,
   Тысячную, (этот) Павамана.



pári víśvāni cétasā mr̥śáse pávase matī́ |
sá naḥ soma śrávo vidaḥ || 3||



3.  parip viśvannpa«√viś cetasnnsi«√cit  
    mr̥śaseva·A·2s«√mr̥ś pavaseva·A·2s«√pū matinfsi«√man |
    saa vayamr1mpd somaNmsv«√su śravasnnsa«√śru vidasvp·AE2s«√vid 



3. Разумом ты охватываешь всё.
   Ты очищаешься мыслью,
   Создай нам, о сома, славу!



abʰyàrṣa br̥hádyáśo magʰávadbʰyo dʰruváṃ rayím |
íṣaṃ stotŕ̥bʰya ā́ bʰara || 4||



4.  abʰip arṣavp·Ao2s«√r̥ṣ br̥hatjmsa«√br̥h yaśasjmsa«√yaś  
    magʰavannmpd«√maṃh dʰruvajmsa«√dʰr̥ rayinmsa«√rā |
    iṣnfsa«√iṣ stotr̥nmpd«√stu āp bʰaravp·Ao2s«√bʰr̥ 



4. Струясь, даруй высокий блеск
   (Нашим) щедрым покровителям, прочное богатство!
   Принеси усладу восхвалителям!



tváṃ rā́jeva suvrató gíraḥ somā́ viveśitʰa |
punānó vahne adbʰuta || 5||



5.  tvamr2msn rājannmsn«√rāj ivaa suvratajmsn«su~√vr̥2  
    girnfpa«√gr̥̄ somanmsv«√su āp viveśitʰavp·I·2s«√viś |
    punānata·A?sn«√pū vahninmsv«√vah (atc-bʰutajms«√bʰū)jmsv 



5. Ты, словно царь, верный обету,
   Вошёл в песни (людей), о сома,
   Когда ты очищаешься, о удивительный возница.



sá váhnirapsú duṣṭáro mr̥jyámāno gábʰastyoḥ |
sómaścamū́ṣu sīdati || 6||



6.  sasr3msn vahninmsn«√vah apnfpl duṣṭarajmsn«dus~√tr̥̄  
    mr̥jyamānatp·Amsn«√mr̥j gabʰastinmdl |
    somanmsn«√su camūnfpl sīdativp·A·3s«√sad 



6. Этот возница, непобедимый в водах,
   Начищаясь между двух рук (жреца)
   Сома усаживается в чанах.



krīḷúrmakʰó ná maṃhayúḥ pavítraṃ soma gacʰasi |
dádʰatstotré suvī́ryam || 7||



7.  krīḷujmsn«√krīḷ makʰanmsn«√maṅkʰ nac (maṃhanms«√maṃh-yujms«√yu)jmsn  
    pavitrannsa«√pū somaNmsv«√su gacʰasivp·A·2s«√gam |
    dadʰattp·Amsn«√dʰā stotr̥nmsd«√stu suvīryannsa«su~√vīr 



7. Играющий, склонный к щедрости, как даритель(?),
   Ты идешь, о сома, в цедилку,
   Наделяя восхвалителя обилием сыновей.






Sūkta 9.21 

eté dʰāvantī́ndavaḥ sómā índrāya gʰŕ̥ṣvayaḥ |
matsarā́saḥ svarvídaḥ || 1||



1.  etasr3mpn dʰāvantivp·A·3p«√dʰāv indunmpn«√ind  
    somajmpn«√su indraNmsd«√ind gʰr̥ṣujmpn«√hr̥ṣ |
    (madnfs«√mad-saranms«√sr̥)jmpn (svarnns-vidjms«√vid)jmpn 



1. Эти капли, соки сомы
   Бегут, радостные, для Индры,
   Пьянящие, находящие солнце.



pravr̥ṇvánto abʰiyújaḥ súṣvaye varivovídaḥ |
svayáṃ stotré vayaskŕ̥taḥ || 2||



2.  pravr̥ṇvantjmpn«pra~√vr̥ abʰiyujjmpa«abʰi~√yuj  
    suṣvinmsd«√su (varivasnns«√vr̥-vidjms«√vid)jmpn |
    svayama stotr̥nmsd«√stu (vayasnns«√vī-kr̥tjms«√kr̥)jmpn 



2. Отражающие атаки,
   Находящие простор для выжимателя (сомы)
   Сами создающие жизненную силу восхвалителю...



vŕ̥tʰā krī́ḷanta índavaḥ sadʰástʰamabʰyékamít |
síndʰorūrmā́ vyakṣaran || 3||



3.  vr̥tʰāa«√vr̥2 krīḷanttp·Ampn«√krīḷ indunmpn«√ind  
    (sadʰaa-stʰajms«√stʰā)nnsa abʰip ekajnsa idc |
    sindʰunmsg«√sindʰ ūrminmsl«√r̥ vip akṣaranvp·Aa3p«√kṣar 



3. Играя в своё удовольствие, капли
   Потекли на волне реки
   К своему единственному месту.



eté víśvāni vā́ryā pávamānāsa āśata |
hitā́ ná sáptayo rátʰe || 4||



4.  etasr3mpn viśvajnpa«√viś vāryajnpa«√vr̥2  
    pavamānajmpn«√pū āśatava·A·3p«√āś |
    hitajmpn«√dʰā nac saptinmpn ratʰanmsl«√r̥ 



4. Эти Паваманы достигли
   Всех желанных (благ),
   Словно упряжные кони, запряжённые в колесницу.



ā́sminpiśáṅgamindavo dádʰātā venámādíśe |
yó asmábʰyamárāvā || 5||



5.  āp ayamr3msl (piśnfs«√piś-aṅganms«√aṅg)jmsa induNmpv«√ind  
    dadʰātavp·AE3p«√dʰā venanmsa«√ven ādiśev···D··«ā~√diś |
    yasr3msn vayamr1mpd arāvanjmsn«a~√rā 



5. О капли, вложите в него
   Золотистого наблюдателя, чтоб нацелиться (на того),
   Кто к нам недружелюбен!



r̥bʰúrná rátʰyaṃ návaṃ dádʰātā kétamādíśe |
śukrā́ḥ pavadʰvamárṇasā || 6||



6.  r̥bʰunmsn«√rabʰ nac ratʰyanmsa«√r̥ navajmsa«√nu  
    dadʰātavp·Ao2p«√dʰā ketanmsa«√cit ādiśev···D··«√diś |
    śukrajmpn«√śuc pavadʰvamva·Ao2p«√pū arṇasnnsi 



6. Как искусный мастер --- новое колесо колесницы,
   Создайте (ему новую) волю, чтоб нацелиться (на него)!
   Очищаясь (своим) течением, (чтобы стать) прозрачными!



etá u tyé avīvaśankā́ṣṭʰāṃ vājíno akrata |
satáḥ prā́sāviṣurmatím || 7||



7.  etasr3mpn uc syar3mpn avīvaśanvp·U·3p«√vaś  
    kāṣṭʰānfsa vājinnmpn«√vāj akratava·U·3p«√kr̥ |
    satjmsg«√as prap asāviṣurvp·U·3p«√sū matinfsa«√man 



7. Эти самые (соки) взревели.
   Завоеватели наград взяли барьер
   (И) одновременно вдохновили молитву.






Sūkta 9.22 

eté sómāsa āśávo rátʰā iva prá vājínaḥ |
sárgāḥ sr̥ṣṭā́ aheṣata || 1||



1.  etasr3mpn somajmpn«√su āśujmpn«√aś  
    ratʰanmpn«√r̥ ivac prap vājinjmpn«√vāj |
    sargajmpn«√sr̥j sr̥ṣṭajmpn«√sr̥j aheṣatava·U·3p«√hi 



1. Эти быстрые соки сомы,
   Словно колесницы, приносящие награду,
   Были посланы вперёд, (как) выпущенные стада.



eté vā́tā ivorávaḥ parjányasyeva vr̥ṣṭáyaḥ |
agnériva bʰramā́ vŕ̥tʰā || 2||



2.  etasr3mpn vātanmpn«√vā ivac urujmpn«√vr̥  
    parjanyanmsg«√pr̥c ivac vr̥ṣṭinfpn«√vr̥ṣ |
    agninmsg«√aṅg ivac bʰramanmpn«√bʰram vr̥tʰāa«√vr̥2 



2. Эти (соки), широкие, как ветры,
   Как дожди Парджаньи,
   (Движутся) легко, как колебания огня.



eté pūtā́ vipaścítaḥ sómāso dádʰyāśiraḥ |
vipā́ vyānaśurdʰíyaḥ || 3||



3.  eṣasr3mpn pūtajmpn«√pū (vipnfpa«√vip-citjms«√ci)jmpn  
    somanmpn«√su (dadʰinns-āśirnfs«ā~√śrī)jmpn |
    vipnfsi«√vip vip ānaśurvp·I·3p«√aś dʰīnfpa«√dʰī 



3. Эти чистые знающие вдохновение
   Соки сомы, смешанные с кислым молоком,
   Силой вдохновения овладели молитвами.



eté mr̥ṣṭā́ ámartyāḥ sasr̥vā́ṃso ná śaśramuḥ |
íyakṣantaḥ patʰó rájaḥ || 4||



4.  etasr3mpn mr̥ṣṭajmpn«√mr̥j amartyajmpn«a~√mr̥  
    sasr̥vāṃstp·I?p?«√sr̥ nac śaśramurvp·I·3p«√śram |
    iyakṣanttp·A?pn«√yaj pantʰinnmpa«√pantʰ rajasnnsa«√raj 



4. Эти начищенные бессмертные (соки)
   Не устают, хоть и мчались,
   Стремясь найти пути в пространстве.



eté pr̥ṣṭʰā́ni ródasorviprayánto vyā̀naśuḥ |
utédámuttamáṃ rájaḥ || 5||



5.  etasr3mpn pr̥ṣṭʰannpa«pra~√stʰā rodasnndg  
    viprayantjmpn«vi-pra~√i vyānaśurvp·I·3p«vi~√aś |
    utac ayamr3nsn uttamajnsn rajasnnsn«√raj 



5. Эти (соки сомы) разделяясь по мере продвижения вперёд,
   Достигли поверхности двух половин мироздания,
   А также этого высшего пространства.



tántuṃ tanvānámuttamámánu praváta āśata |
utédámuttamā́yyam || 6||



6.  tantunmsa«√tan tanvānajmsa«√tan uttamajmsa  
    anup pravatnfpa āśatava·A·3p«√āś |
    utac ayamr3nsn (uttamajms-āyyajms«√i)jnsn 



6. По нити, протянутой вверх,
   Они достигли высот
   И того (пространства), что в самом верху.



tváṃ soma paṇíbʰya ā́ vásu gávyāni dʰārayaḥ |
tatáṃ tántumacikradaḥ || 7||



7.  tvamr2msn somaNmsv«√su paṇiNmpb āp  
    vasunnsa«√vas gavyannpa dʰārayasvp·AE2s«√dʰr̥ |
    tatajmsa«√tan tantunmsa«√tan acikradasvp·U·2s«√krand 



7. Ты, о сома, у Пани
   Забрал богатство из коров.
   Ты заставил громко звучать натянутую нить.






Sūkta 9.23 

sómā asr̥gramāśávo mádʰormádasya dʰā́rayā |
abʰí víśvāni kā́vyā || 1||



1.  somanmpn«√su asr̥gramvp·U·3p«√sr̥j āśujmpn«√aś  
    madʰujmsg«√madʰ madanmsg«√mad dʰārānfsi«√dʰr̥ |
    abʰip viśvajnpa«√viś kāvyannpa«√kū 



1. Выпущены быстрые соки сомы
   Потоком сладкого пьянящего напитка,
   (Чтобы поддержать) все поэтические силы.



ánu pratnā́sa āyávaḥ padáṃ návīyo akramuḥ |
rucé jananta sū́ryam || 2||



2.  anup pratnajmpn āyujmpn«√i  
    padannsa«√pad navīyasjnsa«√nu akramurvp·U·3p«√kram |
    rucnfsl«√ruc janantavp·Ue3p«√jan sūryanmsa«√sūr 



2. Древние Аю
   Проследовали по новому пути:
   Они породили солнце для блеска.



ā́ pavamāna no bʰarāryó ádāśuṣo gáyam |
kr̥dʰí prajā́vatīríṣaḥ || 3||



3.  āp pavamānanmsv«√pū vayamr1mpd bʰaravp·Ao2s«√bʰr̥  
    arijmsg«a~√rā adāśvaṅstp·Imsg«a~√dāś gayanmsa«√gam |
    kr̥dʰivp·Ao2s«√kr̥ prajāvatījfpa«pra~√jan iṣnfpa«√iṣ 



3. О Павамана, принеси нам
   Имущество чужого, не почитающего (наших богов)
   Создай услады, состояшие из потомства!



abʰí sómāsa āyávaḥ pávante mádyaṃ mádam |
abʰí kóśaṃ madʰuścútam || 4||



4.  abʰip somanmpn«√su āyujmpn«√i  
    pavanteva·A·3p«√pū madyajmsa«√mad madanmsa«√mad |
    abʰip kośanmsa«√kuś (madʰunns«√madʰ-ścutjms«√ścut)jmsa 



4. Подвижные соки сомы
   Очищаются, (чтоб дать) пьянящее опьянение,
   (Чтобы попасть) в сосуд, сочащийся сладостью.



sómo arṣati dʰarṇasírdádʰāna indriyáṃ rásam |
suvī́ro abʰiśastipā́ḥ || 5||



5.  somanmsn«√su arṣativp·A·3s«√r̥ṣ dʰarṇasijmsn«√dʰr̥  
    dadʰānatp·Imsn«√dʰā indriyajmsa«√ind rasanmsa«√ras |
    suvīrajmsn«su~√vīr (abʰiśastinfs«√śas-pānfs«√pā)nmsn 



5. Течёт крепкий сома,
   Несущий сок для Индры,
   Обилие сыновей, защищающий от проклятья.



índrāya soma pavase devébʰyaḥ sadʰamā́dyaḥ |
índo vā́jaṃ siṣāsasi || 6||



6.  indraNmsd«√ind somanmsv«√su pavasevp·A·2s«√pū  
    devanmpd«√div (sadʰaa-mādyanms«√mad)nmsn |
    indunmsb«√ind vājanmsa«√vāj siṣāsasivp·A·2s«√san 



6. Для Индры, о сома, ты очищаешься,
   Для богов, (ты,) достойный пира.
   О капля, ты хочешь захватить награду.



asyá pītvā́ mádānāmíndro vr̥trā́ṇyapratí |
jagʰā́na jagʰánacca nú || 7||



7.  ayamr3msg pītvātp·A???«√pā madanmpg«√mad  
    indraNmsn«√ind vr̥trannpa«√vr̥ apratia |
    jagʰānavp·U·3s«√han jagʰanatvp·Ae3s«√han cac nuc 



7. Испив его, (вкуси его) опьянений,
   Индра, не знающий себе равных,
   Убивал и будет убивать врагов.






Sūkta 9.24 

prá sómāso adʰanviṣuḥ pávamānāsa índavaḥ |
śrīṇānā́ apsú mr̥ñjata || 1||



1.  prap somajmpn«√su adʰanviṣurvp·U·3p«√dʰanv  
    pavamānajmpn«√pū indunmpn«√ind |
    śrīṇānāta·A?pn«√śrī apnfpl mr̥ñjatavp·AE3p«√mr̥j 



1. Соки сомы побежали вперёд,
   Паваманы, капли.
   Украшенные (молоком) они начищаются в водах.



abʰí gā́vo adʰanviṣurā́po ná pravátā yatī́ḥ |
punānā́ índramāśata || 2||



2.  abʰip gonfpn adʰanviṣurvp·U·3p«√dʰanv  
    apnfpn nac pravatnfsi yatita·A?p?«√i |
    punānata·A?p?«√pū indraNmsa«√ind āśatava·A·3p«√āś 



2. Они побежали к коровам,
   Словно воды, движущиеся по склону.
   Очищаясь, он достигли Индры.



prá pavamāna dʰanvasi sóméndrāya pā́tave |
nŕ̥bʰiryató ví nīyase || 3||



3.  prap pavamānata·A?sv«√pū dʰanvasivp·A·2s«√dʰanv  
    somanmsv«√su indraNmsd«√ind pātavev···D··«√pā |
    nr̥nmpi yatajmsn«√yam vip nīyasevp·A·2s«√nī 



3. Ты бежишь, о Павамана, вперёд,
   О сома, Индре для питья.
   Направленный мужами, ты отводишься (в цедилку).



tváṃ soma nr̥mā́danaḥ pávasva carṣaṇīsáhe |
sásniryó anumā́dyaḥ || 4||



4.  tvamr2msn somanmsv«√su (nr̥nms-mādanajms«√mad)jmsn  
    pavasvava·Ao2s«√pū (carṣaṇijms«√kr̥ṣ-sahjms«√sah)jmsd |
    sasnijmsn«√san yasr3msn anumādyajmsn«anu~√mad 



4. (Ты,) о сома, опьяняющий мужей,
   Очищайся для завоевателя народов,
   Ты, покоритель, которого надо приветствовать!



índo yádádribʰiḥ sutáḥ pavítraṃ paridʰā́vasi |
áramíndrasya dʰā́mne || 5||



5.  indunmsv«√ind yadc adrinmpi«√dr̥ sutajmsn«√su  
    pavitrannsa«√pū paridʰāvasivp·A·2s«pari~√dʰāv |
    arama«√r̥ indraNmsg«√ind dʰāmannnsd«√dʰā 



5. О сок, когда ты, выжатый камнями,
   Бегаешь кругами по цедилке,
   Ты то, что надо для сути Индры.



pávasva vr̥trahantamoktʰébʰiranumā́dyaḥ |
śúciḥ pāvakó ádbʰutaḥ || 6||



6.  pavasvava·Ao2s«√pū (vr̥traNns«√vr̥-hantamajms«√han)jmsv  
    uktʰanmpi«√vac anumādyanmsn«anu~√mad |
    śucijmsn«√śuc pāvakajmsn«√pū (atc-bʰutajms«√bʰū)jmsn 



6. Очищайся, о лучший убийца врагов,
   Которого надо приветствовать гимнами,
   Чистый, очищающий, удивительный!



śúciḥ pāvaká ucyate sómaḥ sutásya mádʰvaḥ |
devāvī́ragʰaśaṃsahā́ || 7||



7.  śucijmsn«√śuc pāvakajmsn«√pū ucyatevp·A·3s«√vac  
    somanmsn«√su sutajmsg«√su madʰunmsg«√madʰ |
    (devanms«√div-vījms«√vī)jmsn (agʰajms«√agʰ-śaṃsanms«√śaṃs-hanjms«√han)nmsn 



7. Чистым, очищающим зовется
   Сома выжатой сладости,
   Приглашающим богов, убивающим злоречивых.






Sūkta 9.25 

pávasva dakṣasā́dʰano devébʰyaḥ pītáye hare |
marúdbʰyo vāyáve mádaḥ || 1||



1.  pavasvava·Ao2s«√pū (dakṣanms«√dakṣ-sādʰananms«√sādʰ)jmsn  
    devanmpd«√div pītinfsd«√pā harinmsv«√hr̥ |
    marutnmpd vāyuNmsd«√vā madanmsn«√mad 



1. Очищайся (ты,) направляющий к цели силу действия,
   Богам для питья, о золотистый,
   Для Марутов, для Ваю (как) опьянение!



pávamāna dʰiyā́ hitò'bʰí yóniṃ kánikradat |
dʰármaṇā vāyúmā́ viśa || 2||



2.  pavamānanmsv«√pū dʰīnfsi«√dʰī hitajmsn«√hi  
    abʰip yoninmsa«√yu kanikradattp·Amsn«√krand |
    dʰarmannmsi«√dʰr̥ vāyuNmsa«√vā āp viśavp·Ao2s«√viś 



2. О Павамана, воодушевленный молитвой,
   Громко ревя навстречу (своему) лону,
   Проникли в Ваю по (своему) обычаю!



sáṃ devaíḥ śobʰate vŕ̥ṣā kavíryónāvádʰi priyáḥ |
vr̥trahā́ devavī́tamaḥ || 3||



3.  samp devanmpi«√div śobʰateva·A·3s«√śubʰ vr̥ṣannmsn«√vr̥ṣ  
    kavinmsn«√kū yoninmsl«√yu adʰip priyajmsn«√prī |
    (vr̥tranns«√vr̥-hannms«√han)nmsn (devanms«√div-vītamajms«√vī)jmsn 



3. Бык украшается вместе с богами,
   Милый поэт, на (своём) лоне,
   Убийца врагов, лучше всех приглашающий богов.



víśvā rūpā́ṇyāviśánpunānó yāti haryatáḥ |
yátrāmŕ̥tāsa ā́sate || 4||



4.  viśvajnpa«√viś rūpannpa āviśanttp·Amsn«ā~√viś  
    punānajmsn«√pū yātivp·A·3s«√yā haryatajmsn«√hary |
    yadr3nsl amr̥tajmpn«a~√mr̥ āsatevp·A·3p«√ās 



4. Принимая все облики,
   Очищаясь, движется желанный (туда)
   Где сидят бессмертные.



aruṣó janáyangíraḥ sómaḥ pavata āyuṣák |
índraṃ gácʰankavíkratuḥ || 5||



5.  aruṣajmsn«√ruṣ janayanttp·Amsn«√jan girnfpa«√gr̥̄  
    somanmsn«√su pavateva·A·2s«√pū (āyunms«√i-sacjms«√sac)a |
    indraNmsa«√ind gacʰanttp·Amsn«√gam (kavinms«√kū-kratunms«√kr̥)nmsn 



5. Красноватый сома, порождая песни,
   Очищается в обществе Аю,
   Направляясь к Индре, (он) с силой духа поэта.



ā́ pavasva madintama pavítraṃ dʰā́rayā kave |
arkásya yónimāsádam || 6||



6.  āp pavasvava·Ao2s«√pū madintamajmsv«√mad  
    pavitrannsa«√pū dʰārānfsi«√dʰr̥ kavinmsv«√kū |
    arkanmsg«√arc yoninmsa«√yu āsadamv···D··«ā~√sad 



6. Очищайся, о самый пьянящий,
   При(текая) потоком в цедилку, о поэт,
   Чтобы сесть на лоно гимна!






Sūkta 9.26 

támamr̥kṣanta vājínamupástʰe áditerádʰi |
víprāso áṇvyā dʰiyā́ || 1||



1.  sasr3msa amr̥kṣantava·U·3p«√mr̥j vājinnmsa«√vāj  
    upastʰanmsl«upa~√stʰā aditiNfsg«a~√dā adʰip |
    viprajmpn«√vip aṇvījfsi dʰīnfsi«√dʰī 



1. Этого приносящего награду начищали
   В лоне Адити
   Вдохновенные (поэты) через мелкое (сито) через молитву.



táṃ gā́vo abʰyànūṣata sahásradʰāramákṣitam |
índuṃ dʰartā́ramā́ diváḥ || 2||



2.  sasr3msa gonfpn abʰip anūṣatavp·U·3p«√nū  
    (sahasrau-dʰārajms«√dʰr̥)jmsa akṣitajmsa«a~√kṣi |
    indunmsa«√ind dʰartr̥nmsa«√dʰr̥ āp dyunmsb 



2. Его приветствовали ревом коровы,
   Сок (сомы) текущий тысячей потоков,
   Неистощимый, поддерживающий небо.



táṃ vedʰā́ṃ medʰáyāhyanpávamānamádʰi dyávi |
dʰarṇasíṃ bʰū́ridʰāyasam || 3||



3.  sasr3msa vedʰasjmsa«√vidʰ medʰānfsi«√midʰ ahyanvp·U·3p«√hi  
    pavamānanmsa«√pū adʰip dyunmsl |
    dʰarṇasijmsa«√dʰr̥ (bʰūrijms«√bʰū-dʰāyasjms«√dʰā)jmsa 



3. Этого устроителя обряда, Паваману
   С помощью мудрости поторопили на небо,
   Крепкого, кормящего многих.



támahyanbʰuríjordʰiyā́ saṃvásānaṃ vivásvataḥ |
pátiṃ vācó ádābʰyam || 4||



4.  sasr3msa ahyanvp·U·3p«√hi bʰurijnmdl dʰīnfsi«√dʰī  
    saṃvasānata·Amsa«sam~√vas vivasvatNmsg«√vas |
    patinmsa«√pā2 vācnfsg«√vac adābʰyajmsa«a~√dabʰ 



4. Его, (текущего) между рук, поторопили с помощью молитвы,
   Сок, рядящийся (в молоко) у Вивасвата,
   Повелителя речи, безобманного.



táṃ sā́nāvádʰi jāmáyo háriṃ hinvantyádribʰiḥ |
haryatáṃ bʰū́ricakṣasam || 5||



5.  sasr3msa sānunnsl«√san adʰip jāmijmpn«√jan  
    harijmsa«√hr̥ hinvantivp·A·3p«√hi adrinmpi«√dr̥ |
    haryatajmsa«√hary (bʰūrijms«√bʰū-cakṣasnms«√cakṣ)jmsa 



5. Этого золотистого сестры
   На вершине поторапливают камнями,
   Желанного, гладящего на многих.



táṃ tvā hinvanti vedʰásaḥ pávamāna girāvŕ̥dʰam |
índavíndrāya matsarám || 6||



6.  sasr3msa tvamr2msa hinvantivp·A·3p«√hi vedʰasnmpn«√vidʰ  
    pavamānanmsv«√pū (girnfsi«√gr̥̄-vr̥dʰjms«√vr̥dʰ)jmsa |
    indunmsv«√ind indraNmsd«√ind (madnfs«√mad-saranms«√sr̥)jmsa 



6. Тебя такого поторапливают устроители обряда,
   О Павамана, усиленного песней,
   О капля, пьянящего для Индры.






Sūkta 9.27 

eṣá kavírabʰíṣṭutaḥ pavítre ádʰi tośate |
punānó gʰnánnápa srídʰaḥ || 1||



1.  eṣasr3msn kavinmsn«√kū abʰiṣṭutajmsn«abʰi~√stu  
    pavitrannsl«√pū adʰip tośateva·A·3s«√tuś |
    punānajmsn«√pū gʰnanttp·A?sn«√han apap sridʰnfpa«√sridʰ 



1. Этот поэт, восхвалённый,
   Бьёт ключом в цедилке.
   Очищаясь, он уничтожает заблуждения.



eṣá índrāya vāyáve svarjítpári ṣicyate |
pavítre dakṣasā́dʰanaḥ || 2||



2.  eṣasr3msn indraNmsd«√ind vāyuNmsd«√vā  
    (svarnns-jitjms«√ji)jmsn parip sicyatevp·A·3s«√sic |
    pavitrannsl«√pū (dakṣanms«√dakṣ-sādʰananms«√sādʰ)jmsn 



2. Он разливается в цедилке
   Для Индры, для Ваю,
   Завоёвывающий солнце, направляющий к цели силу действия.



eṣá nŕ̥bʰirví nīyate divó mūrdʰā́ vŕ̥ṣā sutáḥ |
sómo váneṣu viśvavít || 3||



3.  eṣasr3msn nr̥nmpi vip nīyatevp·A·3s«√nī  
    dyunmsg mūrdʰannmsn vr̥ṣannmsn«√vr̥ṣ sutajmsn«√su |
    somanmsn«√su vanannpl«√van (viśvanns«√viś-vidjms«√vid)jmsn 



3. Он проводится мужами через (цедилку)
   Глава неба, бык, выжатый
   Сома в деревянных (сосудах) знающий всё.



eṣá gavyúracikradatpávamāno hiraṇyayúḥ |
índuḥ satrājídástr̥taḥ || 4||



4.  eṣasr3msn (gonfs-yujms«√yu)jmsn acikradatvp·U·3s«√krand  
    pavamānanmsn«√pū (hiraṇyanms«√hr̥-yujms«√yu)jmsn |
    indunmsn«√ind (satrāa-jitjms«√ji)jmsn astr̥tajmsn«a~√str̥ 



4. Этот Павамана, жаждущий коров,
   Жаждущий золота, взревел,
   Сок, полностью побеждающий, необоримый.



eṣá sū́ryeṇa hāsate pávamāno ádʰi dyávi |
pavítre matsaró mádaḥ || 5||



5.  eṣasr3msn sūryanmsi«√sūr hāsateva·A·3s«√hā  
    pavamānanmsn«√pū adʰip dyunmsl |
    pavitrannsl«√pū (madnfs«√mad-sarajms«√sr̥)jmsn madanmsn«√mad 



5. Этот Павамана состязается
   С солнцем на небе,
   Пьянящее опьянение в цедилке.



eṣá śuṣmyàsiṣyadadantárikṣe vŕ̥ṣā háriḥ |
punāná índuríndramā́ || 6||



6.  eṣasr3msn śuṣminnmsn«√śuṣ asiṣyadatva·U·3s«√syand  
    (antara-īkṣajms«√īkṣ)nnsl vr̥ṣannmsn«√vr̥ṣ harijmsn«√hr̥ |
    punānajmsn«√pū indunmsn«√ind indraNmsa«√ind āp 



6. Этот необузданный хлынул
   В воздушное пространство к Индре,
   Бык золотистый, очищающийся сок (сомы)






Sūkta 9.28 

eṣá vājī́ hitó nŕ̥bʰirviśvavínmánasaspátiḥ |
ávyo vā́raṃ ví dʰāvati || 1||



1.  eṣasr3msn vājinnmsn«√vāj hitajmsn«√hi nr̥nmpi  
    (viśvanns«√viś-vidjms«√vid)jmsn manasnnsg«√man patinmsn«√pā2 |
    avinmsg vārannsa«√vr̥2 vip dʰāvativp·A·3s«√dʰāv 



1. Этот посланный мужами завоеватель награды,
   Знающий всё, повелитель мысли,
   Бежит сквозь сито из овечьей шерсти.



eṣá pavítre akṣaratsómo devébʰyaḥ sutáḥ |
víśvā dʰā́mānyāviśán || 2||



2.  eṣasr3msn pavitrannsl«√pū akṣaratvp·Aa3s«√kṣar  
    somanmsn«√su devanmpd«√div sutajmsn«√su |
    viśvajnpa«√viś dʰāmannnpa«√dʰā āviśanttp·Amsn«ā~√viś 



2. Этот полился в цедилке,
   Сома, выжатый для богов,
   Проникая во все формы.



eṣá deváḥ śubʰāyaté'dʰi yónāvámartyaḥ |
vr̥trahā́ devavī́tamaḥ || 3||



3.  eṣasr3msn devanmsn«√div śubʰāyateva·A·3s«√śubʰ  
    adʰip yoninmsl«√yu amartyajmsn«a~√mr̥ |
    (vr̥traNns«√vr̥-hanjms«√han)nmsn (devanms«√div-vītamajms«√vī)jmsn 



3. Этот бог красуется
   На (своём) лоне, бессмертный,
   Убийца Вритры, лучше всех приглашающий богов.



eṣá vŕ̥ṣā kánikradaddaśábʰirjāmíbʰiryatáḥ |
abʰí dróṇāni dʰāvati || 4||



4.  eṣasr3msn vr̥ṣannmsn«√vr̥ṣ kanikradattp·Amsn«√krand  
    daśanfpi jāminfpi«√jan yatajmsn«√yam |
    abʰip droṇannpa«√dru dʰāvativp·A·3s«√dʰāv 



4. Этот бык, громко ревя,
   Направленный десятью сестрами,
   Бежит к деревянным сосудам.



eṣá sū́ryamarocayatpávamāno vícarṣaṇiḥ |
víśvā dʰā́māni viśvavít || 5||



5.  eṣasr3msn sūryanmsa«√sūr arocayatvp·Aa3s«√ruc  
    pavamānanmsn«√pū vicarṣaṇijmsn«vi~√kr̥ṣ |
    viśvajnpa«√viś dʰāmannnpa«√dʰā (viśvanns«√viś-vidjms«√vid)jmsn 



5. Этот Павамана заставил светить
   Солнце, он очень подвижный,
   (Проникающий во) все формы, всезнающий.



eṣá śuṣmyádābʰyaḥ sómaḥ punānó arṣati |
devāvī́ragʰaśaṃsahā́ || 6||



6.  eṣasr3msn śuṣminjmsn«√śuṣ adābʰyajmsn«a~√dabʰ  
    somanmsn«√su punānajmsn«√pū arṣativp·A·3s«√r̥ṣ |
    (devanms«√div-vījms«√vī)jmsn (agʰajms«√agʰ-śaṃsanms«√śaṃs-hanjms«√han)nmsn 



6. Этот необузданный, безобманный
   Сома течёт, очищаясь,
   Приглашающий богов, убивающий злоречивцев.






Sūkta 9.29 

prā́sya dʰā́rā akṣaranvŕ̥ṣṇaḥ sutásyaújasā |
devā́m̐ ánu prabʰū́ṣataḥ || 1||



1.  prap ayamr3msg dʰārānfsn«√dʰr̥ akṣaranvp·Aa3p«√kṣar  
    vr̥ṣannmsg«√vr̥ṣ sutajmsg«√su ojasnnsi«√vaj |
    devanmpa«√div anup prabʰūṣattp·Amsg«pra~√bʰū 



1. Полились вперёд потоки этого
   Быка, выжатого с силой,
   Служащего богам (одному) за (другим)



sáptiṃ mr̥janti vedʰáso gr̥ṇántaḥ kārávo girā́ |
jyótirjajñānámuktʰyàm || 2||



2.  saptinmsa mr̥jantivp·A·3p«√mr̥j vedʰasjmpn«√vidʰ  
    gr̥ṇanttp·Ampn«√gr̥̄ kārunmpn«√kr̥ girnfsi«√gr̥̄ |
    jyotisnnsa«√jyot jajñānata·Insa«√jan uktʰyajnsa«√vac 



2. Устроители обряда начищают упряжного коня,
   Певцы, воспевающие в песне
   (Его,) родившегося как светило, достойное гимна.



suṣáhā soma tā́ni te punānā́ya prabʰūvaso |
várdʰā samudrámuktʰyàm || 3||



3.  suṣahajnpn«su~√sah somanmsv«√su tadr3npn tvamr2msd  
    punānajmsd«√pū (prabʰūnns«pra~√bʰū-vasunns«√vas)jmsv |
    vardʰavp·Ao2s«√vr̥dʰ samudranmsa«sam~√ud uktʰyajmsa«√vac 



3. Легко захватить, о сома, для тебя,
   Очищающегося, эти (блага), о обильный благами.
   Увеличь океан, достойный гимна!



víśvā vásūni saṃjáyanpávasva soma dʰā́rayā |
inú dvéṣāṃsi sadʰryàk || 4||



4.  viśvajnpa«√viś vasunnpa«√vas saṃjayantjmsn«sam~√ji  
    pavasvava·Ao2s«√pū somanmsv«√su dʰārānfsi«√dʰr̥ |
    inuvp·Ao2s«√inv dveṣasnnpa«√dviṣ (sadʰria«√sadʰ-añcjms«√anj)a 



4. Завоёвывая все блага,
   Очищайся, о сома, потоком!
   Прогони проявления враждебности --- все вместе!



rákṣā sú no áraruṣaḥ svanā́tsamasya kásya cit |
nidó yátra mumucmáhe || 5||



5.  rakṣavp·Ao2s«√rakṣ sup vayamr1mpa ararivasnmsb«a~√rā  
    svananmsb«√svan samajmsg kasr3msg cidc |
    nidnfsb«√nid yadr3nsl mumucmaheva·I·1p«√muc 



5. Защити нас хорошенько от скупца,
   От его голоса, кем бы он ни был!
   (Помести нас туда,) где мы были бы свободны от зависти!



éndo pā́rtʰivaṃ rayíṃ divyáṃ pavasva dʰā́rayā |
dyumántaṃ śúṣmamā́ bʰara || 6||



6.  āp indunmsv«√ind pārtʰivajmsa«√pr̥tʰ rayinmsa«√rā  
    divyajmsa«√div pavasvava·Ao2s«√pū dʰārānfsi«√dʰr̥ |
    dyumantjmsa śuṣmanmsa«√śuṣ āp bʰaravp·Ao2s«√bʰr̥ 



6. О капля, очищайся потоком, принося
   Земное (и) небесное богатство!
   Принеси (нам) сверкающий порыв!






Sūkta 9.30 

prá dʰā́rā asya śuṣmíṇo vŕ̥tʰā pavítre akṣaran |
punānó vā́camiṣyati || 1||



1.  prap dʰārānfsn«√dʰr̥ ayamr3msg śuṣminjmsg«√śuṣ  
    vr̥tʰāa«√vr̥2 pavitrannsl«√pū akṣaranvp·Aa3p«√kṣar |
    punānajmsn«√pū vācnfsa«√vac iṣyativp·A·3s«√iṣ 



1. Потоки этого неистового
   Легко полились вперёд в цедилку.
   Очищайся, он подаёт голос.



índurhiyānáḥ sotŕ̥bʰirmr̥jyámānaḥ kánikradat |
íyarti vagnúmindriyám || 2||



2.  indunmsn«√ind hiyānata·Amsn«√hi sotr̥nmpi«√su  
    mr̥jyamānatp·Amsn«√mr̥j kanikradattp·Amsn«√krand |
    iyartivp·A·3s«√r̥ (vacnfs«√vac-nunfs«√nū)nmsa indriyajmsa«√ind 



2. Сок, поторапливаемый выжимателями,
   Громко ревёт, начищаясь.
   Он издаёт звук, свойственный Индре.



ā́ naḥ śúṣmaṃ nr̥ṣā́hyaṃ vīrávantaṃ puruspŕ̥ham |
pávasva soma dʰā́rayā || 3||



3.  āp vayamr1mpd śuṣmanmsa«√śuṣ (nr̥nms-sāhyajms«√sah)jmsa  
    vīravantjmsa«√vīr (purua«√pr̥̄-spr̥hjms«√spr̥h)jmsa |
    pavasvava·Ao2s«√pū somanmsv«√su dʰārānfsi«√dʰr̥ 



3. Очищаясь потоком, о сома, принеси нам
   Неистовство, способное покорять мужей,
   Дающее сыновей, многожеланное!



prá sómo áti dʰā́rayā pávamāno asiṣyadat |
abʰí dróṇānyāsádam || 4||



4.  prap somanmsn«√su atip dʰārānfsi«√dʰr̥  
    pavamānanmsn«√pū asiṣyadatva·U·3s«√syand |
    abʰip droṇannpa«√dru āsadamv···D··«ā~√sad 



4. Сома - Павамана хлынул
   Потоком вперёд через цедилку
   Чтобы осесть в деревянных сосудах.



apsú tvā mádʰumattamaṃ háriṃ hinvantyádribʰiḥ |
índavíndrāya pītáye || 5||



5.  apnfpl tvamr2msa madʰumattamajmsa«√madʰ  
    harinmsa«√hr̥ hinvantivp·A·3p«√hi adrinmpi«√dr̥ |
    indunmsv«√ind indraNmsd«√ind pītinfsd«√pā 



5. В водах тебя, сладчайшего,
   Золотистого, поторапливают камнями,
   О капля, Индре для питья.



sunótā mádʰumattamaṃ sómamíndrāya vajríṇe |
cā́ruṃ śárdʰāya matsarám || 6||



6.  sunotavp·Ao2p«√su madʰumattamajmsa«√madʰ  
    somanmsa«√su indraNmsd«√ind vajrinjmsd«√vaj |
    cārujmsa«√can śardʰanmsd«√śr̥dʰ (madnms«√mad-sarajms«√sr̥)jmsa 



6. Выжимайте сладчайшего
   Сому для Индры - громовержца,
   Приятного для толпы (Марутов) пьянящего.






Sūkta 9.31 

prá sómāsaḥ svādʰyàḥ pávamānāso akramuḥ |
rayíṃ kr̥ṇvanti cétanam || 1||



1.  prap somanmpn«√su svādʰījmpn«su-ā~√dʰī ​
    pavamānajmpn«√pū akramurvp·U·3p«√kram |
    rayinmsa«√rā kr̥ṇvantiva·A·3p«√kr̥ cetanajmsa«√cit 



1. Соки Сомы доброжелательные,
   Паваманы двинулись вперёд.
   Они создают примечательное богатство.



diváspr̥tʰivyā́ ádʰi bʰávendo dyumnavárdʰanaḥ |
bʰávā vā́jānāṃ pátiḥ || 2||



2.  dyunmsg pr̥tʰivīnfsb«√pr̥tʰ adʰip  
    bʰavavp·Ao2s«√bʰū indunmsv«√ind (dyumnanns-vardʰanajms«√vr̥dʰ)nmsn |
    bʰavavp·Ao2s«√bʰū vājanmpg«√vāj patinmsn«√pā2 



2. С неба (и) с земли
   Будь, о (капля) усилителем блеска!
   Будь повелительницей наград!



túbʰyaṃ vā́tā abʰipríyastúbʰyamarṣanti síndʰavaḥ |
sóma várdʰanti te máhaḥ || 3||



3.  tvamr2msd vātanmpn«√vā abʰiprījmpn«abʰi~√prī  
    tvamr2msd arṣantivp·A·3p«√r̥ṣ sindʰunmpn«√sindʰ |
    somanmsv«√su vardʰantivp·A·3p«√vr̥dʰ tvamr2msg mahasnnsa«√mah 



3. Для тебя (дуют) благоприятные ветры,
   Для тебя текут реки.
   О сома, они увеличивают твою мощь!



ā́ pyāyasva sámetu te viśvátaḥ soma vŕ̥ṣṇyam |
bʰávā vā́jasya saṃgatʰé || 4||



4.  āp pyāyasvava·Ao2s«√pyai samp etuvp·Ao3s«√i tvamr2msg  
    viśvatasa«√viś somanmsv«√su (vr̥ṣṇinms«√vr̥ṣ-yatnfs«√yat)nnsn |
    bʰavavp·Ao2s«√bʰū vājanmsg«√vāj saṃgatʰanmsl«sam~√gam 



4. Набухай! Пусть соберется
   Со всех сторон твоя бычья сила, о сома!
   Будь на месте стечения наград!



túbʰyaṃ gā́vo gʰr̥táṃ páyo bábʰro duduhré ákṣitam |
várṣiṣṭʰe ádʰi sā́navi || 5||



5.  tvamr2msd gonmpn gʰr̥tannsa«√gʰr̥ payasnnsa«√pī  
    babʰrujmsv«√bʰr̥ duduhreva·I·3p«√duh akṣitajnsa«a~√kṣi |
    varṣiṣṭʰajmsl«√vr̥dʰ adʰip sānunnsl«√san 



5. Для тебя коровы надоили,
   О бурый, растопленное масло, нетленное молоко
   На самой высокой вершине.



svāyudʰásya te sató bʰúvanasya pate vayám |
índo sakʰitvámuśmasi || 6||



6.  svāyudʰajmsg«su-ā~√yudʰ tvamr2msd satjmsg«√as  
    bʰuvanannsg«√bʰū patinmsv«√pā2 vayamr1mpn |
    indunmsv«√ind sakʰitvannsa«√sac uśmasiva·A·1p«√vaś 



6. С тобой, имеющим прекрасное оружие,
   О Господин вселенной, мы,
   О капля, хотим дружбы.






Sūkta 9.32 

prá sómāso madacyútaḥ śrávase no magʰónaḥ |
sutā́ vidátʰe akramuḥ || 1||



1.  prap somanmpn«√su (madanms«√mad-cyutjms«√cyu)jmsn  
    śravasnnsd«√śru vayamr1mpg magʰavanjmsb«√maṃh |
    sutajmpn«√su vidatʰanmsl«√vid akramurvp·U·3p«√kram 



1. Соки Сомы, вызывающие опьянение, выступили
   Во славу щедрого покровителя,
   Выжатые на месте (жертвенной) раздачи.



ā́dīṃ tritásya yóṣaṇo háriṃ hinvantyádribʰiḥ |
índumíndrāya pītáye || 2||



2.  ātc īmr3msa tritaNmsg yoṣannfpn«√yu  
    harinmsa«√hr̥ hinvantivp·A·3p«√hi adrinmpi«√dr̥ |
    indunmsa«√ind indraNmsd«√ind pītinfsd«√pā 



2. Тут жены Триты
   Поторапливают камнями золотистого ---
   Сок (сомы) Индре для питья.



ā́dīṃ haṃsó yátʰā gaṇáṃ víśvasyāvīvaśanmatím |
átyo ná góbʰirajyate || 3||



3.  ātc īmc haṃsanmsn«√han yadr3nsi gaṇanmsa«√gaṇ  
    viśvajmsg«√viś avīvaśatvp·U·3s«√vāś matinfsa«√man |
    atyanmsn«√at? nac gonmpi ajyatevp·A·3s«√añj 



3. Тут, словно гусь --- стаю,
   Он заставил звучать молитву каждого.
   Его мажут, как скакуна, коровьим (молоком).



ubʰé somāvacā́kaśanmr̥gó ná taktó arṣasi |
sī́dannr̥tásya yónimā́ || 4||



4.  ubʰajnda somanmsv«√su avacākaśattp·A?sn«ava~√kāś  
    mr̥ganmsn«√mr̥g nac taktajmsn«√tak arṣasivp·A·2s«√r̥ṣ |
    sīdanvp·Ao2s«√sad r̥tannsg«√r̥ yoninmsl«√yu āp 



4. О сома, глядя вниз на оба (мира),
   Взметнувшись, словно зверь, мчишься ты,
   Усаживаясь на лоно закона.



abʰí gā́vo anūṣata yóṣā jārámiva priyám |
ágannājíṃ yátʰā hitám || 5||



5.  abʰip gonmpn anūṣatavp·U·3p«√nū  
    yoṣānfsn«√yu jāranmsa«√jr̥̄ ivac priyajmsa«√prī |
    aganvp·Aa3s«√gam ājinmsa«√aj yadr3nsi hitajmsa«√dʰā 



5. Коровы приветствовали тебя криками,
   Как женщина --- желанного любовника.
   Он бросился, как (конь) на арену к установленной (награде).



asmé dʰehi dyumádyáśo magʰávadbʰyaśca máhyaṃ ca |
saníṃ medʰā́mutá śrávaḥ || 6||



6.  vayamr1mpd dʰehivp·Ao2s«√dʰā dyumantjnsa«√dyut yaśasnnsa«√yaś  
    magʰavanjmpd«√maṃh cac ahamr1msd cac |
    sanijfsa«√san medʰānfsa«√midʰ utaa śravasnnsa«√śru 



6. Нам принеси сверкающую честь:
   И щедрым покровителям, и мне ---
   Добычу, мудрость, а также славу!






Sūkta 9.33 

prá sómāso vipaścíto'pā́ṃ ná yantyūrmáyaḥ |
vánāni mahiṣā́ iva || 1||



1.  prap somanmpn«√su (vipnfpa«√vip-citjms«√ci)jmpa  
    apnfpg nac yantivp·A·3p«√i ūrminmpn«√r̥ |
    vanannpa«√van mahiṣanmpn«√mah ivac 



1. Соки сомы, знающие вдохновение,
   Продвигаются вперёд, как волны на воде,
   Как буйволы в леса.



abʰí dróṇāni babʰrávaḥ śukrā́ r̥tásya dʰā́rayā |
vā́jaṃ gómantamakṣaran || 2||



2.  abʰip droṇannpa«√dru babʰrujmpn«√bʰr̥  
    śukrajmpn«√śuc r̥tannsg«√r̥ dʰārānfsi«√dʰr̥ |
    vājanmsa«√vāj gomantjmsa akṣaranvp·Aa3p«√kṣar 



2. Бурые, чистые, стали изливать
   С потоком закона в деревянные сосуды
   Награду, состоящую из коров.



sutā́ índrāya vāyáve váruṇāya marúdbʰyaḥ |
sómā arṣanti víṣṇave || 3||



3.  sutajmpn«√su indraNmsd«√ind vāyuNmsd«√vā  
    varuṇaNmsd«√vr̥ marutNmpd |
    somanmpn«√su arṣantivp·A·3p«√r̥ṣ viṣṇuNmsd«√viṣ 



3. Выжатые для Индры, для Ваю,
   Для Варуны, для Марутов,
   Соки Сомы текут для Вишну.



tisró vā́ca údīrate gā́vo mimanti dʰenávaḥ |
hárireti kánikradat || 4||



4.  triu vācnfpn«√vac udp īrateva·A·3p«√īr  
    gonfpn mimantivp·A·3p«√mā dʰenunfpa«√dʰe |
    harijmsn«√hr̥ etivp·A·3s«√i kanikradattp·Amsn«√krand 



4. Возносятся три речи,
   Мычат дойные коровы,
   Движется золотистый, громко ревя.



abʰí bráhmīranūṣata yahvī́rr̥tásya mātáraḥ |
marmr̥jyánte diváḥ śíśum || 5||



5.  abʰip brahmījfpa«√brahm anūṣatavp·U·3p«√nū  
    yahvījfpn«√yah r̥tannsg«√r̥ mātr̥nfpn«√mā |
    marmr̥jyanteva·A·3p«√mr̥j dyunmsg śiśunmsa«√śū 



5. Преданные священному слову юные
   Матери закона приветствовали (его) криками.
   Они мощно начищают дитя неба.



rāyáḥ samudrā́m̐ścatúro'smábʰyaṃ soma viśvátaḥ |
ā́ pavasva sahasríṇaḥ || 6||



6.  rainmsg«√rā samudranmpa«sam~√ud caturu  
    vayamr1mpd somanmsv«√su viśvatasa«√viś |
    āp pavasvava·Ao2s«√pū sahasrinjmsg 



6. Очищаясь, приноси нам, о сома,
   Богатство, четыре океана ---
   Со всех сторон, тысячи видов!






Sūkta 9.34 

prá suvānó dʰā́rayā tánéndurhinvānó arṣati |
rujáddr̥ḷhā́ vyójasā || 1||



1.  prap suvānata·Amsn«√su dʰārānfsi«√dʰr̥ tannfsi«√tan  
    indunmsn«√ind hinvānata·Amsn«√hi arṣativp·A·3s«√r̥ṣ |
    rujatvp·U·3s«√ruj dr̥ḷhajnpa«√dr̥h vip ojasnnsi«√vaj 



1. Выжатый сок (сомы) непрерывно течёт вперёд
   Потоком, поторапливаемый (жрецом),
   С силой проламывающий твердыни.



sutá índrāya vāyáve váruṇāya marúdbʰyaḥ |
sómo arṣati víṣṇave || 2||



2.  sutajmsn«√su indraNmsd«√ind vāyuNmsd«√vā  
    varuṇaNmsd«√vr̥ marutNmpd |
    somanmsn«√su arṣativp·A·3s«√r̥ṣ viṣṇuNmsd«√viṣ 



2. Выжатый для Индры, для Ваю,
   Для Варуны, для Марутов,
   Сома течёт для Вишну.



vŕ̥ṣāṇaṃ vŕ̥ṣabʰiryatáṃ sunvánti sómamádribʰiḥ |
duhánti śákmanā páyaḥ || 3||



3.  vr̥ṣannmsa«√vr̥ṣ vr̥ṣannmpi«√vr̥ṣ yatajmsa«√yam  
    sunvantivp·A·3p«√su somaNmsa«√su adrinmpi«√dr̥ |
    duhantivp·A·3p«√duh śakmannmsi«√śak payasnnsa«√pī 



3. Они выжимают сому камнями,
   Быка, направленного быками.
   Они умело выдаивают молоко.



bʰúvattritásya márjyo bʰúvadíndrāya matsaráḥ |
sáṃ rūpaírajyate háriḥ || 4||



4.  bʰuvatvp·Ue3s«√bʰū tritanmsg marjyajmsn«√mr̥j  
    bʰuvatvp·Ue3s«√bʰū indraNmsd«√ind (madnms«√mad-sarajms«√sr̥)jmsn |
    samp rūpannpi ajyatevp·A·3s«√añj harijmsn«√hr̥ 



4. Да будет (он) достоин того, чтобы его начищал Трита!
   Да будет он пьянящим для Индры!
   Золотистый украшается всеми (своими) формами.



abʰī́mr̥tásya viṣṭápaṃ duhaté pŕ̥śnimātaraḥ |
cā́ru priyátamaṃ havíḥ || 5||



5.  abʰip īmc r̥tannsg«√r̥ viṣṭapnnsa«vi~√stambʰ  
    duhateva·A·3p«√duh (pr̥śniNfs«√spr̥ś-mātr̥nfs«√mā)jmpn |
    cārujnsa«√can priyatamajnsa«√prī havisnnsa«√hu 



5. Чтобы достигнуть вершины закона,
   (Маруты,) чья мать Пришни, выдаивают
   Эту любимую, самую приятную жертву.



sámenamáhrutā imā́ gíro arṣanti sasrútaḥ |
dʰenū́rvāśró avīvaśat || 6||



6.  samp enar3msa ahrutajfpn«a~√hvr̥ ayamr3fpn  
    girnfpn«√gr̥̄ arṣantivp·A·3p«√r̥ṣ sasrutjfpn«sa~√sru |
    dʰenunfpa«√dʰe vāśrajmsn«√vāś avīvaśatvp·U·3s«√vāś 



6. Эти песни, неотклоняющиеся, одним путём
   Текут все вместе к нему.
   Ревущий вызвал мычание дойных коров.






Sūkta 9.35 

ā́ naḥ pavasva dʰā́rayā pávamāna rayíṃ pr̥tʰúm |
yáyā jyótirvidā́si naḥ || 1||



1.  āp vayamr1mpd pavasvava·Ao2s«√pū dʰārānfsi«√dʰr̥  
    pavamānanmsv«√pū rayinmsa«√rā pr̥tʰujmsa«√pr̥tʰ |
    yār3fsi jyotisnnsa«√jyot vidāsivp·Ae2s«√vid vayamr1mpd 



1. Принеси нам, очищаясь потоком,
   О Павамана, обширное богатствво,
   С помощью которого ты нашёл бы для нас свет!



índo samudramīṅkʰaya pávasva viśvamejaya |
rāyó dʰartā́ na ójasā || 2||



2.  indunmsv«√ind (samudranmsa«sam~√ud-īṅkʰayajms«√īṅkʰ)jmsv  
    pavasvava·Ao2s«√pū viśvannsa«√viś ejayajmsv«√ej |
    rainmsg«√rā dʰartr̥nmsn«√dʰr̥ vayamr1mpd ojasnnsi«√vaj 



2. О сок, колеблющий океан,
   Очищайся о возбудитель всего,
   Как носитель нашего богатства --- с (огромной) силой!



tváyā vīréṇa vīravo'bʰí ṣyāma pr̥tanyatáḥ |
kṣárā ṇo abʰí vā́ryam || 3||



3.  tvamr2msi vīranmsi«√vīr vīravāṃsjmsv«√vīr  
    abʰip syāmavp·Ai1p«√as pr̥tanyantnmpa«√pr̥tany |
    kṣaravp·Ao2s«√kṣar vayamr1mpa abʰip vāryajmsa«√vr̥2 



3. С тобою, героем, о обладатель героев,
   Мы хотим побороть атакующих (нас)!
   Струи нам желанное (благо)!



prá vā́jamínduriṣyati síṣāsanvājasā́ ŕ̥ṣiḥ |
vratā́ vidāná ā́yudʰā || 4||



4.  prap vājanmsa«√vāj indunmsn«√ind iṣyativp·A·3s«√iṣ  
    siṣāsantp·A?s?«√san (vājanms«√vāj-sājms«√san)jmsn r̥ṣinmsn«√r̥ṣ |
    vratannpa«√vr̥2 vidānatp·Amsn«√vid āyudʰannpa«ā~√yudʰ 



4. Сок подымает (голос), стремясь захватить
   Награду, (этот) захватчик награды, риши,
   Знающий заветы, оружие.



táṃ gīrbʰírvācamīṅkʰayáṃ punānáṃ vāsayāmasi |
sómaṃ jánasya gópatim || 5||



5.  sasr3msa girnfpi«√gr̥̄ (vācnfsa«√vac-īṅkʰayajms«√īṅkʰ)jmsa  
    punānajmsa«√pū vāsayāmasivp·A·1p«√vas |
    somanmsa«√su jananmsg«√jan (gonfs-patinms«√pā2)nmsa 



5. Его, колеблющего речь,
   Когда он очищается, мы одеваем в песни.
   Сому, пастыря народа.



víśvo yásya vraté jáno dādʰā́ra dʰármaṇaspáteḥ |
punānásya prabʰū́vasoḥ || 6||



6.  viśvanmsn«√viś yasr3msg vratannsl«√vr̥2 jananmsn«√jan  
    dādʰāravp·I·3s«√dʰr̥ dʰarmannmsg«√dʰr̥ patinmsg«√pā2 |
    punānajmsg«√pū (prabʰūnns«pra~√bʰū-vasunns«√vas)jmsg 



6. Чьего завета придерживается
   Каждый человек, господина обычая,
   Очищающегося, обильного добром...




Sūkta 9.36 

ásarji rátʰyo yatʰā pavítre camvòḥ sutáḥ |
kā́rṣmanvājī́ nyàkramīt || 1||



1.  asarjivp·U·3s«√sr̥j ratʰyanmsn«√r̥ yadr3nsi  
    pavitrannsl«√pū camūnfdl sutajmsn«√su |
    kārṣmannnsl«√kr̥ṣ vājinnmsn«√vāj nip akramītvp·U·3s«√kram 



1. Он выпущен, словно конь, запряжённый в колесницу,
   В цедилку, выжатый, (чтоб излиться) в два чана.
   Завоеватель награды достиг цели.



sá váhniḥ soma jā́gr̥viḥ pávasva devavī́ráti |
abʰí kóśaṃ madʰuścútam || 2||



2.  sasr3msn vahninmsn«√vah somaNmsv«√su jāgr̥vijmsn«√jāgr̥  
    pavasvava·Ao2s«√pū (devanms«√div-vījms«√vī)jmsn atip |
    abʰip kośanmsa«√kuś (madʰunns«√madʰ-ścutjms«√ścut)jmsa 



2. Бодрствующий возница, о сома,
  Очищайся, приглашая богов, (проходя) через (сито)
   В сосуд, сочащийся сладостью!



sá no jyótīṃṣi pūrvya pávamāna ví rocaya |
krátve dákṣāya no hinu || 3||



3.  sasr3msn vayamr1mpd jyotisnnpa«√jyot pūrvyajmsv«√pr̥̄  
    pavamānanmsv«√pū vip rocayavp·Ao2s«√ruc |
    kratunmsd«√kr̥ dakṣanmsd«√dakṣ vayamr1mpa hinuvp·Ao2s«√hi 



3. Вели зажечься для нас светилам,
   О древний Павамана!
   Поощри нас к силе духа (и) силе действия!



śumbʰámāna r̥tāyúbʰirmr̥jyámāno gábʰastyoḥ |
pávate vā́re avyáye || 4||



4.  śumbʰamānata·Amsn«√śubʰ (r̥tanns«√r̥-yujms«√yu)jmpi  
    mr̥jyamānata·Amsn«√mr̥j gabʰastinmdl |
    pavateva·A·3s«√pū vāranmsl«√vr̥2 avyayajmsl 



4. Украшаемый теми, кто предан закону,
   Начищаемый между двух рук (жреца),
   Он очищается в сите из овечьей шерсти.



sá víśvā dāśúṣe vásu sómo divyā́ni pā́rtʰivā |
pávatāmā́ntárikṣyā || 5||



5.  sasr3msn viśvajnpa«√viś dāśvaṅstp·Imsd«√dāś vasunnpa«√vas  
    somaNmsn«√su divyajnpa«√div pārtʰivajnpa«√pr̥tʰ |
    pavatāmva·Ao3s«√pū āp (antara-īkṣyajms«√ikṣ)jnpa 



5. Почитающему (его) пусть этот сома
   Принесет, очищаясь, все блага:
   Небесные, земные и те, что в воздухе.



ā́ diváspr̥ṣṭʰámaśvayúrgavyayúḥ soma rohasi |
vīrayúḥ śavasaspate || 6||



6.  āp dyunmsg pr̥ṣṭʰannsa«pra~√stʰā (aśvanms«√aś-yujms«√yu)jmsn  
    (gavyanns-yujms«√yu)jmsn somaNmsv«√su rohasivp·A·2s«√ruh |
    (vīranms«√vīr-yujms«√yu)jmsn śavasnnsg«√śvi patinmsv«√pā2 



6. Ты взбираешься на спину неба,
   О сома, стремясь к коням, стремясь к коровам,
   Стремясь к мужам, о господин силы.






Sūkta 9.37 

sá sutáḥ pītáye vŕ̥ṣā sómaḥ pavítre arṣati |
vigʰnánrákṣāṃsi devayúḥ || 1||



1.  sasr3msn sutajmsn«√su pītinfsd«√pā vr̥ṣanjmsn«√vr̥ṣ  
    somaNmsn«√su pavitrannsl«√pū arṣativp·A·3s«√r̥ṣ |
    vigʰnanttp·Amsn«vi~√han rakṣasnnpa«√rakṣ (devanms«√div-yujms«√yu)jmsn 



1. Этот выжатый для питья бык
   Сома струится в цедилке.
   Убивая ракшасов, преданный богам.



sá pavítre vicakṣaṇó hárirarṣati dʰarṇasíḥ |
abʰí yóniṃ kánikradat || 2||



2.  sasr3msn pavitrannsl«√pū vicakṣaṇajmsn«vi~√cakṣ  
    harijmsn«√hr̥ arṣativp·A·3s«√r̥ṣ dʰarṇasijmsn«√dʰr̥ |
    abʰip yoninmsa«√yu kanikradattp·Amsn«√krand 



2. Далеко глядя в цедилке,
   Струится этот золотистый, крепкий
   К (своему) лону, громко ревя.



sá vājī́ rocanā́ diváḥ pávamāno ví dʰāvati |
rakṣohā́ vā́ramavyáyam || 3||



3.  sasr3msn vājinnmsn«√vāj rocanannpa«√ruc dyunmsg  
    pavamānanmsn«√pū vip dʰāvativp·A·3s«√dʰāv |
    (rakṣasnms«√rakṣ-hannms«√han)nmsn vāranmsa«√vr̥2 avyayajmsa 



3. Этот захватчик награды Павамана
   Пробегает через светлые пространства неба,
   Убивая ракшасов, через (сито) из овечьей шерсти.



sá tritásyā́dʰi sā́navi pávamāno arocayat |
jāmíbʰiḥ sū́ryaṃ sahá || 4||



4.  sasr3msn tritanmsg adʰip sānunnsl«√san  
    pavamānanmsn«√pū arocayatvp·Aa3s«√ruc |
    jāminfpi«√jan sūryanmsa«√sūr sahap 



4. На вершине Триты
   Этот Павамана зажёг
   Солнце вместе с сестрами.



sá vr̥trahā́ vŕ̥ṣā sutó varivovídádābʰyaḥ |
sómo vā́jamivāsarat || 5||



5.  sasr3msn (vr̥traNns«√vr̥-hanjms«√han)nmsn vr̥ṣannmsn«√vr̥ṣ sutajmsn«√su  
    (varivasnns«√vr̥-vidjms«√vid)jmsn adābʰyajmsn«a~√dabʰ |
    somanmsn«√su vājanmsa«√vāj ivac asaratvp·Aa3s«√sr̥ 



5. Этот убийца Вритры, бык выжатый,
   Создающий простор, безобманный
   Сома хлынул, будто к награде.



sá deváḥ kavíneṣitò'bʰí dróṇāni dʰāvati |
índuríndrāya maṃhánā || 6||



6.  sasr3msn devanmsn«√div kavinmsi«√kū iṣitajmsn«√iṣ  
    abʰip droṇannpa«√dru dʰāvativp·A·3s«√dʰāv |
    induNmsn«√ind indraNmsd«√ind maṃhanāa«√maṃh 



6. Этот бог, вдохновлённым поэтом,
   Мчится к деревянным сосудам,
   Сок для Индры --- величественно.






Sūkta 9.38 

eṣá u syá vŕ̥ṣā rátʰó'vyo vā́rebʰirarṣati |
gácʰanvā́jaṃ sahasríṇam || 1||



1.  eṣasr3msn uc syac vr̥ṣannmsn«√vr̥ṣ ratʰanmsn«√r̥  
    avinfsg vāranmpi«√vr̥2 arṣativp·A·3s«√r̥ṣ |
    gacʰanttp·Amsn«√gam vājanmsa«√vāj sahasrinjmsa 



1. Вот эта мужественная колесница
   Мчится сквозь овечью шерсть,
   Направляясь к тысячной награде.



etáṃ tritásya yóṣaṇo háriṃ hinvantyádribʰiḥ |
índumíndrāya pītáye || 2||



2.  etasr3msa tritanmsg yoṣannfpn«√yu  
    harijmsa«√hr̥ hinvantivp·A·3p«√hi adrinmpi«√dr̥ |
    induNmsa«√ind indraNmsd«√ind pītinfsd«√pā 



2. Этого золотистого подгоняют
   Камнями юные жены Триты,
   Каплю Индре для питья.



etáṃ tyáṃ haríto dáśa marmr̥jyánte apasyúvaḥ |
yā́bʰirmádāya śúmbʰate || 3||



3.  etasr3msa syar3msa haritjfpn«√hr̥ daśau  
    marmr̥jyanteva·A·3p«√mr̥j (apasnns-yūjfs«√yu)jfpn |
    yār3fpi madanmsd«√mad śumbʰateva·A·3s«√śubʰ 



3. Вот этого мощно начищают
   Десять деятельных золотистых (женщин).
   Которыми он украшается для опьянения.



eṣá syá mā́nuṣīṣvā́ śyenó ná vikṣú sīdati |
gácʰañjāró ná yoṣítam || 4||



4.  eṣasr3msn syar3msn mānuṣījfpl«√man āp  
    śyenanmsn nac viśnfpl«√viś sīdativp·A·3s«√sad |
    gacʰanttp·Amsn«√gam jāranmsn«√jr̥̄ nac yoṣitnfsa«√yu 



4. Вот этот усаживается среди людских
   Племён, словно сокол (в гнезде).
   Как любовник, идущий к юной жене.



eṣá syá mádyo rásó'va caṣṭe diváḥ śíśuḥ |
yá índurvā́ramā́viśat || 5||



5.  eṣasr3msn syar3msn madyajmsn«√mad rasanmsn«√ras  
    avap caṣṭeva·A·3s«√cakṣ dyunmsg śiśunmsn«√śū |
    yasr3msn induNmsn«√ind vāranmsa«√vr̥2 āp aviśatvp·Aa3s«√viś 



5. Вот этот пьянящий сок
   Смотрит вниз, дитя неба,
   Капля, которая вошла в волосяное сито.



eṣá syá pītáye sutó hárirarṣati dʰarṇasíḥ |
krándanyónimabʰí priyám || 6||



6.  eṣasr3msn syar3msn pītinfsd«√pā sutajmsn«√su  
    harijmsn«√hr̥ arṣativp·A·3s«√r̥ṣ dʰarṇasijmsn«√dʰr̥ |
    krandantp·A?s?«√krand yoninmsa«√yu abʰip priyajmsa«√prī 



6. Вот этот выжатый для питья
   Золотистый течёт, крепкий,
   Ревя навстречу своему милому лону.






Sūkta 9.39 

āśúrarṣa br̥hanmate pári priyéṇa dʰā́mnā |
yátra devā́ íti brávan || 1||



1.  āśujmsn«√aś arṣavp·Ao2s«√r̥ṣ (br̥hatjms«√br̥h-matinfs«√man)jmsv  
    parip priyajmsi«√prī dʰāmannnsi«√dʰā |
    yadr3nsl devanmpn«√div itia bravanvp·Ae3p«√brū 



1. Теки быстрый, о (ты) с высокой мыслью,
   Кругами по своему приятному обычаю (туда),
   Где говорят так: "(Вот) боги!"



pariṣkr̥ṇvánnániṣkr̥taṃ jánāya yātáyanníṣaḥ |
vr̥ṣṭíṃ diváḥ pári srava || 2||



2.  pariṣkr̥ṇvantp·Amsn«pari~√kr̥ aniṣkr̥tajmsa«a-nis~√kr̥ ​
    jananmsd«√jan yātayantp·Amsn«√yat iṣnfpa«√iṣ |
    vr̥ṣṭinfsa«√vr̥ṣ dyunmsb parip sravavp·Ao2s«√sru 



2. Завершая то, что не приготовлено,
   Выстраивая в ряд услады для человека,
   Излей с неба дождь!



sutá eti pavítra ā́ tvíṣiṃ dádʰāna ójasā |
vicákṣāṇo virocáyan || 3||



3.  sutajmsn«√su etivp·A·3s«√i pavitrannsl«√pū āp  
    tviṣinfsa«√tviṣ dadʰānatp·Imsn«√dʰā ojasnnsi«√vaj |
    vicakṣāṇata·Amsn«vi~√cakṣ virocayantp·Amsn«vi~√ruc 



3. Выжатый, он идёт в цедилку,
   Мощно набираясь блеска,
   Глядя далеко, ярко светя.



ayáṃ sá yó diváspári ragʰuyā́mā pavítra ā́ |
síndʰorūrmā́ vyákṣarat || 4||



4.  ayamr3msn sasr3msn yasr3msn dyunmsb parip  
    (ragʰujns«√raṃh-yāmannns«√yām)jmsn pavitrannsl«√pū āp |
    sindʰunmsg«√sindʰ ūrminmsl«√r̥ vip akṣaratvp·Aa3s«√kṣar 



4. Он тот, кто с неба
   Быстро устремляясь в цедилку,
   Потёк на волне реки.



āvívāsanparāváto átʰo arvāvátaḥ sutáḥ |
índrāya sicyate mádʰu || 5||



5.  āvivāsanttp·Amsn«ā~√van parāvatnfsb«√pr̥  
    atʰāa uc arvāvatnfsb sutajmsn«√su |
    indraNmsd«√ind sicyatevp·A·3s«√sic madʰunnsn«√madʰ 



5. Стараясь привлечь к себе (богов) издалека,
   А также изблизи, выжатый (сок)
   Льется для Индры, (эта) сладость.



samīcīnā́ anūṣata háriṃ hinvantyádribʰiḥ |
yónāvr̥tásya sīdata || 6||



6.  samīcīnajfpn«sam~√añc anūṣatavp·U·3p«√nū  
    harijmsa«√hr̥ hinvantivp·A·3p«√hi adrinmpi«√dr̥ |
    yoninmsl«√yu r̥tannsg«√r̥ sīdatavp·Ao2p«√sad 



6. Они ликовали все вместе.
   Они погоняют золотистого камнями.
   Садитесь на лоно закона!






Sūkta 9.40 

punānó akramīdabʰí víśvā mŕ̥dʰo vícarṣaṇiḥ |
śumbʰánti vípraṃ dʰītíbʰiḥ || 1||



1.  punānajmsn«√pū akramītvp·U·3s«√kram abʰip  
    viśvajfpa«√viś mr̥dʰnfpa«√mr̥dʰ vicarṣaṇijmsn«vi~√kr̥ṣ |
    śumbʰantivp·A·3p«√śubʰ viprajmsa«√vip dʰītinfpi«√dʰī 



1. Очищаясь, он выступил против
   Всех противников, очень подвижный.
   Они украшают вдохновенного поэтическими мыслями.



ā́ yónimaruṇó ruhadgámadíndraṃ vŕ̥ṣā sutáḥ |
dʰruvé sádasi sīdati || 2||



2.  āp yoninmsa«√yu aruṇajmsn«√r̥ ruhatvp·U·3s«√ruh  
    gamatvp·Ae3s«√gam indraNmsa«√ind vr̥ṣannmsn«√vr̥ṣ sutajmsn«√su |
    dʰruvajnsl«√dʰr̥ sadasnnsl«√sad sīdativp·A·3s«√sad 



2. Пусть красноватый поднимется на (своё) лоно,
   Пусть бык отправится к Индре, выжатый!
   Он усаживается на прочное сиденье.



nū́ no rayíṃ mahā́mindo'smábʰyaṃ soma viśvátaḥ |
ā́ pavasva sahasríṇam || 3||



3.  nūc vayamr1mpa rayinmsa«√rā mahāntajmsa«√mah induNmsv«√ind  
    vayamr1mpd somaNmsv«√su viśvatasa«√viś |
    āp pavasvava·Ao2s«√pū sahasrinjmsa 



3. Так дай нам, очищаясь,
   Великое богатство, о капля,
   Со всех сторон, о сома, тысячное!



víśvā soma pavamāna dyumnā́nīndavā́ bʰara |
vidā́ḥ sahasríṇīríṣaḥ || 4||



4.  viśvajnpa«√viś somaNmsv«√su pavamānanmsv«√pū  
    dyumnannpa induNmsv«√ind āp bʰaravp·Ao2s«√bʰr̥ |
    vidāsvp·Ae2s«√vid sahasriṇījfpa iṣnfpa«√iṣ 



4. О Сома-Павамана, всё
   Великолепие принеси, о капля!
   Пусть создашь ты тысячные услады!



sá naḥ punāná ā́ bʰara rayíṃ stotré suvī́ryam |
jaritúrvardʰayā gíraḥ || 5||



5.  sasr3msn vayamr1mpd punānajmsn«√pū āp bʰaravp·Ao2s«√bʰr̥  
    rayinmsa«√rā stotr̥nmsd«√stu suvīryanmsa«su~√vīr |
    jaritr̥nmsg«√gr̥̄ vardʰayavp·Ao2s«√vr̥dʰ girnfpa«√gr̥̄ 



5. Очищаясь, принеси ты нашему
   Восхвалителю богатство, обилие мужей!
   Усиль песни воспевателя!



punāná indavā́ bʰara sóma dvibárhasaṃ rayím |
vŕ̥ṣannindo na uktʰyàm || 6||



6.  punānajmsn«√pū induNmsv«√ind āp bʰaravp·Ao2s«√bʰr̥  
    somaNmsv«√su (dviu-barhasjms«√br̥h)jmsa rayinmsa«√rā |
    vr̥ṣannmsv«√vr̥ṣ induNmsv«√ind vayamr1mpd uktʰyajnsa«√vac 



6. Очищаясь, о капля, принеси нам,
   О сома, богатство двойной силы,
   О бык, о капля, - достойное гимна!






Sūkta 9.41 

prá yé gā́vo ná bʰū́rṇayastveṣā́ ayā́so ákramuḥ |
gʰnántaḥ kr̥ṣṇā́mápa tvácam || 1||



1.  prap yasr3mpn gonfpn nac bʰūrṇijmpn  
    tveṣajmpn«√tviṣ ayāsnmpn«a~√yas akramurvp·U·3p«√kram |
    gʰnantjmpn«√han kr̥ṣṇājfsa«√kr̥ṣ apap tvacnfsa«√tvac 



1. (Мы воспеваем соки сомы,) которые выступили вперёд,
    Как возбуждённые, неистовые, неутомимые быки,
   Громя чёрную кожу.



suvitásya manāmahé'ti sétuṃ durāvyàm |
sāhvā́ṃso dásyumavratám || 2||



2.  suvitajmsg«su~√i manāmaheva·A·1p«√man  
    atip setunmsa«√si durāvījmsa«dus~√vī |
    sāhvaṃstp·Impn«√sah (dasnfs«√das-yujms«√yu)nmsa avratajmsa«a~√vr̥2 



2. Одолев дасью, не соблюдающего обетов,
   Мы думаем о счастливом путешествии
   Через плотину, которую трудно взять.



śr̥ṇvé vr̥ṣṭériva svanáḥ pávamānasya śuṣmíṇaḥ |
cáranti vidyúto diví || 3||



3.  śr̥ṇvevp·A·3s«√śru vr̥ṣṭinfsg«√vr̥ṣ ivac svananmsn«√svan  
    pavamānanmsg«√pū śuṣminjmsg«√śuṣ |
    carantivp·A·3p«√car vidyutnfpn«vi~√dyut dyunmsl«√dyu 



3. Слышен шум, как от дождя,
   От яростного Паваманы.
   Мечутся по небу молнии.



ā́ pavasva mahī́míṣaṃ gómadindo híraṇyavat |
áśvāvadvā́javatsutáḥ || 4||



4.  āp pavasvava·Ao2s«√pū mahījfsa«√mah iṣnfsa«√iṣ  
    gomatjmsn induNmsv«√ind hiraṇyavatjmsn«√hr̥ |
    aśvāvatjmsn«√aś vājavatjmsn«√vāj sutajmsn«√su 



4. Принеси, очищаясь, великую усладу,
   Владение коровами, о капля, владение золотом,
   Владение конями, владение наградой когда ты выжат!



sá pavasva vicarṣaṇa ā́ mahī́ ródasī pr̥ṇa |
uṣā́ḥ sū́ryo ná raśmíbʰiḥ || 5||



5.  sasr3msn pavasvava·Ao2s«√pū vicarṣaṇijmsv«vi~√kr̥ṣ  
    āp mahjnda«√mah rodasnnda pr̥ṇavp·Ao2s«√pr̥̄ |
    uṣāsnfsn«√vas sūryanmsn«√sūr nac raśminmpi«√raś 



5. Очищайся, о очень подвижный,
   Наполни обе великие половины вселенной,
   Как Ушас (и) Сурья (своими) лучами!



pári ṇaḥ śarmayántyā dʰā́rayā soma viśvátaḥ |
sárā raséva viṣṭápam || 6||



6.  parip vayamr1mpa śarmayantinfsi«√śri  
    dʰārānfsi«√dʰr̥ somaNmsv«√su viśvatasa«√viś |
    saravp·Ao2s«√sr̥ rasanmsi«√ras ivac viṣṭapnfsa«vi~√stambʰ 



6. Теки кругом со всех сторон
   Со своим защищающим нас потоком,
   О сома, как Раса (вокруг) вершины!






Sūkta 9.42 

janáyanrocanā́ divó janáyannapsú sū́ryam |
vásāno gā́ apó háriḥ || 1||



1.  janayanttp·Ansn«√jan rocanannpa«√ruc dyunmsg  
    janayanttp·Ansn«√jan apnfpl sūryanmsa«√sūr |
    vasānata·Amsn«√vas gonfpa apnfpa harijmsn«√hr̥ 



1. Порождая светлые пространства неба.
   Порождая солнце в водах.
  Одеваясь в коровье молоко, в воды, золотистый...



eṣá pratnéna mánmanā devó devébʰyaspári |
dʰā́rayā pavate sutáḥ || 2||



2.  eṣasr3msn pratnajnsi manmannnsi«√man  
    devanmsn«√div devanmpd«√div parip |
    dʰārānfsi«√dʰr̥ pavateva·A·3s«√pū sutajmsn«√su 



2. Этот бог, силой древнего произведения
   (Приглашенный) от богов,
   Очищается потоком, когда выжат.



vāvr̥dʰānā́ya tū́rvaye pávante vā́jasātaye |
sómāḥ sahásrapājasaḥ || 3||



3.  vāvr̥dʰānatp·Amsd«√vr̥dʰ tūrvijmsd«√turv  
    pavanteva·A·3p«√pū (vājanms«√vāj-sātinfs«√san)nfsd |
    somanmpn«√su (sahasrau-pājasnns«√pāj)jmpn 



3. Для мощно усиленного (ими) превосходящего (всех Индры)
   Потоки сомы с тысячей обликов
   Очищаются для захвата награды.



duhānáḥ pratnámítpáyaḥ pavítre pári ṣicyate |
krándandevā́m̐ ajījanat || 4||



4.  duhānajmsn«√duh pratnajnsa idc payasnnsa«√pī  
    pavitrannsl«√pū parip sicyatevp·A·3s«√sic |
    krandantp·A?s?«√krand devanmpa«√div ajījanatvp·U·3s«√jan 



4. Доясь древним молоком,
   Он разливается по цедилке,
   Ревя, он породил богов.



abʰí víśvāni vā́ryābʰí devā́m̐ r̥tāvŕ̥dʰaḥ |
sómaḥ punānó arṣati || 5||



5.  abʰip viśvajmpa«√viś vāryajmpa«√vr̥2 abʰip  
    devanmpa«√div (r̥tanns«√r̥-āvr̥dʰjms«ā~√vr̥dʰ)jmpa |
    somanmsn«√su punānajmsn«√pū arṣativp·A·3s«√r̥ṣ 



5. Ко всем желанным благам,
   К богам, возросшим от закона,
   Течёт сома, очищаясь.



gómannaḥ soma vīrávadáśvāvadvā́javatsutáḥ |
pávasva br̥hatī́ríṣaḥ || 6||



6.  gomantjnsa vayamr1mpd somaNmsv«√su vīravantjnsa«√vīr  
    aśvāvantjnsa«√aś vājavantjnsa«√vāj sutajmsn«√su |
    pavasvava·Ao2s«√pū br̥hatījfpa«√br̥h iṣnfpa«√iṣ 



6. (Дай) нам, очищаясь, о сома,
   Владение мужами, владение конями, владение наградой,
   Когда (ты) выжат, (дай) высокие услады!






Sūkta 9.43 

yó átya iva mr̥jyáte góbʰirmádāya haryatáḥ |
táṃ gīrbʰírvāsayāmasi || 1||



1.  yasr3msn atyanmsn«√at? ivac mr̥jyatevp·A·3s«√mr̥j  
    gonfpi madanmsd«√mad haryatajmsn«√hary |
    sasr3msa girnfpi«√gr̥̄ vāsayāmasivp·A·1p«√vas 



1. Кто начищается, как скакун,
   Коровьим молоком для опьянения, желанный,
   Его мы наряжаем в хвалебные песни.



táṃ no víśvā avasyúvo gíraḥ śumbʰanti pūrvátʰā |
índumíndrāya pītáye || 2||



2.  sasr3msa vayamr1mpg viśvajfpn«√viś (avasnns«√av-yūjfs«√yu)jfpn  
    gīrnfpn«√gr̥̄ śumbʰantivp·A·3p«√śubʰ pūrvatʰāa«√pur |
    indunmsa«√ind indraNmsd«√ind pītinfsd«√pā 



2. Его украшают, как прежде,
   Все наши хвалебные песни, ищущие помощи,
   Сок (сомы) -- Индре для питья.



punānó yāti haryatáḥ sómo gīrbʰíḥ páriṣkr̥taḥ |
víprasya médʰyātitʰeḥ || 3||



3.  punānajmsn«√pū yātivp·A·3s«√yā haryatajmsn«√hary  
    somanmsn«√su gīrnfpi«√gr̥̄ pariṣkr̥tajmsn«pari~√kr̥ |
    vipranmsg«√vip (medʰyajms«√medʰ-atitʰijms«√at)Nmsg 



3. Очищаясь, движется желанный
   Сома, полностью подготовленный хвалебными песнями
   Вдохновенного Медхьятитхи.



pávamāna vidā́ rayímasmábʰyaṃ soma suśríyam |
índo sahásravarcasam || 4||



4.  pavamānanmsv«√pū vidāsvp·Ae2s«√vid rayinmsa«√rā  
    vayamr1mpd somaNmsv«√su suśriyajmsa«su~√śrī |
    indunmsv«√ind (sahasrau-varcasnns«√ruc)jmsa 



4. О Павамана, найди богатство
   Для нас, о сома, великолепное,
   О капля, сверкающее на тысячу ладов!



índurátyo ná vājasŕ̥tkánikranti pavítra ā́ |
yádákṣāráti devayúḥ || 5||



5.  indunmsn«√ind atyanmsn«√at? nac (vājanms«√vāj-sr̥tjms«√sr̥)jmsn  
    kanikrantivp·A·3s«√krand pavitrannsl«√pū āp |
    yadr3nsn akṣārvp·U·3s«√kṣar atip (devanms«√div-yujms«√yu)jmsn 



5. Сок, словно скакун, устремившийся к награде,
   Громко ржёт в цедилке.
   Когда он потёк сквозь (неё), преданный богам.



pávasva vā́jasātaye víprasya gr̥ṇató vr̥dʰé |
sóma rā́sva suvī́ryam || 6||



6.  pavasvava·Ao2s«√pū (vājanms«√vāj-sātinfs«√san)nfsd  
    vipranmsg«√vip gr̥ṇattp·Ampa«√gr̥̄ vr̥dʰnfsd«√vr̥dʰ |
    somaNmsv«√su rāsvavp·Uo2s«√rā suvīryannsa«su~√vīr 



6. Очищайся для захвата награды,
   Чтобы усилить вдохновенного певца!
   О сома, даруй обилие мужей!






Sūkta 9.44 

prá ṇa indo mahé tána ūrmíṃ ná bíbʰradarṣasi |
abʰí devā́m̐ ayā́syaḥ || 1||



1.  prap vayamr1mpd induNmsv«√ind mahjfsd«√mah tannfsd«√tan  
    ūrminmsa«√r̥ nac bibʰrattp·Amsn«√bʰr̥ arṣasivp·A·2s«√r̥ṣ |
    abʰip devanmpa«√div ayāsyajmsn«a~√yas 



1. К нам вперёд, о капля, для великой непрерывности (обряда)
   Ты течёшь, словно неся волну,
   В сторону богов, неутомимая.



matī́ juṣṭó dʰiyā́ hitáḥ sómo hinve parāváti |
víprasya dʰā́rayā kavíḥ || 2||



2.  matinfsi«√man juṣṭajmsn«√juṣ dʰīnfsi«√dʰī hitajmsn«√hi  
    somanmsn«√su hinveva·A·3s«√hi parāvatnmsl«√pr̥ |
    vipranmsg«√vip dʰārānfsi«√dʰr̥ kavinmsn«√kū 



2. Довольный молитвой, посланный поэтической мыслью,
   Спешит сома в дальние края
   С потоком (слов) вдохновенного, (этот) поэт,



ayáṃ devéṣu jā́gr̥viḥ sutá eti pavítra ā́ |
sómo yāti vícarṣaṇiḥ || 3||



3.  ayamr3msn devanmpl«√div jāgr̥vijmsn«√jāgr̥  
    sutajmsn«√su etivp·A·3s«√i pavitrannsl«√pū āp |
    somanmsn«√su yātivp·A·3s«√yā vicarṣaṇijmsn«vi~√kr̥ṣ 



3. Этот бодрствующий среди богов
   Идет в цедилку, когда выжат.
   Движется сома, очень подвижный.



sá naḥ pavasva vājayúścakrāṇáścā́rumadʰvarám |
barhíṣmām̐ ā́ vivāsati || 4||



4.  sasr3msn vayamr1mpd pavasvava·Ao2s«√pū (vājanms«√vāj-yujms«√yu)jmsn  
    cakrāṇajmsn«√kr̥ cārujmsa«√can adʰvaranmsa«a~√dʰvr̥ |
    barhiṣmantjmsn«√barh āp vivāsativp·A·3s«√van 



4. Очищайся для нас, стремясь к награде,
   Сделав обряд приятным!
   Имеющий жертвенную солому стремится привлечь (богов).



sá no bʰágāya vāyáve vípravīraḥ sadā́vr̥dʰaḥ |
sómo devéṣvā́ yamat || 5||



5.  sasr3msn vayamr1mpd bʰaganmsd«√bʰaj vāyunmsd«√vā  
    (viprajms«√vip-vīranms«√vīr)nmsn (sadāa-vr̥dʰajms«√vr̥dʰ)jmsn |
    somanmsn«√su devanmpl«√div āp yamatvp·Ae3s«√yam 



5. (Пусть) он (очищается) у нас для Бхаги, для Ваю,
   (Он,) чьи мужи -- вдохновенные (поэты), кто всегда усиливает (их).
   Пусть сома постарался (для нас) среди богов!



sá no adyá vásuttaye kratuvídgātuvíttamaḥ |
vā́jaṃ jeṣi śrávo br̥hát || 6||



6.  sasr3msn vayamr1mpd adyaa (vasunns«√vas-dattinfs«√dā)nfsd  
    (kratunms«√kr̥-vidjms«√vid)jmsn (gātunms«√gā-vittamajms«√vid)jmsn |
    vājanmsa«√vāj jeṣivp·Ao2s«√ji śravasnnsa«√śru br̥hatjnsa«√br̥h 



6. (Пусть) для дарения благ он (станет) нам сегодня
   Тем, кто находит совет, лучше всех находит выход!
   Завоюй (нам) награду, высокую славу!






Sūkta 9.45 

sá pavasva mádāya káṃ nr̥cákṣā devávītaye |
índavíndrāya pītáye || 1||



1.  sasr3msn pavasvava·Ao2s«√pū madanmsd«√mad kamc  
    (nr̥nms-cakṣasnms«√cakṣ)nmsn (devanms«√div-vītinfs«√vī)nfsd |
    indunmsv«√ind indraNmsd«√ind pītinfsd«√pā 



1. Очищайся для опьянения
   (Ты, что) со взглядом героя, для приглашения богов,
   О капля, Индре для питья!



sá no arṣābʰí dūtyàṃ tvámíndrāya tośase |
devā́nsákʰibʰya ā́ váram || 2||



2.  sasr3msn vayamr1mpd arṣavp·Ao2s«√r̥ṣ abʰip dūtyannsa«√du  
    tvamr2msn indraNmsd«√ind tośaseva·A·2s«√tuś |
    devanmpa«√div sakʰinmpb«√sac āp varanmsa«√vr̥2 



2. Теки, чтоб отправиться нашим вестником!
   Ты сочишься для Индры,
   Более желанный богам, чем (любые) друзья.



utá tvā́maruṇáṃ vayáṃ góbʰirañjmo mádāya kám |
ví no rāyé dúro vr̥dʰi || 3||



3.  utac tvamr2msa aruṇajmsa«√ruh vayamr1mpn  
    gonfpi añjmasvp·A·1p«√añj madanmsd«√mad kamc |
    vip vayamr1mpd rainmsd«√rā durnfpa vr̥dʰivp·Ao2s«√vr̥ 



3. И тебя, красноватого, мы умащаем
   Коровьим (молоком) для опьянения.
   Раствори нам врата к богатству!



átyū pavítramakramīdvājī́ dʰúraṃ ná yā́mani |
índurdevéṣu patyate || 4||



4.  atip uc pavitrannsa«√pū akramītvp·U·3s«√kram  
    vājinnmsn«√vāj dʰuranmsa«√dʰr̥ nac yāmannnsl«√yā |
    indunmsn«√ind devanmpl«√div patyateva·A·3s«√pat 



4. Он проскочил через цедилку,
   Как конь, приносящий награду на бегах, - через дышло.
   Сок правит богами.



sámī sákʰāyo asvaranváne krī́ḷantamátyavim |
índuṃ nāvā́ anūṣata || 5||



5.  samp īc sakʰinmpn«√sac asvaranvp·U·3p«√svr̥  
    vanannsl«√van krīḷanttp·Amsa«√krīḷ atyavijmsa |
    indunmsa«√ind nāvanmpn«√nū anūṣatavp·U·3p«√nū 



5. (Все) вместе друзья приветствовали пением
   (Сому,) резвящегося в деревянном сосуде,
   (проходящего) сквозь овечью шерсть. Напевы воспевали сок.



táyā pavasva dʰā́rayā yáyā pītó vicákṣase |
índo stotré suvī́ryam || 6||



6.  tār3fsi pavasvava·Ao2s«√pū dʰārānfsi«√dʰr̥r3fsi pītajmsn«√pā vicakṣaseva·A·2s«vi~√cakṣ |
    indunmsv«√ind stotr̥nmsd«√stu suvīryannsa«su~√vīr 



6. Очищайся этим потоком,
   Благодаря которому, когда (ты) выпит, ты открываешь
   Восхвалителю обилие сыновей, о сок!






Sūkta 9.46 

ásr̥grandevávītayé'tyāsaḥ kŕ̥tvyā iva |
kṣárantaḥ parvatāvŕ̥dʰaḥ || 1||



1.  asr̥granva·U·3p«√sr̥j (devanms«√div-vītinfs«√vī)nfsd  
    atyanmpn«√at? kr̥tvyajmpn«√kr̥ ivac |
    kṣarantjmpn«√kṣar (parvatanms-āvr̥dʰjms«ā~√vr̥dʰ)jmpn 



1. Они выпущены для приглашения богов,
   Словно решительные скаковые кони.
   Текущие (вперёд), выросшие на горе.



páriṣkr̥tāsa índavo yóṣeva pítryāvatī |
vāyúṃ sómā asr̥kṣata || 2||



2.  pariṣkr̥tajmpn«pari~√kr̥ indunmpn«√ind  
    yoṣānfsn«√yu ivac pitryāvatījfsn |
    vāyuNmsa«√vā somajmpn«√su asr̥kṣatava·U·3p«√sr̥j 



2. Капли, разукрашенные,
   Как женщина, у которой наследство от отца,
   Соки сомы выпущены к Ваю.



eté sómāsa índavaḥ práyasvantaścamū́ sutā́ḥ |
índraṃ vardʰanti kármabʰiḥ || 3||



3.  etasr3mpn somajmpn«√su indunmpn«√ind  
    prayasvantjmpn«√prī camūnfsl sutajmpn«√su |
    indraNmsa«√ind vardʰantivp·A·3p«√vr̥dʰ karmannnpi«√kr̥ 



3. Эти соки сомы, капли,
   Доставляющие радость, выжатые в чане,
   Усиливают Индру благодаря действиям (жрецов).



ā́ dʰāvatā suhastyaḥ śukrā́ gr̥bʰṇīta mantʰínā |
góbʰiḥ śrīṇīta matsarám || 4||



4.  āp dʰāvatavp·Ao2p«√dʰāv suhastījmpv  
    śukranmda«√śuc gr̥bʰṇītavp·Ao2p«√grah mantʰinnmda«√mantʰ |
    gonfpi śrīṇītavp·Ao2p«√śrī (madnms«√mad-sarajms«√sr̥)jmsa 



4. О (вы) с умелыми руками, разводите (сок),
   Берите две (кружки) с чистым (и) со взболтанным (с мукой сомой)!
   Смешайте пьянящего с коровьим молоком!



sá pavasva dʰanaṃjaya prayantā́ rā́dʰaso maháḥ |
asmábʰyaṃ soma gātuvít || 5||



5.  sasr3msn pavasvava·Ao2s«√pū (dʰanannsa«√dʰan-jayajms«√ji)jmsv  
    prayantr̥nmsn«pra~√yam rādʰasnnsg«√rādʰ mahjnsg«√mah |
    vayamr1mpd somaNmsv«√su (gātunms«√gā-vidjms«√vid)jmsn 



5. Очищайся, о захватчик ставки,
   Как оказывающий великую честь!
   Для нас, о сома, (ты тот,) кто находит выход.



etáṃ mr̥janti márjyaṃ pávamānaṃ dáśa kṣípaḥ |
índrāya matsaráṃ mádam || 6||



6.  etasr3msa mr̥jantivp·A·3p«√mr̥j marjyajmsa«√mr̥j  
    pavamānanmsa«√pū daśau kṣipnfpn«√kṣip |
    indraNmsd«√ind (madnms«√mad-sarajms«√sr̥)jmsa madanmsa«√mad 



6. Этого достойного начищения
   Паваману начищают десять пальцев
   Для Индры - пьянящее опьянение.






Sūkta 9.47 

ayā́ sómaḥ sukr̥tyáyā maháścidabʰyàvardʰata |
mandāná údvr̥ṣāyate || 1||



1.  ar3nsi somanmsn«√su sukr̥tyājfsi«su~√kr̥  
    mahajmsn«√mah cidc abʰip avardʰatava·Aa3s«√vr̥dʰ |
    mandānanmsn«√mand udp vr̥ṣāyateva·A·3s«√vr̥ṣ 



1. Благодаря этой прекрасной работе сома
   Усилился, хоть и так (был) велик.
   Опьяняясь, он возбуждается, как бык.



kr̥tā́nī́dasya kártvā cétante dasyutárhaṇā |
r̥ṇā́ ca dʰr̥ṣṇúścayate || 2||



2.  kr̥tannpn«√kr̥ idc ayamr3msg kartvajnpn«√kr̥  
    cetanteva·A·3p«√cit (dasnfs«√das-yujms«√yu-tarhaṇajms«√tr̥h)jnpn |
    r̥ṇannpa«√r̥ṇ cac dʰr̥ṣṇujmsn«√dʰr̥ṣ cayatevp·A·3s«√ci 



2. Известны его избиения дасью:
   Те, что он совершил и будет совершать,
   И он, отважный, собирает долги.



ā́tsóma indriyó ráso vájraḥ sahasrasā́ bʰuvat |
uktʰáṃ yádasya jā́yate || 3||



3.  ātc somaNmsn«√su indriyajmsn«√ind rasanmsn«√ras  
    vajranmsn«√vaj (sahasrau-sanjms«√san)jmsn bʰuvatvp·Ue3s«√bʰū |
    uktʰannsa«√vac yadc ayamr3msg jāyatevp·A·3s«√jan 



3. Так пусть же сома, сок Индры,
   Станет ваджрой, захватывающей тысячи,
   Как только рождается гимн для него!



svayáṃ kavírvidʰartári víprāya rátnamicʰati |
yádī marmr̥jyáte dʰíyaḥ || 4||



4.  svayama kavinmsn«√kū vidʰartr̥nmsl«vi~√dʰr̥  
    viprajmsd«√vip ratnannsa«√rā icʰativp·A·3s«√iṣ2 |
    yadr3nsl marmr̥jyateva·A·3s«√mr̥j dʰīnfpa«√dʰī 



4. Сам поэт хочет
   Одарить сокровищем вдохновенного,
   Когда он начищает поэтические мысли.



siṣāsátū rayīṇā́ṃ vā́jeṣvárvatāmiva |
bʰáreṣu jigyúṣāmasi || 5||



5.  siṣāsaturvp·I·3d«√san rayinmpg«√rā  
    vājanmpl«√vāj arvantnmpg«√r̥ ivac |
    bʰarajmpl«√bʰr̥ jigīvaṃstp·Impg«√ji asivp·A·2s«√as 



5. Ты - тот, кто стремится захватить богатства
   Для победителей в сражениях,
   Как для скаковых коней в состязаниях за награду.






Sūkta 9.48 

táṃ tvā nr̥mṇā́ni bíbʰrataṃ sadʰástʰeṣu mahó diváḥ |
cā́ruṃ sukr̥tyáyemahe || 1||



1.  sasr3msa tvamr2msa (nr̥nms-mnanfs«√man)nnpa bibʰrattp·A?sa«√bʰr̥  
    (sadʰaa-stʰajms«√stʰā)nnpl mahjmsb«√mah dyunmsb |
    cārujmsa«√can sukr̥tyājfsi«su~√kr̥ īmaheva·A·1p«√i 



1. К тебе, несущему силы мужества
   В общих обителях великого неба,
   Идем мы к любимому с прекрасной работой,



sáṃvr̥ktadʰr̥ṣṇumuktʰyàṃ mahā́mahivrataṃ mádam |
śatáṃ púro rurukṣáṇim || 2||



2.  (saṃvr̥ktajms«sam~√vr̥j-dʰr̥ṣṇua«√dʰr̥ṣ)jmsa uktʰyajmsa«√vac  
    (mahatjns«√mah-mahijns«√mah-vratanns«√vr̥2)jmsa madanmsa«√mad |
    śatau purnfpa«√pur rurukṣaṇinmsa«√ruj 



2. К отбросившему дерзких (врагов), достойному гимна,
   К великому (исполнителю) великих заветов, к опьянению,
   Способному снести сотню крепостей.



átastvā rayímabʰí rā́jānaṃ sukrato diváḥ |
suparṇó avyatʰírbʰarat || 3||



3.  ar3nsb tvamr2msa rayinmsa«√rā abʰip  
    rājannmsa«√rāj sukratujmsv«su~√kr̥ dyunmsb |
    suparṇajmsn«su~√pr̥ avyatʰijmsn«√vyatʰ bʰaratvp·AE3s«√bʰr̥ 



3. Поэтому тебя, царя.
   Принес с неба ради богатства,
   О прекрасный духом, орёл, не колеблющийся (в пути).



víśvasmā ítsvàrdr̥śé sā́dʰāraṇaṃ rajastúram |
gopā́mr̥tásya vírbʰarat || 4||



4.  viśvajmsd«√viś idc svarnnsa dr̥śev···D··«√dr̥ś  
    sādʰāraṇajmsa«sa-ā~√dʰr̥ (rajasnns«√raj-turjns«√tvar)jmsa |
    (gonfs-pājms«√pā2)nmsa r̥tannsg«√r̥ vinmsn bʰaratvp·AE3s«√bʰr̥ 



4. Чтобы каждый мог видеть солнце,
   Птица принесла как общее достояние
   (Сому,) пересекающего пространство, пастыря закона.



ádʰā hinvāná indriyáṃ jyā́yo mahitvámānaśe |
abʰiṣṭikŕ̥dvícarṣaṇiḥ || 5||



5.  adʰāc hinvānata·Amsn«√hi indriyannsa«√ind  
    jyāyasjnsa«√jyā mahitvannsa«√mah ānaśevp·I·3s«√aś |
    (abʰistinfs«√as-kr̥tjms«√kr̥)jmsn vicarṣaṇijmsn«vi~√kr̥ṣ 



5. И вот, когда его поторопили.
   Он добился более сильного величия Индры,
   (Этот) оказывающий помощь, очень подвижный.






Sūkta 9.49 

pávasva vr̥ṣṭímā́ sú no'pā́mūrmíṃ diváspári |
ayakṣmā́ br̥hatī́ríṣaḥ || 1||



1.  pavasvava·Ao2s«√pū vr̥ṣṭinfsa«√vr̥ṣ āp sup  
    vayamr1mpd apnfpg ūrminmsa«√r̥ dyunmsb parip |
    ayakṣmājfpa«√yakṣ br̥hatījfpa«√br̥h iṣnfpa«√iṣ 



1. Очищайся, принося нам, как следует,
   Дождь с неба, волну вод,
   Высокие услады, предохраняющие от болезни!



táyā pavasva dʰā́rayā yáyā gā́va ihā́gáman |
jányāsa úpa no gr̥hám || 2||



2.  tār3fsi pavasvava·Ao2s«√pū dʰārānfsi«√dʰr̥r3fsi gonfpa ihaa āgamattp·A?sn«ā~√gam |
    janyajmpn«√jan upap vayamr1mpg gr̥hanmsa 



2. Очищайся тем потоком,
   Благодаря которому придут сюда
   Чужие коровы к нам домой.



gʰr̥táṃ pavasva dʰā́rayā yajñéṣu devavī́tamaḥ |
asmábʰyaṃ vr̥ṣṭímā́ pava || 3||



3.  gʰr̥tannsa«√gʰr̥ pavasvava·Ao2s«√pū dʰārānfsi«√dʰr̥  
    yajñanmpl«√yaj (devanms«√div-vītamajms«√vī)jmsn |
    vayamr1mpd vr̥ṣṭinfsa«√vr̥ṣ āp pavavp·Ao2s«√pū 



3. Очищайся, (принося своим) потоком растопленный жир,
   (Ты,) лучше всех приглашающий богов на жертвоприношения!
   Очищайся, принося нам дождь!



sá na ūrjé vyàvyáyaṃ pavítraṃ dʰāva dʰā́rayā |
devā́saḥ śr̥ṇávanhí kam || 4||



4.  sasr3msn vayamr1mpg ūrjnfsd«√ūrj vip avyayajnsa  
    pavitrannsa«√pū dʰāvavp·Ao2s«√dʰāv dʰārānfsi«√dʰr̥ |
    devanmpn«√div śr̥ṇavanvp·Ae3p«√śru hic kamc 



4. Теки потоком сквозь цедилку
   Из овечьей шерсти для нашей подкрепляющей силы!
   Пусть же боги услышат (нас)!



pávamāno asiṣyadadrákṣāṃsyapajáṅgʰanat |
pratnavádrocáyanrúcaḥ || 5||



5.  pavamānanmsn«√pū asiṣyadatva·U·3s«√syand  
    rakṣasnnpa«√rakṣ apajaṅgʰanattp·Amsn«apa~√han |
    pratnavata rocayantp·Amsn«√ruc rucnfpa«√ruc 



5. Хлынул Павамана,
   Мощно разбивая ракшасов,
   Как прежде, воссвечивая свет.






Sūkta 9.50 

útte śúṣmāsa īrate síndʰorūrmériva svanáḥ |
vāṇásya codayā pavím || 1||



1.  udp tvamr2msg śuṣmanmpn«√śuṣ īrateva·A·3p«√īr  
    sindʰunmsg«√sindʰ ūrminmsb«√r̥ ivac svananmsn«√svan |
    vāṇanmsg«√vāṇ codayavp·Ao2s«√cud pavinmsa«√pū 



1. Подымаются твои буйные силы,
   Словно шум речной волны
   Отточи остриё звука!



prasavé ta údīrate tisró vā́co makʰasyúvaḥ |
yádávya éṣi sā́navi || 2||



2.  prasavanmsl«pra~√su tvamr2msg udp īrateva·A·3p«√īr  
    triu vācnfpn«√vac (makʰasnns«√maṅkʰ-yujms«√yu)jfpn |
    yadc avyanmsl eṣivp·A·2s«√i sānunnsl«√san 



2. По твоему побуждению подымаются
   Три речи, жаждущие дара,
   Когда ты движешься по поверхности (сита) из овечьей шерсти.



ávyo vā́re pári priyáṃ háriṃ hinvantyádribʰiḥ |
pávamānaṃ madʰuścútam || 3||



3.  avinfsg vāranmsl«√vr̥2 parip priyajmsa«√prī  
    harijmsa«√hr̥ hinvantivp·A·3p«√hi adrinmpi«√dr̥ |
    pavamānanmsa«√pū (madʰunns«√madʰ-ścutjms«√ścut)jmsa 



3. Они гонят кругом камнями приятного,
   Золотистого на сите из овечьей (шерсти),
   Паваману, сочащегося сладостью.



ā́ pavasva madintama pavítraṃ dʰā́rayā kave |
arkásya yónimāsádam || 4||



4.  āp pavasvava·Ao2s«√pū madintamajmsv«√mad  
    pavitrannsa«√pū dʰārānfsi«√dʰr̥ kavinmsv«√kū |
    arkanmsg«√arc yoninmsa«√yu āsadamv···D··«ā~√sad 



4. Очищайся, о самый пьянящий,
   При(текая) потоком в цедилку, о поэт,
   Чтобы сесть на лоно гимна!



sá pavasva madintama góbʰirañjānó aktúbʰiḥ |
índavíndrāya pītáye || 5||



5.  sasr3msn pavasvava·Ao2s«√pū madintamajmsv«√mad  
    gonfpi añjānatp·Amsn«√añj aktunmpi«√añj |
    indunmsv«√ind indraNmsd«√ind pītinfsd«√pā 



5. Очищайся, о самый пьянящий,
   Умащённый коровьим (молоком), как мазью,
   О капля, Индре для питья!






Sūkta 9.51 

ádʰvaryo ádribʰiḥ sutáṃ sómaṃ pavítra ā́ sr̥ja |
punīhī́ndrāya pā́tave || 1||



1.  (adʰvaranms«a~√dʰvr̥-yujms«√yu)nmsv adrinmpi«√dr̥ sutajmsa«√su  
    somanmsa«√su pavitrannsl«√pū āp sr̥javp·Ao2s«√sr̥j |
    punīhivp·Ao2s«√pū indraNmsd«√ind pātavev···D··«√pā 



1. Адхварью! Выжатого камнями
   Сому выливай в цедилку!
   Очищай (его) Индре для питья!



diváḥ pīyū́ṣamuttamáṃ sómamíndrāya vajríṇe |
sunótā mádʰumattamam || 2||



2.  dyunmsg pīyūṣanmsa«√pyai uttamajmsa  
    somanmsa«√su indraNmsd«√ind vajrinjmsd«√vaj |
    sunotavp·Ao2p«√su madʰumattamajmsa«√madʰ 



2. Лучшие сливки неба --
   Сому сладчайшего выжимайте
   Для Индры-громовержца!



táva tyá indo ándʰaso devā́ mádʰorvyàśnate |
pávamānasya marútaḥ || 3||



3.  tvamr2msg syar3msl indunmsv«√ind andʰasnnsg«√andʰ  
    devanmpn«√div madʰunnsg«√madʰ vip aśnateva·A·3p«√aś2 |
    pavamānanmsg«√pū marutNmpn 



3. Этот твой сок, о капля,
   Вкушают боги, сладкий,
   Очищающийся, Маруты.



tváṃ hí soma vardʰáyansutó mádāya bʰū́rṇaye |
vŕ̥ṣanstotā́ramūtáye || 4||



4.  tvamr2msn hic somaNmsv«√su vardʰayanttp·Amsn«√vr̥dʰ  
    sutajmsn«√su madanmsd«√mad bʰūrṇijmsd |
    vr̥ṣannmsv«√vr̥ṣ stotr̥nmsa«√stu ūtinfsd«√av 



4. Ведь это ты, сома, выжатый
   Для буйного опьянения, укрепляешь,
   О бык, восхвалителя, чтобы (ему) помочь.



abʰyàrṣa vicakṣaṇa pavítraṃ dʰā́rayā sutáḥ |
abʰí vā́jamutá śrávaḥ || 5||



5.  abʰip arṣavp·Ao2s«√r̥ṣ vicakṣaṇajmsv«vi~√cakṣ  
    pavitrannsa«√pū dʰārānfsi«√dʰr̥ sutajmsn«√su |
    abʰip vājanmsa«√vāj utac śravasnnsa«√śru 



5. Струись, о далеко смотрящий,
   В цедилку, выжатый потоком,--
   К добыче и к славе!






Sūkta 9.52 

pári dyukṣáḥ sanádrayirbʰáradvā́jaṃ no ándʰasā |
suvānó arṣa pavítra ā́ || 1||



1.  parip (dyunms-kṣajms«√kṣi)nmsn (sanatjms«√san-rayinms«√rā)jmsn  
    bʰaratvp·AE3s«√bʰr̥ vājanmsa«√vāj vayamr1mpd andʰasnnsi«√andʰ |
    suvānata·Amsn«√su arṣavp·Ao2s«√r̥ṣ pavitrannsl«√pū āp 



1. Пусть (сома,) живущий на небе, захватывающий богатства,
   Принесет нам награду (своим) соком!
   Выжатый, теки кругами по цедилке!



táva pratnébʰirádʰvabʰirávyo vā́re pári priyáḥ |
sahásradʰāro yāttánā || 2||



2.  tvamr2msg pratnajmpi adʰvannmpi  
    avinfsg vāranmsl«√vr̥2 parip priyajmsn«√prī |
    (sahasrau-dʰārajms«√dʰr̥)jmsn yātvp·AE3s«√yā tannfsi«√tan 



2. Своими древними путями
   Пусть (сома) приятный движется кругами по ситу из овечьей шерсти
   Непрерывно в тысячу потоков!



carúrná yástámīṅkʰayéndo ná dā́namīṅkʰaya |
vadʰaírvadʰasnavīṅkʰaya || 3||



3.  carunmsn nac yasr3msn sasr3msa īṅkʰayavp·Ao2s«√īṅkʰ  
    indunmsv«√ind nac dānannsa«√dā īṅkʰayavp·Ao2s«√īṅkʰ |
    vadʰanmpi«√vadʰ vadʰasnujmsv«√vadʰ īṅkʰayavp·Ao2s«√īṅkʰ 



3. Кто, как горшок, раскачай его!
   О сок, как бы (само) дарение раскачай!
   Смертельными ударами, о наносящий смертельные удары, раскачай!



ní śúṣmamindaveṣāṃ púruhūta jánānām |
yó asmā́m̐ ādídeśati || 4||



4.  nip śuṣmanmsa«√śuṣ indunmsv«√ind eṣasr3mpg  
    (purua«√pr̥̄-hūtajms«√hu)jmsv jananmpg«√jan |
    yasr3msn vayamr1mpa ādideśativp·Ae3s«ā~√diś 



4. У(держи), о сок, неистовство у тех
   Людей, о многопризываемый,
   Кто на нас нацеливается.



śatáṃ na inda ūtíbʰiḥ sahásraṃ vā śúcīnām |
pávasva maṃhayádrayiḥ || 5||



5.  śatau vayamr1mpa indunmsv«√ind ūtinfpi«√av  
    sahasrauc śucijfpg«√śuc |
    pavasvava·Ao2s«√pū (maṃhayatjms«√maṃh-rayinms«√rā)jmsn 



5. С сотней поддержек для нас, о сок,
   Или с тысячей чистых (струй),
   Очищайся, щедро давая богатство!






Sūkta 9.53 

útte śúṣmāso astʰū rákṣo bʰindánto adrivaḥ |
nudásva yā́ḥ parispŕ̥dʰaḥ || 1||



1.  udp tvamr2msg śuṣmanmpn«√śuṣ astʰurvp·U·3p«√stʰā  
    rakṣasnnsa«√rakṣ bʰindanttp·Ampn«√bʰid adrivatjmsv«√dr̥ |
    nudasvava·Ao2s«√nudr3fpa parispr̥dʰnfpa«pari~√spr̥dʰ 



1. Взмыли твои буйные силы,
   Разбивая ракшаса, о хозяин давильных камней.
   Оттолкни (того,) кто соперник!



ayā́ nijagʰnírójasā ratʰasaṃgé dʰáne hité |
stávā ábibʰyuṣā hr̥dā́ || 2||



2.  ar3nsi nijagʰnijmsn«ni~√han ojasnnsi«√vaj  
    (ratʰanms«√r̥-saṃganms«saṃ~√gam)nmsl dʰanannsl«√dʰan hitajnsl«√dʰā |
    stavaiva·Ae1s«√stu abibʰīvaṃstp·I?si«a~√bʰī hr̥dnnsi 



2. Неустрашимый духом, я хочу восхвалять (сому)
   В этой (песне), разя наповал с (огромной) силой
   В схватке колесниц, когда установлена ставка.



ásya vratā́ni nā́dʰŕ̥ṣe pávamānasya dūḍʰyā̀ |
rujá yástvā pr̥tanyáti || 3||



3.  ayamr3msg vratannpa«√vr̥2 nac ādʰr̥ṣev···D··«ā~√dʰr̥ṣ  
    pavamānanmsg«√pū dūḍʰīnfsi«dus~√dʰī |
    rujava·Ao2s«√ruj yasr3msn tvamr2msa pr̥tanyativp·A·3s«√pr̥tany 



3. Не покуситься на заветы этого
   Паваманы злоумышленнику.
   Круши (того,) кто с тобой борется!



táṃ hinvanti madacyútaṃ háriṃ nadī́ṣu vājínam |
índumíndrāya matsarám || 4||



4.  sasr3msa hinvantivp·A·3p«√hi (madanms«√mad-cyutjms«√cyu)jmsa  
    harijmsa«√hr̥ nadīnfpl«√nad vājinnmsa«√vāj |
    indunmsa«√ind indraNmsd«√ind (madnms«√mad-sarajms«√sr̥)jmsa 



4. Этого вызывающего опьянение золотистого
   Захватчика награды они поторапливают в реках,
   Сок, опьяняющий для Индры.






Sūkta 9.54 

asyá pratnā́mánu dyútaṃ śukráṃ duduhre áhrayaḥ |
páyaḥ sahasrasā́mŕ̥ṣim || 1||



1.  ayamr3msg pratnajfsa anup dyutnfsa«√dyut  
    śukrajnsa«√śuc duduhreva·I·3p«√duh ahrījmpn«a~√hrī |
    payasnnsa«√pī (sahasrau-sanjms«√san)jmsa r̥ṣinmsa«√r̥ṣ 



1. В соответствии с его древним сиянием
   Дерзкие надоили сверкающего
   Молока, (подоив) риши, добывающего тысячи.



ayáṃ sū́rya ivopadŕ̥gayáṃ sárāṃsi dʰāvati |
saptá praváta ā́ dívam || 2||



2.  ayamr3msn sūryanmsn«√sūr ivac upadr̥knfsn«upa~√dr̥ś  
    ayamr3msn sarasnnpa«√sr̥ dʰāvativp·A·3s«√dʰāv |
    saptau pravatnfpa āp dyunmsa 



2. Он видом, словно солнце,
   Он мчится к озерам,
   К семи склонам до самого неба.



ayáṃ víśvāni tiṣṭʰati punānó bʰúvanopári |
sómo devó ná sū́ryaḥ || 3||



3.  ayamr3msn viśvajnpa«√viś tiṣṭʰativp·A·3s«√stʰā  
    punānajmsn«√pū bʰuvanannpa«√bʰū uparia |
    somanmsn«√su devanmsn«√div nac sūryanmsn«√sūr 



3. Он находится над всеми
   Мирами, когда очищается,
   Сома, подобен богу Сурье.



pári ṇo devávītaye vā́jām̐ arṣasi gómataḥ |
punāná indavindrayúḥ || 4||



4.  parip vayamr1mpd (devanms«√div-vītinfs«√vī)nfsd  
    vājanmpa«√vāj arṣasivp·A·2s«√r̥ṣ gomatjmpa |
    punānajmsn«√pū indunmsv«√ind (indraNms«√ind-yujms«√yu)jmsn 



4. Вокруг нас для приглашения богов
   Ты изливаешь награды, состоящие из коров,
   Когда очищаешься, о сок, стремящийся к Индре.






Sūkta 9.55 

yávaṃyavaṃ no ándʰasā puṣṭámpuṣṭaṃ pári srava |
sóma víśvā ca saúbʰagā || 1||



1.  (yavanmsa-yavanmsa)a vayamr1mpd andʰasnnsi«√andʰ  
    (puṣṭajmsa«√puṣ-puṣṭajmsa«√puṣ)a parip sravavp·Ao2s«√sru |
    somaNmsv«√su viśvannsa«√viś cac saubʰagānnpa«su~√bʰaj 



1. Струи нам со (своим) соком (повсюду) вокруг
  Урожай зерна за урожаем, процветание за процветанием,
   О сома, и все блага!



índo yátʰā táva stávo yátʰā te jātámándʰasaḥ |
ní barhíṣi priyé sadaḥ || 2||



2.  induNmsv«√ind yadr3nsi tvamr2msg stavanmsn«√stu  
    yadr3nsi tvamr2msg jātannsn«√jan andʰasnnsb«√andʰ |
    nip barhisnnsl«√barh priyajnsl«√prī sadasvp·Aa2s«√sad 



2. О капля, раз (приближается) твоё восхваление,
   Раз (наступило) рождение твоего сока,
   Усаживайся на приятную жертвенную солому!



utá no govídaśvavítpávasva somā́ndʰasā |
makṣū́tamebʰiráhabʰiḥ || 3||



3.  utac vayamr1mpd (gonfs-vidjms«√vid)jmsn (aśvanms«√aś-vidjms«√vid)jmsn  
    pavasvava·Ao2s«√pū somanmsv«√su andʰasnnsi«√andʰ |
    makṣūtamajnpi ahannpi 



3. А также очищайся, о сома, со (своим) соком
   Как тот, кто находит нам коров, находит коней,-
   В самые ближайшие дни!



yó jinā́ti ná jī́yate hánti śátrumabʰī́tya |
sá pavasva sahasrajit || 4||



4.  yasr3msn jinātivp·A·3s«√jyā nac jīyatevp·A·3s«√jyā  
    hantivp·A·3s«√han śatrunmsa«√śad abʰītyaa«abʰi~√i |
    sasr3msn pavasvava·Ao2s«√pū (sahasrau-jitjms«√ji)jmsn 



4. Кто побеждает, (но) непобедим,
   (Кто) разбивает врага, напав (на него),-
   Таким очищайся, о завоеватель тысяч!






Sūkta 9.56 

pári sóma r̥táṃ br̥hádāśúḥ pavítre arṣati |
vigʰnánrákṣāṃsi devayúḥ || 1||



1.  parip somanmsn«√su r̥tannsa«√r̥ br̥hatjnsa«√br̥h  
    āśujmsn«√aś pavitrannsl«√pū arṣativp·A·3s«√r̥ṣ |
    vigʰnanttp·Amsn«vi~√han rakṣasnnpa«√rakṣ (devanms«√div-yujms«√yu)jmsn 



1. Сома струит кругом высокий
   Закон, быстрый (конь, мчащийся) в цедилке,
   Убивающий ракшасов, преданный богам,



yátsómo vā́jamárṣati śatáṃ dʰā́rā apasyúvaḥ |
índrasya sakʰyámāviśán || 2||



2.  yada somanmsn«√su vājanmsa«√vāj arṣativp·A·3s«√r̥ṣ  
    śatau dʰārānfpa«√dʰr̥ (apasnns-yūjfs«√yu)jfpa |
    indraNmsg«√ind sakʰyannsa«√sac āviśanttp·Amsn«ā~√viś 



2. Когда сома течёт к награде -
   Сто деятельных потоков -
   Приобретают дружбу Индры.



abʰí tvā yóṣaṇo dáśa jāráṃ ná kanyā̀nūṣata |
mr̥jyáse soma sātáye || 3||



3.  abʰip tvamr2msa yoṣannfpn«√yu daśau  
    jāranmsa«√jr̥̄ nac kanyānfsn«√kan anūṣatavp·U·3p«√nū |
    mr̥jyasevp·A·2s«√mr̥j somaNmsv«√su sātinfsd«√san 



3. Десять юных жен тебя приветствовали
   Криками, словно девица - любовника,
   Ты начищаешься, о сома, для захвата (награды).



tvámíndrāya víṣṇave svādúrindo pári srava |
nŕ̥̄nstotŕ̥̄npāhyáṃhasaḥ || 4||



4.  tvamr2msn indraNmsd«√ind viṣṇuNmsd«√viṣ  
    svādujmsn«√svad induNmsv«√ind parip sravavp·Ao2s«√sru |
    nr̥nmpa stotr̥nmpa«√stu pāhivp·Ao2s«√pā2 aṃhasnnsb«√aṃh 



4. Сладкая для Индры, для Вишну,
   Растекайся ты вокруг, о капля!
   Защити от узости мужей (и) восхвалителей!






Sūkta 9.57 

prá te dʰā́rā asaścáto divó ná yanti vr̥ṣṭáyaḥ |
ácʰā vā́jaṃ sahasríṇam || 1||



1.  prap tvamr2msg dʰārānfpn«√dʰr̥ asaścatjfpn«a~√sac  
    dyunmsb nac yantivp·A·3p«√i vr̥ṣṭinfpn«√vr̥ṣ |
    acʰāp vājanmsa«√vāj sahasrinjmsa 



1. Твои потоки, не иссякая, продвигаются
   Вперёд, словно капли дождя с неба,
   К тысячной награде.



abʰí priyā́ṇi kā́vyā víśvā cákṣāṇo arṣati |
háristuñjāná ā́yudʰā || 2||



2.  abʰip priyajnpa«√prī kāvyannpa«√kū  
    viśvajnpa«√viś cakṣāṇata·Amsn«√cakṣ arṣativp·A·3s«√r̥ṣ |
    harijmsn«√hr̥ tuñjānata·Amsn«√tuj āyudʰannpa«ā~√yudʰ 



2. Глядя на все приятные
   Поэтические произведения, струится
   Золотистый, потрясая оружием.



sá marmr̥jāná āyúbʰiríbʰo rā́jeva suvratáḥ |
śyenó ná váṃsu ṣīdati || 3||



3.  sasr3msn marmr̥jānatp·Amsn«√mr̥j āyunmpi«√i  
    (ir3ms-bʰajms«√bʰā)jmsn rājannmsn«√rāj ivac suvratajmsn«su~√vr̥2 |
    śyenanmsn nac vannfpl sīdativp·A·3s«√sad 



3. Мощно начищаемый (людьми) Аю,
   Как царь с прекрасными обетами, окружённый свитой,
   Как сокол, он усаживается в деревянные сосуды.



sá no víśvā divó vásūtó pr̥tʰivyā́ ádʰi |
punāná indavā́ bʰara || 4||



4.  sasr3msn vayamr1mpd viśvajnpa«√viś dyunmsb vasunnpa«√vas  
    utac uc pr̥tʰivīnfsb«√pr̥tʰ adʰip |
    punānajmsn«√pū indunmsv«√ind āp bʰaravp·Ao2s«√bʰr̥ 



4. Все блага с неба,
   А также с земли
   Принеси нам, о капля, очищаясь!






Sūkta 9.58 

táratsá mandī́ dʰāvati dʰā́rā sutásyā́ndʰasaḥ |
táratsá mandī́ dʰāvati || 1||



1.  taratvp·AE3s«√tr̥̄ sasr3msn mandinnmsn«√mand dʰāvativp·A·3s«√dʰāv  
    dʰārānfsn«√dʰr̥ sutajmsg«√su andʰasnnsb«√andʰ |
    taratvp·AE3s«√tr̥̄ sasr3msn mandinnmsn«√mand dʰāvativp·A·3s«√dʰāv 



1. Пересекая (воды), бежит этот пьянящий,
   Потоки выжатого сока.
   Пересекая (воды), бежит этот пьянящий.



usrā́ veda vásūnāṃ mártasya devyávasaḥ |
táratsá mandī́ dʰāvati || 2||



2.  usrānfsn«√vas vedavp·I·3s«√vid vasunnpg«√vas  
    martanmsg«√mr̥ devīnfsn«√div avasnnpa«√av |
    taratvp·AE3s«√tr̥̄ sasr3msn mandinmsn«√mand dʰāvativp·A·3s«√dʰāv 



2. Богиня Ушас знает
   Блага смертного, помощь (ему).
   Пересекая (воды), бежит этот пьянящий.



dʰvasráyoḥ puruṣántyorā́ sahásrāṇi dadmahe |
táratsá mandī́ dʰāvati || 3||



3.  dʰvasranmdg«√dʰvaṃs (purujms«√pr̥̄-santinfs«√san)nmdg  
    āp sahasrannpa dadmaheva·A·1p«√dā |
    taratvp·AE3s«√tr̥̄ sasr3msn mandinmsn«√man dʰāvativp·A·3s«√dʰāv 



3. От Дхвасры (и) Пурушанти
   Мы получаем тысячи.
   Пересекая (воды), бежит этот пьянящий.



ā́ yáyostriṃśátaṃ tánā sahásrāṇi ca dádmahe |
táratsá mandī́ dʰāvati || 4||



4.  āp yasr3mdg (triu-śatau)u tannfsi«√tan  
    sahasrannpa cac dadmaheva·A·1p«√dā |
    taratvp·AE3s«√tr̥̄ sasr3msn mandinmsn«√mand dʰāvativp·A·3s«√dʰāv 



4. (Те двое,) от кого мы получаем
   Непрерывной чередой тридцать тысяч (коров)...
   Пересекая (воды), бежит этот пьянящий.






Sūkta 9.59 

pávasva gojídaśvajídviśvajítsoma raṇyajít |
prajā́vadrátnamā́ bʰara || 1||



1.  pavasvava·Ao2s«√pū (gonfs-jitjms«√ji)jmsn (aśvanms«√aś-jitjms«√ji)jmsn  
    (viśvanns«√viś-jitjms«√ji)jmsn somanmsv«√su (raṇyanns«√raṇ-jitjms«√ji)jmsn |
    prajāvatjnsa«pra~√jan ratnannsa«√rā āp bʰaravp·Ao2s«√bʰr̥ 



1. Очищайся, завоёвывая коров, завоёвывая коней,
   Завоёвывая всё, о сома, завоёвывая радующее (нас)!
   Принеси сокровище, заключающееся в потомстве!



pávasvādbʰyó ádābʰyaḥ pávasvaúṣadʰībʰyaḥ |
pávasva dʰiṣáṇābʰyaḥ || 2||



2.  pavasvava·Ao2s«√pū apnfpd adābʰyajmsn«a~√dabʰ  
    pavasvava·Ao2s«√pū (oṣanms«√uṣ-dʰijfs«√dʰā)nfpd |
    pavasvava·Ao2s«√pū (dʰīnfs«√dʰī-sanājms«√san)nfpd 



2. Очищайся для вод, о безобманный.
   Очищайся для растений.
   Очищайся для вдохновений!



tváṃ soma pávamāno víśvāni duritā́ tara |
kavíḥ sīda ní barhíṣi || 3||



3.  tvamr2msn somanmsv«√su pavamānajmsn«√pū  
    viśvannpa«√viś duritannpa«dus~√i taravp·Ao2s«√tr̥̄ |
    kavinmsn«√kū sīdavp·Ao2s«√sad nip barhisnnsl«√barh 



3. Ты, о Сома-Павамана. Пересеки все трудности!
   Поэт, садись ты на жертвенную солому!



pávamāna svàrvido jā́yamāno'bʰavo mahā́n |
índo víśvām̐ abʰī́dasi || 4||



4.  pavamānajmsv«√pū svarnnsa vidasvp·AE2s«√vid  
    jāyamānatp·Amsn«√jan abʰavasvp·Aa2s«√bʰū mahantjmsn«√mah |
    indunmsv«√ind viśvajmpa«√viś abʰip idc asivp·A·2s«√as 



4. О Павамана, пусть найдешь ты солнце!
   Рождаясь, ты стал великим.
   О капля, ты превосходишь всех.






Sūkta 9.60 

prá gāyatréṇa gāyata pávamānaṃ vícarṣaṇim |
índuṃ sahásracakṣasam || 1||



1.  prap gāyatranmsi«√gai gāyatavp·AE2p«√gai  
    pavamānajmsa«√pū vicarṣaṇijmsa«vi~√kr̥ṣ |
    indunmsa«√ind (sahasrau-cakṣasnms«√cakṣ)jmsa 



1. Воспойте песней гаятри
   Паваману, очень подвижного,
   Сок с тысячей глаз!



táṃ tvā sahásracakṣasamátʰo sahásrabʰarṇasam |
áti vā́ramapāviṣuḥ || 2||



2.  sasr3msa tvamr2msa (sahasrau-cakṣasnms«√cakṣ)jmsa  
    atʰāa uc (sahasrau-bʰarṇasnns«√bʰr̥)jmsn |
    atip vāranmsa«√vr̥2 apāviṣurvp·U·3p«√pū 



2. Тебя с тысячей глаз
   И с тысячей приношений
   Они очистили через сито.



áti vā́rānpávamāno asiṣyadatkaláśām̐ abʰí dʰāvati |
índrasya hā́rdyāviśán || 3||



3.  atip vāranmpa«√vr̥2 pavamānajmsn«√pū  
    asiṣyadatva·U·3s«√syand kalaśanmpa«√kal? abʰip dʰāvativp·A·3s«√dʰāv |
    indraNmsg«√ind hārdinnsa«√hr̥ āviśanttp·Ams?«ā~√viś 



3. Павамана хлынул через сито,
   Он бежит к кувшинам,
   Проникая в сердце Индры.



índrasya soma rā́dʰase śáṃ pavasva vicarṣaṇe |
prajā́vadréta ā́ bʰara || 4||



4.  indraNmsg«√ind somanmsv«√su rādʰasnnsd«√rādʰ  
    śama«√śam pavasvava·Ao2s«√pū vicarṣaṇinmsv«vi~√kr̥ṣ |
    prajāvatjnsa«pra~√jan retasnnsa«√rī āp bʰaravp·Ao2s«√bʰr̥ 



4. Для щедрого дарения Индры, о сома,
   Очищайся на счастье, о очень подвижный!
   Принеси (нам) семя, дающее потомство!






Sūkta 9.61 

ayā́ vītī́ pári srava yásta indo mádeṣvā́ |
avā́hannavatī́rnáva || 1||



1.  ar3nsi vītinfsi«√vī parip sravavp·Ao2s«√sru  
    yasr3msn tvamr2msg indunmsv«√ind madanmpl«√mad āp |
    avāhanvp·U·3s«ava~√han navatīnfpa navau 



1. Благодаря этому приглашению растекайся вокруг (для Индры),
   Который в опьянениях тобой, о сок,
   Разбил девяносто девять



púraḥ sadyá ittʰā́dʰiye dívodāsāya śámbaram |
ádʰa tyáṃ turváśaṃ yádum || 2||



2.  purnfpa«√pr̥̄ sadyasa (ittʰac-ādʰījms«ā~√dʰī)jmsd  
    (dyunmsg-dāsanms«√dās)Nmsd śambaraNmsa |
    adʰaa syar3msa turvaśaNmsa«√turv yaduNmsa 



2. Крепостей за один день для Диводасы,
   чья мысль так жаждала этого (убил) Шамбару,
   А также (спас) Турвашу (и) Яду!



pári ṇo áśvamaśvavídgómadindo híraṇyavat |
kṣárā sahasríṇīríṣaḥ || 3||



3.  parip vayamr1mpd aśvanmsa«√aś (aśvanms«√aś-vidjms«√vid)jmsn  
    gomatjmpn indunmsv«√ind hiraṇyavatjmsn«√hr̥ |
    kṣarava·Ao2s«√kṣar sahasriṇījfpa iṣnfpa«√iṣ 



3. При(неси) нам, струясь, коня, (ты,) находящий коней,
   Владение коровами, о капля, владение золотом!
   Принеси, струясь, тысячные услады!



pávamānasya te vayáṃ pavítramabʰyundatáḥ |
sakʰitvámā́ vr̥ṇīmahe || 4||



4.  pavamānanmsg«√pū tvamr2msg vayamr1mpn  
    pavitrannsa«√pū abʰyundattp·A?sg«abʰi~√ud |
    sakʰitvannsa«√sac āp vr̥ṇīmaheva·A·1p«√vr̥2 



4. Мы выбираем себе дружбу
   С тобою, Паваманой,
   Когда ты наводняешь цедилку.



yé te pavítramūrmáyo'bʰikṣáranti dʰā́rayā |
tébʰirnaḥ soma mr̥ḷaya || 5||



5.  yasr3mpn tvamr2msg pavitrannsa«√pū ūrminmpn«√r̥  
    abʰikṣarantivp·A·3p«abʰi~√kṣar dʰārānfsi«√dʰr̥ |
    sasr3mpi vayamr1mpd somaNmsv«√su mr̥ḷayavp·Ao2s«√mr̥ḷ 



5. (Те) твои волны, которые текут
   Потоком через цедилку,-
   Помилуй ими нас, о сома!



sá naḥ punāná ā́ bʰara rayíṃ vīrávatīmíṣam |
ī́śānaḥ soma viśvátaḥ || 6||



6.  sasr3msn vayamr1mpd punānajmsn«√pū āp bʰaravp·Ao2s«√bʰr̥  
    rayinmsa«√rā vīravatījfsa«√vīr iṣnfsa«√iṣ |
    īśānajmsn«√īś somaNmsv«√su viśvatasa«√viś 



6. Принеси нам, очищаясь,
   Богатство, усладу, заключающуюся в мужах,
   (Ты,) способный (на это), о сома -- со всех сторон!



etámu tyáṃ dáśa kṣípo mr̥jánti síndʰumātaram |
sámādityébʰirakʰyata || 7||



7.  etasr3msa uc syar3msa daśau kṣipnfpn«√kṣip  
    mr̥jantivp·A·3p«√mr̥j (sindʰunms«√sindʰ-mātr̥nfsa«√mā)jmsa |
    samp ādityanmpi«a~√dā akʰyatava·Aa3s«√kʰyā 



7. Это его начищают десять
   Пальцев, (его,) чьи матери -- реки.
   Он был причислен к Адитьям.



sámíndreṇotá vāyúnā sutá eti pavítra ā́ |
sáṃ sū́ryasya raśmíbʰiḥ || 8||



8.  samp indraNmsi«√ind utac vāyuNmsi«√vā  
    sutajmsn«√su etivp·A·3s«√i pavitrannsl«√pū āp |
    samp sūryanmsg«√sūr raśminmpi«√raś 



8. Он соединяется с Индрой и Ваю,
   Выжатый сок, который находится в цедилке,
   (Он) со(единяется) с лучами Сурьи.



sá no bʰágāya vāyáve pūṣṇé pavasva mádʰumān |
cā́rurmitré váruṇe ca || 9||



9.  sasr3msn vayamr1mpd bʰagaNmsd«√bʰaj vāyuNmsd«√vā  
    pūṣanNmsd«√pūṣ pavasvava·Ao2s«√pū madʰumantjmsn«√madʰ |
    cārujmsn«√can mitraNmsl«√mitʰ varuṇaNmsl«√vr̥ cac 



9. Очищайся у нас медовым
   Для Бхаги, Ваю, Пушана,
   Милым для Митры и Варуны!



uccā́ te jātámándʰaso diví ṣádbʰū́myā́ dade |
ugráṃ śárma máhi śrávaḥ || 10||



10. uccāa«ud~√añc tvamr2msg jātannsn«√jan andʰasnnsb«√andʰ  
     dyunmsl sattp·Amsn«√as bʰūminfsl«√bʰū āp dadevp·I·1s«√dā |
     ugrajnsa«√vaj śarmannnsa«√śri mahijnsa«√mah śravasnnsa«√śru 



10. Высоко рождение твоего сока:
    Находясь на небе, он добывается на земле.
    Грозна (его) защита, велика слава.



enā́ víśvānyaryá ā́ dyumnā́ni mā́nuṣāṇām |
síṣāsanto vanāmahe || 11||



11. enar3npa viśvajnpa«√viś arījfsb«a~√rā āp  
     dyumnannpa mānuṣanmpg«√man |
     siṣāsanttp·Ampn«√san vanāmaheva·A·1p«√van 



11. С его помощью мы хотим получить
    Всё великолепие у чужого, у людей (вообще),
    Стремясь к захвату.



sá na índrāya yájyave váruṇāya marúdbʰyaḥ |
varivovítpári srava || 12||



12. sasr3msn vayamr1mpd indraNmsd«√ind (yajnfs«√yaj-yujms«√yu)jmsd  
     varuṇaNmsd«√vr̥ marutNmpd |
     (varivasnns«√vr̥-vidjms«√vid)jmsn parip sravavp·Ao2s«√sru 



12. Для Индры, достойного жертвы,
    Для Варуны, для Марутов
    Теки кругами, находя широкий простор!



úpo ṣú jātámaptúraṃ góbʰirbʰaṅgáṃ páriṣkr̥tam |
índuṃ devā́ ayāsiṣuḥ || 13||



13. upap uc sup jātannsa«√jan (apnfs-turjms«√tur)jmsa  
     gonfpi bʰaṅgajmsa«√bʰaṅj pariṣkr̥tajmsa«pari~√kr̥ |
     indunmsa«√ind devanmpn«√div ayāsiṣurvp·U·3p«√yā 



13. К соку, пересекающему воды, едва родившись,
    Украшенному коровьим (молоком), проламывающему (препятствия)
    Прекрасно приблизились боги.



támídvardʰantu no gíro vatsáṃ saṃśíśvarīriva |
yá índrasya hr̥daṃsániḥ || 14||



14. sasr3msa idc vardʰantuvp·Ao3p«√vr̥dʰ vayamr1mpg girnfpn«√gr̥̄  
     vatsanmsa saṃśiśvarīnfpn«sam~√śū ivac |
     yasr3msn indraNmsg«√ind (hr̥dnnsa-saninms«√san)nmsn 



14. Это его пусть усилят наши песни,
    Словно коровы, имеющие общего малыша - телёнка,
    Того, кто захватывает сердце Индры.



árṣā ṇaḥ soma śáṃ gáve dʰukṣásva pipyúṣīmíṣam |
várdʰā samudrámuktʰyàm || 15||



15. arṣavp·Ao2s«√r̥ṣ vayamr1mpd somaNmsv«√su śama«√śam gonfsd  
     dʰukṣasvava·Ao2s«√duh pipyuṣījfsa«√pī iṣnfsa«√iṣ |
     vardʰavp·Ao2s«√vr̥dʰ samudranmsa«sam~√ud uktʰyajmsa«√vac 



15. Теки, сома, на благо нашего скота!
    Доись набухшей усладой!
    Увеличивай океан, достойный гимна!



pávamāno ajījanaddiváścitráṃ ná tanyatúm |
jyótirvaiśvānaráṃ br̥hát || 16||



16. pavamānajmsn«√pū ajījanatvp·U·3s«√jan  
     dyunmsb citrajmsa«√cit nac tanyatunmsa«√tan |
     jyotisnnsa«√jyot (vaiśvajms«√viś-naranms)jnsa br̥hatjnsa«√br̥h 



16. Павамана породил
    Высокий свет Вайшванару,
    Словно оглушительный гром с неба.



pávamānasya te ráso mádo rājannaducʰunáḥ |
ví vā́ramávyamarṣati || 17||



17. pavamānanmsg«√pū tvamr2msg rasanmsn«√ras  
     madajmsn«√mad rājannmsv«√rāj aducʰunajmsn«a-dus~√śū |
     vip vāranmsa«√vr̥2 avyajmsa arṣativp·A·3s«√r̥ṣ 



17. Сок у тебя, Паваманы,
    Опьянение, устраняющее беду, о царь,
    Течёт через сито из овечьей шерсти.



pávamāna rásastáva dákṣo ví rājati dyumā́n |
jyótirvíśvaṃ svàrdr̥śé || 18||



18. pavamānanmsv«√pū rasanmsn«√ras tvamr2msg  
     dakṣanmsn«√dakṣ vip rājativp·A·3s«√rāj dyumantjmsn«√dyut |
     jyotisnnsn«√jyot viśvajnsa«√viś svarnnsa dr̥śev···D··«√dr̥ś 



18. О Павамана, твой сок,
    Блистательная сила действия, ярко сверкает,
    Светило, (существующее,) чтобы каждый видел солнце.



yáste mádo váreṇyasténā pavasvā́ndʰasā |
devāvī́ragʰaśaṃsahā́ || 19||



19. yasr3msn tvamr2msg madanmsn«√mad vareṇyajmsn«√vr̥2  
     sasr3msi pavasvava·Ao2s«√pū andʰasnnsi«√andʰ |
     (devanms«√div-vījms«√vī)jmsn (agʰajms«√agʰ-śaṃsanms«√śaṃs-hanjms«√han)nmsn 



19. Желанный пьянящий напиток, который (есть) у тебя,-
    Очищайся с этим (твоим) соком,
    Приглашающий богов, убивающий злоречивых.



jágʰnirvr̥trámamitríyaṃ sásnirvā́jaṃ divédive |
goṣā́ u aśvasā́ asi || 20||



20. jagʰnijmsn«√han vr̥trannsa«√vr̥ amitriyajmsa«a~√mitʰ  
     sasnijmsn«√san vājanmsa«√vāj (divanmsl-divanmsl)a |
     (gonfs-sanjms«√san)jmsn uc (aśvanms«√aś-sanjms«√san)jmsn asivp·A·2s«√as 



20. Убивающий враждебного Вритру,
    захватывающий награду день за днём,
    Ты захватчик коров и захватчик коней.



sámmiślo aruṣó bʰava sūpastʰā́bʰirná dʰenúbʰiḥ |
sī́dañcʰyenó ná yónimā́ || 21||



21. sammiślajmsn«sam~√miś aruṣajmsn«√ruṣ bʰavavp·Ao2s«√bʰū  
     sūpastʰājfpi«su-upa~√stʰā nac dʰenunfpi«√dʰe |
     sīdanvp·Ao2s«√sad śyenanmsn nac yoninmsa«√yu āp 



21. Красноватый, смешивайся
    С дойными коровами, словно с прекраснолонными (жёнами)
    Как сокол, садясь на (своё) место!



sá pavasva yá ā́vitʰéndraṃ vr̥trā́ya hántave |
vavrivā́ṃsaṃ mahī́rapáḥ || 22||



22. sasr3msn pavasvava·Ao2s«√pū yasr3msn āvitʰavp·I·2s«√av  
     indraNmsa«√ind vr̥trannsd«√vr̥ hantavev···D··«√han |
     vavrivaṃstp·Imsa«√vr̥ mahījfpa«√mah apnfpa 



22. Очищайся (же) ты, что помог
    Индре убить Вритру,
    Запрудившего великие воды.



suvī́rāso vayáṃ dʰánā jáyema soma mīḍʰvaḥ |
punānó vardʰa no gíraḥ || 23||



23. suvīrajmpn«su~√vīr vayamr1mpn dʰanannpa«√dʰan  
     jayemavp·Ai1p«√ji somaNmsv«√su mīḍʰvaṃstp·Imsv«√mih |
     punānajmsn«√pū vardʰavp·Ao2s«√vr̥dʰ vayamr1mpg girnfpa«√gr̥̄ 



23. Имея прекрасных мужей, пусть завоюем мы
    Богатства, о сома щедрый!
    Очищаясь, усиль наши песни!



tvótāsastávā́vasā syā́ma vanvánta āmúraḥ |
sóma vratéṣu jāgr̥hi || 24||



24. (tvamr2msi-ūtajms«√av)jmpn tvamr2msg avasnnsi«√av  
     syāmavp·Ai1p«√as vanvanttp·Ampn«√van āmurjmpa«ā~√mr̥ |
     somaNmsv«√su vratannpl«√vr̥2 jāgr̥hivp·Ao2s«√jāgr̥ 



24. Поддержанные тобой, с твоей поддержкой
    Да будем мы теми, кто преодолевает препятствия!
    О сома, следи за заветами!



apagʰnánpavate mŕ̥dʰó'pa sómo árāvṇaḥ |
gácʰanníndrasya niṣkr̥tám || 25||



25. apagʰnanttp·Amsn«apa~√han pavateva·A·3s«√pū mr̥dʰasnnsa«√mr̥dʰ  
     apap somanmsn«√su arāvanjmpa«a~√rā |
     gacʰanttp·Amsn«√gam indraNmsg«√ind niṣkr̥tannsa«nis~√kr̥ 



25. Он очищается, отгоняя прочь презирающих (нас)
    (Отгоня) прочь, о сома, скупцов,
    Отправляясь на свидание с Индрой.



mahó no rāyá ā́ bʰara pávamāna jahī́ mŕ̥dʰaḥ |
rā́svendo vīrávadyáśaḥ || 26||



26. mahjmsg«√mah vayamr1mpd rainmsg«√rā āp bʰaravp·Ao2s«√bʰr̥  
     pavamānanmsv«√pū jahivp·Ao2s«√han mr̥dʰasnnsa«√mr̥dʰ |
     rāsvava·Ao2s«√rā induNmsv«√ind vīravatjnsa«√vīr yaśasnnsa«√yaś 



26. Принеси нам великие богатства!
    О Павамана, убей презирающих (нас),
    Даруй, о капля, блеск, заключённый в мужах!



ná tvā śatáṃ caná hrúto rā́dʰo dítsantamā́ minan |
yátpunānó makʰasyáse || 27||



27. nac tvamr2msa śatau canac hrutnfpn«√hvr̥  
     rādʰasnnsa«√rādʰ ditsanttp·Amsa«√dā āp minanvp·AE3p«√mī |
     yadc punānajmsn«√pū makʰasyaseva·A·2s«√maṅkʰ 



27. Даже сотня обманов
    Не помешает тебе, желающему наградить подарком,
    Когда, очищаясь, ты проявляешь щедрость.



pávasvendo vŕ̥ṣā sutáḥ kr̥dʰī́ no yaśáso jáne |
víśvā ápa dvíṣo jahi || 28||



28. pavasvava·Ao2s«√pū induNmsv«√ind vr̥ṣannmsn«√vr̥ṣ sutajmsn«√su  
     kr̥dʰivp·Ao2s«√kr̥ vayamr1mpa yaśasjmpn«√yaś jananmsl«√jan |
     viśvajfpa«√viś apap dviṣnfpa«√dviṣ jahivp·Ao2s«√han 



28. Очищайся, о капля, бык, выжатый (сок)!
    Сделай нас блистательными среди народа!
    Порази всех ненавистников!



ásya te sakʰyé vayáṃ távendo dyumná uttamé |
sāsahyā́ma pr̥tanyatáḥ || 29||



29. ayamr3msg tvamr2msg sakʰyannsl«√sac vayamr1mpn  
     tvamr2msg induNmsv«√ind dyumnannsl uttamajnsl |
     sāsahyāmavp·Ii1p«√sah pr̥tanyantnmpa«√pr̥tany 



29. В дружбе с тобою таким, (как ты есть),
    В твоём высшем блеске, о сок,
    Мы хотим одолеть нападающих (на нас)!



yā́ te bʰīmā́nyā́yudʰā tigmā́ni sánti dʰū́rvaṇe |
rákṣā samasya no nidáḥ || 30||



30. yadr3npn tvamr2msg bʰīmajnpn«√bʰī āyudʰannpn«ā~√yudʰ  
     tigmajnpn«√tij santivp·A·3p«√as dʰūrvannnsd«√dʰūrv |
     rakṣavp·Ao2s«√rakṣ samajnsg vayamr1mpa nidnfsb«√nid 



30. Страшное оружие, острое,
    Которое есть у тебя, чтобы сражать,
    Защити нас (им) от любой хулы!






Sūkta 9.62 

eté asr̥gramíndavastiráḥ pavítramāśávaḥ |
víśvānyabʰí saúbʰagā || 1||



1.  etasr3mpn asr̥gramvp·U·3p«√sr̥j indunmpn«√ind  
    tirasa«√tr̥̄ pavitrannsa«√pū āśujmpn«√aś |
    viśvajnpa«√viś abʰip saubʰagannpa«su~√bʰaj 



1. Выпущены эти соки сомы
   Через цедилку, быстрые (кони),
   (Чтобы добыть) все блага,



vigʰnánto duritā́ purú sugā́ tokā́ya vājínaḥ |
tánā kr̥ṇvánto árvate || 2||



2.  vigʰnanttp·Amsn«vi~√han duritajnpa«dus~√i purua«√pr̥̄  
    sugajmpn«su~√gam tokannsd«√tuc vājinnmsg«√vāj |
    tanāa«√tan kr̥ṇvanttp·Ampn«√kr̥ arvantnmsd«√r̥ 



2. (Соки), уничтожающие многие беды,
   Непрерывно создающие прекрасные пути
   Для (нашего) потомства (и) для скакуна, (эти) захватчики награды.



kr̥ṇvánto várivo gáve'bʰyàrṣanti suṣṭutím |
íḷāmasmábʰyaṃ saṃyátam || 3||



3.  kr̥ṇvanttp·Ampn«√kr̥ varivasnnsa«√vr̥ gonfsd  
    abʰip arṣantivp·A·3p«√r̥ṣ suṣṭutinfsa«su~√stu |
    iḷānfsa vayamr1mpd saṃyatjfsa«sam~√yam 



3. Создающие простор для скота,
   Они текут к прекрасному восхвалению,
   К постоянному благословению для нас.



ásāvyaṃśúrmádāyāpsú dákṣo giriṣṭʰā́ḥ |
śyenó ná yónimā́sadat || 4||



4.  asāvivp·U·3s«√su aṃśunmsn«√aś madanmsd«√mad  
    apnfpl dakṣajmsn«√dakṣ (girinms-stʰājms«√stʰā)jmsn |
    śyenanmsn nac yoninmsa«√yu āp asadatvp·U·3s«√sad 



4. Стебель выжат в воду
   Для опьянения, действенный, находящийся на горе.
   Как сокол, он уселся на (своё) место.



śubʰrámándʰo devávātamapsú dʰūtó nŕ̥bʰiḥ sutáḥ |
svádanti gā́vaḥ páyobʰiḥ || 5||



5.  śubʰrajnsa«√śubʰ andʰasnnsa«√andʰ (devanms«√div-vātajns«√van)jnsa  
    apnfpl dʰūtajmsn«√dʰū nr̥nmpi sutajmsn«√su |
    svadantivp·A·3p«√svad gonfpa payasnnpi«√pī 



5. Чистое растение, излюбленное богами,
   (Сома,) выполосканный в воде, выжатый мужами...
   Коровы придают (ему) вкус (своим) молоком.



ā́dīmáśvaṃ ná hétāró'śūśubʰannamŕ̥tāya |
mádʰvo rásaṃ sadʰamā́de || 6||



6.  ātc īmr3msa aśvanmsa«√aś nac hetr̥nmpn«√hi  
    aśūśubʰanva·U·3p«√śubʰ amr̥tannsd«a~√mr̥ |
    madʰunnsg«√madʰ rasanmsa«√ras (sadʰap-mādanms«√mad)nmsl 



6. И вот, словно погонщики - коня,
   Его украсили для бессмертного,
  Сок сладости для совместного опьянения.



yā́ste dʰā́rā madʰuścútó'sr̥graminda ūtáye |
tā́bʰiḥ pavítramā́sadaḥ || 7||



7.  yār3fpn tvamr2msg dʰārānfpn«√dʰr̥ (madʰunns«√madʰ-ścutjms«√ścut)jmpn  
    asr̥gramvp·U·3p«√sr̥j indunmsv«√ind ūtinfsd«√av |
    tār3fpi pavitrannsa«√pū āp asadasvp·Aa2s«√sad 



7. Твои потоки, сочащиеся мёдом,
   Которые были выпущены, о сок, (нам) в поддержку,
   С их помощью ты уселся в цедилке.



só arṣéndrāya pītáye tiró rómāṇyavyáyā |
sī́danyónā váneṣvā́ || 8||



8.  sasr3msn arṣavp·Ao2s«√r̥ṣ indraNmsd«√ind pītinfsd«√pā  
    tirasa«√tr̥̄ romannnpa«√ruh avyayajnpa |
    sīdanvp·Ao2s«√sad yoninmsl«√yu vanannpl«√van āp 



8. Теки Индре для питья
   Сквозь овечьи волоски,
   Усаживаясь на (своё) лоно в деревянных сосудах.



tvámindo pári srava svā́diṣṭʰo áṅgirobʰyaḥ |
varivovídgʰr̥táṃ páyaḥ || 9||



9.  tvamr2msn indunmsv«√ind parip sravavp·Ao2s«√sru  
    svādiṣṭʰajmsn«√svad aṅgirasnmpd«√aṅg |
    (varivasnns«√vr̥-vidjms«√vid)jnsn gʰr̥tajnsn«√gʰr̥ payasnnsn«√pī 



9. Ты, сок (сомы,) теки кругами,
   Самый сладкий для Ангирасов.
   Находящий простор, (приносящий) жир (и) молоко!



ayáṃ vícarṣaṇirhitáḥ pávamānaḥ sá cetati |
hinvāná ā́pyaṃ br̥hát || 10||



10. ayamr3msn vicarṣaṇijmsn«vi~√kr̥ṣ hitajmsn«√hi  
     pavamānanmsn«√pū sasr3msn cetativp·A·3s«√cit |
     hinvānata·Amsn«√hi āpyannsa«√āp br̥hatjnsa«√br̥h 



10. Он устроен, очень подвижный.
    Этот Павамана выделяется,
    Посылая высокую дружбу.



eṣá vŕ̥ṣā vŕ̥ṣavrataḥ pávamāno aśastihā́ |
káradvásūni dāśúṣe || 11||



11. eṣasr3msn vr̥ṣannmsn«√vr̥ṣ (vr̥ṣanms«√vr̥ṣ-vratanns«√vr̥2)jmsn  
     pavamānanmsn«√pū (aśastinfs«√śas-hanjms«√han)jmsn |
     karatvp·Ae3s«√kr̥ vasunnpa«√vas dāśvaṅstp·Imsd«√dāś 



11. Это бык, следующий бычьему обету,
    Павамана, уничтожающий неподобающие речи,
    Пусть создаст богатства для почитающего (его)!



ā́ pavasva sahasríṇaṃ rayíṃ gómantamaśvínam |
puruścandráṃ puruspŕ̥ham || 12||



12. āp pavasvava·Ao2s«√pū sahasrinjmsa  
     rayinmsa«√rā gomantjmsa aśvinjmsa«√aś |
     (purua«√pr̥̄-ścandrajms«√ścand)jmsa (purua«√pr̥̄-spr̥hjms«√spr̥h)jmsa 



12. Очищаясь, принеси тысячное
    Богатство из коров, из коней,
    Очень сверкающее, очень желанное!



eṣá syá pári ṣicyate marmr̥jyámāna āyúbʰiḥ |
urugāyáḥ kavíkratuḥ || 13||



13. eṣasr3msn syar3msn parip sicyatevp·A·3s«√sic  
     marmr̥jyamānatp·Amsn«√mr̥j āyunmpi«√i |
     (urua«√r̥-gāyajms«√gā)jmsn (kavinms«√kū-kratunms«√kr̥)nmsn 



13. Вот он разливается кругом,
    Мощно начищаемый (людьми) Аю,
    Широкошагающий (бог) с силой духа поэта.



sahásrotiḥ śatā́magʰo vimā́no rájasaḥ kavíḥ |
índrāya pavate mádaḥ || 14||



14. (sahasrau-ūtinfs«√av)jmsn (śatau-magʰajms«√maṃh)jmsn  
     vimānajmsn«vi~√man rajasnnsg«√raj kavinmsn«√kū |
     indraNmsd«√ind pavateva·A·3s«√pū madanmsn«√mad 



14. Несущий тысячу поддержек, сотню щедрых даров,
    Меряющий пространство, поэт,
    Очищается для Индры, пьянящий напиток.



girā́ jātá ihá stutá índuríndrāya dʰīyate |
víryónā vasatā́viva || 15||



15. gīrnfsi«√gr̥̄ jātajmsn«√jan ihaa stutajmsn«√stu  
     indunmsn«√ind indraNmsd«√ind dʰīyatevp·A·3s«√dʰā |
     vinmsn yoninmsl«√yu vasatinfsl«√vas ivac 



15. Рождённый на горе, восхвалённый здесь,
    Сок (сомы) устраивается на (своём) лоне
    Для Индры, словно птица в гнезде.



pávamānaḥ sutó nŕ̥bʰiḥ sómo vā́jamivāsarat |
camū́ṣu śákmanāsádam || 16||



16. pavamānanmsn«√pū sutajmsn«√su nr̥nmpi  
     somanmsn«√su vājanmsa«√vāj ivac asaratvp·Aa3s«√sr̥ |
     camūnfpl śakmannmsi«√śak āsadamv···D··«ā~√sad 



16. Павамана, выжатый мужами,
    Сома, помчался, словно к награде,
    Чтобы умело усесться в чанах.



táṃ tripr̥ṣṭʰé trivandʰuré rátʰe yuñjanti yā́tave |
ŕ̥ṣīṇāṃ saptá dʰītíbʰiḥ || 17||



17. sasr3msa (triu-pr̥ṣṭʰanns«pra~√stʰā)jmsl (triu-vannfs«√van-dʰurajms«√dʰr̥)jmsl  
     ratʰanmsl«√r̥ yuñjantivp·A·3p«√yuj yātavev···D··«√yā |
     r̥ṣinmpg«√r̥ṣ saptau dʰītinfpi«√dʰī 



17. Его запрягают, чтобы (он) двигался.
    В трёхспинную колесницу с тремя сиденьями
    Силой поэтических творений семерых риши.



táṃ sotāro dʰanaspŕ̥tamāśúṃ vā́jāya yā́tave |
háriṃ hinota vājínam || 18||



18. sasr3msa sotr̥nmpv«√su (dʰananns«√dʰan-spr̥tjms«√spr̥)jmsa  
     āśujmsa«√aś vājanmsd«√vāj yātavev···D··«√yā |
     harijmsa«√hr̥ hinotavp·Ao2p«√hi vājinnmsa«√vāj 



18. Этого (сому,) о выжиматели, выигрывающего ставку,
    Быстрого, золотистого, приносящего в награду (коня)
    Погоняйте, чтобы (он) мчался к награде!



āviśánkaláśaṃ sutó víśvā árṣannabʰí śríyaḥ |
śū́ro ná góṣu tiṣṭʰati || 19||



19. āviśanttp·Amsn«ā~√viś kalaśanmsa«√kal? sutajmsn«√su  
     viśvajfpa«√viś arṣanttp·Ams?«√r̥ṣ abʰip śrīnfpa«√śrī |
     śūrajmsn«√śūr nac gonfpl tiṣṭʰativp·A·3s«√stʰā 



19. Выжатый, вливаясь в кувшин,
    Струясь ко всем почестям,
    Он находится, как герой, среди коров.



ā́ ta indo mádāya káṃ páyo duhantyāyávaḥ |
devā́ devébʰyo mádʰu || 20||



20. āp sasr3mpn induNmsv«√ind madanmsd«√mad kamc  
     payasnnsa«√pī duhantivp·A·3p«√duh āyujmpn«√i |
     devanmpn«√div devanmpd«√div madʰunnsa«√madʰ 



20. (Люди) Аю доят твоё молоко.
    О сок, для опьянения,
    Боги - сладость для богов.



ā́ naḥ sómaṃ pavítra ā́ sr̥játā mádʰumattamam |
devébʰyo devaśrúttamam || 21||



21. āp vayamr1mpd somanmsa«√su pavitrannsl«√pū āp  
     sr̥jatava·AE3p«√sr̥j madʰumattamajmsa«√madʰ |
     devanmpd«√div (devanms«√div-śruttamajms«√śru)jmsa 



21. Пустите нашего сому течь
    В цедилку, сладчайшего
    Для богов, лучше всех слышного богам!



eté sómā asr̥kṣata gr̥ṇānā́ḥ śrávase mahé |
madíntamasya dʰā́rayā || 22||



22. etasr3mpn somanmpn«√su asr̥kṣatava·U·3p«√sr̥j  
     gr̥ṇānata·Ampn«√gr̥̄ śravasnnsd«√śru mahjnsd«√mah |
     madintamajmsg«√mad dʰārānfsi«√dʰr̥ 



22. Эти соки сомы хлынули,
    Воспеваемые для великой славы.
    Потоком самого пьянящего (сомы).



abʰí gávyāni vītáye nr̥mṇā́ punānó arṣasi |
sanádvājaḥ pári srava || 23||



23. abʰip gavyajnpa vītinfsd«√vī  
     (nr̥nms-mnanfs«√man)nnpa punānajmsn«√pū arṣasivp·A·2s«√r̥ṣ |
     (sanata«√san-vājanms«√vāj)jmsn parip sravavp·Ao2s«√sru 



23. Чтобы дать насладиться богатствами из коров,
    Силами мужества, ты течёшь, очищаясь.
    Теки кругами, захватывая награду!



utá no gómatīríṣo víśvā arṣa pariṣṭúbʰaḥ |
gr̥ṇānó jamádagninā || 24||



24. utac vayamr1mpd gomatījfpa iṣnfpa«√iṣ  
     viśvājfpa«√viś arṣavp·Ao2s«√r̥ṣ pariṣṭubʰjfpa«pari~√stubʰ |
     gr̥ṇānata·Amsn«√gr̥̄ (jamatjms«√jam-agninms«√aṅg)Nmsi 



24. А также струи нам услады, состоящие из коров,
    Все (услады), окружённые ликованием,
    (Ты,) воспеваемый Джамадагни!



pávasva vācó agriyáḥ sóma citrā́bʰirūtíbʰiḥ |
abʰí víśvāni kā́vyā || 25||



25. pavasvava·Ao2s«√pū vācnfsg«√vac agriyajmsn«√aṅg  
     somaNmsv«√su citrajfpi«√cit ūtinfpi«√av |
     abʰip viśvajnpa«√viś kāvyannpa«√kū 



25. Очищайся как (идущий) впереди речи,
    О сома, с (твоими) яркими поддержками,
    Давая (нам) все поэтические силы!



tváṃ samudríyā apò'griyó vā́ca īráyan |
pávasva viśvamejaya || 26||



26. tvamr2msn samudriyajfpa«sam~√ud apnfpa  
     agriyajmsn«√aṅg vācnfpa«√vac īrayanttp·Amsn«√īr |
     pavasvava·Ao2s«√pū (viśvannsa«√viś-ejayajms«√ej)jmsn 



26. Очищайся ты, о всеобщий возбудитель,
    Приводя в движение волы океана
    (И) речи -- как (идущий) впереди.



túbʰyemā́ bʰúvanā kave mahimné soma tastʰire |
túbʰyamarṣanti síndʰavaḥ || 27||



27. tvamr2msd ayamr3npn bʰuvanannpn«√bʰū kavinmsv«√kū  
     mahimannmsd«√mah somaNmsv«√su tastʰireva·I·3p«√stʰā |
     tvamr2msd arṣantivp·A·3p«√r̥ṣ sindʰunmpn«√sindʰ 



27. Для тебя, о поэт, расположились
    Эти миры, для (твоего) величия, о сома.
    Для тебя текут реки.



prá te divó ná vr̥ṣṭáyo dʰā́rā yantyasaścátaḥ |
abʰí śukrā́mupastíram || 28||



28. prap tvamr2msg dyunmsb nac vr̥ṣṭinfpn«√vr̥ṣ  
     dʰārānfpn«√dʰr̥ yantivp·A·3s«√i asaścatjfpn«a~√sac |
     abʰip śukranfsa«√śuc upastirnfsa«upa~√str̥ 



28. Словно капли дождя с неба, продвигаются
    Вперёд твои потоки, не иссякая,
    К светлой подстилке.



índrāyénduṃ punītanográṃ dákṣāya sā́dʰanam |
īśānáṃ vītírādʰasam || 29||



29. indraNmsd«√ind indunmsa«√ind punītanavp·Ao2p«√pū  
     ugrajmsa«√vaj dakṣanmsd«√dakṣ sādʰanajmsa«√sādʰ |
     īśānajmsa«√īś (vītinfs«√vī-rādʰasnns«√rādʰ)jmsa 



29. Для Индры очищайте сок (сомы),
    Грозный, благодатный для силы действия,
    Могучий, приглашающий щедрость!



pávamāna r̥táḥ kavíḥ sómaḥ pavítramā́sadat |
dádʰatstotré suvī́ryam || 30||



30. pavamānanmsn«√pū r̥tajmsn«√r̥ kavinmsn«√kū  
     somanmsn«√su pavitrannsa«√pū āp asadatvp·U·3s«√sad |
     dadʰattp·Amsn«√dʰā stotr̥nmsd«√stu suvīryannsa«su~√vīr 



30. Павамана, (вселенский) закон, поэт,
    Сома уселся в цедилке,
    Наделяя восхвалителя богатством из прекрасных мужей.






Sūkta 9.63 

ā́ pavasva sahasríṇaṃ rayíṃ soma suvī́ryam |
asmé śrávāṃsi dʰāraya || 1||



1.  āp pavasvava·Ao2s«√pū sahasrinjmsa  
    rayinmsa«√rā somaNmsv«√su suvīryannsa«su~√vīr |
    vayamr1mpd śravasnnsa«√śru dʰārayavp·Ao2s«√dʰr̥ 



1. Очищаясь, принеси тысячное
   Богатство, о сома, обилие прекрасных мужей!
   Удержи у нас славу!



íṣamū́rjaṃ ca pinvasa índrāya matsaríntamaḥ |
camū́ṣvā́ ní ṣīdasi || 2||



2.  iṣnfsa«√iṣ ūrjjfsa«√ūrj cac pinvaseva·A·2s«√pinv  
    indraNmsd«√ind (madnfs«√mad-sarintamajms«√sr̥)jmsn |
    camūnfpl āp nip sīdasivp·A·2s«√sad 



2. Ты делаешь набухшей усладу и питательную силу,
   Самый пьянящий для Индры.
   Ты осаждаешься в чанах.



sutá índrāya víṣṇave sómaḥ kaláśe akṣarat |
mádʰumām̐ astu vāyáve || 3||



3.  sutajmsn«√su indraNmsd«√ind viṣṇuNmsd«√viṣ  
    somaNmsn«√su kalaśanmsl«√kal? akṣaratvp·Aa3s«√kṣar |
    madʰumantjmsn«√madʰ astuva·Ao3s«√as vāyuNmsd«√vā 



3. Выжатый для Индры, Вишну,
   Сома потёк в кувшин.
   Да будет он медовым для Ваю!



eté asr̥gramāśávó'ti hvárāṃsi babʰrávaḥ |
sómā r̥tásya dʰā́rayā || 4||



4.  etasr3mpn asr̥gramvp·U·3p«√sr̥j āśujmpn«√aś  
    atip hvarasnnpa«√hvr̥ babʰrujmpn«√bʰr̥ |
    somanmpn«√su r̥tannsg«√r̥ dʰārānfsi«√dʰr̥ 



4. Выпущены эти быстрые (кони)
   (Мчаться) сквозь препоны, бурые
   Соки сомы (, текущие) потоком (вселенского) закона,



índraṃ várdʰanto aptúraḥ kr̥ṇvánto víśvamā́ryam |
apagʰnánto árāvṇaḥ || 5||



5.  indraNmsa«√ind vardʰanttp·Ampn«√vr̥dʰ (apnfs-turjms«√tur)jmpn  
    kr̥ṇvanttp·Ampn«√kr̥ viśvajnsa«√viś āryajnsa«√r̥ |
    apagʰnanttp·Amsn«apa~√han arāvanjmpa«a~√rā 



5. Усиливающие Индру, пересекающие воды,
   Делающие всё арийским,
   Разбивающие недоброжелателей.



sutā́ ánu svámā́ rájo'bʰyàrṣanti babʰrávaḥ |
índraṃ gácʰanta índavaḥ || 6||



6.  sutajmpn«√su anup svama āp rajasnnsa«√raj  
    abʰip arṣantivp·A·3p«√r̥ṣ babʰrujmpn«√bʰr̥ |
    indraNmsa«√ind gacʰanttp·Ampn«√gam indunmpn«√ind 



6. Выжатые, текут
   По своему пространству бурые
   Соки сомы, направляясь к Индре.



ayā́ pavasva dʰā́rayā yáyā sū́ryamárocayaḥ |
hinvānó mā́nuṣīrapáḥ || 7||



7.  ar3nsi pavasvava·Ao2s«√pū dʰārānfsi«√dʰr̥r3fsi sūryanmsa«√sūr arocayasvp·Aa2s«√ruc |
    hinvānata·Amsn«√hi mānuṣījfpa«√man apnfpa 



7. Очищайся тем потоком,
   Благодаря которому ты зажёг солнце,
   Поторапливая людские воды.



áyukta sū́ra étaśaṃ pávamāno manā́vádʰi |
antárikṣeṇa yā́tave || 8||



8.  ayuktava·U·3s«√yuj sūranmsn«√sūr etaśajmsa  
    pavamānanmsn«√pū manunmsl«√man adʰip |
    (antara-īkṣajms«√īkṣ)nnsi yātavev···D··«√yā 



8. Запряг (коня) солнца Эташу
   Павамана у Ману,
   Чтобы ехать по воздуху.



utá tyā́ haríto dáśa sū́ro ayukta yā́tave |
índuríndra íti bruván || 9||



9.  utac syar3mpa haritjfpa«√hr̥ daśau  
    sūranmsn«√sūr ayuktava·U·3s«√yuj yātavev···D··«√yā |
    indunmsn«√ind indraNmsn«√ind itia bruvanttp·A?sn«√brū 



9. И этих десять рыжих кобылиц
   Солнца он запряг, чтоб ехать
   Говоря: "Сок сомы - это Индра".



párītó vāyáve sutáṃ gíra índrāya matsarám |
ávyo vā́reṣu siñcata || 10||



10. parip ir3nsb vāyuNmsd«√vā sutajmsa«√su  
     girnfpn«√gr̥̄ indraNmsd«√ind (madnms«√mad-sarajms«√sr̥)jmsa |
     avinfsg vāranmpl«√vr̥2 siñcatava·AE3p«√sic 



10. Наливайте отсюда выжатый (сок)
    Для Ваю, (исполняйте) песни,
    (Наливайте) сому, опьяняющего Индру, через сито из овечьей шерсти!



pávamāna vidā́ rayímasmábʰyaṃ soma duṣṭáram |
yó dūṇā́śo vanuṣyatā́ || 11||



11. pavamānanmsv«√pū vidāsvp·Ae2s«√vid rayinmsa«√rā  
     vayamr1mpd somaNmsv«√su duṣṭarajmsa«dus~√tr̥̄ |
     yasr3msn dūṇāśajmsn«dus~√naś vanuṣyattp·Amsi«√van 



11. О Павамана, найди нам богатство
    О сома, которое трудно превзойти,
    Которое трудно достижимо для завистника!



abʰyàrṣa sahasríṇaṃ rayíṃ gómantamaśvínam |
abʰí vā́jamutá śrávaḥ || 12||



12. abʰip arṣavp·Ao2s«√r̥ṣ sahasrinjmsa  
     rayinmsa«√rā gomantjmsa aśvinjmsa«√aś |
     abʰip vājanmsa«√vāj utac śravasnnsa«√śru 



12. Струи тысячное богатство,
    Состоящее из коров, состоящее из коней,
    Ради награды и славы!



sómo devó ná sū́ryó'dribʰiḥ pavate sutáḥ |
dádʰānaḥ kaláśe rásam || 13||



13. somanmsn«√su devanmsn«√div nac sūryanmsn«√sūr  
     adrinmpi«√dr̥ pavateva·A·3s«√pū sutajmsn«√su |
     dadʰānatp·Imsn«√dʰā kalaśanmsl«√kal? rasanmsa«√ras 



13. Сома, словно бог Сурья,
    Очищается, выжатый камнями,
    Приобретая вкус в кувшине.



eté dʰā́mānyā́ryā śukrā́ r̥tásya dʰā́rayā |
vā́jaṃ gómantamakṣaran || 14||



14. eṣasr3mpn dʰāmannnpa«√dʰā āryajnpa«√r̥  
     śukrānmpn«√śuc r̥tannsg«√r̥ dʰārānfsi«√dʰr̥ |
     vājanmsa«√vāj gomantjmsa akṣaranvp·Aa3p«√kṣar 



14. Эти чистые (соки) потоком (вселенского) закона
    Потекли к арийским поселениям
    К награде, состоящей из коров.



sutā́ índrāya vajríṇe sómāso dádʰyāśiraḥ |
pavítramátyakṣaran || 15||



15. sutajmpn«√su indraNmsd«√ind vajrinjmsd«√vaj  
     somanmpn«√su (dadʰinns-āśirnfs«ā~√śrī)jmpn |
     pavitrannsa«√pū atip akṣaranvp·Aa3p«√kṣar 



15. Выжатые для Индры-громовержца
    Соки сомы, смешанные с кислым молоком,
    Потекли через цедилку.



prá soma mádʰumattamo rāyé arṣa pavítra ā́ |
mádo yó devavī́tamaḥ || 16||



16. prap somaNmsv«√su madʰumattamajmsn«√madʰ  
     rainmsd«√rā arṣavp·Ao2s«√r̥ṣ pavitrannsl«√pū āp |
     madanmsn«√mad yasr3msn (devanms«√div-vītamajms«√vī)jmsn 



16. О сома сладчайший, теки
    Вперёд к богатству в цедилку,
    Пьянящий напиток, который лучше всех приглашает богов!



támī mr̥jantyāyávo háriṃ nadī́ṣu vājínam |
índumíndrāya matsarám || 17||



17. sasr3msa īc mr̥jantivp·A·3p«√mr̥j āyujmpn«√i  
     harijmsa«√hr̥ nadīnfpl«√nad vājinnmsa«√vāj |
     indunmsa«√ind indraNmsd«√ind (madnms«√mad-sarajms«√sr̥)jmsa 



17. Это его начищают (люди) Аю
    В реках, золотистого, захватывающего награду,
    Сок (сомы), пьянящий для Индры.



ā́ pavasva híraṇyavadáśvāvatsoma vīrávat |
vā́jaṃ gómantamā́ bʰara || 18||



18. āp pavasvava·Ao2s«√pū hiraṇyavatjmsn«√hr̥  
     aśvāvatjmsn«√aś somaNmsv«√su vīravatjmsn«√vīr |
     vājanmsa«√vāj gomantjmsa āp bʰaravp·Ao2s«√bʰr̥ 



18. Принеси, очищаясь, владение золотом,
    Владение конями, о сома, владение мужами!
    Принеси награду, состоящую из коров!



pári vā́je ná vājayúmávyo vā́reṣu siñcata |
índrāya mádʰumattamam || 19||



19. parip vājanmsl«√vāj nac (vājanms«√vāj-yujms«√yu)jmsa  
     avinfsg vāranmpl«√vr̥2 siñcatava·AE3p«√sic |
     indraNmsd«√ind madʰumattamajmsa«√madʰ 



19. Как (поливают) на состязании рвущегося к награде (скакового коня),
    Лейте (его) кругом на сите из овечьей шерсти,
    (Сому,) сладчайшего для Индры!



kavíṃ mr̥janti márjyaṃ dʰībʰírvíprā avasyávaḥ |
vŕ̥ṣā kánikradarṣati || 20||



20. kavinmsa«√kū mr̥jantivp·A·3p«√mr̥j marjyajmsa«√mr̥j  
     dʰīnfpi«√dʰī vipranmpn«√vip (avasnns«√av-yujfs«√yu)jmpn |
     vr̥ṣannmsn«√vr̥ṣ kanikrattp·Amsn«√krand arṣativp·A·3s«√r̥ṣ 



20. Поэта, достойного начищения, начищают
    Помыслами вдохновенные, ищущие помощи.
    Течёт (сок -) мощно ревущий бык.



vŕ̥ṣaṇaṃ dʰībʰíraptúraṃ sómamr̥tásya dʰā́rayā |
matī́ víprāḥ sámasvaran || 21||



21. vr̥ṣaṇajmsa«√vr̥ṣ dʰīnfpi«√dʰī (apnfs-turjms«√tur)jmsa  
     somanmsa«√su r̥tannsg«√r̥ dʰārānfsi«√dʰr̥ |
     matinfsi«√man vipranmpn«√vip samp asvaranvp·U·3p«√svr̥ 



21. Быка, завоёвывающего воды благодаря силам прозрения,
    Сому, (текущего) потоком (вселенского) закона,
    Мудрые воспели вместе в (своём) произведении.



pávasva devāyuṣágíndraṃ gacʰatu te mádaḥ |
vāyúmā́ roha dʰármaṇā || 22||



22. pavasvava·Ao2s«√pū devanmsv«√div (āyunms«√i-saknfs«√sac)a  
     indraNmsa«√ind gacʰatuvp·Ao3s«√gam tvamr2msg madanmsn«√mad |
     vāyuNmsa«√vā āp rohava·Ao2s«√ruh dʰarmannmsi«√dʰr̥ 



22. Очищайся, о бог, при содействии Аю!
    К Индре пусть пойдёт твоё опьянение!
    К Ваю поднимайся по (своему) обычаю!



pávamāna ní tośase rayíṃ soma śravā́yyam |
priyáḥ samudrámā́ viśa || 23||



23. pavamānanmsv«√pū nip tośaseva·A·2s«√tuś  
     rayinmsa«√rā somaNmsv«√su śravāyyajmsa«√śru |
     priyajmsn«√prī samudranmsa«sam~√ud āp viśavp·Ao2s«√viś 



23. О Павамана, ты щедро источаешь (нам)
    Богатство, о сома, достойное славы!
    Войди как любимый в океан!



apagʰnánpavase mŕ̥dʰaḥ kratuvítsoma matsaráḥ |
nudásvā́devayuṃ jánam || 24||



24. apagʰnanttp·Amsn«apa~√han pavaseva·A·2s«√pū mr̥dʰasnnsa«√mr̥dʰ  
     (kratunms«√kr̥-vidjms«√vid)jmsn somanmsv«√su (madnms«√mad-sarajms«√sr̥)jmsn |
     nudasvava·Ao2s«√nud (devanms«√div-yujms«√yu)jmsa jananmsa«√jan 



24. Ты очищайся, разбивая проявления враждебности,
    Находя силу духа, о сома, опьяняя.
    Оттолкни безбожный народ!



pávamānā asr̥kṣata sómāḥ śukrā́sa índavaḥ |
abʰí víśvāni kā́vyā || 25||



25. pavamānajmpn«√pū asr̥kṣatava·U·3p«√sr̥j  
     somajmpn«√su śukrajmpn«√śuc indunmpn«√ind |
     abʰip viśvajnpa«√viś kāvyannpa«√kū 



25. Очищающиеся соки сомы
    Выпущены течь, чистые капли
    Для (достижения) всех поэтических сил.



pávamānāsa āśávaḥ śubʰrā́ asr̥gramíndavaḥ |
gʰnánto víśvā ápa dvíṣaḥ || 26||



26. pavamānajmpn«√pū āśujmpn«√aś  
     śubʰrajmpn«√śubʰ asr̥gramvp·U·3p«√sr̥j indunmpn«√ind |
     gʰnanttp·Ampn«√han viśvajfpa«√viś apap dviṣnfpa«√dviṣ 



26. Очищающиеся (соки сомы), быстрые (кони)
    Выпущены течь, чистые капли,
    Разбивая все проявления ненависти.



pávamānā diváspáryantárikṣādasr̥kṣata |
pr̥tʰivyā́ ádʰi sā́navi || 27||



27. pavamānajmpn«√pū dyunmsb parip  
     (antara-īkṣajms«√īkṣ)nnsb asr̥kṣatava·U·3p«√sr̥j |
     pr̥tʰivīnfsb«√pr̥tʰ adʰip sānunnsl«√san 



27. Очищающиеся (соки сомы) с неба.
    Из воздушного пространства выпущены течь
    На вершину земли.



punānáḥ soma dʰā́rayéndo víśvā ápa srídʰaḥ |
jahí rákṣāṃsi sukrato || 28||



28. punānajmsn«√pū somanmsv«√su dʰārānfsi«√dʰr̥  
     indunmsv«√ind viśvajfpa«√viś apap sridʰnfpa«√sridʰ |
     jahivp·Ao2s«√han rakṣasnnpa«√rakṣ sukratunmsv«su~√kr̥ 



28. Очищаясь, о сома, потоком,
    Рас(сеивая), о капля, все заблуждения,
    Убей ракшасов, о (ты) с прекрасной силой духа!



apagʰnánsoma rakṣáso'bʰyàrṣa kánikradat |
dyumántaṃ śúṣmamuttamám || 29||



29. apagʰnanttp·Amsn«apa~√han somanmsv«√su rakṣasnmpa«√rakṣ  
     abʰip arṣavp·Ao2s«√r̥ṣ kanikradattp·Amsn«√krand |
     dyumantjmsa«√dyut śuṣmanmsa«√śuṣ uttamajmsa 



29. Разбивая, о сома, ракшасов,
    Громко ревя, теки, (чтобы достигнуть)
    Блистательного высшего порыва!



asmé vásūni dʰāraya sóma divyā́ni pā́rtʰivā |
índo víśvāni vā́ryā || 30||



30. vayamr1mpd vasunnpa«√vas dʰārayavp·Ao2s«√dʰr̥  
     somaNmsv«√su divyajnpa«√div pārtʰivajnpa«√pr̥tʰ |
     indunmsv«√ind viśvajnpa«√viś vāryājnpa«√vr̥2 



30. Нам даруй блага
    О сома, небесные (и) земные,
    О капля, все желанные вещи!






Sūkta 9.64 

vŕ̥ṣā soma dyumā́m̐ asi vŕ̥ṣā deva vŕ̥ṣavrataḥ |
vŕ̥ṣā dʰármāṇi dadʰiṣe || 1||



1.  vr̥ṣannmsn«√vr̥ṣ somanmsv«√su dyumantjmsn«√dyut asivp·A·2s«√as  
    vr̥ṣannmsn«√vr̥ṣ devanmsv«√div (vr̥ṣanms«√vr̥ṣ-vratanns«√vr̥2)jmsn |
    vr̥ṣannmsn«√vr̥ṣ dʰarmannnpa«√dʰr̥ dadʰiṣeva·I·2s«√dʰā 



1. Бык ты блистательный, о сома,
   Бык, о бог, с бычьей волей.
   Бык, ты установил (свои) обычаи.



vŕ̥ṣṇaste vŕ̥ṣṇyaṃ śávo vŕ̥ṣā vánaṃ vŕ̥ṣā mádaḥ |
satyáṃ vr̥ṣanvŕ̥ṣédasi || 2||



2.  vr̥ṣannmsb«√vr̥ṣ tvamr2msg (vr̥ṣṇinms«√vr̥ṣ-yatnfs«√yat)jnsn śavasnnsn«√śvi  
    vr̥ṣannmsn«√vr̥ṣ vanannsa«√van vr̥ṣannmsn«√vr̥ṣ madanmsn«√mad |
    satyama«√as vr̥ṣannmsv«√vr̥ṣ vr̥ṣannmsn«√vr̥ṣ idc asivp·A·2s«√as 



2. У тебя, быка, бычья сила.
   Бык - деревянный сосуд, бык - опьянение.
   Поистине, о бык, ты же бык!



áśvo ná cakrado vŕ̥ṣā sáṃ gā́ indo sámárvataḥ |
ví no rāyé dúro vr̥dʰi || 3||



3.  aśvanmsn«√aś nac cakradasvp·U·2s«√krand vr̥ṣannmsn«√vr̥ṣ  
    samp gonfpa indunmsv«√ind samp arvantnmpa«√r̥ |
    vip vayamr1mpd rainmsd«√rā durnfpa vr̥dʰivp·Ao2s«√vr̥ 



3. Словно конь (ржанием), (ты,) бык, ревом собираешь
   Вместе коров, о капля, вместе скакунов.
   Раствори нам врата к богатству!



ásr̥kṣata prá vājíno gavyā́ sómāso aśvayā́ |
śukrā́so vīrayā́śávaḥ || 4||



4.  asr̥kṣatava·U·3p«√sr̥j prap vājinnmpn«√vāj  
    gavījfsi somajmpn«√su aśvājfsi«√aś |
    śukrajmpn«√śuc vīrājfsi«√vīr āśujmpn«√aś 



4. Выпущены мчаться вперёд завоёвывающие награду
   Соки сомы - из желания иметь коров (и) коней,
   Чистые, стремительные - из желания иметь мужей.



śumbʰámānā r̥tāyúbʰirmr̥jyámānā gábʰastyoḥ |
pávante vā́re avyáye || 5||



5.  śumbʰamānata·Ampn«√śubʰ (r̥tanns«√r̥-yujms«√yu)jmpi  
    mr̥jyamānata·Ampn«√mr̥j gabʰastinmdl |
    pavanteva·A·3p«√pū vāranmsl«√vr̥2 avyayajmsl 



5. Украшаемые преданными закону,
   Начищаемые между двух рук,
   Они очищаются в сите из овечьей шерсти.



té víśvā dāśúṣe vásu sómā divyā́ni pā́rtʰivā |
pávantāmā́ntárikṣyā || 6||



6.  sasr3mpn viśvajnpa«√viś dāśvaṅstp·Imsd«√dāś vasunnpa«√vas  
    somajmpn«√su divyajnpa«√div pārtʰivajnpa«√pr̥tʰ |
    pavatāmva·Ao3p«√pū āp (antara-īkṣyajms«√ikṣ)jnpa 



6. Эти соки сомы пусть принесут, очищаясь,
   Для почитателя (своего) все блага
   Небесные, земные, из воздушного пространства!



pávamānasya viśvavitprá te sárgā asr̥kṣata |
sū́ryasyeva ná raśmáyaḥ || 7||



7.  pavamānanmsg«√pū (viśvanns«√viś-vidjms«√vid)jmsv  
    prap tvamr2msg sarganmpn«√sr̥j asr̥kṣatava·U·3p«√sr̥j |
    sūryanmsg«√sūr ivac nac raśminmpn«√raś 



7. О всеведущий, у тебя, у Паваманы
   Выпущены течь потоки,
   Словно лучи солнца.



ketúṃ kr̥ṇvándiváspári víśvā rūpā́bʰyarṣasi |
samudráḥ soma pinvase || 8||



8.  ketunmsa«√cit kr̥ṇvanttp·Amsn«√kr̥ dyunmsb parip  
    viśvajnpa«√viś rūpannpa abʰip arṣasivp·A·2s«√r̥ṣ |
    samudranmsn«sam~√ud somanmsv«√su pinvaseva·A·2s«√pinv 



8. Поднимая знамя, ты течёшь
   С неба (, принимая) все формы.
   Ты набухаешь, о сома, (как) океан.



hinvānó vā́camiṣyasi pávamāna vídʰarmaṇi |
ákrāndevó ná sū́ryaḥ || 9||



9.  hinvānata·Amsn«√hi vācnfsa«√vac iṣyasivp·A·2s«√iṣ  
    pavamānanmsv«√pū vidʰarmannmsl«vi~√dʰr̥ |
    akrānvp·U·2s«√kram devanmsn«√div nac sūryanmsn«√sūr 



9. Ты подаёшь голос, когда (тебя) поторопят,
   О Павамана, чтобы он раздался далеко.
   Ты заржал, словно бог Сурья.



índuḥ paviṣṭa cétanaḥ priyáḥ kavīnā́ṃ matī́ |
sr̥jádáśvaṃ ratʰī́riva || 10||



10. indunmsn«√ind paviṣṭava·UE3s«√pū cetanajmsn«√cit  
     priyajmsn«√prī kavinmpg«√kū matinfsi«√man |
     sr̥jatvp·AE3s«√sr̥j aśvanmsa«√aś ratʰīnmsn«√r̥ ivac 



10. Сок заметно очистился,
    Милый, благодаря молитве поэтов.
    Пусть он выпустит мчаться (волну), как колесничий - коня,



ūrmíryáste pavítra ā́ devāvī́ḥ paryákṣarat |
sī́dannr̥tásya yónimā́ || 11||



11. ūrminmsn«√r̥ yasr3msn tvamr2msg pavitrannsl«√pū āp  
     (devanms«√div-vījms«√vī)jmsn paryakṣaratvp·Aa3s«pari~√kṣar |
     sīdanvp·Ao2s«√sad r̥tannsg«√r̥ yoninmsa«√yu āp 



11. Ту твою волну, которая в цедилке
    Потекла кругами, приглашая богов,
    Усаживаясь на лоно (вселенского) закона!



sá no arṣa pavítra ā́ mádo yó devavī́tamaḥ |
índavíndrāya pītáye || 12||



12. sasr3msn vayamr1mpd arṣavp·Ao2s«√r̥ṣ pavitrannsl«√pū āp  
     madanmsn«√mad yasr3msn (devanms«√div-vītamajms«√vī)jmsn |
     indunmsv«√ind indraNmsd«√ind pītinfsd«√pā 



12. Теки для нас в цедилку
    (Ты,) что опьянение, лучше всех приглашающее богов,
    О капля, Индре для питья!



iṣé pavasva dʰā́rayā mr̥jyámāno manīṣíbʰiḥ |
índo rucā́bʰí gā́ ihi || 13||



13. iṣnfsd«√iṣ pavasvava·Ao2s«√pū dʰārānfsi«√dʰr̥  
     mr̥jyamānata·Amsn«√mr̥j manīṣinnmpi«√man |
     indunmsv«√ind rucnfsi«√ruc abʰip gonfpa ihivp·Ao2s«√i 



13. Очищайся потоком для услады,
    Начищаемый размышляющими (жрецами)!
    О капля, с блеском направляйся к коровам!



punānó várivaskr̥dʰyū́rjaṃ jánāya girvaṇaḥ |
háre sr̥jāná āśíram || 14||



14. punānajmsn«√pū varivasnnsa«√vr̥ kr̥dʰivp·Ao2s«√kr̥  
     ūrjajnsa«√ūrj jananmsd«√jan (girnfs«√gr̥̄-vanasnns«√van)jmsv |
     harijmsv«√hr̥ sr̥jānata·Amsn«√sr̥j āśirnfsa«ā~√śrī 



14. Очищаясь, создай широкий простор,
    Питательную силу для народа, о любящий песни,
    Золотистый, когда тебя выпускают течь к молоку для смеси!



punānó devávītaya índrasya yāhi niṣkr̥tám |
dyutānó vājíbʰiryatáḥ || 15||



15. punānajmsn«√pū (devanms«√div-vītinfs«√vī)nfsd  
     indraNmsg«√ind yāhivp·Ao2s«√yā niṣkr̥tannsa«nis~√kr̥ |
     dyutānata·Amsn«√dyut vājinnmpi«√vāj yatajmsn«√yam 



15. Очищаясь для приглашения богов,
    Иди на свидание с Индрой,
    Сверкая, когда (ты) направлен завоевателями награды!



prá hinvānā́sa índavó'cʰā samudrámāśávaḥ |
dʰiyā́ jūtā́ asr̥kṣata || 16||



16. prap hinvānata·Ampn«√hi indunmpn«√ind  
     acʰāp samudranmsa«sam~√ud āśujmpn«√aś |
     dʰīnfsi«√dʰī jūtajmpn«√jū asr̥kṣatava·U·3p«√sr̥j 



16. Когда (их) поторопят, быстрые
    Капли выпущены течь вперёд,
    В океан, вдохновлённые молитвой.



marmr̥jānā́sa āyávo vŕ̥tʰā samudrámíndavaḥ |
ágmannr̥tásya yónimā́ || 17||



17. marmr̥jānatp·Ampn«√mr̥j āyujmpn«√i  
     vr̥tʰāa«√vr̥2 samudranmsa«sam~√ud indunmpn«√ind |
     agmanvp·Aa3p«√gam r̥tannsg«√r̥ yoninmsa«√yu āp 



17. Мощно начищаемые, подвижные,
    Капли охотно отправились
    В океан на лоно (вселенского) закона.



pári ṇo yāhyasmayúrvíśvā vásūnyójasā |
pāhí naḥ śárma vīrávat || 18||



18. parip vayamr1mpd yāhivp·Ao2s«√yā (vayamr1mpa-yujms«√yu)jmsn  
     viśvajnpa«√viś vasunnpa«√vas ojasnnsi«√vaj |
     pāhivp·Ao2s«√pā2 vayamr1mpa śarmannnsn«√śri vīravatjnsn«√vīr 



18. Преданный нам, окружи все
    Наши блага (своею) силой!
    Охраняй нашу защиту, состоящую из мужей!



mímāti váhnirétaśaḥ padáṃ yujāná ŕ̥kvabʰiḥ |
prá yátsamudrá ā́hitaḥ || 19||



19. mimātiva·A·3s«√mā vahninmsn«√vah etaśajmsn  
     padannsa«√pad yujānata·Amsn«√yuj r̥kvannmpi«√r̥c |
     prap yada samudranmsl«sam~√ud āhitajmsn«ā~√dʰā 



19. Ржёт упряжной конь Эташа.
    Запряжённый певцами, когда он
    Отведен на (своё) место в океане.



ā́ yádyóniṃ hiraṇyáyamāśúrr̥tásya sī́dati |
jáhātyápracetasaḥ || 20||



20. āp yada yoninmsa«√yu hiraṇyayajmsa«√hr̥  
     āśujmsn«√aś r̥tannsg«√r̥ sīdativp·A·3s«√sad |
     jahātivp·A·3s«√hā apracetasjmpa«a-



20. Когда на золотое лоно
    (Вселенского) закона усаживается быстрый,
    Он покидает (всех) непрозорливых.



abʰí venā́ anūṣatéyakṣanti prácetasaḥ |
májjantyávicetasaḥ || 21||



21. abʰip venajmpn«√ven anūṣatavp·U·3p«√nū  
     iyakṣantivp·A·3p«√yaj pracetasjmpn«pra~√cit |
     majjantivp·A·3p«√majj avicetasjmpn«a-



21. Провидцы приветствовали (его) криками,
    (Эти) прозорливые хотят почитать (его).
    Неразумные (же) идут на дно.



índrāyendo marútvate pávasva mádʰumattamaḥ |
r̥tásya yónimāsádam || 22||



22. indraNmsd«√ind indunmsv«√ind marutvantjmsd  
     pavasvava·Ao2s«√pū madʰumattamajmsn«√madʰ |
     r̥tannsg«√r̥ yoninmsa«√yu āsadamv···D··«ā~√sad 



22. Для Индры, о капля, сопровождаемого Марутами,
    Очищайся как самый сладкий,
    Чтобы усесться на лоно (вселенского) закона!



táṃ tvā víprā vacovídaḥ pári ṣkr̥ṇvanti vedʰásaḥ |
sáṃ tvā mr̥jantyāyávaḥ || 23||



23. sasr3msa tvamr2msa vipranmpn«√vip (vacasnns«√vac-vidjms«√vid)jmpn  
     parip skr̥ṇvantivp·A·3p«√kr̥ vedʰasjmpn«√vidʰ |
     samp tvamr2msa mr̥jantivp·A·3p«√mr̥j āyujmpn«√i 



23. Это тебя вдохновенные знатоки речи
    Приготавливают, (эти) устроители обряда.
    Аю полностью начищают тебя.



rásaṃ te mitró aryamā́ píbanti váruṇaḥ kave |
pávamānasya marútaḥ || 24||



24. rasanmsa«√ras tvamr2msg mitraNmsn«√mitʰ aryamanNmsn«√r̥  
     pibantivp·A·3p«√pā varuṇaNmsn«√vr̥ kavinmsv«√kū |
     pavamānanmsg«√pū marutNmpn 



24. Сок твой пьют Митра,
    Арьяман, Варуна, о поэт,
    Маруты -- у (тебя,) Паваманы.



tváṃ soma vipaścítaṃ punānó vā́camiṣyasi |
índo sahásrabʰarṇasam || 25||



25. tvamr2msn somaNmsv«√su (vipnfpa«√vip-citjms«√ci)jfsa  
     punānajmsn«√pū vācnfsa«√vac iṣyasivp·A·2s«√iṣ |
     indunmsv«√ind (sahasrau-bʰarṇasnns«√bʰr̥)jfsa 



25. Ты, о сома, очищаясь,
    Посылаешь вдохновенную речь,
    О капля, с тысячей приношений.



utó sahásrabʰarṇasaṃ vā́caṃ soma makʰasyúvam |
punāná indavā́ bʰara || 26||



26. utac uc (sahasrau-bʰarṇasnns«√bʰr̥)jfsa  
     vācnfsa«√vac somaNmsv«√su (makʰasnns«√maṅkʰ-yujfs«√yu)jfsa |
     punānajmsn«√pū indunmsv«√ind āp bʰaravp·Ao2s«√bʰr̥ 



26. А также речь с тысячей приношений,
    О сома, речь, жаждущую дара.
    Очищаясь, принеси, о капля!



punāná indaveṣāṃ púruhūta jánānām |
priyáḥ samudrámā́ viśa || 27||



27. punānajmsn«√pū indunmsv«√ind eṣasr3mpg  
     (purua«√pr̥̄-hūtajms«√hu)jmsv jananmpg«√jan |
     priyajmsn«√prī samudranmsa«sam~√ud āp viśavp·Ao2s«√viś 



27. Очищаясь, о капля, призываемая
    Много у этих людей,
    Любимая, войди в океан!



dávidyutatyā rucā́ pariṣṭóbʰantyā kr̥pā́ |
sómāḥ śukrā́ gávāśiraḥ || 28||



28. davidyutatītp·Afsi«√dyut rucnfsi«√ruc  
     pariṣṭobʰantītp·Afsi«pari~√stubʰ kr̥pjfsi«√kr̥p |
     somajmpn«√su śukrajmpn«√śuc (gonfs-aśisjms«√aś)jmpn 



28. С ослепительным блеском,
    С красотой, окружённой восхвалениями,
    (Бывают) чистые соки сомы, смешанные с молоком.



hinvānó hetŕ̥bʰiryatá ā́ vā́jaṃ vājyàkramīt |
sī́danto vanúṣo yatʰā || 29||



29. hinvānata·Amsn«√hi hetr̥nmpi«√hi yatajmsn«√yam  
     āp vājanmsa«√vāj vājinnmsn«√vāj akramītvp·U·3s«√kram |
     sīdanttp·Ampn«√sad vanusjmpn«√van yadr3nsi 



29. Погоняемый погонщиками, направленный
    К награде, выступил завоеватель награды,
    Словно усаживающиеся приверженцы.



r̥dʰáksoma svastáye saṃjagmānó diváḥ kavíḥ |
pávasva sū́ryo dr̥śé || 30||



30. (r̥dʰnfs«√r̥dʰ-añcjms«√añc)a somaNmsv«√su svastinfsd«su~√as  
     saṃjagmānata·Imsn«sam~√gam dyunmsb«√dyu kavinmsn«√kū |
     pavasvava·Ao2s«√pū sūryanmsn«√sūr dr̥śev···D··«√dr̥ś 



30. О сома, как следует соединившись
    На благо (с добавлениями), (ты,) поэт неба,
    Очищайся, чтобы быть видным, как солнце!






Sūkta 9.65 

hinvánti sū́ramúsrayaḥ svásāro jāmáyaspátim |
mahā́mínduṃ mahīyúvaḥ || 1||



1.  hinvantivp·A·3p«√hi sūranmsa«√sūr usrinfpn«√usr̥  
    svasr̥nfpn jāminfpn«√jan patinmsa«√pā2 |
    mahāntajmsa«√mah indunmsa«√ind (mahījfs«√mah-yūjfs«√yu)jfpn 



1. Торопят солнце утренние зори,
   Родные сестры - (своего) господина.
   Великий сок - (они,) чувствующие себя великими.



pávamāna rucā́rucā devó devébʰyaspári |
víśvā vásūnyā́ viśa || 2||



2.  pavamānanmsv«√pū (rucānfsi«√ruc-rucānfsi«√ruc)a  
    devanmsn«√div devanmpd«√div parip |
    viśvajnpa«√viś vasunnpa«√vas āp viśavp·Ao2s«√viś 



2. О Павамана, с каждым озарением
   (Ты,) бог (, пришедший) от богов.
   Входи во все блага!



ā́ pavamāna suṣṭutíṃ vr̥ṣṭíṃ devébʰyo dúvaḥ |
iṣé pavasva saṃyátam || 3||



3.  āp pavamānanmsv«√pū suṣṭutijfsa«su~√stu  
    vr̥ṣṭinfsa«√vr̥ṣ devanmpd«√div duvasnnsa«√dū |
    iṣnfsd«√iṣ pavasvava·Ao2s«√pū saṃyatjfsa«sam~√yam 



3. О Павамана, очищаясь, создавай
   Прекрасное восхваление, дождь,
   Почтение к богам - ради жертвенной услады постоянно!



vŕ̥ṣā hyási bʰānúnā dyumántaṃ tvā havāmahe |
pávamāna svādʰyàḥ || 4||



4.  vr̥ṣannmsn«√vr̥ṣ hic asivp·A·2s«√as bʰānunmsi«√bʰā  
    dyumantjmsa«√dyut tvamr2msa havāmaheva·A·1p«√hū |
    pavamānanmsv«√pū svādʰījmpn«su-



4. Ты ведь бык. Мы зовем
   Тебя, сверкающего лучом,
   О Павамана, (мы) с добрыми намерениями.



ā́ pavasva suvī́ryaṃ mándamānaḥ svāyudʰa |
ihó ṣvindavā́ gahi || 5||



5.  āp pavasvava·Ao2s«√pū suvīryannsa«su~√vīr  
    mandamānata·Amsn«√mand svāyudʰajmsv«su-ā~√yudʰ |
    ihaa uc sup indunmsv«√ind āp gahivp·Ao2s«√gam 



5. Очищаясь, принеси богатство из прекрасных мужей,
   Опьяняя себя, о прекрасно вооружённый!
   Приходи же успешно сюда, о сок!



yádadbʰíḥ pariṣicyáse mr̥jyámāno gábʰastyoḥ |
drúṇā sadʰástʰamaśnuṣe || 6||



6.  yada apnfpi pariṣicyasevp·A·2s«pari~√sic  
    mr̥jyamānata·Amsn«√mr̥j gabʰastinmdl |
    drunmsi«√dru (sadʰaa-stʰajms«√stʰā)nnsa aśnuṣeva·A·2s«√aś 



6. Когда ты заливаешься водой,
   Начищаясь между двух рук,
   Ты добираешься до (своего) места из дерева.



prá sómāya vyaśvavátpávamānāya gāyata |
mahé sahásracakṣase || 7||



7.  prap somaNmsd«√su vyaśvavata«vi~√aś  
    pavamānanmsd«√pū gāyatavp·AE2p«√gai |
    mahjmsd«√mah (sahasrau-cakṣasnms«√cakṣ)jmsd 



7. Пропойте соме, как (это делал) Вьяшва,
   Павамане великому,
   Тысячеглазому!



yásya várṇaṃ madʰuścútaṃ háriṃ hinvántyádribʰiḥ |
índumíndrāya pītáye || 8||



8.  yasr3msg varṇanmsa«√vr̥ (madʰunns«√madʰ-ścutjms«√ścut)jmsa  
    harijmsa«√hr̥ hinvantivp·A·3p«√hi adrinmpi«√dr̥ |
    indunmsa«√ind indraNmsd«√ind pītinfsd«√pā 



8. Чей сочащийся мёдом цвет
   Золотистый они поторапливают камнями,
   Сок (сомы) - (он) Индре для питья.



tásya te vājíno vayáṃ víśvā dʰánāni jigyúṣaḥ |
sakʰitvámā́ vr̥ṇīmahe || 9||



9.  sasr3msg tvamr2msg vājinjmsg«√vāj vayamr1mpn  
    viśvajnpa«√viś dʰanannpa«√dʰan jigīvaṃsjmpa«√ji |
    sakʰitvannsa«√sac āp vr̥ṇīmaheva·A·1p«√vr̥2 



9. С тобою, таким захватчиком награды,
   Завоевавшим все ставки,
   Мы выбираем дружбу.



vŕ̥ṣā pavasva dʰā́rayā marútvate ca matsaráḥ |
víśvā dádʰāna ójasā || 10||



10. vr̥ṣannmsn«√vr̥ṣ pavasvava·Ao2s«√pū dʰārānfsi«√dʰr̥  
     marutvatjmsd cac (madnms«√mad-sarajms«√sr̥)jmsn |
     viśvajnpa«√viś dadʰānatp·Imsn«√dʰā ojasnnsi«√vaj 



10. Очищайся потоком (как) бык,
    (Ты,) пьянящий и для сопровождаемого Марутами (Индры),
    Всё присваивающий себе силой.



táṃ tvā dʰartā́ramoṇyòḥ pávamāna svardŕ̥śam |
hinvé vā́jeṣu vājínam || 11||



11. sasr3msa tvamr2msa dʰartr̥nmsa«√dʰr̥ oṇīnmdl«√oṇ  
     pavamānanmsv«√pū (svarnnsa-dr̥śjms«√dr̥ś)jmsa |
     hinveva·A·3s«√hi vājanmpl«√vāj vājinnmsa«√vāj 



11. Тебя такого, поддерживателя (неба), (стекающего) из-под рук (жреца),
    Видящего солнце, о Павамана.
    Я поторапливаю (как) победоносного коня в состязаниях.



ayā́ cittó vipā́náyā háriḥ pavasva dʰā́rayā |
yújaṃ vā́jeṣu codaya || 12||



12. ar3nsi cittajmsn«√cit vipnfsi«√vip ayamr3fsi  
     harijmsn«√hr̥ pavasvava·Ao2s«√pū dʰārānfsi«√dʰr̥ |
     yujnmsa«√yuj vājanmpl«√vāj codayavp·Ao2s«√cud 



12. Дающий о себе знать таким образом с помощью этой (моей) вдохновенной речи,
    Золотистый, очищайся потоком!
    Поощряй (своего) союзника в состязаниях!



ā́ na indo mahī́míṣaṃ pávasva viśvádarśataḥ |
asmábʰyaṃ soma gātuvít || 13||



13. āp vayamr1mpd indunmsv«√ind mahījfsa«√mah iṣnfsa«√iṣ  
     pavasvava·Ao2s«√pū (viśvanns«√viś-darśatajms«√dr̥ś)jmsn |
     vayamr1mpd somaNmsv«√su (gātunms«√gā-vidjms«√vid)jmsn 



13. Очищаясь, принеси нам, о капля,
    Великую усладу, (ты,) видный для всех,
    Нам (принеси), о сома, (ты,) что находишь выход!



ā́ kaláśā anūṣaténdo dʰā́rābʰirójasā |
éndrasya pītáye viśa || 14||



14. āp kalaśanmpn«√kal? anūṣatavp·U·3p«√nū  
     indunmsv«√ind dʰārānfpi«√dʰr̥ ojasnnsi«√vaj |
     āp indraNmsg«√ind pītinfsd«√pā viśavp·Ao2s«√viś 



14. Кувшины сильно зашумели,
    О сок, от (твоих) потоков.
    Войди для питья Индры!



yásya te mádyaṃ rásaṃ tīvráṃ duhántyádribʰiḥ |
sá pavasvābʰimātihā́ || 15||



15. yasr3msg tvamr2msg madyajmsa«√mad rasanmsa«√ras  
     tīvrajmsa«√tu duhantivp·A·3p«√duh adrinmpi«√dr̥ |
     sasr3msn pavasvava·Ao2s«√pū (abʰimātinfs«√man-hanjms«√han)jmsn 



15. (Ты,) чей пьянящий резкий
    Сок выдаивают камнями,
    Очищайся, убивая преследователей!



rā́jā medʰā́bʰirīyate pávamāno manā́vádʰi |
antárikṣeṇa yā́tave || 16||



16. rājannmsn«√rāj medʰānfpi«√midʰ īyatevp·A·3s«√i  
     pavamānanmsn«√pū manujmsl«√man adʰip |
     (antara-īkṣajms«√ikṣ)nnsi yātavev···D··«√yā 



16. Царь продвигается с помощью поэтических мыслей,
    Павамана у человека,
    Чтобы отправиться по воздуху.



ā́ na indo śatagvínaṃ gávāṃ póṣaṃ sváśvyam |
váhā bʰágattimūtáye || 17||



17. āp vayamr1mpd indunmsv«√ind (śatau-gvinnms)nmsa  
     gonfpg poṣanmsa«√puṣ svaśvyannsa«su~√aś |
     vahavp·Ao2s«√vah (bʰaganms«√bʰaj-dattinfs«√dā)nfsa ūtinfsd«√av 



17. Привези нам, о капля, стократное
    Процветание коров, богатство из прекрасных коней,
    Дар счастливой доли - чтобы помочь (нам)!



ā́ naḥ soma sáho júvo rūpáṃ ná várcase bʰara |
suṣvāṇó devávītaye || 18||



18. āp vayamr1mpd somaNmsv«√su sahasnnsa«√sah juvasnnsa«√jū  
     rūpannsa nac varcasnnsd«√ruc bʰaravp·Ao2s«√bʰr̥ |
     suṣvāṇata·Amsn«√su (devanms«√div-vītinfs«√vī)nfsd 



18. Принеси нам, о сома, силу, быстроту,
    Словно прекрасную форму для великолепия,
    Когда тебя выжали для приглашения богов!



árṣā soma dyumáttamo'bʰí dróṇāni róruvat |
sī́dañcʰyenó ná yónimā́ || 19||



19. arṣavp·Ao2s«√r̥ṣ somaNmsv«√su dyumattamajmsn«√dyut  
     abʰip droṇannpa«√dru roruvattp·Amsn«√ru |
     sīdanvp·Ao2s«√sad śyenanmsn nac yoninmsa«√yu āp 



19. Теки, о сома, как самый блистательный
    В деревянные сосуды, громко ревя,
    Усаживаясь, словно сокол, на (своё) место.



apsā́ índrāya vāyáve váruṇāya marúdbʰyaḥ |
sómo arṣati víṣṇave || 20||



20. (apnfs-sanjms«√san)jmsn indraNmsd«√ind vāyuNmsd«√vā  
     varuṇaNmsd«√vr̥ marutNmpd |
     somaNmsn«√su arṣativp·A·3s«√r̥ṣ viṣṇuNmsd«√viṣ 



20. Завоеватель вод, течёт сома
    Для Индры, для Ваю,
    Для Варуны, для Марутов, для Вишну.



íṣaṃ tokā́ya no dádʰadasmábʰyaṃ soma viśvátaḥ |
ā́ pavasva sahasríṇam || 21||



21. iṣnfsa«√iṣ tokannsd«√tuc vayamr1mpg dadʰadvp·Ae3s«√dʰā  
     vayamr1mpd somaNmsv«√su viśvatasa«√viś |
     āp pavasvava·Ao2s«√pū sahasrinjmsa 



21. Давая усладу потомству нашему,
    Нам, о сома, со всех сторон
    Принеси, очищаясь, тысячное (богатство)!



yé sómāsaḥ parāváti yé arvāváti sunviré |
yé vādáḥ śaryaṇā́vati || 22||



22. yasr3mpn somanmpn«√su parāvatjmsl«√pr̥  
     yasr3mpn arvāvatjmsl sunvirevp·I·3p«√su |
     yasr3mpnc adasc śaryaṇāvatjmsl«√śrī 



22. (Те) соки сомы, что вдалеке,
    Что вблизи выжимаются,
    Или что там, в Шарьянавате,



yá ārjīkéṣu kŕ̥tvasu yé mádʰye pastyā̀nām |
yé vā jáneṣu pañcásu || 23||



23. yasr3mpn ārjīkanmpl«√r̥j kr̥tvanjmpl«√kr̥  
     yasr3mpn madʰyanmsl pastyānfpg«√pas |
     yasr3mpnc jananmpl«√jan pañcau 



23. Что у Арджиков, у Критванов,
    Что среди рек,
    Или что у пяти народов,



té no vr̥ṣṭíṃ diváspári pávantāmā́ suvī́ryam |
suvānā́ devā́sa índavaḥ || 24||



24. sasr3mpn vayamr1mpd vr̥ṣṭinfsa«√vr̥ṣ dyunmsb parip  
     pavantāmva·Ao3p«√pū āp suvīryannsa«su~√vīr |
     suvānata·Ampn«√su devajmpn«√div indunmpn«√ind 



24. Пусть они нам дождь с неба
    Принесут, очищаясь, обилие прекрасных мужей,
    (Эти) божественные выжатые капли!



pávate haryató hárirgr̥ṇānó jamádagninā |
hinvānó górádʰi tvací || 25||



25. pavateva·A·3s«√pū haryatajmsn«√hary harijmsn«√hr̥  
     gr̥ṇānata·Amsn«√gr̥̄ (jamatjms«√jam-agninms«√aṅg)Nmsi |
     hinvānata·Amsn«√hi gonfsg adʰip tvacnfsl«√tvac 



25. Он очищается, желанный, золотистый,
    Воспеваемый Джамадагни,
    Поторапливаемый на коровью шкуру.



prá śukrā́so vayojúvo hinvānā́so ná sáptayaḥ |
śrīṇānā́ apsú mr̥ñjata || 26||



26. prap śukrajmpn«√śuc (vayasnns«√vī-jūjms«√jū)jmpn  
     hinvānata·Ampn«√hi nac saptinmpn |
     śrīṇānāta·A?pn«√śrī apnfpl mr̥ñjatavp·AE3p«√mr̥j 



26. Чистые (соки сомы), возбуждающие силу жизни,
    Словно погоняемые упряжки
    Украшаемые (молоком), начищаются в водах.



táṃ tvā sutéṣvābʰúvo hinviré devátātaye |
sá pavasvānáyā rucā́ || 27||



27. sasr3msa tvamr2msa sutanmpl«√su ābʰūjmpn«ā~√bʰū  
     hinvireva·I·3p«√hi (devanms«√div-tātinms«√tan)nmsd |
     sasr3msn pavasvava·Ao2s«√pū ayamr3fsi rucnfsi«√ruc 



27. Это тебя (жрецы,) занимающиеся выжатыми (соками),
    Поторапливают для службы богам.
    Очищайся с тем блеском (, который тебе свойствен)!



ā́ te dákṣaṃ mayobʰúvaṃ váhnimadyā́ vr̥ṇīmahe |
pā́ntamā́ puruspŕ̥ham || 28||



28. āp tvamr2msg dakṣanmsa«√dakṣ (mayasnns«√mā-bʰūjms«√bʰū)jmsa  
     vahninmsa«√vah adyaa vr̥ṇīmaheva·A·1p«√vr̥2 |
     pāntajmsa«√pā āp (purua«√pr̥̄-spr̥hjms«√spr̥h)jmsa 



28. Сегодня мы выбираем себе твою силу действия,
    Дающую радость, (тебя,) упряжного коня
    И многожеланный напиток,



ā́ mandrámā́ váreṇyamā́ vípramā́ manīṣíṇam |
pā́ntamā́ puruspŕ̥ham || 29||



29. āp mandrajmsa«√mand āp vareṇyajmsa«√vr̥2 āp  
     viprajmsa«√vip āp manīṣinjmsa«√man |
     pāntajmsa«√pā āp (purua«√pr̥̄-spr̥hjms«√spr̥h)jmsa 



29. И веселый, и превосходный,
    И вдохновенный, и погружающий в мысль,
    И многожеланный напиток,



ā́ rayímā́ sucetúnamā́ sukrato tanū́ṣvā́ |
pā́ntamā́ puruspŕ̥ham || 30||



30. āp rayinmsa«√rā āp sucetunajmsa«su~√cit  
     āp sukratunmsn«su~√kr̥ tanūnfpl«√tan āp |
     pāntajmsa«√pā āp (purua«√pr̥̄-spr̥hjms«√spr̥h)jmsa 



30. И богатство, и добрый знак,
    О прекрасный силой духа, для (наших) тел,
    И многожеланный напиток.






Sūkta 9.66 

pávasva viśvacarṣaṇe'bʰí víśvāni kā́vyā |
sákʰā sákʰibʰya ī́ḍyaḥ || 1||



1.  pavasvava·Ao2s«√pū (viśvajms«√viś-carṣaṇijms«√kr̥ṣ)jmsv  
    abʰip viśvajnpa«√viś kāvyannpa«√kū |
    sakʰinmsn«√sac sakʰinmpd«√sac īḍyajmsn«√īḍ 



1. Очищайся, о принадлежащий всем народам,
   Чтоб за(воевать) все поэтические силы,
   Друг, достойный призывов для друзей!



tā́bʰyāṃ víśvasya rājasi yé pavamāna dʰā́manī |
pratīcī́ soma tastʰátuḥ || 2||



2.  tadr3ndi viśvannsg«√viś rājasivp·A·2s«√rāj  
    yadr3ndn pavamānanmsv«√pū dʰāmannndn«√dʰā |
    pratyañcjndn«prati~√añc somaNmsv«√su tastʰaturvp·I·3d«√stʰā 



2. С помощью этих двух ты правишь всем,
   Двух форм, о Павамана, которые
   Обращены к нам, о сома.



pári dʰā́māni yā́ni te tváṃ somāsi viśvátaḥ |
pávamāna r̥túbʰiḥ kave || 3||



3.  parip dʰāmannnpa«√dʰā yadr3npa tvamr2msg  
    tvamr2msn somaNmsv«√su asivp·A·2s«√as viśvatasa«√viś |
    pavamānanmsn«√pū r̥tunmpi«√r̥ kavinmsv«√kū 



3. (Те) формы, что есть у тебя.
   Ты, о сома, охватываешь со всех сторон,
   О Павамана, в (установленное) время обрядов, о поэт.



pávasva janáyanníṣo'bʰí víśvāni vā́ryā |
sákʰā sákʰibʰya ūtáye || 4||



4.  pavasvava·Ao2s«√pū janayanttp·Amsn«√jan iṣnfpa«√iṣ  
    abʰip viśvajnpa«√viś vāryajnpa«√vr̥2 |
    sakʰinmsn«√sac sakʰinmpd«√sac ūtinfsd«√av 



4. Очищайся, порождая жертвенные услады,
   Чтоб за(воевать) все желанные вещи.
   Друг - на помощь друзьям!



táva śukrā́so arcáyo diváspr̥ṣṭʰé ví tanvate |
pavítraṃ soma dʰā́mabʰiḥ || 5||



5.  tvamr2msg śukrajmpn«√śuc arcinmpn«√arc  
    dyunmsg pr̥ṣṭʰannsl«pra~√stʰā vip tanvateva·A·3p«√tan |
    pavitrannsa«√pū somaNmsv«√su dʰāmannnpi«√dʰā 



5. Твои светлые лучи
   Протягивают на спине неба
   Цедилку, о сома, с (твоими) формами.



távemé saptá síndʰavaḥ praśíṣaṃ soma sisrate |
túbʰyaṃ dʰāvanti dʰenávaḥ || 6||



6.  tvamr2msg ayamr3mpn saptau sindʰunmpn«√sindʰ  
    praśiṣnfsa«pra~√śās somaNmsv«√su sisratevp·A·3p«√sr̥ |
    tvamr2msd dʰāvantivp·A·3p«√dʰāv dʰenunfpn«√dʰe 



6. Эти семь рек, о сома,
   Текут (по) твоему приказу.
   Для тебя бегут дойные коровы.



prá soma yāhi dʰā́rayā sutá índrāya matsaráḥ |
dádʰāno ákṣiti śrávaḥ || 7||



7.  prap somaNmsv«√su yāhivp·Ao2s«√yā dʰārānfsi«√dʰr̥  
    sutajmsn«√su indraNmsd«√ind (madnms«√mad-sarajms«√sr̥)jmsn |
    dadʰānata·Imsn«√dʰā akṣitijnsa«√kṣi śravasnnsa«√śru 



7. Продвигайся, о сома, со (своим) потоком,
   Выжатый для Индры, пьянящий,
   Приобретая немеркнущую славу!



sámu tvā dʰībʰírasvaranhinvatī́ḥ saptá jāmáyaḥ |
vípramājā́ vivásvataḥ || 8||



8.  samp uc tvamr2msa dʰīnfpi«√dʰī asvaranvp·Aa3p«√svr̥  
    hinvatījfpn«√hi saptau jāminfpn«√jan |
    viprajmsa«√vip ājinmsl«√aj vivasvatNmsg«√vas 



8. Тебя вместе воспели в молитвах
   Семь кровных сестёр, поторапливающих (тебя,)
   Вдохновенного, на состязании Вивасвата.



mr̥jánti tvā sámagrúvó'vye jīrā́vádʰi ṣváṇi |
rebʰó yádajyáse váne || 9||



9.  mr̥jantivp·A·3p«√mr̥j tvamr2msa samp agrūnfpn«√grū  
    avyajnsl jīrinfsl«√jinv adʰip svaninnsa«√svan |
    rebʰajmsn«√ribʰ yadc ajyaseva·A·2s«√añj vanannsl«√van 



9. Начищают тебя вместе незамужние девы
   На (сите) из овечьей шерсти в текучей воде среди шума,
   Когда (ты,) певец, умащаешься в деревянном сосуде.



pávamānasya te kave vā́jinsárgā asr̥kṣata |
árvanto ná śravasyávaḥ || 10||



10. pavamānanmsg«√pū tvamr2msg kavinmsv«√kū  
     vājinnmsv«√vāj sarganmpn«√sr̥j asr̥kṣatava·U·3p«√sr̥j |
     arvantnmpn«√r̥ nac (śravasnns«√śru-yujms«√yu)jmpn 



10. У тебя, Паваманы, о поэт,
    О завоеватель награды, выпущены потоки,
    Словно скакуны, стремящиеся к славе.



ácʰā kóśaṃ madʰuścútamásr̥graṃ vā́re avyáye |
ávāvaśanta dʰītáyaḥ || 11||



11. acʰāp kośanmsa«√kuś (madʰunns«√madʰ-ścutjms«√ścut)jmsa  
     asr̥gramvp·U·3p«√sr̥j vāranmsl«√vr̥2 avyayajmsl |
     avāvaśanta