;


Sūkta 9.1 

svā́diṣṭʰayā mádiṣṭʰayā pávasva soma dʰā́rayā |
índrāya pā́tave sutáḥ || 1||



1.  svādiṣṭʰajfsi«√svad madiṣṭʰajfsi«√mad  
    pavasvava·Ao2s«√pū somanmsv«√su dʰārānfsi«√dʰā |
    indraNmsd«√ind pātavev···D··«√pā sutajmsn«√su 



1. Flow, Soma, in a most sweet and exhilarating stream,
   effused for Indra to drink.



rakṣohā́ viśvácarṣaṇirabʰí yónimáyohatam |
drúṇā sadʰástʰamā́sadat || 2||



2.  (rakṣasnms«√rakṣ-hanjms«√han)nmsn (viśvajms«√viś-carṣaṇijms«√kr̥ṣ)jmsn  
    abʰip yoninmsa«√yu (ayasnms-hatajms«√han)jmsa |
    drunmsi«√dru (sadʰaa-stʰajms«√stʰā)nnsa āp asadatvp·U·3s«√sad 



2. The all-beholding destroyer of Rakshasas has stepped upon
   his gold-smitten birthplace, united with the wooden cask.



varivodʰā́tamo bʰava máṃhiṣṭʰo vr̥trahántamaḥ |
párṣi rā́dʰo magʰónām || 3||



3.  (varivasnns«√vr̥-dʰātamajms«√dʰā)jmsn bʰavavp·Ao2s«√bʰū  
    maṃhiṣṭʰajmsn«√maṃh (vr̥traNns«√vr̥-hantamajms«√han)jmsn |
    parṣivp·Ao2s«√pr̥ rādʰasnnsa«√rādʰ magʰavannmpg«√maṃh 



3. Be the lavish giver of wealth, most bounteous, the destroyer of enemies;
   bestow on us the riches of the affluent.



abʰyàrṣa mahā́nāṃ devā́nāṃ vītímándʰasā |
abʰí vā́jamutá śrávaḥ || 4||



4.  abʰip arṣavp·Ao2s«√r̥ṣ mahajmpg«√mah  
    devanmpg«√div vītinfsa«√vī andʰasnnsi«√andʰ |
    abʰip vājanmsa«√vaj utac śravasnnsa«√śru 



4. Come with food to the sacrifice of the mighty gods,
   and bring to us strength and sustenance.



tvā́mácʰā carāmasi tádídártʰaṃ divédive |
índo tvé na āśásaḥ || 5||



5.  tvamr2msa acʰāp carāmasivp·A·1p«√car tadr3nsn  
    idc artʰannsn«√artʰ (divanmsl-divanmsl)a |
    induNmsv«√ind tvamr2msl vayamr1mpg āśasnfpn«√aś 



5. To thee we come, O dropping (Soma); for thee only is this our worship day by day,
   our prayers are to thee, none other.



punā́ti te parisrútaṃ sómaṃ sū́ryasya duhitā́ |
vā́reṇa śáśvatā tánā || 6||



6.  punātivp·A·3s«√pū tvamr2msd parisrutajmsa«pari~√sru  
    somanmsa«√su sūryanmsg«√sūr duhitr̥nfsn«√duh |
    vārannsi«√vr̥2 śaśvatjnsi«√śaś tannfsi«√tan 



6. The daughter of the Sun purifies thy gushing streams
   through the eternal outstretched hair.



támīmáṇvīḥ samaryá ā́ gr̥bʰṇánti yóṣaṇo dáśa |
svásāraḥ pā́rye diví || 7||



7.  sasr3msa īmr3msa aṇvījfpn samaryannsl«sam~√rī āp  
    gr̥bʰṇantivp·A·3p«√grah yoṣannfpn«√yu daśau |
    svasr̥nfpn pāryajmsl«√pr̥ dyunmsl 



7. The ten sister-fingers seize thee in the sacrifice,
   on the final day (of the oblation).



támīṃ hinvantyagrúvo dʰámanti bākuráṃ dŕ̥tim |
tridʰā́tu vāraṇáṃ mádʰu || 8||



8.  sasr3msa īmr3msa hinvantivp·A·3p«√hi agrūnfpn«√grū  
    dʰamantivp·A·3p«√dʰam bākuranmsa«√bak dr̥tijmsa«√dr̥̄ |
    (triu-dʰātunns«√dʰā)jnsn vāraṇajnsn«√vr̥ madʰunnsn«√madʰ 



8. The fingers press the Soma, they squeeze it glittering like a water-skin;
   its juice becomes three-fold, enemy-averting.



abʰī̀mámágʰnyā utá śrīṇánti dʰenávaḥ śíśum |
sómamíndrāya pā́tave || 9||



9.  abʰip ayamr3msa agʰnyājfpn«a~√han utac  
    śrīṇantivp·A·3p«√śrī dʰenunfpn«√dʰe śiśunmsa«√śū |
    somanmsa«√su indraNmsd«√ind pātavev···D··«√pā 



9. The inviolable kine mingle this fresh Soma
   with their milk for Indra to drink.



asyédíndro mádeṣvā́ víśvā vr̥trā́ṇi jigʰnate |
śū́ro magʰā́ ca maṃhate || 10||



10. ayamr3msg idc indraNmsn«√ind madanmpl«√mad āp  
     viśvajmpa«√viś vr̥trannpa«√vr̥ jigʰnateva·A·3s«√han |
     śūrajmsn«√śūr magʰanmsi«√maṃh cac maṃhateva·A·3s«√maṃh 



10. In the exhilaration of this draught the hero Indra smites
   all his enemies and bestows wealth (on his worshippers).






Sūkta 9.2 

pávasva devavī́ráti pavítraṃ soma ráṃhyā |
índramindo vŕ̥ṣā́ viśa || 1||



1.  pavasvava·Ao2s«√pū (devanms«√div-vījms«√vī)jmsn atip  
    pavitrannsa«√pū somaNmsv«√su raṃhinfsi«√raṃh |
    indraNmsa«√ind induNmsv«√ind vr̥ṣannmsn«√vr̥ṣ viśavp·Ao2s«√viś 



1. Flow on, Soma, seeking the gods, hastening on in thy purifying course;
   enter Indra, O Indu, the showerer.



ā́ vacyasva máhi psáro vŕ̥ṣendo dyumnávattamaḥ |
ā́ yóniṃ dʰarṇasíḥ sadaḥ || 2||



2.  āp vacyasvava·Ao2s«√vañc mahijnsn«√mah psarasnnsn«√psā  
    vr̥ṣannmsn«√vr̥ṣ induNmsv«√ind dyumnavattamajmsn |
    āp yoninmsa«√yu dʰarṇasijmsn«√dʰr̥ sadasvp·AE2s«√sad 



2. O Indu, do thou, the mighty showerer (of blessings), most glorious upholder,
   send us food, and sit down in thine own place.



ádʰukṣata priyáṃ mádʰu dʰā́rā sutásya vedʰásaḥ |
apó vasiṣṭa sukrátuḥ || 3||



3.  adʰukṣatava·U·3p«√duh priyajnsa«√prī madʰunnsa«√madʰ  
    dʰārānfsi«√dʰr̥ sutajmsg«√su vedʰasjmpn«√vidʰ |
    apnfpa vasiṣṭava·UE3s«√vas sukratujmsn«su~√kr̥ 



3. The stream of the effused creative Soma milks out the joy-giving ambrosia;
   the accomplisher of holy rites veils itself in the waters.



mahā́ntaṃ tvā mahī́ránvā́po arṣanti síndʰavaḥ |
yádgóbʰirvāsayiṣyáse || 4||



4.  mahāntajmsa«√mah tvamr2msa mahījfpn«√mah anup  
    apnfpa arṣantivp·A·3p«√r̥ṣ sindʰunfpn«√sindʰ |
    yadc gonfpi vāsayiṣyaseva·B·2s«√vas 



4. (Soma,) when thou wilt veil thyself in the milk,
   the mighty streaming waters flow to thee, the mighty one.



samudró apsú māmr̥je viṣṭambʰó dʰarúṇo diváḥ |
sómaḥ pavítre asmayúḥ || 5||



5.  samudranmsn«sam~√ud apnfpl māmr̥jeva·I·3s«√mr̥j  
    viṣṭambʰajmsn«√stambʰ dʰaruṇanmsn«√dʰr̥ dyunmsg |
    somanmsn«√su pavitrannsl«√pū (vayamr1mpa-yujms«√yu)jmsn 



5. The juice-distilling Soma, the sustainer, the supporter of heaven, is purified in the water,---
  favouring us, (it is poured) into the straining cloth.



ácikradadvŕ̥ṣā hárirmahā́nmitró ná darśatáḥ |
sáṃ sū́ryeṇa rocate || 6||



6.  acikradatva·U·3s«√krand vr̥ṣannmsn«√vr̥ṣ harijmsn«√hr̥  
    mahāntjmsn«√mah mitranmsn«√mitʰ nac darśatajmsn«√dr̥ś |
    samp sūryanmsi«√sūr rocateva·A·3s«√ruc 



6. The mighty golden-hued showerer of blessings utters a sound as it drops, beautiful as a friend;
   it shines in the heavens with the sun.



gírasta inda ójasā marmr̥jyánte apasyúvaḥ |
yā́bʰirmádāya śúmbʰase || 7||



7.  girnfpa«√gr̥̄ tvamr2msd induNmsv«√ind ojasnnsi«√uj  
    marmr̥jyanteva·A·3p«√mr̥j (apasnns-yujms«√yu)nmpn |
    yār3fpi madanmsd«√mad śumbʰasevp·A·2s«√śubʰ 



7. O Indu, by thy power the busy voices are hallowed which adorn thee
   as thou droppest for our exhilaration.



táṃ tvā mádāya gʰŕ̥ṣvaya u lokakr̥tnúmīmahe |
táva práśastayo mahī́ḥ || 8||



8.  sasr3msa tvamr2msa madanmsd«√mad gʰr̥ṣvijmsd«√hr̥ṣ  
    (ulokanms«√lok-kr̥tnujms«√kr̥)jmsa īmahevp·A·1p«√i |
    tvamr2msg praśastijfpn«pra~√śaṃs mahīnfpn«√mah 



8. We ask thee for exhilaration, thee the giver of the highest world
   to thy foe-crushing worshipper, great are thy praises.



asmábʰyamindavindrayúrmádʰvaḥ pavasva dʰā́rayā |
parjányo vr̥ṣṭimā́m̐ iva || 9||



9.  vayamr1mpd induNmsv«√ind (indraNms«√ind-yujms«√yu)jmsn  
    madʰunnsg«√madʰ pavasvava·Ao2s«√pū dʰārānfsi«√dʰr̥ |
    parjanyanmsn«√pr̥c vr̥ṣṭimantjmsn«√vr̥ṣ ivac 



9. Indu, do thou, longing for Indra, stream upon us
   with a shower of ambrosia, like a raining cloud.



goṣā́ indo nr̥ṣā́ asyaśvasā́ vājasā́ utá |
ātmā́ yajñásya pūrvyáḥ || 10||



10. (gonfs-sanjms«√san)jmsn induNmsv«√ind (nr̥nms-sanjms«√san)jmsn asivp·A·2s«√as  
     (aśvanms«√aś-sanjms«√san)jmsn (vājanms«√vāj-sanjms«√san)jmsn utac |
     ātmannmsn«√an yajñanmsg«√yaj pūrvyajmsn«√pr̥̄ 



10. Indu, thou art the giver of kine, of children, of horses, and of food;
   thou art the primeval soul of the sacrifice.






Sūkta 9.3 

eṣá devó ámartyaḥ parṇavī́riva dīyati |
abʰí dróṇānyāsádam || 1||



1.  eṣasr3msn devanmsn«√div amartyajmsn«a~√mr̥  
    (parṇanns«√pr̥-vījms«√vī)jmsn ivac dīyativp·A·3s«√dā |
    abʰip droṇannpa«√dru āsadamv···D··«ā~√sad 



1. This divine immortal (Soma) hastens as a bird
   to settle on the sacrificial vessels.



eṣá devó vipā́ kr̥tó'ti hvárāṃsi dʰāvati |
pávamāno ádābʰyaḥ || 2||



2.  eṣasr3msn devanmsn«√div vipnfsi«√vip kr̥tajmsn«√kr̥  
    atip hvarasnnpa«√hvr̥ dʰāvativp·A·3s«√dʰāv |
    pavamānanmsn«√pū adābʰyajmsn«a~√dabʰ 



2. This divine (Soma), expressed by the fingers, and dropping inviolable,
   rushes against the enemies.



eṣá devó vipanyúbʰiḥ pávamāna r̥tāyúbʰiḥ |
hárirvā́jāya mr̥jyate || 3||



3.  eṣasr3msn devanmsn«√div vipanyujmpi«√vip  
    pavamānanmsn«√pū (r̥tanns«√r̥-yujms«√yu)jmpi |
    harijmsn«√hr̥ vājanmsd«√vāj mr̥jyatevp·A·3s«√mr̥j 



3. This divine (Soma), as it drops, is adorned with hymns
   by the sacrifice-desiring priests as a horse for battle.



eṣá víśvāni vā́ryā śū́ro yánniva sátvabʰiḥ |
pávamānaḥ siṣāsati || 4||



4.  eṣasr3msn viśvajnpa«√viś vāryannpa«√vr̥2  
    śūrajmsn«√śūr yanttp·Amsn«√i ivac satvanjmpi«√as |
    pavamānanmsn«√pū siṣāsativp·A·3s«√san 



4. This strong one, as it drops, seems to encompass all desirable things
   with its power and seeks to bestow them upon us.



eṣá devó ratʰaryati pávamāno daśasyati |
āvíṣkr̥ṇoti vagvanúm || 5||



5.  eṣasr3msn devanmsn«√div ratʰaryativp·A·3s«√r̥  
    pavamānanmsn«√pū daśasyativp·A·3s«√daś |
    āvisa«ā~√vid kr̥ṇotivp·A·3s«√kr̥ vagvanunnsa«√vac 



5. This divine (Soma), as it drops, prepares its chariot to come to us;
   it flings us our boons, it utters a sound.



eṣá víprairabʰíṣṭuto'pó devó ví gāhate |
dádʰadrátnāni dāśúṣe || 6||



6.  eṣasr3msn viprajmpi«√vip abʰiṣṭutajmsn«abʰi~√stu  
    apnfpa devanmsn«√div vip gāhateva·A·3s«√gāh |
    dadʰadvp·Ae3s«√dʰā ratnannpa«√rā dāśvaṅstp·Imsd«√dāś 



6. This divine (Soma), praised by the priests and giving wealth to the worshipper,
   plunges into the waters.



eṣá dívaṃ ví dʰāvati tiró rájāṃsi dʰā́rayā |
pávamānaḥ kánikradat || 7||



7.  eṣasr3msn dyunmsa vip dʰāvativp·A·3s«√dʰāv  
    tirasa«√tr̥̄ rajasnnpa«√raj dʰārānfsi«√dʰr̥ |
    pavamānanmsn«√pū kanikradattp·Amsn«√krand 



7. Making a sound as it drops in a continued stream,
   it rushes across the worlds into heaven.



eṣá dívaṃ vyā́sarattiró rájāṃsyáspr̥taḥ |
pávamānaḥ svadʰvaráḥ || 8||



8.  eṣasr3msn dyunmsa vip āp asaratvp·Aa3s«√sr̥  
    tirasa«√tr̥̄ rajasnnpa«√raj aspr̥tanmsn«a~√spr̥ |
    pavamānanmsn«√pū svadʰvarajmsn«su-



8. As it drops, completing the sacrifice,
   it passes across the worlds inviolable to heaven.



eṣá pratnéna jánmanā devó devébʰyaḥ sutáḥ |
háriḥ pavítre arṣati || 9||



9.  eṣasr3msn pratnajmsi janmannmsi«√jan  
    devanmsn«√div devanmpd«√div sutajmsn«√su |
    harijmsn«√hr̥ pavitrannsl«√pū arṣativp·A·3s«√r̥ṣ 



9. Divine and expressed for the gods by an ancient birth,
   the golden-hued (Soma) flows into the straining-cloth.



eṣá u syá puruvrató jajñānó janáyanníṣaḥ |
dʰā́rayā pavate sutáḥ || 10||



10. eṣasr3msn uc syar3msn (purujms«√pr̥̄-vratanns«√vr̥2)jmsn  
     jajñānatp·Imsn«√jan janayanttp·Amsn«√jan iṣnfpa«√iṣ |
     dʰārānfsi«√dʰr̥ pavateva·A·3s«√pū sutajmsn«√su 



10. Produced at our rite and producing abundant food, the Soma,
   efficacious in sacrifices, flows effused in a stream.






Sūkta 9.4 

sánā ca soma jéṣi ca pávamāna máhi śrávaḥ |
átʰā no vásyasaskr̥dʰi || 1||



1.  sanāvp·Ao2s«√san cac somaNmsv«√su jeṣivp·A·2s«√ji cac  
    pavamānaNmsv«√pū mahijnsa«√mah śravasnnsa«√śru |
    atʰāa vayamr1mpa vasyasjmpa«√vas kr̥dʰivp·Ao2s«√kr̥ 



1. Pure-dropping (Soma), bounteous food, welcome (the gods at our rite) and overcome (the demons);
   and make us happy.



sánā jyótiḥ sánā svàrvíśvā ca soma saúbʰagā |
átʰā no vásyasaskr̥dʰi || 2||



2.  sanāvp·Ao2s«√san jyotisnnsa«√jyot sanāvp·Ao2s«√san svarnnsa  
    viśvajnpa«√viś cac somaNmsv«√su saubʰagannpa«su~√bʰaj |
    atʰāa vayamr1mpa vasyasjmpa kr̥dʰivp·Ao2s«√kr̥ 



2. Soma, give us brightness, give us heaven, give us all good things;
   and make us happy.



sánā dákṣamutá krátumápa soma mŕ̥dʰo jahi |
átʰā no vásyasaskr̥dʰi || 3||



3.  sanāvp·Ao2s«√san dakṣanmsa«√dakṣ utac kratunmsa«√kr̥  
    apap somaNmsv«√su mr̥dʰasnnsa«√mr̥dʰ jahivp·Ao2s«√han |
    atʰāa vayamr1mpa vasyasjmpa«√vas kr̥dʰivp·Ao2s«√kr̥ 



3. Soma, give us strength, give us wisdom, drive away our enemies;
   and make us happy.



pávītāraḥ punītána sómamíndrāya pā́tave |
átʰā no vásyasaskr̥dʰi || 4||



4.  pavītr̥nmpv«√pū punītanavp·Ao2p«√pū  
    somanmsa«√su indraNmsd«√ind pātaveva·A·3s«√pā |
    atʰāa vayamr1mpa vasyasjmpa«√vas kr̥dʰivp·Ao2s«√kr̥ 



4. Priests, press out the Soma for Indra to drink;
   (O Soma,) make us happy.



tváṃ sū́rye na ā́ bʰaja táva krátvā távotíbʰiḥ |
átʰā no vásyasaskr̥dʰi || 5||



5.  tvamr2msn sūryanmsl«√sū vayamr1mpd āp bʰajavp·Ao2s«√bʰaj  
    tvamr2msg kratunmsi«√kr̥ tvamr2msg ūtinfpi«√av |
    atʰāa vayamr1mpa vasyasjmpa«√vas kr̥dʰivp·Ao2s«√kr̥ 



5. Do thou, (O Soma,) by thy power and thy protections bring us to the sun,
   and make us happy.



táva krátvā távotíbʰirjyókpaśyema sū́ryam |
átʰā no vásyasaskr̥dʰi || 6||



6.  tvamr2msg kratunmsi«√kr̥ tvamr2msg ūtinfpi«√av  
    jyoka paśyemavp·Ai1p«√paś sūryanmsa«√sūr |
    atʰāa vayamr1mpa vasyasjmpa«√vas kr̥dʰivp·Ao2s«√kr̥ 



6. By thy wisdom and thy protections may we long behold the sun;
   and do thou make us happy.



abʰyàrṣa svāyudʰa sóma dvibárhasaṃ rayím |
átʰā no vásyasaskr̥dʰi || 7||



7.  abʰip arṣavp·Ao2s«√r̥ṣ svāyudʰajmsv«su-ā~√yudʰ ​
    somaNmsv«√su (dviu-barhasnns)jmsa rayinmsa«√rā |
    atʰāa vayamr1mpa vasyasjmpa«√vas kr̥dʰivp·Ao2s«√kr̥ 



7. Bright-weaponed Soma, shower upon us wealth abundant for both worlds;
   and make us happy.



abʰyàrṣā́napacyuto rayíṃ samátsu sāsahíḥ |
átʰā no vásyasaskr̥dʰi || 8||



8.  abʰip arṣavp·Ao2s«√r̥ṣ anapacyutajmsn«a-apa~√cyu ​
    rayinmsa«√rā samadnfpl«sa~√mad sāsahijmsn«√sah |
    atʰāa vayamr1mpa vasyasjmpa«√vas kr̥dʰivp·Ao2s«√kr̥ 



8. O thou who art unvanquished in battle, smiter of enemies, shower wealth upon us,
   and make us happy.



tvā́ṃ yajñaíravīvr̥dʰanpávamāna vídʰarmaṇi |
átʰā no vásyasaskr̥dʰi || 9||



9.  tvamr2msa yajñanmpi«√yaj avīvr̥dʰanva·U·3p«√vr̥dʰ  
    pavamānanmsv«√pū vidʰarmannmsl«vi~√dʰr̥ |
    atʰāa vayamr1mpa vasyasjmpa«√vas kr̥dʰivp·Ao2s«√kr̥ 



9. Pure-dropping (Soma), they glorify thee with the holy rites for their own upholding;
   make us happy.



rayíṃ naścitrámaśvínamíndo viśvā́yumā́ bʰara |
átʰā no vásyasaskr̥dʰi || 10||



10. rayinmsa«√rā vayamr1mpa citrama«√cit aśvinjmsa«√aś  
     indunmsv«√ind (viśvanns«√viś-āyujns«√i)nnsa āp bʰaravp·Ao2s«√bʰr̥ |
     atʰāa vayamr1mpa vasyasjmpa«√vas kr̥dʰivp·Ao2s«√kr̥ 



10. Indu, bring to us varied wealth, abundant in horses and all-reaching;
   and make us happy.






Sūkta 9.5 

sámiddʰo viśvátaspátiḥ pávamāno ví rājati |
prīṇánvŕ̥ṣā kánikradat || 1||



1.  samiddʰajmsn«sam~√indʰ viśvatasa«√viś patinmsn«√pā2  
    pavamānanmsn«√pū vip rājativp·A·3s«√rāj |
    prīṇantjmsn«√prī vr̥ṣannmsn«√vr̥ṣ kanikradattp·Amsn«√krand 



1. The pure-flowing (Soma) shines forth in its brightness,
   the universal lord, --- the showerer of blessings, the rejoicer, uttering a loud sound.



tánūnápātpávamānaḥ śŕ̥ṅge śíśāno arṣati |
antárikṣeṇa rā́rajat || 2||



2.  (tanūjms«√tan-napātnms«√nap?)nmsn pavamānanmsn«√pū  
    śr̥ṅgannsl«√śr̥ṅ? śiśānata·Amsn«√śi arṣativp·A·3s«√r̥ṣ |
    (antara-īkṣajms«√īkṣ)nnsi rārajattp·Amsn«√rāj 



2. The pure-flowing Tanunapat rushes sharpening its splendour on the height
   and hastens through the sky.



īḷényaḥ pávamāno rayírví rājati dyumā́n |
mádʰordʰā́rābʰirójasā || 3||



3.  īḷenyajmsn«√īḷ pavamānanmsn«√pū  
    rayinmsn«√rā vip rājativp·A·3s«√rāj dyumantjmsn«√dyut |
    madʰunnsg«√madʰ dʰārānfpi«√dʰr̥ ojasnnsi«√vaj 



3. The pure-flowing bright (Soma), the bounteous giver, worthy of all praise,
   shines forth in its might with the streams of water.



barhíḥ prācī́namójasā pávamāna str̥ṇánháriḥ |
devéṣu devá īyate || 4||



4.  barhisnnsa«√barh prācīnama«pra~√añc ojasnnsi«√vaj  
    pavamānanmsv«√pū str̥ṇanttp·Amsn«√str̥ harijmsn«√hr̥ |
    devanmpl«√div devanmsn«√div īyatevp·A·3s«√i 



4. The bright golden-hued pure-flowing one rushes in its might,
   strewing the sacred grass in the sacrifice with its points towards the east.



údā́tairjihate br̥háddvā́ro devī́rhiraṇyáyīḥ |
pávamānena súṣṭutāḥ || 5||



5.  udp ātanmpi«ā~√tan jihateva·A·3s«√hā br̥hata«√br̥h  
    dvārnfpa«√dvr̥ devījfpa«√div hiraṇyayījfpa«√hr̥ |
    pavamānanmsi«√pū suṣṭutajfpa«su~√stu 



5. The bright golden doors, praised by the priests together with the Soma,
   rise up from the vast horizon.



suśilpé br̥hatī́ mahī́ pávamāno vr̥ṣaṇyati |
náktoṣā́sā ná darśaté || 6||



6.  suśilpajnda br̥hatjnda«√br̥h mahjnda«√mah  
    pavamānanmsn«√pū vr̥ṣaṇyativp·A·3s«√vr̥ṣ |
    (naktanns-uṣasnfs«√vas)nnda nac darśatajnda«√dr̥ś 



6. The pure-flowing (Soma) longs for the fair-formed wide-reaching
   mighty Night and Dawn not yet visible.



ubʰā́ devā́ nr̥cákṣasā hótārā daívyā huve |
pávamāna índro vŕ̥ṣā || 7||



7.  ubʰajmda devanmda«√div (nr̥nms-cakṣasnns«√cakṣ)jmda  
    hotr̥nmda«√hu daivyajmda«√div huvevp·A·1s«√hve |
    pavamānanmsn«√pū indraNmsn«√ind vr̥ṣannmsn«√vr̥ṣ 



7. I invoke the two divine priests, the two deities who behold men ---
   the pure-flowing (Soma) is radiant and the showerer of benefits.



bʰā́ratī pávamānasya sárasvatī́ḷā mahī́ |
imáṃ no yajñámā́ gamantisró devī́ḥ supéśasaḥ || 8||



8.  bʰāratīNfsn«√bʰr̥ pavamānanmsg«√pū  
    sarasvatīNfsn«sa~√ras īḷāNfsn«√īḷ mahījfsn«√mah |
    ayamr3msa vayamr1mpg yajñanmsa«√yaj āp gamanva·AE3p«√gam  
    triu devīnfpn«√div supeśasjfpn«su~√piś 



8. May the three beautiful goddesses, Bharati, Saraswati, and mighty Ila,
   come to this our offering of the Soma.



tváṣṭāramagrajā́ṃ gopā́ṃ puroyā́vānamā́ huve |
índuríndro vŕ̥ṣā háriḥ pávamānaḥ prajā́patiḥ || 9||



9.  tvaṣṭr̥Nmsa«√tvakṣ (agranns«√aṅg-janjms«√jan)jmsa (gonfs-pājms«√pā2)nmsa  
    (purasa«√pr̥̄-yāvanjms«√yā)jmsa āp huvevp·A·1s«√hve |
    induNmsn«√ind indraNmsn«√ind vr̥ṣannmsn«√vr̥ṣ harijmsn  
    pavamānanmsn«√pū (prajājms«pra~√jan-patinms«√pā)Nmsn 



9. I invoke Twashtri, the first-born, the protector, the leader;
   the golden-coloured pure-flowing Indu is Indra, the showerer, the lord of all creatures.



vánaspátiṃ pavamāna mádʰvā sámaṅgdʰi dʰā́rayā |
sahásravalśaṃ háritaṃ bʰrā́jamānaṃ hiraṇyáyam || 10||



10. (vanasnns«√van-patinms«√pā2)nmsa pavamānanmsv«√pū  
     madʰujfsi«√madʰ samp aṅgdʰivp·Ao2s«√añj dʰārānfsi«√dʰr̥ |
     (sahasrau-valśanms)jmsa haritajmsa«√hr̥  
     bʰrājamānata·Amsa«√bʰrāj hiraṇyayajmsa«√hr̥ 



10. Pure Soma, consecrate with thy streaming ambrosia
   the green bright golden-hued Vanaspati with its thousand branches.



víśve devāḥ svā́hākr̥tiṃ pávamānasyā́ gata |
vāyúrbŕ̥haspátiḥ sū́ryo'gníríndraḥ sajóṣasaḥ || 11||



11. viśvajmpn«√viś devanmpn«√div (svāhānfs«su~√ah-kr̥tinfs«√kr̥)nfsa  
     pavamānanmsg«√pū āp gatavp·Ao3p«√gam |
     vāyuNmsn«√vā (br̥hnfsg«√br̥h-patinms«√pā2)Nmsn sūryaNmsn«√sūr  
     agniNmsn«√aṅg indraNmsn«√ind sajoṣasjmpn«sa~√juṣ 



11. O all ye gods, come together to the consecration of
   the Soma, Vayu, Vrihaspati, Surya, Agni, and Indra.






Sūkta 9.6 

mandráyā soma dʰā́rayā vŕ̥ṣā pavasva devayúḥ |
ávyo vā́reṣvasmayúḥ || 1||



1.  mandrajfsi«√mand somanmsv«√su dʰārānfsi«√dʰr̥  
    vr̥ṣannmsn«√vr̥ṣ pavasvava·Ao2s«√pū (devajms«√div-yujms«√yu)jmsn |
    avinmsg vārannpl«√vr̥2 (vayamr1mpa-yujms«√yu)jmsn 



1. Soma, who art the showerer (of benefits), devoted to the gods, favourable to us,
   flow with thy exhilarating stream into the woollen sieve.



abʰí tyáṃ mádyaṃ mádamíndavíndra íti kṣara |
abʰí vājíno árvataḥ || 2||



2.  abʰip tyamr3msa madyajmsa«√mad madanmsa«√mad  
    indunmsv«√ind indraNmsn«√ind itia kṣaravp·Ao2s«√kṣar |
    abʰip vājinnmpa«√vāj arvantjmpa«√r̥ 



2. Indu, do thou, as sovereign, effuse that exhilarating juice,
   and pour forth vigorous steeds.



abʰí tyáṃ pūrvyáṃ mádaṃ suvānó arṣa pavítra ā́ |
abʰí vā́jamutá śrávaḥ || 3||



3.  abʰip tyamr3msa pūrvyajmsa«√pr̥̄ madanmsa«√mad  
    suvānata·Amsn«√su arṣavp·Ao2s«√r̥ṣ pavitrannsl«√pū āp |
    abʰip vājanmsa«√vāj utac śravasnnsa«√śru 



3. Rain out through the filter, while pressed, that ancient exhilarating fluid,
   and pour us forth strength and food.



ánu drapsā́sa índava ā́po ná pravátāsaran |
punānā́ índramāśata || 4||



4.  anup drapsajmpn indunmpn«√ind  
    apnfpn nac pravatnfsi asaranvp·Aa3p«√sr̥ |
    punānajmpn«√pū indraNmsa«√ind āśatava·A·3p«√āś 



4. The quickly-falling drops, as they filter, follow Indra and reach him,
   like waters rushing down a declivity.



yámátyamiva vājínaṃ mr̥jánti yóṣaṇo dáśa |
váne krī́ḷantamátyavim || 5||



5.  yasr3msa atyanmsa«√at? ivac vājinnmsa«√vāj  
    mr̥jantivp·A·3p«√mr̥j yoṣannfpn«√yu daśau |
    vanannsl«√van krīḷanttp·Amsa«√krīḷ atyavijmsa 



5. That which sporting in the wood and spurting beyond the sieve, the ten sisters press,
   as (men rub down) a strong horse.



táṃ góbʰirvŕ̥ṣaṇaṃ rásaṃ mádāya devávītaye |
sutáṃ bʰárāya sáṃ sr̥ja || 6||



6.  sasr3msa gonfpi vr̥ṣaṇajmsa«√vr̥ṣ rasanmsa«√ras  
    madanmsd«√mad (devanms«√div-vītinfs«√vī)nfsd |
    sutajmsa«√su bʰaranmsd«√bʰr̥ samp sr̥javp·Ao2s«√sr̥j 



6. That desire-showering liquor, effused for the drink of the gods and for our exhilaration, ---
   mix with milk for prowess in battle.



devó devā́ya dʰā́rayéndrāya pavate sutáḥ |
páyo yádasya pīpáyat || 7||



7.  devanmsn«√div devanmsd«√div dʰārānfsi«√dʰr̥  
    indraNmsd«√ind pavateva·A·3s«√pū sutajmsn«√su |
    payasnnsn«√pī yadc ayamr3msg pīpayatvp·Ae3s«√pī 



7. The divine Soma, when effused, flows to the divine Indra in a stream,
   since its milk fattens him.



ātmā́ yajñásya ráṃhyā suṣvāṇáḥ pavate sutáḥ |
pratnáṃ ní pāti kā́vyam || 8||



8.  ātmannmsn«√an yajñanmsg«√yaj raṃhinfsi«√raṃh  
    suṣvāṇata·Amsn«√su pavateva·A·3s«√pū sutajmsn«√su |
    pratnajmsa nip pātivp·A·3s«√pā2 kāvyannsa«√kū 



8. The soul of the sacrifice, the effused Soma, flows with speed bringing blessings,
   and maintains his ancient seerhood.



evā́ punāná indrayúrmádaṃ madiṣṭʰa vītáye |
gúhā ciddadʰiṣe gíraḥ || 9||



9.  evac punānajmsn«√pū (indraNms«√ind-yujms«√yu)jmsn  
    madanmsa«√mad madiṣṭʰajmsv«√mad vītinfsd«√vī |
    guhāa«√guh cidc dadʰiṣeva·I·2s«√dʰā girnfpa«√gr̥̄ 



9. Most exciting (Soma), devoted to Indra, as thou pourest forth the exhilarating juice for his drinking,
   thou emittest sounds in the secret hall of sacrifice.






Sūkta 9.7 

ásr̥gramíndavaḥ patʰā́ dʰármannr̥tásya suśríyaḥ |
vidānā́ asya yójanam || 1||



1.  asr̥gramvp·U·3p«√sr̥j indunmpn«√ind patʰinnmsi«√pantʰ  
    dʰarmannmsl«√dʰr̥ r̥tannsg«√r̥ suśrījmpn«su~√śrī |
    vidānata·Ampn«√vid ayamr3msg yojanannsa«√yuj 



1. The excellent streams (of the Soma), feeling a union with Indra,
   flow forth in the ceremony by the path of sacrifice.



prá dʰā́rā mádʰvo agriyó mahī́rapó ví gāhate |
havírhavíṣṣu vándyaḥ || 2||



2.  prap dʰārānfsi«√dʰr̥ madʰunnsg«√madʰ agriyajmsn«√aṅg  
    mahījfpa«√mah apnfpa vip gāhateva·A·3s«√gāh |
    havisnnsn«√hu havisnnpl«√hu vandyajmsn«√vand 



2. That which is to be praised as the oblation among oblations is immersed in the great (holy) waters,
   the stream of honey, the preeminent.



prá yujó vācó agriyó vŕ̥ṣā́va cakradadváne |
sádmābʰí satyó adʰvaráḥ || 3||



3.  prap yujnmsb«√yuj vācnfsg«√vac agriyajmsn«√aṅg  
    vr̥ṣannmsn«√vr̥ṣ avap cakradatvp·U·3s«√krand vanannsl«√van |
    sadmannnsa«√sad abʰip satyajmsn«√as adʰvaranmsn«a~√dʰvr̥ 



3. The pre-eminent (Soma), the showerer of benefits, the truthful, the indestructible,
   utters continuous sounds, in the water, towards the sacrificial hall.



pári yátkā́vyā kavírnr̥mṇā́ vásāno árṣati |
svàrvājī́ siṣāsati || 4||



4.  parip yadc kāvijmsi«√kū kavinmsn«√kū  
    (nr̥nms-mnanfs«√man)nnpa vasānata·Amsn«√vas arṣativp·A·3s«√r̥ṣ |
    svarnnsa«√svar vājinnmsn«√vāj siṣāsativp·A·3s«√san 



4. When the seer (Soma), wearing ample treasures, goes round the praises (of his worshippers),
   then the mighty (Indra) in heaven is eager to repair to the oblation.



pávamāno abʰí spŕ̥dʰo víśo rā́jeva sīdati |
yádīmr̥ṇvánti vedʰásaḥ || 5||



5.  pavamānanmsn«√pū abʰip spr̥dʰnfpa«√spardʰ  
    viśnfsg«√viś rājannmsn«√rāj ivac sīdativp·A·3s«√sad |
    yadc īmr3msa r̥ṇvantivp·A·3p«√r̥ vedʰasjmpn«√vidʰ 



5. When the priests excite it, the flowing Soma like a king destroys opposing (demons and) men.



ávyo vā́re pári priyó hárirváneṣu sīdati |
rebʰó vanuṣyate matī́ || 6||



6.  avinmsg vārannsl«√vr̥2 parip priyajmsn«√prī  
    harijmsn«√hr̥ vanannpl«√van sīdativp·A·3s«√sad |
    rebʰajmsn«√ribʰ vanuṣyateva·A·3s«√van matinfsi«√man 



6. The green-tinted (Soma), dear to the gods, commingled with the water, sits down upon the woollen sieve;
   uttering a sound it is greeted by praise.



sá vāyúmíndramaśvínā sākáṃ mádena gacʰati |
ráṇā yó asya dʰármabʰiḥ || 7||



7.  sasr3msn vāyuNmsa«√vā indraNmsa«√ind aśvinNmda«√aś  
    sākama«sa~√añc madanmsi«√mad gacʰativp·A·3s«√gam |
    raṇanmsi«√raṇ yasr3msn ayamr3msg dʰarmannnpi«√dʰr̥ 



7. He who is assiduous in the functions of (providing and preparing) the Soma,
   goes with exhilaration to Vayu, Indra, and the Asvins.



ā́ mitrā́váruṇā bʰágaṃ mádʰvaḥ pavanta ūrmáyaḥ |
vidānā́ asya śákmabʰiḥ || 8||



8.  āp (mitraNmda«√mitʰ-varuṇaNmda«√vr̥)Nmda bʰagaNmsa«√bʰaj  
    madʰunnsg«√madʰ pavantevp·A·3p«√pū ūrminmpn«√r̥ |
    vidānajmpn«√vid ayamr3msg śakmannnpi«√śak 



8. The streams of the sweet Soma flow to Mitra and Varuna and to Bhaga;
   the worshippers knowing its (virtues are rewarded) with happiness.



asmábʰyaṃ rodasī rayíṃ mádʰvo vā́jasya sātáye |
śrávo vásūni sáṃ jitam || 9||



9.  vayamr1mpd rodasnndn rayinmsa«√rā  
    madʰunnsg«√madʰ vājanmsg«√vāj sātinfsi«√san |
    śravasnnsa«√śru vasunnpa«√vas samp jitamvp·Ao2d«√ji 



9. Heaven and earth, for the acquisition of this exhilarating Soma food,
   win for us wealth, food, and treasures.






Sūkta 9.8 

eté sómā abʰí priyámíndrasya kā́mamakṣaran |
várdʰanto asya vīryàm || 1||



1.  etasr3mpn somanmpn«√su abʰip priyajmsa«√prī  
    indraNmsg«√ind kāmanmsa«√kam akṣaranvp·U·3p«√kṣar |
    vardʰanttp·Ampn«√vr̥dʰ ayamr3msg vīryannsa«√vīr 



1. These Soma juices distill the dear desire of Indra,
   increasing his vigour.



punānā́saścamūṣádo gácʰanto vāyúmaśvínā |
té no dʰāntu suvī́ryam || 2||



2.  punānajmpn«√pū (camūnfs-sadjms«√sad)jmpn  
    gacʰanttp·Ampn«√gam vāyuNmsa«√vā aśvinNmda«√aś |
    sasr3mpn vayamr1mpd dʰāntuvp·Ao3p«√dʰā suvīryannsa«su~√vīr 



2. Pure-flowing, filling the ladles, and proceeding to Vayu and the Asvins,
   may they sustain our energy.



índrasya soma rā́dʰase punānó hā́rdi codaya |
r̥tásya yónimāsádam || 3||



3.  indraNmsg«√ind somaNmsv«√su rādʰasnnsd«√rādʰ  
    punānajmsn«√pū hārdinnsa«√hr̥ codayavp·Ao2s«√cud |
    r̥tannsg«√r̥ yoninmsa«√yu āsadamv···D··«ā~√sad 



3. Soma, pure-flowing, desired for the gratification of Indra,
   do thou impel him to sit in the place of sacrifice.



mr̥jánti tvā dáśa kṣípo hinvánti saptá dʰītáyaḥ |
ánu víprā amādiṣuḥ || 4||



4.  mr̥jantivp·A·3p«√mr̥j tvamr2msa daśau kṣipnfpn«√kṣip  
    hinvantivp·A·3p«√hi saptau dʰītinfpn«√dʰī |
    anup vipranmpn«√vip amādiṣurvp·U·3p«√mad 



4. The ten fingers strain thee, the seven priests caress thee,
   the worshippers gladden thee.



devébʰyastvā mádāya káṃ sr̥jānámáti meṣyàḥ |
sáṃ góbʰirvāsayāmasi || 5||



5.  devanmpd«√div tvamr2msa madanmsd«√mad kasr3msa  
    sr̥jānata·Amsn«√sr̥j atip meṣīnfpa«√miṣ |
    samp gonfpi vāsayāmasivp·A·1p«√vas 



5. As thou streamest on the water and the woollen sieve,
   we wrap thee up with milk for the exhilaration of the gods.



punānáḥ kaláśeṣvā́ vástrāṇyaruṣó háriḥ |
pári gávyānyavyata || 6||



6.  punānajmsn«√pū kalaśanmpl«√kal? āp  
    vastrannpa«√vas aruṣajmsn«√ruṣ harijmsn«√hr̥ |
    parip gavyajnpa avyatava·U·3s«√vye 



6. Purified in the pitchers, radiant, and green-tinted,
   the Soma puts on the raiment derived from the cow.



magʰóna ā́ pavasva no jahí víśvā ápa dvíṣaḥ |
índo sákʰāyamā́ viśa || 7||



7.  magʰavanjmpa«√maṃh āp pavasvava·Ao2s«√pū vayamr1mpd  
    jahivp·Ao2s«√han viśvajfpa«√viś apap dviṣnfpa«√dviṣ |
    indunmsv«√ind sakʰinmsa«√sac āp viśavp·Ao2s«√viś 



7. Flow to us, thy wealthy (worshippers); destroy all our enemies;
   Indu, enter thy friend.



vr̥ṣṭíṃ diváḥ pári srava dyumnáṃ pr̥tʰivyā́ ádʰi |
sáho naḥ soma pr̥tsú dʰāḥ || 8||



8.  vr̥ṣṭinfsa«√vr̥ṣ dyunmsb parip sravavp·Ao2s«√sru  
    dyumnannsa pr̥tʰivīnfsb«√pr̥tʰ adʰip |
    sahasnnsa«√sah vayamr1mpd somanmsv«√su pr̥tnfpl«√pr̥c dʰāsvp·AE2s«√dʰā 



8. Pour down rain from heaven, and abundance upon the earth;
   uphold our strength, Soma, in battles.



nr̥cákṣasaṃ tvā vayámíndrapītaṃ svarvídam |
bʰakṣīmáhi prajā́míṣam || 9||



9.  (nr̥nms-cakṣasnns«√cakṣ)nmsa tvamr2msa vayamr1mpn  
    (indraNms«√ind-pītajms«√pā)jmsa (svarnns-vidjms«√vid)jmsa |
    bʰakṣīmahiva·Ai1p«√bʰakṣ prajānfsa«pra~√jan iṣnfsa«√iṣ 



9. (Adoring) thee, the contemplator of men, the beverage of Indra and the knower of all things,
   may we be blessed with progeny and food.






Sūkta 9.9 

pári priyā́ diváḥ kavírváyāṃsi naptyòrhitáḥ |
suvānó yāti kavíkratuḥ || 1||



1.  parip priyajnpa«√prī dyunmsg kavinmsn«√kū  
    vayasnnpa«√vī naptīnfdl«√nap? hitajmsn«√dʰā |
    suvānata·Amsn«√su yātivp·A·3s«√yā (kavinms«√kū-kratunms«√kr̥)jmsn 



1. The seer (Soma) having wise designs, when placed between the two boards and effused,
   proceeds to the stones which are most dear to heaven.



prápra kṣáyāya pányase jánāya júṣṭo adrúhe |
vītyàrṣa cániṣṭʰayā || 2||



2.  prap kṣayanmsd«√kṣi panyasjmsd«√pan  
    jananmsd«√jan juṣṭajmsn«√juṣ adruhjmsd«a~√druh |
    vītinfsi«√vī arṣavp·Ao2s«√r̥ṣ caniṣṭʰanfsi«√can 



2. Go forth in a most abundant stream, ample for his sustenance,
   to the guileless man, thine owner, who praises thee.



sá sūnúrmātárā śúcirjātó jāté arocayat |
mahā́nmahī́ r̥tāvŕ̥dʰā || 3||



3.  sasr3msn sūnunmsn«√sū mātr̥nfda«√mā śucijmsn«√śuc  
    jātajmsn«√jan jātajfda«√jan arocayatvp·Aa3s«√ruc |
    mahantjmsn«√mah mahījfda«√mah (r̥tanns«√r̥-āvr̥dʰjfs«ā~√vr̥dʰ)jfda 



3. That mighty and pure son, when born, illumines his mighty parents (heaven and earth),
   the progenitors of all things, the augmenters of the sacrifice.



sá saptá dʰītíbʰirhitó nadyò ajinvadadrúhaḥ |
yā́ ékamákṣi vāvr̥dʰúḥ || 4||



4.  sasr3msn saptau dʰītinfpi«√dʰī hitajmsn«√hi  
    nadīnfpa«√nad ajinvadvp·Aa3s«√jinv adruhjfpa«a~√druh |
    yār3fpn ekau akṣinnsa vāvr̥dʰurvp·I·3p«√vr̥dʰ 



4. Effused by the fingers, (Soma) gladdens the seven guileless rivers,
   who have magnified him one and undecaying.



tā́ abʰí sántamástr̥taṃ mahé yúvānamā́ dadʰuḥ |
índumindra táva vraté || 5||



5.  tār3fpn abʰip santtp·Amsa«√as astr̥tajmsa«a~√str̥  
    mahev···D··«√mah yuvanjmsa«√yu āp dadʰurva·I·3p«√dʰā |
    indunmsa«√ind indraNmsv«√ind tvamr2msg vratannsl«√vr̥2 



5. Indra, at thy worship, they (the fingers) have provided the present,
   indestructible, and ever-youthful Indu for thy solemn service.



abʰí váhnirámartyaḥ saptá paśyati vā́vahiḥ |
krívirdevī́ratarpayat || 6||



6.  abʰip vahninmsn«√vah amartyajmsn«a~√mr̥  
    saptau paśyativp·A·3s«√paś vāvahijmsn«√vah |
    krivijmsn«√kr̥ devīnfpa«√div atarpayatvp·Aa3s«√tr̥p 



6. The immortal bearer (of the oblation), the conveyer (of content to the gods), beholds the seven rivers, --- full as a well,
   he has satisfied the divine streams.



ávā kálpeṣu naḥ pumastámāṃsi soma yódʰyā |
tā́ni punāna jaṅgʰanaḥ || 7||



7.  avap kalpanmpl«√klr̥p vayamr1mpg puṃsnmsv  
    tamasnnpa«√tam somaNmsv«√su yodʰyajnpa«√yudʰ |
    tadr3npa punānajmsv«√pū jaṅgʰanasvp·Ae3s«√han 



7. Protect us, manly Soma, in the days of sacrifice;
   purifier, destroy those powers of darkness against which we must contend.



nū́ návyase návīyase sūktā́ya sādʰayā patʰáḥ |
pratnavádrocayā rúcaḥ || 8||



8.  nua navyasjnsd«√nu navīyaṃsjnsd«√nu  
    sūktannsd«su~√vac sādʰayavp·Ao2s«√sādʰ patʰnmpa«√pantʰ |
    pratnavata rocayavp·Ao2s«√ruc rucnfpa«√ruc 



8. Quickly speed on the road for our new praise-worthy hymn;
   as of old display thy radiance.



pávamāna máhi śrávo gā́máśvaṃ rāsi vīrávat |
sánā medʰā́ṃ sánā svàḥ || 9||



9.  pavamānanmsv«√pū mahijnsa«√mah śravasnnsa«√śru  
    gonfsa aśvanmsa«√aś rāsivp·A·2s«√rā vīravatjmsn«√vīr |
    sanavp·Ao2s«√san medʰānfsa«√midʰ sanavp·Ao2s«√san svarnnsa 



9. Purifier (Soma), thou grantest us abundant food with male offspring, and cattle and horses; give us understanding, give us all (we desire).






Sūkta 9.10 

prá svānā́so rátʰā ivā́rvanto ná śravasyávaḥ |
sómāso rāyé akramuḥ || 1||



1.  prap svānajmpn«√svan ratʰanmpn«√r̥ ivac  
    arvantnmpn«√r̥ nac (śravasnns«√śru-yujms«√yu)jmpn |
    somanmpn«√su rāyinmsd«√rā akramurvp·U·3p«√kram 



1. Longing for food the Soma-juices, uttering a sound like chariots or like horses,
   have come for the sake of riches.



hinvānā́so rátʰā iva dadʰanviré gábʰastyoḥ |
bʰárāsaḥ kāríṇāmiva || 2||



2.  hinvānata·Ampn«√hi ratʰanmpn«√r̥ ivac  
    dadʰanvireva·I·3p«√dʰanv gabʰastinmdl |
    bʰaranmpn«√bʰr̥ kārinnmpg«√kr̥ ivac 



2. Coming like chariots (to the sacrifice), they are upheld in the arms (of the priests)
   as burdens (in the arms) of labourers.



rā́jāno ná práśastibʰiḥ sómāso góbʰirañjate |
yajñó ná saptá dʰātŕ̥bʰiḥ || 3||



3.  rājānata·Amsn«√rāj nac praśastinfpi«pra~√śaṃs  
    somajmpn«√su gonfpi añjateva·A·3p«√añj |
    yajñanmsn«√yaj nac saptau dʰātr̥nmpi«√dʰā 



3. The libations are anointed with milk as kings with praises,
   and (tended) as a sacrifice by seven priests.



pári suvānā́sa índavo mádāya barháṇā girā́ |
sutā́ arṣanti dʰā́rayā || 4||



4.  parip suvānata·Ampn«√su indunmpn«√ind  
    madanmsd«√mad barhaṇājfsi«√br̥h girnfsi«√gr̥̄ |
    sutajmpn«√su arṣantivp·A·3p«√r̥ṣ dʰārānfsi«√dʰr̥ 



4. The Soma-juices, when poured forth, are effused with loud praise,
   and proceed in a stream to excite exhilaration.



āpānā́so vivásvato jánanta uṣáso bʰágam |
sū́rā áṇvaṃ ví tanvate || 5||



5.  āpānatp·Impn«√āp vivasvatNmsg«√vas  
    janantjmpn«√jan uṣasnfsg«√vas bʰaganmsa«√bʰaj |
    sūrajmpn«√sūr aṇunmsa vip tanvateva·A·3p«√tan 



5. The beverages of Vivaswat and producing the glory of the dawn,
   the issuing juices spread their sound.



ápa dvā́rā matīnā́ṃ pratnā́ r̥ṇvanti kārávaḥ |
vŕ̥ṣṇo hárasa āyávaḥ || 6||



6.  apap dvārannpa«√dvr̥ matinfpg«√man  
    pratnajnpa r̥ṇvantivp·A·3p«√r̥ kārujmpn«√kr̥ |
    vr̥ṣannmsg«√vr̥ṣ harasnnsd«√hr̥ āyujmpn«√i 



6. The old makers of hymns, men the offerers of the Soma,
   throw open the doors (of the sacrifice).



samīcīnā́sa āsate hótāraḥ saptájāmayaḥ |
padámékasya píprataḥ || 7||



7.  samīcīnajmpn«sam~√añc āsatevp·A·3p«√ās  
    hotr̥nmpn«√hu saptau jāminmpn«√jan |
    padannsa«√pad ekajmsg piprattp·Ampn«√pr̥ 



7. The seven associated ministers like so many kinsmen, filling the receptacle of the single (Soma),
   sit down (at the sacrifice).



nā́bʰā nā́bʰiṃ na ā́ dade cákṣuścitsū́rye sácā |
kavérápatyamā́ duhe || 8||



8.  nābʰinfsl«√nabʰ nābʰinfsa«√nabʰ vayamr1mpg āp dadevp·I·3s«√dā  
    cakṣusnnsa«√cakṣ cidc sūryanmsl«√sūr sacāa«√sac |
    kavinmsg«√kū apatyannsa āp duhevp·A·3s«√duh 



8. I take into my navel the navel of the sacrifice, my eye becomes associated with the sun,
   I fill the offspring of the sage.



abʰí priyā́ diváspadámadʰvaryúbʰirgúhā hitám |
sū́raḥ paśyati cákṣasā || 9||



9.  abʰip priyājnpa«√prī dyunmsg«√dyu padannsa«√pad  
    (adʰvaranms«a~√dʰvr̥-yujms«√yu)nmpi guhāa«√guh hitajnsa«√dʰā |
    sūranmsn«√sūr paśyativp·A·3s«√paś cakṣasnnsi«√cakṣ 



9. The powerful (Indra) looks with the eye of his own resplendent self on the acceptable place of the Soma,
   fixed by the priests in the heart.






Sūkta 9.11 

úpāsmai gāyatā naraḥ pávamānāyéndave |
abʰí devā́m̐ íyakṣate || 1||



1.  upap ayamr3msd gāyatavp·AE2p«√gai nr̥nmpv  
    pavamānajmsd«√pū indunmsd«√ind |
    abʰip devanmpa«√div iyakṣateva·A·3s«√yaj 



1. Sing, leaders of rites, to this pure-flowing Indu,
   who is desirous of offering worship to the gods.



abʰí te mádʰunā páyó'tʰarvāṇo aśiśrayuḥ |
deváṃ devā́ya devayú || 2||



2.  abʰip tvamr2msg madʰunnsi«√madʰ payasnnsa«√pī  
    atʰarvannmpn«√atʰar? aśiśrayurvp·I·3p«√śri |
    devanmsa«√div devanmsd«√div (devanms«√div-yujms«√yu)jnsa 



2. The Atharvans have mixed with sweet milk for the deity (Indra)
   thy divine and god-devoted juice.



sá naḥ pavasva śáṃ gáve śáṃ jánāya śámárvate |
śáṃ rājannóṣadʰībʰyaḥ || 3||



3.  sasr3msn vayamr1mpd pavasvava·Ao2s«√pū śamnfsa«√śam gonfsd  
    śamnfsa«√śam jananmsd«√jan śamnfsa«√śam arvantjmsd«√r̥ |
    śamnfsa«√śam rājannmsv«√rāj (oṣanms«√uṣ-dʰijfs«√dʰā)nfpd 



3. Radiant (Soma), do thou pour prosperity upon our cattle,
   upon our people, upon our horses, and upon our plants.



babʰráve nú svátavase'ruṇā́ya divispŕ̥śe |
sómāya gātʰámarcata || 4||



4.  babʰrujmsd«√bʰr̥ nuc svatavasjmsd«sva~√tu  
    aruṇajmsd«√r̥ (dyunmsl-spr̥śjms«√spr̥ś)jmsd |
    somanmsd«√su gātʰanmsa«√gai arcatavp·AE2p«√r̥c 



4. Recite praises to the brown-coloured self-vigorous
   red heaven-touching Soma.



hástacyutebʰirádribʰiḥ sutáṃ sómaṃ punītana |
mádʰāvā́ dʰāvatā mádʰu || 5||



5.  (hastanms-cyutajms«√cyu)jmpi adrinmpi«√dr̥  
    sutajmsa«√su somanmsa«√su punītanavp·Ao2p«√pū |
    madʰunnsl«√madʰ āp dʰāvatāvp·Ao2p«√dʰāv madʰunnsa«√madʰ 



5. Purify the Soma which has been effused by the stones whirled by the hands;
   mix the sweet (milk) in the inebriating juice.



námasédúpa sīdata dadʰnédabʰí śrīṇītana |
índumíndre dadʰātana || 6||



6.  namasnnsi«√nam idc upap sīdatavp·Ao2p«√sad  
    dadʰannnsi idc abʰip śrīṇītanavp·AE2p«√śrī |
    indunmsa«√ind indraNmsl«√ind dadʰātanavp·AE2p«√dʰā 



6. Approach with reverence, mix (the libation) with the curds,
   offer the Soma to Indra.



amitrahā́ vícarṣaṇiḥ pávasva soma śáṃ gáve |
devébʰyo anukāmakŕ̥t || 7||



7.  (amitranms«a~√mitʰ-hanjms«√han)jmsn vicarṣaṇijmsn«vi~√kr̥ṣ  
    pavasvava·Ao2s«√pū śama«√śam gonfsd |
    devanmpd«√div (anup-kāmanms«√kam-kr̥tjms«√kr̥)jmsn 



7. Soma, slayer of our enemies, the wise one, the fulfiller of the desires of the gods,
   do thou shed prosperity on our cattle.



índrāya soma pā́tave mádāya pári ṣicyase |
manaścínmánasaspátiḥ || 8||



8.  indraNmsd«√ind somaNmsv«√su pātavev···D··«√pā  
    madanmsd«√mad parip sicyasevp·A·2s«√sic |
    (manasnns«√man-citjms«√cit)jmsn manasnnsg«√man patinmsn«√pā 



8. Soma, who art cognizant of the mind, lord of the mind,
   thou art poured forth for Indra to drink for his exhilaration.



pávamāna suvī́ryaṃ rayíṃ soma rirīhi naḥ |
índavíndreṇa no yujā́ || 9||



9.  pavamānanmsv«√pū suvīryanmsa«su~√vīr  
    rayinmsa«√rā somaNmsv«√su rirīhivp·Ao2s«√rā vayamr1mpd |
    indunmsv«√ind indraNmsi«√ind vayamr1mpa yujnfsi«√yuj 



9. Pure-dropping Soma, grant us wealth with excellent male offspring,
   grant it to us, Indu, with Indra as our ally.






Sūkta 9.12 

sómā asr̥gramíndavaḥ sutā́ r̥tásya sā́dane |
índrāya mádʰumattamāḥ || 1||



1.  somajmpn«√su asr̥gramvp·U·3p«√sr̥j indunmpn«√ind  
    sutajmpn«√su r̥tannsg«√r̥ sādanannsl«√sad |
    indraNmsd«√ind madʰumattamajmpn«√madʰ 



1. The most sweet-flavoured Soma-libations are poured forth
   to Indra in the hall of sacrifice.



abʰí víprā anūṣata gā́vo vatsáṃ ná mātáraḥ |
índraṃ sómasya pītáye || 2||



2.  abʰip viprajmpn«√vip anūṣatava·U·3p«√nu  
    gonfpn vatsanmsa nac mātr̥nfpn«√mā |
    indraNmsa«√ind somanmsg«√su pītinfsd«√pā 



2. The wise (priests) call upon Indra to drink the Soma
   as the mother kine low to their calves.



madacyútkṣeti sā́dane síndʰorūrmā́ vipaścít |
sómo gaurī́ ádʰi śritáḥ || 3||



3.  (madanms«√mad-cyutjms«√cyu)jmsn kṣetivp·A·3s«√kṣi sādanannsl«√sad  
    sindʰunmsg«√sindʰ ūrminmsl«√r̥ (vipnfpa«√vip-citjms«√ci)jmsn |
    somanmsn«√su gaurīnfsl adʰip śritajmsn«√śri 



3. The wise Soma, the bestower of exhilaration, dwells in the hall (of sacrifice),
   mixed with the waves of the river to a chant in the middle tone.



divó nā́bʰā vicakṣaṇó'vyo vā́re mahīyate |
sómo yáḥ sukrátuḥ kavíḥ || 4||



4.  dyunmsg«√dyu nābʰinfsl«√nabʰ vicakṣaṇajmsn«vi~√cakṣ  
    avinmsg vāranmsl«√vr̥2 mahīyateva·A·3s«√mah |
    somanmsn«√su yasr3msn sukratujmsn«su~√kr̥ kavinmsn«√kū 



4. Soma, the observant, who is the wise seer, is worshipped
   in the navel of the sky, the woollen filter.



yáḥ sómaḥ kaláśeṣvā́m̐ antáḥ pavítra ā́hitaḥ |
támínduḥ pári ṣasvaje || 5||



5.  yasr3msn somanmsn«√su kalaśanmsl«√kal? āp  
    antara pavitrannsl«√pū āhitajmsn«ā~√dʰā |
    sasr3msa indunmsn«√ind parip sasvajevp·I·3s«√svaj 



5. Indu has embraced that Soma which is collected in the ewers
   and has been passed through the filter.



prá vā́camínduriṣyati samudrásyā́dʰi viṣṭápi |
jínvankóśaṃ madʰuścútam || 6||



6.  prap vācnfsa«√vac indunmsn«√ind iṣyativp·A·3s«√iṣ  
    samudranmsg«sam~√ud adʰip viṣṭapnfsl«vi~√stambʰ |
    jinvanttp·Amsn«√jinv kośanmsa«√kuś (madʰunns«√madʰ-ścutjms«√ścut)jmsa 



6. Indu emits a sound, abiding in the firmament of the sky,
   and delighting the nectar-shedding cloud.



nítyastotro vánaspátirdʰīnā́mantáḥ sabardúgʰaḥ |
hinvānó mā́nuṣā yugā́ || 7||



7.  (nityajns«√ni-stotranns«√stu)jmsn (vanasnns«√van-patinms«√pā2)nmsn  
    dʰīnfpg«√dʰī antara (sabarnns-dugʰajms«√duh)jmsn |
    hinvānata·Amsn«√hi mānuṣajnpa«√man yugannpa«√yuj 



7. Soma, whose praise is eternal, the lord of forests, the shedder of nectar,
   and rejoicing the generations of men, (is present) in the midst of our sacred rites.



abʰí priyā́ diváspadā́ sómo hinvānó arṣati |
víprasya dʰā́rayā kavíḥ || 8||



8.  abʰip priyajnpa«√prī dyunmsg padannpa«√pad  
    somanmsn«√su hinvānata·Amsn«√hi arṣativp·A·3s«√r̥ṣ |
    viprajmsg«√vip dʰārānfsi«√dʰr̥ kavinmsn«√kū 



8. The sage Soma, urged from heaven, flows in a stream
   to the beloved abodes of his devout (worshipper).



ā́ pavamāna dʰāraya rayíṃ sahásravarcasam |
asmé indo svābʰúvam || 9||



9.  āp pavamānanmsv«√pū dʰārayavp·Ao2s«√dʰr̥  
    rayinmsa«√rā (sahasrau-varcasnns«√ruc)jmsa |
    vayamr1mpl indunmsv«√ind svābʰūjmsa«su-



9. Purifying Indu, bestow upon us wealth of a thousand radiances,
   excellent in its nature.






Sūkta 9.13 

sómaḥ punānó arṣati sahásradʰāro átyaviḥ |
vāyóríndrasya niṣkr̥tám || 1||



1.  somanmsn«√su punānajmsn«√pū arṣativp·A·3s«√r̥ṣ  
    (sahasrau-dʰārajms«√dʰr̥)jmsn atyavijmsn |
    vāyuNmsg«√vā indraNmsg«√ind niṣkr̥tannsa«nis~√kr̥ 



1. The purifying Soma, flowing in a thousand streams and passing through the woollen filter,
   proceeds to the prepared vessel for Vayu and Indra.



pávamānamavasyavo vípramabʰí prá gāyata |
suṣvāṇáṃ devávītaye || 2||



2.  pavamānanmsa«√pū (avasnns«√av-yujms«√yu)jmpv  
    viprajmsa«√vip abʰip prap gāyatavp·AE2p«√gai |
    suṣvāṇata·Amsa«√su (devanms«√div-vītinfs«√vī)nfsd 



2. Sing aloud, ye who are desirous of (divine) protection, to the purifying wise Soma,
   effused for the beverage of the gods.



pávante vā́jasātaye sómāḥ sahásrapājasaḥ |
gr̥ṇānā́ devávītaye || 3||



3.  pavanteva·A·3p«√pū (vājanms«√vāj-sātinfs«√san)nfsd  
    somanmpn«√su (sahasrau-pājasnns«√pāj)jmpn |
    gr̥ṇānata·Ampn«√gr̥̄ (devanms«√div-vītinfs«√vī)nfsd 



3. The Soma-juices flow for the attainment of food, giving abundance of strength
   and hymned (to become) the beverage of the gods.



utá no vā́jasātaye pávasva br̥hatī́ríṣaḥ |
dyumádindo suvī́ryam || 4||



4.  utac vayamr1mpd (vājanms«√vāj-sātinfs«√san)nfsd  
    pavasvava·Ao2s«√pū br̥hatījfpa«√br̥h iṣnfpa«√iṣ |
    dyumantjnsa«√dyut induNmsv«√ind suvīryannsa«su~√vīr 



4. Yea, Indu, for our attainment of food pour forth abundant streams,
   and splendid and excellent vigour.



té naḥ sahasríṇaṃ rayíṃ pávantāmā́ suvī́ryam |
suvānā́ devā́sa índavaḥ || 5||



5.  sasr3mpn vayamr1mpd sahasrinjmsa rayinmsa«√rā  
    pavantāmva·Ao3p«√pū āp suvīryannsa«su~√vīr |
    suvānata·Ampn«√su devajmpn«√div indunmpn«√ind 



5. May those divine libations, when effused, bring to us
   thousand-fold wealth and excellent vigour.



átyā hiyānā́ ná hetŕ̥bʰirásr̥graṃ vā́jasātaye |
ví vā́ramávyamāśávaḥ || 6||



6.  atyanmpn«√at? hiyānata·Ampn«√hi nac hetr̥nmpi«√hi  
    asr̥gramvp·U·3p«√sr̥j (vājanms«√vāj-sātinfs«√san)nfsd |
    vip vārannsa«√vr̥2 avyajnsa āśujmpn«√aś 



6. Like horses urged to battle by their drivers,
   the swift-flowing juices hasten through the woollen fleece.



vāśrā́ arṣantī́ndavo'bʰí vatsáṃ ná dʰenávaḥ |
dadʰanviré gábʰastyoḥ || 7||



7.  vāśrājmpn«√vāś arṣantivp·A·3p«√r̥ṣ indunmpn«√ind  
    abʰip vatsanmsa nac dʰenunfpn«√dʰe |
    dadʰanvireva·I·3p«√dʰanv gabʰastinmdl 



7. Making a loud noise, the libations flow (to the the vessel) like cows lowing to their calves; they are held in the arms (of the priests).



júṣṭa índrāya matsaráḥ pávamāna kánikradat |
víśvā ápa dvíṣo jahi || 8||



8.  juṣṭajmsn«√juṣ indraNmsd«√ind (madnfs«√mad-saranms«√sr̥)jmsn  
    pavamānanmsv«√pū kanikradattp·Amsn«√krand |
    viśvajfpa«√viś apap dviṣnfpa«√dviṣ jahivp·Ao2s«√han 



8. Acceptable and giving delight to Indra, pure (Soma), do thou,
   as thou utterest a sound, destroy all our enemies.



apagʰnánto árāvṇaḥ pávamānāḥ svardŕ̥śaḥ |
yónāvr̥tásya sīdata || 9||



9.  apagʰnanttp·Ampn«apa~√han arāvanjmpa«a~√rā  
    pavamānajmpn«√pū (svarnns-dr̥śjms«√dr̥ś)jmpn |
    yoninmsl«√yu r̥tannsg«√r̥ sīdatavp·Ao2p«√sad 



9. Pure (libations), beholding all things and destroying those who worship not,
   sit down in the place of sacrifice.






Sūkta 9.14 

pári prā́siṣyadatkavíḥ síndʰorūrmā́vádʰi śritáḥ |
kāráṃ bíbʰratpuruspŕ̥ham || 1||



1.  parip prap asiṣyadatva·U·3s«√syand kavinmsn«√kū  
    sindʰunmsg«√sindʰ ūrminmsl«√r̥ adʰip śritajmsn«√śri |
    kāranmsa«√kr̥ bibʰrattp·Amsn«√bʰr̥ (purua«√pr̥̄-spr̥hjms«√spr̥h)jmsa 



1. The wise (Soma) flows widely round, betaking itself to the waves of the river,
   and uttering a sound desired by many.



girā́ yádī sábandʰavaḥ páñca vrā́tā apasyávaḥ |
pariṣkr̥ṇvánti dʰarṇasím || 2||



2.  girnfsi«√gr̥̄ yadr3nsl sabandʰujmpn«sa~√bandʰ  
    pañcau vrātanmpn«√vr̥2 (apasnns-yujms«√yu)nmpn |
    pariṣkr̥ṇvantivp·A·3p«pari~√kr̥ dʰarṇasijmsa«√dʰr̥ 



2. When the five kindred sacrificing races, desirous of accomplishing pious rites,
   honour the sustaining (Soma) with their praise,---



ā́dasya śuṣmíṇo ráse víśve devā́ amatsata |
yádī góbʰirvasāyáte || 3||



3.  ātc ayamr3msg śuṣminjmsg«√śuṣ rasanmsl«√ras  
    viśvajmpn«√viś devanmpn«√div amatsatavp·U·3p«√mad |
    yadr3nsl gonfpi vasāyateva·A·3s«√vas 



3. Then all the gods rejoice in the juice of this powerful (libation),
   when it is enveloped with milk and curds.



niriṇānó ví dʰāvati jáhacʰáryāṇi tā́nvā |
átrā sáṃ jigʰnate yujā́ || 4||



4.  niriṇānajmsn«ni~√rī vip dʰāvativp·A·3s«√dʰāv  
    jahattp·Amsn«√hā śaryannpa«√śrī tānvajnpa«√tan |
    ar3nsl samp jigʰnateva·A·3s«√han yujnmsi«√yuj 



4. Descending from the filters it hastens (into the vessel), and passing through the cloth's interstices,
   it becomes united in this (sacrifice) with its friend (Indra).



naptī́bʰiryó vivásvataḥ śubʰró ná māmr̥jé yúvā |
gā́ḥ kr̥ṇvānó ná nirṇíjam || 5||



5.  naptīnfpi«√nap? yasr3msn vivasvatNmsg«√vas  
    śubʰrajmsn«√śubʰ nac māmr̥jevp·I·3s«√mr̥j yuvannmsn«√yu |
    gonfpa kr̥ṇvānata·Amsn«√kr̥ nac nirṇijnfsa«nis~√nij 



5. He who is rubbed down by the grandchildren of the sacrificer like a handsome young (horse),
   and renders his form like the produce of the kine.



áti śritī́ tiraścátā gavyā́ jigātyáṇvyā |
vagnúmiyarti yáṃ vidé || 6||



6.  atip śritinfda«√śri (tirasa«√tr̥̄-catāa«√añc)a  
    gavīnfsi jigātivp·A·3s«√gā aṇvījfsi«√aṇ? |
    vagnunmsa«√vac iyartivp·A·3s«√r̥ yasr3msa videv···D··«√vid 



6. Expressed by the fingers, he proceeds obliquely to the produce of the cow to mix with it;
   it utters a sound which (the worshipper) recognizes.



abʰí kṣípaḥ sámagmata marjáyantīriṣáspátim |
pr̥ṣṭʰā́ gr̥bʰṇata vājínaḥ || 7||



7.  abʰip kṣipnfpn«√kṣip samp agmatava·U·3p«√gam  
    marjayantītp·Afpa«√mr̥j iṣnfsg«√iṣ patinmsa«√pā2 |
    pr̥ṣṭʰannpa«pra~√stʰā gr̥bʰṇatavp·AE3p«√grah vājinnmsg«√vāj 



7. The fingers combine expressing the lord of food,
   and they grasp the back of the vigorous (Soma).



pári divyā́ni mármr̥śadvíśvāni soma pā́rtʰivā |
vásūni yāhyasmayúḥ || 8||



8.  parip divyajnpa«√div marmr̥śatv···D··«√mr̥ś  
    viśvajnpa«√viś somaNmsv«√su pārtʰivajnpa«√pr̥tʰ |
    vasunnpa«√vas yāhivp·Ao2s«√yā (vayamr1mpa-yujms«√yu)jmsn 



8. Soma, who holdest all the treasures of heaven and earth,
   come favourably disposed to us.






Sūkta 9.15 

eṣá dʰiyā́ yātyáṇvyā śū́ro rátʰebʰirāśúbʰiḥ |
gácʰanníndrasya niṣkr̥tám || 1||



1.  eṣasr3msn dʰīnfsi«√dʰī yātivp·A·3s«√yā aṇvījfsi  
    śūranmsn«√śūr ratʰanmpi«√r̥ āśujmpi«√aś |
    gacʰanttp·Ampn«√gam indraNmsg«√ind niṣkr̥tannsa«nis~√kr̥ 



1. This heroic Soma expressed by the fingers proceeds by the sacrifice,
   hastening with swift chariots to Indra's abode.



eṣá purū́ dʰiyāyate br̥haté devátātaye |
yátrāmŕ̥tāsa ā́sate || 2||



2.  eṣasr3msn purua«√pr̥̄ dʰiyāyateva·A·3s«√dʰī  
    br̥hantjmsd«√br̥h (devanms«√div-tātinms«√tan)nmsd |
    yadr3nsl amr̥tajmpn«a~√mr̥ āsatevp·A·3p«√ās 



2. This Soma engages in many holy rites for the great sacrifice
   where the immortals sit.



eṣá hitó ví nīyate'ntáḥ śubʰrā́vatā patʰā́ |
yádī tuñjánti bʰū́rṇayaḥ || 3||



3.  eṣasr3msn hitajmsn«√hi vip nīyatevp·A·3s«√nī  
    antara śubʰrāvantjmsi«√śubʰ pantʰannmsi«√pantʰ |
    yadr3nsl tuñjantivp·A·3p«√tuj bʰūrṇijfpn«√bʰur 



3. Placed (in the cart) he is brought by a brilliant path,
   when the offerers of the libation present him.



eṣá śŕ̥ṅgāṇi dódʰuvacʰíśīte yūtʰyò vŕ̥ṣā |
nr̥mṇā́ dádʰāna ójasā || 4||



4.  eṣasr3msn śr̥ṅgannpa«√śr̥ṅ? dodʰuvattp·Amsn«√dʰū  
    śiśīteva·A·3s«√śo yūtʰyajmsn«√yu vr̥ṣannmsn«√vr̥ṣ |
    (nr̥nms-mnanfs«√man)nnpa dadʰānatp·Imsn«√dʰā ojasnnsi«√vaj 



4. He tosses his horns as a bull, the lord of the herd, sharpens his,
   bearing treasures (for us) by his might.



eṣá rukmíbʰirīyate vājī́ śubʰrébʰiraṃśúbʰiḥ |
pátiḥ síndʰūnāṃ bʰávan || 5||



5.  eṣasr3msn rukminjmpi«√ruc īyateva·A·3s«√i  
    vājinnmsn«√vāj śubʰrajmpi«√śubʰ aṃśunmpi«√aś |
    patinmsn«√pā2 sindʰunmpg«√sindʰ bʰavanttp·A?sn«√bʰū 



5. He proceeds along impetuous with golden brilliant rays,
   a the lord of streams.



eṣá vásūni pibdanā́ páruṣā yayivā́m̐ áti |
áva śā́deṣu gacʰati || 6||



6.  eṣasr3msn vasunnpa«√vas pibdanajnpa«api~√pad  
    paruṣajnpa«√parv yayivanttp·Ams?«√yā atip |
    avap śādanmpl«√śad gacʰativp·A·3s«√gam 



6. Overpowering at the juncture of time the discomfited concealers (the Rakshasas),
   he descends upon those doomed to destruction.



etáṃ mr̥janti márjyamúpa dróṇeṣvāyávaḥ |
pracakrāṇáṃ mahī́ríṣaḥ || 7||



7.  etasr3msa mr̥jantivp·A·3p«√mr̥j marjyajmsa«√mr̥j  
    upap droṇannpl«√dru āyunmpn«√i |
    pracakrāṇajmsa«pra~√kr̥ mahījfpa«√mah iṣnfpa«√iṣ 



7. The priests express into the vessels this juice
   which is to be purified, the bestower of abundant food.



etámu tyáṃ dáśa kṣípo mr̥jánti saptá dʰītáyaḥ |
svāyudʰáṃ madíntamam || 8||



8.  eṣasr3msa uc syar3mpn daśau kṣipnfpn«√kṣip  
    mr̥jantivp·A·3p«√mr̥j saptau dʰītinfpn«√dʰī |
    svāyudʰajmsa«su-ā~√yudʰ madintamajmsa«√mad 



8. The ten fingers, the seven priests, express this (juice),
   well-weaponed, and yielding great exhilaration.






Sūkta 9.16 

prá te sotā́ra oṇyò rásaṃ mádāya gʰŕ̥ṣvaye |
sárgo ná taktyétaśaḥ || 1||



1.  prap tvamr2msg sotr̥nmpn«√su oṇīnmdl«√oṇ  
    rasanmsa«√ras madanmsd«√mad gʰr̥ṣvijmsd«√hr̥ṣ |
    sarganmsn«√sr̥j nac taktivp·A·3s«√tak etaśajmsn 



1. They who express thee, the juice of heaven and earth, do it for the foe-destroying exhilaration (of Indra);
   thy flow rushes as a swift horse.



krátvā dákṣasya ratʰyàmapó vásānamándʰasā |
goṣā́máṇveṣu saścima || 2||



2.  kratunmsi«√kr̥ dakṣanmsg«√dakṣ ratʰīnmsa«√r̥  
    apnmsa vasānata·Amsa«√vas andʰasnnsi«√andʰ |
    (gonfs-sanjms«√san)nmsa aṇvanmpl saścimava·I·1p«√sac 



2. In pious rite by our fingers we mix with the milk (the Soma),
   the bringer of strength, the sender of kine, who envelopes the water.



ánaptamapsú duṣṭáraṃ sómaṃ pavítra ā́ sr̥ja |
punīhī́ndrāya pā́tave || 3||



3.  anaptajmsa apnfpl duṣṭarajmsa«dus~√tr̥̄  
    somanmsa«√su pavitrannsl«√pū āp sr̥javp·Ao2s«√sr̥j |
    punīhivp·Ao2s«√pū indraNmsd«√ind pātavev···D··«√pā 



3. Cast into the filtering cloth the unassailable invincible (Soma),
   abiding in the waters (of the firmament); purify it for the drinking of Indra.



prá punānásya cétasā sómaḥ pavítre arṣati |
krátvā sadʰástʰamā́sadat || 4||



4.  prap punānajmsg«√pū cetasnnsi«√cit  
    somanmsn«√su pavitrannsl«√pū arṣativp·A·3s«√r̥ṣ |
    kratunmsi«√kr̥ (sadʰaa-stʰajms«√stʰā)nnsa āp asadatvp·U·3s«√sad 



4. The Soma of him who is purified by worship
   flows upon the filter and settles in the place common with the ceremony.



prá tvā námobʰiríndava índra sómā asr̥kṣata |
mahé bʰárāya kāríṇaḥ || 5||



5.  prap tvamr2msa namasnnpi«√nam indunmpn«√ind  
    indraNmsv«√ind somajmpn«√su asr̥kṣatava·U·3p«√sr̥j |
    mahajmsd«√mah bʰaranmsd«√bʰr̥ kārinjmpn«√kr̥ 



5. The Soma juices flow to thee, Indra, with praises,
   giving thee vigour for the great conflict.



punānó rūpé avyáye víśvā árṣannabʰí śríyaḥ |
śū́ro ná góṣu tiṣṭʰati || 6||



6.  punānajmsn«√pū rūpannsl avyayajnsl«√i  
    viśvajfpa«√viś arṣanttp·Ams?«√r̥ṣ abʰip śrīnfpa«√śrī |
    śūrajmsn«√śūr nac gonfpl tiṣṭʰativp·A·3s«√stʰā 



6. Purified in his woollen robe, and attaining all honours,
   he stands as a hero amidst the kine.



divó ná sā́nu pipyúṣī dʰā́rā sutásya vedʰásaḥ |
vŕ̥tʰā pavítre arṣati || 7||



7.  dyunmsg nac sānunnsn«√san pipyuṣījfsn«√pī  
    dʰārānfsn«√dʰr̥ sutajmsg«√su vedʰasjmpa«√vidʰ |
    vr̥tʰāa«√vr̥2 pavitrannsl«√pū arṣativp·A·3s«√r̥ṣ 



7. As the lofty rain from heaven, the nutritious stream of the invigorating Soma
   falls easily upon the straining cloth.



tváṃ soma vipaścítaṃ tánā punāná āyúṣu |
ávyo vā́raṃ ví dʰāvasi || 8||



8.  tvamr2msn somaNmsv«√su (vipnfpa«√vip-citjms«√ci)jfsa  
    tannfsi«√tan punānajmsn«√pū āyunmpl«√i |
    avinmsg vāranmsa«√vr̥2 vip dʰāvasivp·A·2s«√dʰāv 



8. Thou, Soma, (protectest) the worshipper amongst men,
   and purified by the cloth thou wanderest through the woollen filter.






Sūkta 9.17 

prá nimnéneva síndʰavo gʰnánto vr̥trā́ṇi bʰū́rṇayaḥ |
sómā asr̥gramāśávaḥ || 1||



1.  prap nimnannsi«√ni ivac sindʰunfpn«√sindʰ  
    gʰnantjmpn«√han vr̥trannpa«√vr̥ bʰūrṇijmpn |
    somanmpn«√su asr̥gramvp·U·3p«√sr̥j āśujmpn«√aś 



1. Like rivers falling down a steep place,
   so the rapid foe-destroying pervading Soma-streams hurry (to the pitcher).



abʰí suvānā́sa índavo vr̥ṣṭáyaḥ pr̥tʰivī́miva |
índraṃ sómāso akṣaran || 2||



2.  abʰip suvānata·Ampn«√su indunmpn«√ind  
    vr̥ṣṭinfpn«√vr̥ṣ pr̥tʰivīnfsa«√pr̥tʰ ivac |
    indraNmsa«√ind somajmpn«√su akṣaranvp·Aa3p«√kṣar 



2. The Soma-drops, as they are expressed, flow to Indra
   like the rains falling upon the earth.



átyūrmirmatsaró mádaḥ sómaḥ pavítre arṣati |
vigʰnánrákṣāṃsi devayúḥ || 3||



3.  atyūrminmsn«ati~√r̥ (madnfs«√mad-saranms«√sr̥)jmsn madanmsn«√mad  
    somaNmsn«√su pavitrannsl«√pū arṣativp·A·3s«√r̥ṣ |
    vigʰnanttp·Amsn«vi~√han rakṣasnnpa«√rakṣ (devanms«√div-yujms«√yu)jmsn 



3. Soma, with swelling waves, exhilarating, inebriating, flows to the straining-cloth,
   destroying the Rakshasas, and devoted to the gods.



ā́ kaláśeṣu dʰāvati pavítre pári ṣicyate |
uktʰaíryajñéṣu vardʰate || 4||



4.  āp kalaśanmpl«√kal? dʰāvativp·A·3s«√dʰāv  
    pavitrannsl«√pū parip sicyatevp·A·3s«√sic |
    uktʰannpi«√vac yajñanmpl«√yaj vardʰateva·A·3s«√vr̥dʰ 



4. It flows to the pitchers, it is poured out upon the straining-cloth,
   it is magnified at sacrifices by praises.



áti trī́ soma rocanā́ róhanná bʰrājase dívam |
iṣṇánsū́ryaṃ ná codayaḥ || 5||



5.  atip trīu somaNmsv«√su rocanannpa«√ruc  
    rohanttp·Amsn«√ruh nac bʰrājaseva·A·2s«√bʰrāj dyunmsa |
    iṣṇanttp·Amsn«√iṣ sūryanmsa«√sūr nac codayasvp·UE2s«√cud 



5. Soma, mounting beyond the three worlds, thou illuminest heaven,
   and, moving, thou urgest on the sun.



abʰí víprā anūṣata mūrdʰányajñásya kārávaḥ |
dádʰānāścákṣasi priyám || 6||



6.  abʰip vipranmpn«√vip anūṣatavp·U·3p«√nū  
    mūrdʰannnsl yajñanmsg«√yaj kārunmpn«√kr̥ |
    dadʰānatp·Impn«√dʰā cakṣasnnsl«√cakṣ priyajmsa«√prī 



6. The sage performers (of pious rites) glorify (the Soma) at the head of the sacrifice
   entertaining affection for him the all-beholding.



támu tvā vājínaṃ náro dʰībʰírvíprā avasyávaḥ |
mr̥jánti devátātaye || 7||



7.  sasr3msa uc tvamr2msa vājinnmsa«√vāj nr̥nmpn  
    dʰīnfpi«√dʰī viprajmpn«√vip (avasnns«√av-yujms«√yu)jmpn |
    mr̥jantivp·A·3p«√mr̥j (devanms«√div-tātinms«√tan)nmsd 



7. Sages, leaders of rites, desirous of sustenance, purify thee
   who art the giver of food, with pious rites for the offering.



mádʰordʰā́rāmánu kṣara tīvráḥ sadʰástʰamā́sadaḥ |
cā́rurr̥tā́ya pītáye || 8||



8.  madʰunnsg«√madʰ dʰārānfsa«√dʰr̥ anup kṣaravp·Ao2s«√kṣar  
    tīvrajmsn«√tu (sadʰaa-stʰajms«√stʰā)nnsa āp asadasvp·Aa2s«√sad |
    cārujmsn«√can r̥tannsd«√r̥ pītinfsd«√pā 



8. Pour forth the stream of the sweet beverage; sit down, sharp-flavoured in the receptacle,
   alert for drinking at the sacrifice.






Sūkta 9.18 

pári suvānó giriṣṭʰā́ḥ pavítre sómo akṣāḥ |
mádeṣu sarvadʰā́ asi || 1||



1.  parip suvānata·Amsn«√su (girinms-stʰājfs«√stʰā)jmsn  
    pavitrannsl«√pū somanmsn«√su akṣāsvp·Ae2s«√aś |
    madanmpl«√mad (sarvajms-dʰājfs«√dʰā)jmsn asivp·A·2s«√as 



1. Effused while pressed between the stones, the Soma flows upon the straining cloth;
   thou art the giver of all things to those who praise thee.



tváṃ víprastváṃ kavírmádʰu prá jātámándʰasaḥ |
mádeṣu sarvadʰā́ asi || 2||



2.  tvamr2msn viprajmsn«√vip tvamr2msn kavinmsn«√kū madʰunnsn«√madʰ  
    prap jātajnsn«√jan andʰasnnsb«√andʰ |
    madanmpl«√mad (sarvajms-dʰājfs«√dʰā)jmsn asivp·A·2s«√as 



2. Thou art wise, thou art a seer, thou bestowest the sweet (beverage) produced from the Soma plant;
   thou art the giver of all things to those who praise thee.



táva víśve sajóṣaso devā́saḥ pītímāśata |
mádeṣu sarvadʰā́ asi || 3||



3.  tvamr2msg viśvajmpn«√viś sajoṣasjmpn«sa~√juṣ  
    devanmpn«√div pītinfsa«√pā āśatava·A·3p«√āś |
    madanmpl«√mad (sarvajms-dʰājfs«√dʰā)jmsn asivp·A·2s«√as 



3. All the gods together pleased enjoy thy drinking;
   thou art the giver of all things to those who praise thee.



ā́ yó víśvāni vā́ryā vásūni hástayordadʰé |
mádeṣu sarvadʰā́ asi || 4||



4.  āp yasr3msn viśvajnpa«√viś vāryajnpa«√vr̥2  
    vasunnpa«√vas hastanmdl dadʰeva·I·3s«√dʰā |
    madanmpl«√mad (sarvajms-dʰājfs«√dʰā)jmsn asivp·A·2s«√as 



4. (Thou art he) who places in the hands (of the worshipper) all desirable riches;
   thou art the giver of all things to those who praise thee.



yá imé ródasī mahī́ sáṃ mātáreva dóhate |
mádeṣu sarvadʰā́ asi || 5||



5.  yasr3msn ayamr3nda rodasnnda mahjnda«√mah  
    samp mātr̥nfda«√mā ivac dohateva·A·3s«√duh |
    madanmpl«√mad (sarvajms-dʰājfs«√dʰā)jmsn asivp·A·2s«√as 



5. (Thou art he) who milks this great heaven and earth like two mothers;
   thou art the giver of all things to those who praise thee.



pári yó ródasī ubʰé sadyó vā́jebʰirárṣati |
mádeṣu sarvadʰā́ asi || 6||



6.  parip yasr3msn rodasnnda ubʰajnda  
    sadyasa vājanmpi«√vāj arṣativp·A·3s«√r̥ṣ |
    madanmpl«√mad (sarvajms-dʰājfs«√dʰā)jmsn asivp·A·2s«√as 



6. (Thou art he) who at once supplies both heaven and earth with viands;
   thou art the giver of all things to those who praise thee.



sá śuṣmī́ kaláśeṣvā́ punānó acikradat |
mádeṣu sarvadʰā́ asi || 7||



7.  sasr3msn śuṣminjmsn«√śuṣ kalaśanmpl«√kal? āp  
    punānajmsn«√pū acikradatvp·U·3s«√krand |
    madanmpl«√mad (sarvajms-dʰājfs«√dʰā)jmsn asivp·A·2s«√as 



7. This vigorous Soma, while being purified, murmurs in the pitchers;
   thou art the giver of all things to those who praise thee.






Sūkta 9.19 

yátsoma citrámuktʰyàṃ divyáṃ pā́rtʰivaṃ vásu |
tánnaḥ punāná ā́ bʰara || 1||



1.  yadr3nsa somaNmsv«√su citrajnsa«√ci uktʰyajnsa«√vac  
    divyajnsa«√div pārtʰivajnsa«√pr̥tʰ vasunnsa«√vas |
    tadr3nsa vayamr1mpd punānajmsn«√pū āp bʰaravp·Ao2s«√bʰr̥ 



1. Whatever wonderful glorious wealth there be in heaven or in earth,
   do thou, Soma, being purified, bring it to us.



yuváṃ hí stʰáḥ svàrpatī índraśca soma gópatī |
īśānā́ pipyataṃ dʰíyaḥ || 2||



2.  tvamr2mdn hic stʰasvp·A·2d«√as (svarnns-patinms«√pā2)nmdn  
    indraNmsn«√ind cac somaNmsv«√su (gonfs-patinms«√pā2)nmdn |
    īśānajmdn«√īś pipyatamvp·UE2d«√pī dʰīnfpa«√dʰī 



2. Thou, Soma and Indra, are the lords of all, the lords of cattle,---
  do ye, the rulers, prosper our rites.



vŕ̥ṣā punāná āyúṣu stanáyannádʰi barhíṣi |
háriḥ sányónimā́sadat || 3||



3.  vr̥ṣannmsn«√vr̥ṣ punānata·Amsn«√pū āyunmpl«√i  
    stanayanttp·Amsn«√stan adʰip barhisnnsl«√barh |
    harijmsn«√hr̥ santp·A?sn«√as yoninmsa«√yu āp asadatvp·U·3s«√sad 



3. The showerer (of benefits) being purified amongst men (lies) murmuring upon the sacred grass,---
   green-tinted he sits down in his proper place.



ávāvaśanta dʰītáyo vr̥ṣabʰásyā́dʰi rétasi |
sūnórvatsásya mātáraḥ || 4||



4.  avāvaśantavp·U·3p«√vāś dʰītinfpn«√dʰī  
    (vr̥ṣannms«√vr̥ṣ-bʰajms«√bʰā)jmsg adʰip retasnnsl«√rī |
    sūnunmsg«√sū vatsajmsg mātr̥nfpn«√mā 



4. The mothers of the male calf, which are sucked by him,
   long to cherish the bull with their strength.



kuvídvr̥ṣaṇyántībʰyaḥ punānó gárbʰamādádʰat |
yā́ḥ śukráṃ duhaté páyaḥ || 5||



5.  (kuc-idc)c vr̥ṣaṇyantītp·Afpd«√vr̥ṣ  
    punānajmsn«√pū garbʰanmsa«√grah ādadʰattp·Amsn«ā~√dʰā |
    yār3fpn śukrajmsa«√śuc duhateva·A·3p«√duh payasnnsa«√pī 



5. The purified Soma has implanted many a germ in those (waters) desirous of conception,
   which yield bright milk.



úpa śikṣāpatastʰúṣo bʰiyásamā́ dʰehi śátruṣu |
pávamāna vidā́ rayím || 6||



6.  upap śikṣavp·Ao2s«√śak apatastʰivaṅstp·Impa«apa~√stʰā  
    bʰiyasnmsa«√bʰī āp dʰehivp·Ao2s«√dʰā śatrunmpl«√śad |
    pavamānanmsv«√pū vidāsvp·Ae2s«√vid rayinmsa«√rā 



6. Bring near to us those who stand aloof, strike terror into our foes;
   pure-flowing one, thou dost transfer to us their riches.



ní śátroḥ soma vŕ̥ṣṇyaṃ ní śúṣmaṃ ní váyastira |
dūré vā sató ánti vā || 7||



7.  nip śatrunmsg«√śad somaNmsv«√su (vr̥ṣṇinms«√vr̥ṣ-yatnfs«√yat)nnsa  
    nip śuṣmanmsa«√śuṣ nip vayasnnsa«√vī tiravp·Ao2s«√tr̥̄ |
    dūrajmsl«√duc satajmsn«√as antiac 



7. Destroy, Soma, the vigour, the energy, the subsistence of our enemy,
   whether he be far off or nigh.






Sūkta 9.20 

prá kavírdevávītayé'vyo vā́rebʰirarṣati |
sāhvā́nvíśvā abʰí spŕ̥dʰaḥ || 1||



1.  prap kavinmsn«√kū (devanms«√div-vītinfs«√vī)nfsd  
    avinmsg vārannpi«√vr̥2 arṣativp·A·3s«√r̥ṣ |
    sāhvaṃstp·Imsn«√sah viśvajfpa«√viś abʰip spr̥dʰnfpa«√spardʰ 



1. The seer passes through the woollen fleece for the beverage of the gods,
   triumphing over all adversaries.



sá hí ṣmā jaritŕ̥bʰya ā́ vā́jaṃ gómantamínvati |
pávamānaḥ sahasríṇam || 2||



2.  sasr3msn hic smac jaritr̥nmsd«√jr̥ āp  
    vājanmsa«√vāj gomantjmsa invativp·A·3s«√inv |
    pavamānanmsn«√pū sahasrinjmsa 



2. Verily he, the pure-flowing, bestows upon his praisers
   thousands of victuals with cattle.



pári víśvāni cétasā mr̥śáse pávase matī́ |
sá naḥ soma śrávo vidaḥ || 3||



3.  parip viśvannpa«√viś cetasnnsi«√cit  
    mr̥śaseva·A·2s«√mr̥ś pavaseva·A·2s«√pū matinfsi«√man |
    saa vayamr1mpd somaNmsv«√su śravasnnsa«√śru vidasvp·AE2s«√vid 



3. By thy favour thou givest to us all kinds of wealth, thou flowest at our praise;
   grant us, O Soma, food.



abʰyàrṣa br̥hádyáśo magʰávadbʰyo dʰruváṃ rayím |
íṣaṃ stotŕ̥bʰya ā́ bʰara || 4||



4.  abʰip arṣavp·Ao2s«√r̥ṣ br̥hatjmsa«√br̥h yaśasjmsa«√yaś  
    magʰavannmpd«√maṃh dʰruvajmsa«√dʰr̥ rayinmsa«√rā |
    iṣnfsa«√iṣ stotr̥nmpd«√stu āp bʰaravp·Ao2s«√bʰr̥ 



4. Bestow upon us great renown, grant durable riches to those
   who are profuse in their libations, bring food to thy praisers.



tváṃ rā́jeva suvrató gíraḥ somā́ viveśitʰa |
punānó vahne adbʰuta || 5||



5.  tvamr2msn rājannmsn«√rāj ivaa suvratajmsn«su~√vr̥2  
    girnfpa«√gr̥̄ somanmsv«√su āp viveśitʰavp·I·2s«√viś |
    punānata·A?sn«√pū vahninmsv«√vah (atc-bʰutajms«√bʰū)jmsv 



5. Purified one, doer of good deeds, thou, Soma, enterest our praises like a king,
   O wonderful bearer (of our offerings).



sá váhnirapsú duṣṭáro mr̥jyámāno gábʰastyoḥ |
sómaścamū́ṣu sīdati || 6||



6.  sasr3msn vahninmsn«√vah apnfpl duṣṭarajmsn«dus~√tr̥̄  
    mr̥jyamānatp·Amsn«√mr̥j gabʰastinmdl |
    somanmsn«√su camūnfpl sīdativp·A·3s«√sad 



6. Soma, the bearer (of oblations), abiding in the waters of the firmament,
   difficult to be surpassed, being cleansed by our hands reposes in the vessels.



krīḷúrmakʰó ná maṃhayúḥ pavítraṃ soma gacʰasi |
dádʰatstotré suvī́ryam || 7||



7.  krīḷujmsn«√krīḷ makʰanmsn«√maṅkʰ nac (maṃhanms«√maṃh-yujms«√yu)jmsn  
    pavitrannsa«√pū somaNmsv«√su gacʰasivp·A·2s«√gam |
    dadʰattp·Amsn«√dʰā stotr̥nmsd«√stu suvīryannsa«su~√vīr 



7. Soma, thou proceedest to the straining-cloth, sportive and generous,
   like a gift, giving excellent vigour to him who praises thee.






Sūkta 9.21 

eté dʰāvantī́ndavaḥ sómā índrāya gʰŕ̥ṣvayaḥ |
matsarā́saḥ svarvídaḥ || 1||



1.  etasr3mpn dʰāvantivp·A·3p«√dʰāv indunmpn«√ind  
    somajmpn«√su indraNmsd«√ind gʰr̥ṣujmpn«√hr̥ṣ |
    (madnfs«√mad-saranms«√sr̥)jmpn (svarnns-vidjms«√vid)jmpn 



1. These flowing Soma-juices, foe-destroying, exhilarating,
   heaven-conferring, hasten to Indra,---



pravr̥ṇvánto abʰiyújaḥ súṣvaye varivovídaḥ |
svayáṃ stotré vayaskŕ̥taḥ || 2||



2.  pravr̥ṇvantjmpn«pra~√vr̥ abʰiyujjmpa«abʰi~√yuj  
    suṣvinmsd«√su (varivasnns«√vr̥-vidjms«√vid)jmpn |
    svayama stotr̥nmsd«√stu (vayasnns«√vī-kr̥tjms«√kr̥)jmpn 



2. Showing favour, assailing foes, giving wealth to him who rightly effuses them,
   and bestowing food spontaneously on their praiser.



vŕ̥tʰā krī́ḷanta índavaḥ sadʰástʰamabʰyékamít |
síndʰorūrmā́ vyakṣaran || 3||



3.  vr̥tʰāa«√vr̥2 krīḷanttp·Ampn«√krīḷ indunmpn«√ind  
    (sadʰaa-stʰajms«√stʰā)nnsa abʰip ekajnsa idc |
    sindʰunmsg«√sindʰ ūrminmsl«√r̥ vip akṣaranvp·Aa3p«√kṣar 



3. The effused juices come sporting lightly to the common receptacle,
   they drop into the wave of the river.



eté víśvāni vā́ryā pávamānāsa āśata |
hitā́ ná sáptayo rátʰe || 4||



4.  etasr3mpn viśvajnpa«√viś vāryajnpa«√vr̥2  
    pavamānajmpn«√pū āśatava·A·3p«√āś |
    hitajmpn«√dʰā nac saptinmpn ratʰanmsl«√r̥ 



4. Like horses harnessed to a car these pure juices bring (to us)
   all desirable blessings.



ā́sminpiśáṅgamindavo dádʰātā venámādíśe |
yó asmábʰyamárāvā || 5||



5.  āp ayamr3msl (piśnfs«√piś-aṅganms«√aṅg)jmsa induNmpv«√ind  
    dadʰātavp·AE3p«√dʰā venanmsa«√ven ādiśev···D··«ā~√diś |
    yasr3msn vayamr1mpd arāvanjmsn«a~√rā 



5. Effused Soma-juices, at our indication bestow manifold blessings on this (institutor of the sacrifice),
   who (at present) has given us nothing.



r̥bʰúrná rátʰyaṃ návaṃ dádʰātā kétamādíśe |
śukrā́ḥ pavadʰvamárṇasā || 6||



6.  r̥bʰunmsn«√rabʰ nac ratʰyanmsa«√r̥ navajmsa«√nu  
    dadʰātavp·Ao2p«√dʰā ketanmsa«√cit ādiśev···D··«√diś |
    śukrajmpn«√śuc pavadʰvamva·Ao2p«√pū arṇasnnsi 



6. As a great man sets before him a commendable charioteer,
   so do you grant knowledge to our lord, and flow glistening with water.



etá u tyé avīvaśankā́ṣṭʰāṃ vājíno akrata |
satáḥ prā́sāviṣurmatím || 7||



7.  etasr3mpn uc syar3mpn avīvaśanvp·U·3p«√vaś  
    kāṣṭʰānfsa vājinnmpn«√vāj akratava·U·3p«√kr̥ |
    satjmsg«√as prap asāviṣurvp·U·3p«√sū matinfsa«√man 



7. These effused juices have desired (the sacrifice); powerful they have made for themselves an abiding-place;
   they have animated the intellect of the pious institutor of the rite.






Sūkta 9.22 

eté sómāsa āśávo rátʰā iva prá vājínaḥ |
sárgāḥ sr̥ṣṭā́ aheṣata || 1||



1.  etasr3mpn somajmpn«√su āśujmpn«√aś  
    ratʰanmpn«√r̥ ivac prap vājinjmpn«√vāj |
    sargajmpn«√sr̥j sr̥ṣṭajmpn«√sr̥j aheṣatava·U·3p«√hi 



1. These Soma-juices, when let out, neigh as they leap swiftly forth
   like chariots or rapid steeds let loose.



eté vā́tā ivorávaḥ parjányasyeva vr̥ṣṭáyaḥ |
agnériva bʰramā́ vŕ̥tʰā || 2||



2.  etasr3mpn vātanmpn«√vā ivac urujmpn«√vr̥  
    parjanyanmsg«√pr̥c ivac vr̥ṣṭinfpn«√vr̥ṣ |
    agninmsg«√aṅg ivac bʰramanmpn«√bʰram vr̥tʰāa«√vr̥2 



2. Like strong winds, like the rains of Parjanya,
   like the swift-whirling (flames) of fire,



eté pūtā́ vipaścítaḥ sómāso dádʰyāśiraḥ |
vipā́ vyānaśurdʰíyaḥ || 3||



3.  eṣasr3mpn pūtajmpn«√pū (vipnfpa«√vip-citjms«√ci)jmpn  
    somanmpn«√su (dadʰinns-āśirnfs«ā~√śrī)jmpn |
    vipnfsi«√vip vip ānaśurvp·I·3p«√aś dʰīnfpa«√dʰī 



3. These pure Soma-juices, sagacious, mixed with curds,
   easily pervade our ceremonies with their intelligence.



eté mr̥ṣṭā́ ámartyāḥ sasr̥vā́ṃso ná śaśramuḥ |
íyakṣantaḥ patʰó rájaḥ || 4||



4.  etasr3mpn mr̥ṣṭajmpn«√mr̥j amartyajmpn«a~√mr̥  
    sasr̥vāṃstp·I?p?«√sr̥ nac śaśramurvp·I·3p«√śram |
    iyakṣanttp·A?pn«√yaj pantʰinnmpa«√pantʰ rajasnnsa«√raj 



4. Purified, immortal, issuing from the vessels, eager to traverse
   their (assigned) paths and the universe, they are never wearied.



eté pr̥ṣṭʰā́ni ródasorviprayánto vyā̀naśuḥ |
utédámuttamáṃ rájaḥ || 5||



5.  etasr3mpn pr̥ṣṭʰannpa«pra~√stʰā rodasnndg  
    viprayantjmpn«vi-pra~√i vyānaśurvp·I·3p«vi~√aś |
    utac ayamr3nsn uttamajnsn rajasnnsn«√raj 



5. Spreading in various directions, they pervade the surface of earth and sky,
   yea, and this highest heaven.



tántuṃ tanvānámuttamámánu praváta āśata |
utédámuttamā́yyam || 6||



6.  tantunmsa«√tan tanvānajmsa«√tan uttamajmsa  
    anup pravatnfpa āśatava·A·3p«√āś |
    utac ayamr3nsn (uttamajms-āyyajms«√i)jnsn 



6. Descending rivers follow this excellent (Soma) as it spreads out the sacrifice;
   this rite is glorified thereby.



tváṃ soma paṇíbʰya ā́ vásu gávyāni dʰārayaḥ |
tatáṃ tántumacikradaḥ || 7||



7.  tvamr2msn somaNmsv«√su paṇiNmpb āp  
    vasunnsa«√vas gavyannpa dʰārayasvp·AE2s«√dʰr̥ |
    tatajmsa«√tan tantunmsa«√tan acikradasvp·U·2s«√krand 



7. Thou, Soma, boldest the wealth of kine which thou hast won from the Panis;
   thou hast called aloud at the outspread sacrifice.






Sūkta 9.23 

sómā asr̥gramāśávo mádʰormádasya dʰā́rayā |
abʰí víśvāni kā́vyā || 1||



1.  somanmpn«√su asr̥gramvp·U·3p«√sr̥j āśujmpn«√aś  
    madʰujmsg«√madʰ madanmsg«√mad dʰārānfsi«√dʰr̥ |
    abʰip viśvajnpa«√viś kāvyannpa«√kū 



1. The swift-flowing Soma-juices have issued in a stream of the sweet exhilarating (beverage),
   at (the recital of) all the praises (of the sages).



ánu pratnā́sa āyávaḥ padáṃ návīyo akramuḥ |
rucé jananta sū́ryam || 2||



2.  anup pratnajmpn āyujmpn«√i  
    padannsa«√pad navīyasjnsa«√nu akramurvp·U·3p«√kram |
    rucnfsl«√ruc janantavp·Ue3p«√jan sūryanmsa«√sūr 



2. Ancient swift-going (horses), they (the juices) have traversed a new field,---
   they have generated the sun to give light.



ā́ pavamāna no bʰarāryó ádāśuṣo gáyam |
kr̥dʰí prajā́vatīríṣaḥ || 3||



3.  āp pavamānanmsv«√pū vayamr1mpd bʰaravp·Ao2s«√bʰr̥  
    arijmsg«a~√rā adāśvaṅstp·Imsg«a~√dāś gayanmsa«√gam |
    kr̥dʰivp·Ao2s«√kr̥ prajāvatījfpa«pra~√jan iṣnfpa«√iṣ 



3. Bring to us, purifier, the house of our enemy who presents no libations,
   bestow upon us progeny-abounding food.



abʰí sómāsa āyávaḥ pávante mádyaṃ mádam |
abʰí kóśaṃ madʰuścútam || 4||



4.  abʰip somanmpn«√su āyujmpn«√i  
    pavanteva·A·3p«√pū madyajmsa«√mad madanmsa«√mad |
    abʰip kośanmsa«√kuś (madʰunns«√madʰ-ścutjms«√ścut)jmsa 



4. The swift-flowing Soma-juices diffuse exhilarating wine,---
   they flow to the honey-shedding receptacle.



sómo arṣati dʰarṇasírdádʰāna indriyáṃ rásam |
suvī́ro abʰiśastipā́ḥ || 5||



5.  somanmsn«√su arṣativp·A·3s«√r̥ṣ dʰarṇasijmsn«√dʰr̥  
    dadʰānatp·Imsn«√dʰā indriyajmsa«√ind rasanmsa«√ras |
    suvīrajmsn«su~√vīr (abʰiśastinfs«√śas-pānfs«√pā)nmsn 



5. The Soma flows, the sustainer (of the world), bearing a sense-invigorating essence,---
  heroic --- a protector against calumny.



índrāya soma pavase devébʰyaḥ sadʰamā́dyaḥ |
índo vā́jaṃ siṣāsasi || 6||



6.  indraNmsd«√ind somanmsv«√su pavasevp·A·2s«√pū  
    devanmpd«√div (sadʰaa-mādyanms«√mad)nmsn |
    indunmsb«√ind vājanmsa«√vāj siṣāsasivp·A·2s«√san 



6. Soma, who art worthy of the sacrifice, thou flowest to Indra and to the gods;
   thou, Indu, vouchsafest to give us food.



asyá pītvā́ mádānāmíndro vr̥trā́ṇyapratí |
jagʰā́na jagʰánacca nú || 7||



7.  ayamr3msg pītvātp·A???«√pā madanmpg«√mad  
    indraNmsn«√ind vr̥trannpa«√vr̥ apratia |
    jagʰānavp·U·3s«√han jagʰanatvp·Ae3s«√han cac nuc 



7. Having drunk of this chief of exhilarating draughts,
   Indra irresistible has slain his foes, and may he ever slay them.






Sūkta 9.24 

prá sómāso adʰanviṣuḥ pávamānāsa índavaḥ |
śrīṇānā́ apsú mr̥ñjata || 1||



1.  prap somajmpn«√su adʰanviṣurvp·U·3p«√dʰanv  
    pavamānajmpn«√pū indunmpn«√ind |
    śrīṇānāta·A?pn«√śrī apnfpl mr̥ñjatavp·AE3p«√mr̥j 



1. The purified effused Soma-juices have flowed forth,---
   mixing with curds and milk they are cleansed in the waters.



abʰí gā́vo adʰanviṣurā́po ná pravátā yatī́ḥ |
punānā́ índramāśata || 2||



2.  abʰip gonfpn adʰanviṣurvp·U·3p«√dʰanv  
    apnfpn nac pravatnfsi yatita·A?p?«√i |
    punānata·A?p?«√pū indraNmsa«√ind āśatava·A·3p«√āś 



2. The flowing juices rush (to the filter), like waters flowing down a declivity;
   purified they gratify Indra.



prá pavamāna dʰanvasi sóméndrāya pā́tave |
nŕ̥bʰiryató ví nīyase || 3||



3.  prap pavamānata·A?sv«√pū dʰanvasivp·A·2s«√dʰanv  
    somanmsv«√su indraNmsd«√ind pātavev···D··«√pā |
    nr̥nmpi yatajmsn«√yam vip nīyasevp·A·2s«√nī 



3. Purifier, Soma, thou proceedest to Indra for his drinking,---
   thence art thou brought by the priests.



tváṃ soma nr̥mā́danaḥ pávasva carṣaṇīsáhe |
sásniryó anumā́dyaḥ || 4||



4.  tvamr2msn somanmsv«√su (nr̥nms-mādanajms«√mad)jmsn  
    pavasvava·Ao2s«√pū (carṣaṇijms«√kr̥ṣ-sahjms«√sah)jmsd |
    sasnijmsn«√san yasr3msn anumādyajmsn«anu~√mad 



4. Thou, Soma, who art the exhilarator of men, flow to (Indra),
   the conqueror of enemies, thou who art pure and to be worshipped.



índo yádádribʰiḥ sutáḥ pavítraṃ paridʰā́vasi |
áramíndrasya dʰā́mne || 5||



5.  indunmsv«√ind yadc adrinmpi«√dr̥ sutajmsn«√su  
    pavitrannsa«√pū paridʰāvasivp·A·2s«pari~√dʰāv |
    arama«√r̥ indraNmsg«√ind dʰāmannnsd«√dʰā 



5. When, Indu, effused by the stones, thou hastenest to the filtering-cloth,
   thou art an ample portion for Indra's belly.



pávasva vr̥trahantamoktʰébʰiranumā́dyaḥ |
śúciḥ pāvakó ádbʰutaḥ || 6||



6.  pavasvava·Ao2s«√pū (vr̥traNns«√vr̥-hantamajms«√han)jmsv  
    uktʰanmpi«√vac anumādyanmsn«anu~√mad |
    śucijmsn«√śuc pāvakajmsn«√pū (atc-bʰutajms«√bʰū)jmsn 



6. Utter destroyer of enemies, flow forth, to be propitiated by praises,
   pure, purifying, wonderful.



śúciḥ pāvaká ucyate sómaḥ sutásya mádʰvaḥ |
devāvī́ragʰaśaṃsahā́ || 7||



7.  śucijmsn«√śuc pāvakajmsn«√pū ucyatevp·A·3s«√vac  
    somanmsn«√su sutajmsg«√su madʰunmsg«√madʰ |
    (devanms«√div-vījms«√vī)jmsn (agʰajms«√agʰ-śaṃsanms«√śaṃs-hanjms«√han)nmsn 



7. Soma, (the yielder) of the exhilarating effusion, is called the pure,
   the purifier, the gratifier of the gods, the slayer of the wicked.






Sūkta 9.25 

pávasva dakṣasā́dʰano devébʰyaḥ pītáye hare |
marúdbʰyo vāyáve mádaḥ || 1||



1.  pavasvava·Ao2s«√pū (dakṣanms«√dakṣ-sādʰananms«√sādʰ)jmsn  
    devanmpd«√div pītinfsd«√pā harinmsv«√hr̥ |
    marutnmpd vāyuNmsd«√vā madanmsn«√mad 



1. Green-tinted (Soma), do thou who art bestower of strength, the exhilarating,
   flow as a beverage for the gods, for the Maruts and for Vayu.



pávamāna dʰiyā́ hitò'bʰí yóniṃ kánikradat |
dʰármaṇā vāyúmā́ viśa || 2||



2.  pavamānanmsv«√pū dʰīnfsi«√dʰī hitajmsn«√hi  
    abʰip yoninmsa«√yu kanikradattp·Amsn«√krand |
    dʰarmannmsi«√dʰr̥ vāyuNmsa«√vā āp viśavp·Ao2s«√viś 



2. Purifying (Soma), placed suitably by the sacred rite, (enter) uttering a cry the (appointed) place,
   enter by the sacred function into Vayu.



sáṃ devaíḥ śobʰate vŕ̥ṣā kavíryónāvádʰi priyáḥ |
vr̥trahā́ devavī́tamaḥ || 3||



3.  samp devanmpi«√div śobʰateva·A·3s«√śubʰ vr̥ṣannmsn«√vr̥ṣ  
    kavinmsn«√kū yoninmsl«√yu adʰip priyajmsn«√prī |
    (vr̥tranns«√vr̥-hannms«√han)nmsn (devanms«√div-vītamajms«√vī)jmsn 



3. This Soma, the showerer (of benefits), the seer, the beloved, the destroyer of foes,
   the most devout, shines in its appointed place along with the gods.



víśvā rūpā́ṇyāviśánpunānó yāti haryatáḥ |
yátrāmŕ̥tāsa ā́sate || 4||



4.  viśvajnpa«√viś rūpannpa āviśanttp·Amsn«ā~√viś  
    punānajmsn«√pū yātivp·A·3s«√yā haryatajmsn«√hary |
    yadr3nsl amr̥tajmpn«a~√mr̥ āsatevp·A·3p«√ās 



4. Pervading all forms, the pure, the desirable goes to the place
   where the immortals abide.



aruṣó janáyangíraḥ sómaḥ pavata āyuṣák |
índraṃ gácʰankavíkratuḥ || 5||



5.  aruṣajmsn«√ruṣ janayanttp·Amsn«√jan girnfpa«√gr̥̄  
    somanmsn«√su pavateva·A·2s«√pū (āyunms«√i-sacjms«√sac)a |
    indraNmsa«√ind gacʰanttp·Amsn«√gam (kavinms«√kū-kratunms«√kr̥)nmsn 



5. Endowed with wisdom of the past, the brilliant Soma, generating sounds,
   flows forth continually proceeding to Indra.



ā́ pavasva madintama pavítraṃ dʰā́rayā kave |
arkásya yónimāsádam || 6||



6.  āp pavasvava·Ao2s«√pū madintamajmsv«√mad  
    pavitrannsa«√pū dʰārānfsi«√dʰr̥ kavinmsv«√kū |
    arkanmsg«√arc yoninmsa«√yu āsadamv···D··«ā~√sad 



6. Most exhilarating and sage (Soma), flow through the filter in a stream,
   to attain the station of the adorable Indra.






Sūkta 9.26 

támamr̥kṣanta vājínamupástʰe áditerádʰi |
víprāso áṇvyā dʰiyā́ || 1||



1.  sasr3msa amr̥kṣantava·U·3p«√mr̥j vājinnmsa«√vāj  
    upastʰanmsl«upa~√stʰā aditiNfsg«a~√dā adʰip |
    viprajmpn«√vip aṇvījfsi dʰīnfsi«√dʰī 



1. The priests have cleansed that Soma, (swift as) a horse, on the lap of Aditi
   with fingers and with hymns.



táṃ gā́vo abʰyànūṣata sahásradʰāramákṣitam |
índuṃ dʰartā́ramā́ diváḥ || 2||



2.  sasr3msa gonfpn abʰip anūṣatavp·U·3p«√nū  
    (sahasrau-dʰārajms«√dʰr̥)jmsa akṣitajmsa«a~√kṣi |
    indunmsa«√ind dʰartr̥nmsa«√dʰr̥ āp dyunmsb 



2. The chants celebrate that Indu flowing in a thousand streams, inexhaustible,
   the supporter of heaven.



táṃ vedʰā́ṃ medʰáyāhyanpávamānamádʰi dyávi |
dʰarṇasíṃ bʰū́ridʰāyasam || 3||



3.  sasr3msa vedʰasjmsa«√vidʰ medʰānfsi«√midʰ ahyanvp·U·3p«√hi  
    pavamānanmsa«√pū adʰip dyunmsl |
    dʰarṇasijmsa«√dʰr̥ (bʰūrijms«√bʰū-dʰāyasjms«√dʰā)jmsa 



3. They have elevated to heaven by their praise that creative purifying (Soma),
   the sustainer, the maker of many.



támahyanbʰuríjordʰiyā́ saṃvásānaṃ vivásvataḥ |
pátiṃ vācó ádābʰyam || 4||



4.  sasr3msa ahyanvp·U·3p«√hi bʰurijnmdl dʰīnfsi«√dʰī  
    saṃvasānata·Amsa«sam~√vas vivasvatNmsg«√vas |
    patinmsa«√pā2 vācnfsg«√vac adābʰyajmsa«a~√dabʰ 



4. The worshippers have elevated by the fingers of their arms that unconquerable lord of praise
   abiding (in the vessels).



táṃ sā́nāvádʰi jāmáyo háriṃ hinvantyádribʰiḥ |
haryatáṃ bʰū́ricakṣasam || 5||



5.  sasr3msa sānunnsl«√san adʰip jāmijmpn«√jan  
    harijmsa«√hr̥ hinvantivp·A·3p«√hi adrinmpi«√dr̥ |
    haryatajmsa«√hary (bʰūrijms«√bʰū-cakṣasnms«√cakṣ)jmsa 



5. The sister-fingers in a raised place press out by the grinding stones that green-tinted (Soma),
   desirable and far-beholding.



táṃ tvā hinvanti vedʰásaḥ pávamāna girāvŕ̥dʰam |
índavíndrāya matsarám || 6||



6.  sasr3msa tvamr2msa hinvantivp·A·3p«√hi vedʰasnmpn«√vidʰ  
    pavamānanmsv«√pū (girnfsi«√gr̥̄-vr̥dʰjms«√vr̥dʰ)jmsa |
    indunmsv«√ind indraNmsd«√ind (madnfs«√mad-saranms«√sr̥)jmsa 



6. The worshippers offer thee to Indra, purifier Indu,
   filled with praise and bestowing exhilaration.






Sūkta 9.27 

eṣá kavírabʰíṣṭutaḥ pavítre ádʰi tośate |
punānó gʰnánnápa srídʰaḥ || 1||



1.  eṣasr3msn kavinmsn«√kū abʰiṣṭutajmsn«abʰi~√stu  
    pavitrannsl«√pū adʰip tośateva·A·3s«√tuś |
    punānajmsn«√pū gʰnanttp·A?sn«√han apap sridʰnfpa«√sridʰ 



1. This seer, the purifying (Soma), lauded by us, passes through the filtering-cloth,
   driving away foes.



eṣá índrāya vāyáve svarjítpári ṣicyate |
pavítre dakṣasā́dʰanaḥ || 2||



2.  eṣasr3msn indraNmsd«√ind vāyuNmsd«√vā  
    (svarnns-jitjms«√ji)jmsn parip sicyatevp·A·3s«√sic |
    pavitrannsl«√pū (dakṣanms«√dakṣ-sādʰananms«√sādʰ)jmsn 



2. This invigorating heaven-conquering Soma is poured upon the filter
   for Indra and Vayu.



eṣá nŕ̥bʰirví nīyate divó mūrdʰā́ vŕ̥ṣā sutáḥ |
sómo váneṣu viśvavít || 3||



3.  eṣasr3msn nr̥nmpi vip nīyatevp·A·3s«√nī  
    dyunmsg mūrdʰannmsn vr̥ṣannmsn«√vr̥ṣ sutajmsn«√su |
    somanmsn«√su vanannpl«√van (viśvanns«√viś-vidjms«√vid)jmsn 



3. This Soma, the showerer (of benefits), the summit of heaven, the all-knowing,
   being expressed is brought by the priests into the wooden vessels.



eṣá gavyúracikradatpávamāno hiraṇyayúḥ |
índuḥ satrājídástr̥taḥ || 4||



4.  eṣasr3msn (gonfs-yujms«√yu)jmsn acikradatvp·U·3s«√krand  
    pavamānanmsn«√pū (hiraṇyanms«√hr̥-yujms«√yu)jmsn |
    indunmsn«√ind (satrāa-jitjms«√ji)jmsn astr̥tajmsn«a~√str̥ 



4. This Indu resounds as it drops, yearning to give us cattle and gold,
   the conqueror of foes, the irresistible.



eṣá sū́ryeṇa hāsate pávamāno ádʰi dyávi |
pavítre matsaró mádaḥ || 5||



5.  eṣasr3msn sūryanmsi«√sūr hāsateva·A·3s«√hā  
    pavamānanmsn«√pū adʰip dyunmsl |
    pavitrannsl«√pū (madnfs«√mad-sarajms«√sr̥)jmsn madanmsn«√mad 



5. This pure-flowing exhilarating Soma is abandoned by the sun
   in the filtering-cloth the sky.



eṣá śuṣmyàsiṣyadadantárikṣe vŕ̥ṣā háriḥ |
punāná índuríndramā́ || 6||



6.  eṣasr3msn śuṣminnmsn«√śuṣ asiṣyadatva·U·3s«√syand  
    (antara-īkṣajms«√īkṣ)nnsl vr̥ṣannmsn«√vr̥ṣ harijmsn«√hr̥ |
    punānajmsn«√pū indunmsn«√ind indraNmsa«√ind āp 



6. This powerful and purifying showerer (of benefits), the green-tinted Indu,
   flows through the firmament to Indra.






Sūkta 9.28 

eṣá vājī́ hitó nŕ̥bʰirviśvavínmánasaspátiḥ |
ávyo vā́raṃ ví dʰāvati || 1||



1.  eṣasr3msn vājinnmsn«√vāj hitajmsn«√hi nr̥nmpi  
    (viśvanns«√viś-vidjms«√vid)jmsn manasnnsg«√man patinmsn«√pā2 |
    avinmsg vārannsa«√vr̥2 vip dʰāvativp·A·3s«√dʰāv 



1. This swift-flowing (Soma) placed (in the vessels) by the priests, all-knowing,
   the lord of praise, hastens to the woollen (filter).



eṣá pavítre akṣaratsómo devébʰyaḥ sutáḥ |
víśvā dʰā́mānyāviśán || 2||



2.  eṣasr3msn pavitrannsl«√pū akṣaratvp·Aa3s«√kṣar  
    somanmsn«√su devanmpd«√div sutajmsn«√su |
    viśvajnpa«√viś dʰāmannnpa«√dʰā āviśanttp·Amsn«ā~√viś 



2. This Soma, effused for the gods, flows into the filter,
   penetrating all the divine forms.



eṣá deváḥ śubʰāyaté'dʰi yónāvámartyaḥ |
vr̥trahā́ devavī́tamaḥ || 3||



3.  eṣasr3msn devanmsn«√div śubʰāyateva·A·3s«√śubʰ  
    adʰip yoninmsl«√yu amartyajmsn«a~√mr̥ |
    (vr̥traNns«√vr̥-hanjms«√han)nmsn (devanms«√div-vītamajms«√vī)jmsn 



3. This divine immortal (Soma) is brilliant in his own place,
   the slayer of enemies, the most devoted to the gods.



eṣá vŕ̥ṣā kánikradaddaśábʰirjāmíbʰiryatáḥ |
abʰí dróṇāni dʰāvati || 4||



4.  eṣasr3msn vr̥ṣannmsn«√vr̥ṣ kanikradattp·Amsn«√krand  
    daśanfpi jāminfpi«√jan yatajmsn«√yam |
    abʰip droṇannpa«√dru dʰāvativp·A·3s«√dʰāv 



4. This showerer (of desires), expressed by the ten fingers,
   hastens uttering a sound to the pitchers.



eṣá sū́ryamarocayatpávamāno vícarṣaṇiḥ |
víśvā dʰā́māni viśvavít || 5||



5.  eṣasr3msn sūryanmsa«√sūr arocayatvp·Aa3s«√ruc  
    pavamānanmsn«√pū vicarṣaṇijmsn«vi~√kr̥ṣ |
    viśvajnpa«√viś dʰāmannnpa«√dʰā (viśvanns«√viś-vidjms«√vid)jmsn 



5. This purified, all-contemplating, all-knowing (Soma) gives radiance
   to the sun and all the spheres (of light).



eṣá śuṣmyádābʰyaḥ sómaḥ punānó arṣati |
devāvī́ragʰaśaṃsahā́ || 6||



6.  eṣasr3msn śuṣminjmsn«√śuṣ adābʰyajmsn«a~√dabʰ  
    somanmsn«√su punānajmsn«√pū arṣativp·A·3s«√r̥ṣ |
    (devanms«√div-vījms«√vī)jmsn (agʰajms«√agʰ-śaṃsanms«√śaṃs-hanjms«√han)nmsn 



6. This powerful invincible purifying Soma proceeds the protector of the gods,
   the destroyer of the wicked.






Sūkta 9.29 

prā́sya dʰā́rā akṣaranvŕ̥ṣṇaḥ sutásyaújasā |
devā́m̐ ánu prabʰū́ṣataḥ || 1||



1.  prap ayamr3msg dʰārānfsn«√dʰr̥ akṣaranvp·Aa3p«√kṣar  
    vr̥ṣannmsg«√vr̥ṣ sutajmsg«√su ojasnnsi«√vaj |
    devanmpa«√div anup prabʰūṣattp·Amsg«pra~√bʰū 



1. The streams of this effused (Soma), the showerer (of benefits), flow forth,
   as it seeks to surpass the gods in strength.



sáptiṃ mr̥janti vedʰáso gr̥ṇántaḥ kārávo girā́ |
jyótirjajñānámuktʰyàm || 2||



2.  saptinmsa mr̥jantivp·A·3p«√mr̥j vedʰasjmpn«√vidʰ  
    gr̥ṇanttp·Ampn«√gr̥̄ kārunmpn«√kr̥ girnfsi«√gr̥̄ |
    jyotisnnsa«√jyot jajñānata·Insa«√jan uktʰyajnsa«√vac 



2. The pious performers (of holy rites), the utterers of praise, purify by their laudation
   the radiant courser (the Soma) as soon as generated and meriting to be hymned.



suṣáhā soma tā́ni te punānā́ya prabʰūvaso |
várdʰā samudrámuktʰyàm || 3||



3.  suṣahajnpn«su~√sah somanmsv«√su tadr3npn tvamr2msd  
    punānajmsd«√pū (prabʰūnns«pra~√bʰū-vasunns«√vas)jmsv |
    vardʰavp·Ao2s«√vr̥dʰ samudranmsa«sam~√ud uktʰyajmsa«√vac 



3. Soma, distributor of abundant wealth, those radiances of thine when thou art purified are overpowering;
   fill therefore the praiseworthy ocean-like (pitcher).



víśvā vásūni saṃjáyanpávasva soma dʰā́rayā |
inú dvéṣāṃsi sadʰryàk || 4||



4.  viśvajnpa«√viś vasunnpa«√vas saṃjayantjmsn«sam~√ji  
    pavasvava·Ao2s«√pū somanmsv«√su dʰārānfsi«√dʰr̥ |
    inuvp·Ao2s«√inv dveṣasnnpa«√dviṣ (sadʰria«√sadʰ-añcjms«√anj)a 



4. Flow, Soma, in a full stream, conquering for us all treasures,---
   drive our enemies away together.



rákṣā sú no áraruṣaḥ svanā́tsamasya kásya cit |
nidó yátra mumucmáhe || 5||



5.  rakṣavp·Ao2s«√rakṣ sup vayamr1mpa ararivasnmsb«a~√rā  
    svananmsb«√svan samajmsg kasr3msg cidc |
    nidnfsb«√nid yadr3nsl mumucmaheva·I·1p«√muc 



5. Preserve us from the reproach of every one who makes no offerings,who utters blame,---
   that we may be free.



éndo pā́rtʰivaṃ rayíṃ divyáṃ pavasva dʰā́rayā |
dyumántaṃ śúṣmamā́ bʰara || 6||



6.  āp indunmsv«√ind pārtʰivajmsa«√pr̥tʰ rayinmsa«√rā  
    divyajmsa«√div pavasvava·Ao2s«√pū dʰārānfsi«√dʰr̥ |
    dyumantjmsa śuṣmanmsa«√śuṣ āp bʰaravp·Ao2s«√bʰr̥ 



6. Indu, pour to us in a stream terrestrial and celestial riches,
   bring brilliant vigour.






Sūkta 9.30 

prá dʰā́rā asya śuṣmíṇo vŕ̥tʰā pavítre akṣaran |
punānó vā́camiṣyati || 1||



1.  prap dʰārānfsn«√dʰr̥ ayamr3msg śuṣminjmsg«√śuṣ  
    vr̥tʰāa«√vr̥2 pavitrannsl«√pū akṣaranvp·Aa3p«√kṣar |
    punānajmsn«√pū vācnfsa«√vac iṣyativp·A·3s«√iṣ 



1. The streams of this strong Soma flow without effort into the filtering-cloth;
   purified, he excites praise.



índurhiyānáḥ sotŕ̥bʰirmr̥jyámānaḥ kánikradat |
íyarti vagnúmindriyám || 2||



2.  indunmsn«√ind hiyānata·Amsn«√hi sotr̥nmpi«√su  
    mr̥jyamānatp·Amsn«√mr̥j kanikradattp·Amsn«√krand |
    iyartivp·A·3s«√r̥ (vacnfs«√vac-nunfs«√nū)nmsa indriyajmsa«√ind 



2. This Indu, urged by the priests, and purified with a sound in the filter,
   utters a loud voice (in the oblation).



ā́ naḥ śúṣmaṃ nr̥ṣā́hyaṃ vīrávantaṃ puruspŕ̥ham |
pávasva soma dʰā́rayā || 3||



3.  āp vayamr1mpd śuṣmanmsa«√śuṣ (nr̥nms-sāhyajms«√sah)jmsa  
    vīravantjmsa«√vīr (purua«√pr̥̄-spr̥hjms«√spr̥h)jmsa |
    pavasvava·Ao2s«√pū somanmsv«√su dʰārānfsi«√dʰr̥ 



3. Pour upon us in a stream, Soma, foe-subduing strength,
   associated with male offspring and desired by many.



prá sómo áti dʰā́rayā pávamāno asiṣyadat |
abʰí dróṇānyāsádam || 4||



4.  prap somanmsn«√su atip dʰārānfsi«√dʰr̥  
    pavamānanmsn«√pū asiṣyadatva·U·3s«√syand |
    abʰip droṇannpa«√dru āsadamv···D··«ā~√sad 



4. This purified Soma flows out in a stream
   to take its place in the pitchers .



apsú tvā mádʰumattamaṃ háriṃ hinvantyádribʰiḥ |
índavíndrāya pītáye || 5||



5.  apnfpl tvamr2msa madʰumattamajmsa«√madʰ  
    harinmsa«√hr̥ hinvantivp·A·3p«√hi adrinmpi«√dr̥ |
    indunmsv«√ind indraNmsd«√ind pītinfsd«√pā 



5. Indu, they press thee forth by the stones, most sweet-flavoured and green-tinted,
   into the waters for Indra to drink.



sunótā mádʰumattamaṃ sómamíndrāya vajríṇe |
cā́ruṃ śárdʰāya matsarám || 6||



6.  sunotavp·Ao2p«√su madʰumattamajmsa«√madʰ  
    somanmsa«√su indraNmsd«√ind vajrinjmsd«√vaj |
    cārujmsa«√can śardʰanmsd«√śr̥dʰ (madnms«√mad-sarajms«√sr̥)jmsa 



6. (Priests) express the most sweet-flavoured beautiful exhilarating Soma
   for Indra the thunderer, and for our invigoration.






Sūkta 9.31 

prá sómāsaḥ svādʰyàḥ pávamānāso akramuḥ |
rayíṃ kr̥ṇvanti cétanam || 1||



1.  prap somanmpn«√su svādʰījmpn«su-ā~√dʰī ​
    pavamānajmpn«√pū akramurvp·U·3p«√kram |
    rayinmsa«√rā kr̥ṇvantiva·A·3p«√kr̥ cetanajmsa«√cit 



1. The benevolent juices being purified flow forth,
   they confer intellectual wealth.



diváspr̥tʰivyā́ ádʰi bʰávendo dyumnavárdʰanaḥ |
bʰávā vā́jānāṃ pátiḥ || 2||



2.  dyunmsg pr̥tʰivīnfsb«√pr̥tʰ adʰip  
    bʰavavp·Ao2s«√bʰū indunmsv«√ind (dyumnanns-vardʰanajms«√vr̥dʰ)nmsn |
    bʰavavp·Ao2s«√bʰū vājanmpg«√vāj patinmsn«√pā2 



2. Indu be (to us) the augmenter of the riches of heaven and earth,
   be the lord of food.



túbʰyaṃ vā́tā abʰipríyastúbʰyamarṣanti síndʰavaḥ |
sóma várdʰanti te máhaḥ || 3||



3.  tvamr2msd vātanmpn«√vā abʰiprījmpn«abʰi~√prī  
    tvamr2msd arṣantivp·A·3p«√r̥ṣ sindʰunmpn«√sindʰ |
    somanmsv«√su vardʰantivp·A·3p«√vr̥dʰ tvamr2msg mahasnnsa«√mah 



3. For thee, Soma, the winds are gracious, for thee the rivers flow,
   they magnify thy greatness.



ā́ pyāyasva sámetu te viśvátaḥ soma vŕ̥ṣṇyam |
bʰávā vā́jasya saṃgatʰé || 4||



4.  āp pyāyasvava·Ao2s«√pyai samp etuvp·Ao3s«√i tvamr2msg  
    viśvatasa«√viś somanmsv«√su (vr̥ṣṇinms«√vr̥ṣ-yatnfs«√yat)nnsn |
    bʰavavp·Ao2s«√bʰū vājanmsg«√vāj saṃgatʰanmsl«sam~√gam 



4. Be well nourished, Soma; may vigour come to thee from all sides,
   be (the giver) of strength in battle.



túbʰyaṃ gā́vo gʰr̥táṃ páyo bábʰro duduhré ákṣitam |
várṣiṣṭʰe ádʰi sā́navi || 5||



5.  tvamr2msd gonmpn gʰr̥tannsa«√gʰr̥ payasnnsa«√pī  
    babʰrujmsv«√bʰr̥ duduhreva·I·3p«√duh akṣitajnsa«a~√kṣi |
    varṣiṣṭʰajmsl«√vr̥dʰ adʰip sānunnsl«√san 



5. Tawny-tinted (Soma), the cows yield butter and milk inexhaustible
   for thee (set) on the highest summit.



svāyudʰásya te sató bʰúvanasya pate vayám |
índo sakʰitvámuśmasi || 6||



6.  svāyudʰajmsg«su-ā~√yudʰ tvamr2msd satjmsg«√as  
    bʰuvanannsg«√bʰū patinmsv«√pā2 vayamr1mpn |
    indunmsv«√ind sakʰitvannsa«√sac uśmasiva·A·1p«√vaś 



6. Indu, lord of beings, we desire the friendship of thee,
   the well-armed.






Sūkta 9.32 

prá sómāso madacyútaḥ śrávase no magʰónaḥ |
sutā́ vidátʰe akramuḥ || 1||



1.  prap somanmpn«√su (madanms«√mad-cyutjms«√cyu)jmsn  
    śravasnnsd«√śru vayamr1mpg magʰavanjmsb«√maṃh |
    sutajmpn«√su vidatʰanmsl«√vid akramurvp·U·3p«√kram 



1. The Soma juices, diffusing exhilaration, rush forth effused at the sacrifice
   for the sustenance of us abounding in oblations.



ā́dīṃ tritásya yóṣaṇo háriṃ hinvantyádribʰiḥ |
índumíndrāya pītáye || 2||



2.  ātc īmr3msa tritaNmsg yoṣannfpn«√yu  
    harinmsa«√hr̥ hinvantivp·A·3p«√hi adrinmpi«√dr̥ |
    indunmsa«√ind indraNmsd«√ind pītinfsd«√pā 



2. And the fingers of Trita express this green-tinted Soma
   with the stones for Indra's drinking.



ā́dīṃ haṃsó yátʰā gaṇáṃ víśvasyāvīvaśanmatím |
átyo ná góbʰirajyate || 3||



3.  ātc īmc haṃsanmsn«√han yadr3nsi gaṇanmsa«√gaṇ  
    viśvajmsg«√viś avīvaśatvp·U·3s«√vāś matinfsa«√man |
    atyanmsn«√at? nac gonmpi ajyatevp·A·3s«√añj 



3. And like a swan entering its own flock, the Soma excites the praise of all,---
   like a horse, it is bathed with milk.



ubʰé somāvacā́kaśanmr̥gó ná taktó arṣasi |
sī́dannr̥tásya yónimā́ || 4||



4.  ubʰajnda somanmsv«√su avacākaśattp·A?sn«ava~√kāś  
    mr̥ganmsn«√mr̥g nac taktajmsn«√tak arṣasivp·A·2s«√r̥ṣ |
    sīdanvp·Ao2s«√sad r̥tannsg«√r̥ yoninmsl«√yu āp 



4. Beholding both worlds, Soma, thou hurriest, swift as a deer,
   taking thy seat on the place of sacrifice.



abʰí gā́vo anūṣata yóṣā jārámiva priyám |
ágannājíṃ yátʰā hitám || 5||



5.  abʰip gonmpn anūṣatavp·U·3p«√nū  
    yoṣānfsn«√yu jāranmsa«√jr̥̄ ivac priyajmsa«√prī |
    aganvp·Aa3s«√gam ājinmsa«√aj yadr3nsi hitajmsa«√dʰā 



5. Praises commend thee (Soma) as a woman praises a dear lover;
   (thou hastenest to the vessel) as a hero hastens to the welcome contest.



asmé dʰehi dyumádyáśo magʰávadbʰyaśca máhyaṃ ca |
saníṃ medʰā́mutá śrávaḥ || 6||



6.  vayamr1mpd dʰehivp·Ao2s«√dʰā dyumantjnsa«√dyut yaśasnnsa«√yaś  
    magʰavanjmpd«√maṃh cac ahamr1msd cac |
    sanijfsa«√san medʰānfsa«√midʰ utaa śravasnnsa«√śru 



6. Give to us who are affluent (in oblations), and also to me,
   brilliant fame, wealth, intelligence, and glory.






Sūkta 9.33 

prá sómāso vipaścíto'pā́ṃ ná yantyūrmáyaḥ |
vánāni mahiṣā́ iva || 1||



1.  prap somanmpn«√su (vipnfpa«√vip-citjms«√ci)jmpa  
    apnfpg nac yantivp·A·3p«√i ūrminmpn«√r̥ |
    vanannpa«√van mahiṣanmpn«√mah ivac 



1. The intelligent Soma juices rush along like waves of water,
   like buffaloes to the forests.



abʰí dróṇāni babʰrávaḥ śukrā́ r̥tásya dʰā́rayā |
vā́jaṃ gómantamakṣaran || 2||



2.  abʰip droṇannpa«√dru babʰrujmpn«√bʰr̥  
    śukrajmpn«√śuc r̥tannsg«√r̥ dʰārānfsi«√dʰr̥ |
    vājanmsa«√vāj gomantjmsa akṣaranvp·Aa3p«√kṣar 



2. The tawny-coloured bright juices hasten to the pitchers with a stream of ambrosia,
   they pour forth sustenance, accompanied with cattle.



sutā́ índrāya vāyáve váruṇāya marúdbʰyaḥ |
sómā arṣanti víṣṇave || 3||



3.  sutajmpn«√su indraNmsd«√ind vāyuNmsd«√vā  
    varuṇaNmsd«√vr̥ marutNmpd |
    somanmpn«√su arṣantivp·A·3p«√r̥ṣ viṣṇuNmsd«√viṣ 



3. The libations effused proceed to Indra, to Vayu, to Varuna,
   to the Maruts, to Vishnu.



tisró vā́ca údīrate gā́vo mimanti dʰenávaḥ |
hárireti kánikradat || 4||



4.  triu vācnfpn«√vac udp īrateva·A·3p«√īr  
    gonfpn mimantivp·A·3p«√mā dʰenunfpa«√dʰe |
    harijmsn«√hr̥ etivp·A·3s«√i kanikradattp·Amsn«√krand 



4. The priests utter the three sacred texts, the milch kine low (on being milked),
   the green-tinted Soma goes sounding (to the vessels).



abʰí bráhmīranūṣata yahvī́rr̥tásya mātáraḥ |
marmr̥jyánte diváḥ śíśum || 5||



5.  abʰip brahmījfpa«√brahm anūṣatavp·U·3p«√nū  
    yahvījfpn«√yah r̥tannsg«√r̥ mātr̥nfpn«√mā |
    marmr̥jyanteva·A·3p«√mr̥j dyunmsg śiśunmsa«√śū 



5. The many sacred hymns, the mothers of the sacrifice, give praise,
   they purify (the Soma), the infant of heaven.



rāyáḥ samudrā́m̐ścatúro'smábʰyaṃ soma viśvátaḥ |
ā́ pavasva sahasríṇaḥ || 6||



6.  rainmsg«√rā samudranmpa«sam~√ud caturu  
    vayamr1mpd somanmsv«√su viśvatasa«√viś |
    āp pavasvava·Ao2s«√pū sahasrinjmsg 



6. From every side, Soma, pour upon us four oceans of riches,
   grant us thousands (of desires).






Sūkta 9.34 

prá suvānó dʰā́rayā tánéndurhinvānó arṣati |
rujáddr̥ḷhā́ vyójasā || 1||



1.  prap suvānata·Amsn«√su dʰārānfsi«√dʰr̥ tannfsi«√tan  
    indunmsn«√ind hinvānata·Amsn«√hi arṣativp·A·3s«√r̥ṣ |
    rujatvp·U·3s«√ruj dr̥ḷhajnpa«√dr̥h vip ojasnnsi«√vaj 



1. Indu, when effused and expressed (by the priests), flows in a stream to the filtering-cloth,
   breaking down strong places by its strength.



sutá índrāya vāyáve váruṇāya marúdbʰyaḥ |
sómo arṣati víṣṇave || 2||



2.  sutajmsn«√su indraNmsd«√ind vāyuNmsd«√vā  
    varuṇaNmsd«√vr̥ marutNmpd |
    somanmsn«√su arṣativp·A·3s«√r̥ṣ viṣṇuNmsd«√viṣ 



2. The Soma effused proceeds to Indra, to Vayu, to Varuna,
   to the Maruts, to Vishnu.



vŕ̥ṣāṇaṃ vŕ̥ṣabʰiryatáṃ sunvánti sómamádribʰiḥ |
duhánti śákmanā páyaḥ || 3||



3.  vr̥ṣannmsa«√vr̥ṣ vr̥ṣannmpi«√vr̥ṣ yatajmsa«√yam  
    sunvantivp·A·3p«√su somaNmsa«√su adrinmpi«√dr̥ |
    duhantivp·A·3p«√duh śakmannmsi«√śak payasnnsa«√pī 



3. They press the crushed Soma as it pours forth its juice between the effusing stones,
   they milk out its juice by their acts.



bʰúvattritásya márjyo bʰúvadíndrāya matsaráḥ |
sáṃ rūpaírajyate háriḥ || 4||



4.  bʰuvatvp·Ue3s«√bʰū tritanmsg marjyajmsn«√mr̥j  
    bʰuvatvp·Ue3s«√bʰū indraNmsd«√ind (madnms«√mad-sarajms«√sr̥)jmsn |
    samp rūpannpi ajyatevp·A·3s«√añj harijmsn«√hr̥ 



4. The exhilarating Soma is to be cleansed (for the sacrifice) of Trita, and for the drinking of Indra;
   the green-tinted (juice) is mixed with the ingredients.



abʰī́mr̥tásya viṣṭápaṃ duhaté pŕ̥śnimātaraḥ |
cā́ru priyátamaṃ havíḥ || 5||



5.  abʰip īmc r̥tannsg«√r̥ viṣṭapnnsa«vi~√stambʰ  
    duhateva·A·3p«√duh (pr̥śniNfs«√spr̥ś-mātr̥nfs«√mā)jmpn |
    cārujnsa«√can priyatamajnsa«√prī havisnnsa«√hu 



5. The sons of Prsni milk this Soma at the place of sacrifice,
   the most beautiful and grateful oblation (to the gods).



sámenamáhrutā imā́ gíro arṣanti sasrútaḥ |
dʰenū́rvāśró avīvaśat || 6||



6.  samp enar3msa ahrutajfpn«a~√hvr̥ ayamr3fpn  
    girnfpn«√gr̥̄ arṣantivp·A·3p«√r̥ṣ sasrutjfpn«sa~√sru |
    dʰenunfpa«√dʰe vāśrajmsn«√vāś avīvaśatvp·U·3s«√vāś 



6. Our sincere smooth-flowing praises approach him,
   and he uttering a sound welcomes the milch kine.






Sūkta 9.35 

ā́ naḥ pavasva dʰā́rayā pávamāna rayíṃ pr̥tʰúm |
yáyā jyótirvidā́si naḥ || 1||



1.  āp vayamr1mpd pavasvava·Ao2s«√pū dʰārānfsi«√dʰr̥  
    pavamānanmsv«√pū rayinmsa«√rā pr̥tʰujmsa«√pr̥tʰ |
    yār3fsi jyotisnnsa«√jyot vidāsivp·Ae2s«√vid vayamr1mpd 



1. Pour upon us, purifier, ample riches with that stream
   wherewith thou bestowest upon us light.



índo samudramīṅkʰaya pávasva viśvamejaya |
rāyó dʰartā́ na ójasā || 2||



2.  indunmsv«√ind (samudranmsa«sam~√ud-īṅkʰayajms«√īṅkʰ)jmsv  
    pavasvava·Ao2s«√pū viśvannsa«√viś ejayajmsv«√ej |
    rainmsg«√rā dʰartr̥nmsn«√dʰr̥ vayamr1mpd ojasnnsi«√vaj 



2. Indu, impeller of the waters, confounder of all our foes,
   flow forth by thy power as the supporter of wealth to us.



tváyā vīréṇa vīravo'bʰí ṣyāma pr̥tanyatáḥ |
kṣárā ṇo abʰí vā́ryam || 3||



3.  tvamr2msi vīranmsi«√vīr vīravāṃsjmsv«√vīr  
    abʰip syāmavp·Ai1p«√as pr̥tanyantnmpa«√pr̥tany |
    kṣaravp·Ao2s«√kṣar vayamr1mpa abʰip vāryajmsa«√vr̥2 



3. With thee, heroic Soma, as our hero, may we overcome our enemies,
   pour upon us desirable riches.



prá vā́jamínduriṣyati síṣāsanvājasā́ ŕ̥ṣiḥ |
vratā́ vidāná ā́yudʰā || 4||



4.  prap vājanmsa«√vāj indunmsn«√ind iṣyativp·A·3s«√iṣ  
    siṣāsantp·A?s?«√san (vājanms«√vāj-sājms«√san)jmsn r̥ṣinmsn«√r̥ṣ |
    vratannpa«√vr̥2 vidānatp·Amsn«√vid āyudʰannpa«ā~√yudʰ 



4. Indu the bestower of food, the seer, sends food to the worshipper,
   showing his favour, acquainted with sacred rites and arms.



táṃ gīrbʰírvācamīṅkʰayáṃ punānáṃ vāsayāmasi |
sómaṃ jánasya gópatim || 5||



5.  sasr3msa girnfpi«√gr̥̄ (vācnfsa«√vac-īṅkʰayajms«√īṅkʰ)jmsa  
    punānajmsa«√pū vāsayāmasivp·A·1p«√vas |
    somanmsa«√su jananmsg«√jan (gonfs-patinms«√pā2)nmsa 



5. We clothe with praises that Soma who is the inspirer of praise,
   the purified, the shepherd of men.



víśvo yásya vraté jáno dādʰā́ra dʰármaṇaspáteḥ |
punānásya prabʰū́vasoḥ || 6||



6.  viśvanmsn«√viś yasr3msg vratannsl«√vr̥2 jananmsn«√jan  
    dādʰāravp·I·3s«√dʰr̥ dʰarmannmsg«√dʰr̥ patinmsg«√pā2 |
    punānajmsg«√pū (prabʰūnns«pra~√bʰū-vasunns«√vas)jmsg 



6. On the worship of whom all men fix their thoughts, the lord of pious acts,
   the purified, the possessor of abundant wealth.






Sūkta 9.36 

ásarji rátʰyo yatʰā pavítre camvòḥ sutáḥ |
kā́rṣmanvājī́ nyàkramīt || 1||



1.  asarjivp·U·3s«√sr̥j ratʰyanmsn«√r̥ yadr3nsi  
    pavitrannsl«√pū camūnfdl sutajmsn«√su |
    kārṣmannnsl«√kr̥ṣ vājinnmsn«√vāj nip akramītvp·U·3s«√kram 



1. Pressed between the boards, the Soma has been let loose, like a chariot-horse,
   upon the straining-cloth, the courser steps out on the field.



sá váhniḥ soma jā́gr̥viḥ pávasva devavī́ráti |
abʰí kóśaṃ madʰuścútam || 2||



2.  sasr3msn vahninmsn«√vah somaNmsv«√su jāgr̥vijmsn«√jāgr̥  
    pavasvava·Ao2s«√pū (devanms«√div-vījms«√vī)jmsn atip |
    abʰip kośanmsa«√kuś (madʰunns«√madʰ-ścutjms«√ścut)jmsa 



2. Soma, bearer of oblations, vigilant, devoted to the gods,
   flow past the hooey-dropping filter-cloth into the vessel.



sá no jyótīṃṣi pūrvya pávamāna ví rocaya |
krátve dákṣāya no hinu || 3||



3.  sasr3msn vayamr1mpd jyotisnnpa«√jyot pūrvyajmsv«√pr̥̄  
    pavamānanmsv«√pū vip rocayavp·Ao2s«√ruc |
    kratunmsd«√kr̥ dakṣanmsd«√dakṣ vayamr1mpa hinuvp·Ao2s«√hi 



3. Ancient purifier, illume for us the luminaries of heaven,
   animate us for strength-bestowing sacrifice.



śumbʰámāna r̥tāyúbʰirmr̥jyámāno gábʰastyoḥ |
pávate vā́re avyáye || 4||



4.  śumbʰamānata·Amsn«√śubʰ (r̥tanns«√r̥-yujms«√yu)jmpi  
    mr̥jyamānata·Amsn«√mr̥j gabʰastinmdl |
    pavateva·A·3s«√pū vāranmsl«√vr̥2 avyayajmsl 



4. Beautified by the ministers of the rite, expressed by their hands,
   the Soma flows through the woollen filter.



sá víśvā dāśúṣe vásu sómo divyā́ni pā́rtʰivā |
pávatāmā́ntárikṣyā || 5||



5.  sasr3msn viśvajnpa«√viś dāśvaṅstp·Imsd«√dāś vasunnpa«√vas  
    somaNmsn«√su divyajnpa«√div pārtʰivajnpa«√pr̥tʰ |
    pavatāmva·Ao3s«√pū āp (antara-īkṣyajms«√ikṣ)jnpa 



5. May that Soma bestow upon the donor of the libation all treasures,
   whether of heaven or earth or the firmament.



ā́ diváspr̥ṣṭʰámaśvayúrgavyayúḥ soma rohasi |
vīrayúḥ śavasaspate || 6||



6.  āp dyunmsg pr̥ṣṭʰannsa«pra~√stʰā (aśvanms«√aś-yujms«√yu)jmsn  
    (gavyanns-yujms«√yu)jmsn somaNmsv«√su rohasivp·A·2s«√ruh |
    (vīranms«√vīr-yujms«√yu)jmsn śavasnnsg«√śvi patinmsv«√pā2 



6. Soma, lord of food, thou ascendest to the summit of the sky,
   desirous of horses, kine, and male progeny.






Sūkta 9.37 

sá sutáḥ pītáye vŕ̥ṣā sómaḥ pavítre arṣati |
vigʰnánrákṣāṃsi devayúḥ || 1||



1.  sasr3msn sutajmsn«√su pītinfsd«√pā vr̥ṣanjmsn«√vr̥ṣ  
    somaNmsn«√su pavitrannsl«√pū arṣativp·A·3s«√r̥ṣ |
    vigʰnanttp·Amsn«vi~√han rakṣasnnpa«√rakṣ (devanms«√div-yujms«√yu)jmsn 



1. Soma, the showerer of benefits, when effused for the drinking of the gods,
   rushes to the filter, destroying the Rakshasas, devoted to the gods.



sá pavítre vicakṣaṇó hárirarṣati dʰarṇasíḥ |
abʰí yóniṃ kánikradat || 2||



2.  sasr3msn pavitrannsl«√pū vicakṣaṇajmsn«vi~√cakṣ  
    harijmsn«√hr̥ arṣativp·A·3s«√r̥ṣ dʰarṇasijmsn«√dʰr̥ |
    abʰip yoninmsa«√yu kanikradattp·Amsn«√krand 



2. The all-beholding Soma, green-tinted, all-sustaining, rushes to the filter and
   thence crying aloud to the pitcher.



sá vājī́ rocanā́ diváḥ pávamāno ví dʰāvati |
rakṣohā́ vā́ramavyáyam || 3||



3.  sasr3msn vājinnmsn«√vāj rocanannpa«√ruc dyunmsg  
    pavamānanmsn«√pū vip dʰāvativp·A·3s«√dʰāv |
    (rakṣasnms«√rakṣ-hannms«√han)nmsn vāranmsa«√vr̥2 avyayajmsa 



3. Fleet as a horse, the pure Soma, the illumer of heaven, hastens,
   the destroyer of Rakshasas, past the woollen fleece.



sá tritásyā́dʰi sā́navi pávamāno arocayat |
jāmíbʰiḥ sū́ryaṃ sahá || 4||



4.  sasr3msn tritanmsg adʰip sānunnsl«√san  
    pavamānanmsn«√pū arocayatvp·Aa3s«√ruc |
    jāminfpi«√jan sūryanmsa«√sūr sahap 



4. The pure Soma upon the high place of the sacrifice of Trita,
   attended by its kindred rays, has lighted up the Sun.



sá vr̥trahā́ vŕ̥ṣā sutó varivovídádābʰyaḥ |
sómo vā́jamivāsarat || 5||



5.  sasr3msn (vr̥traNns«√vr̥-hanjms«√han)nmsn vr̥ṣannmsn«√vr̥ṣ sutajmsn«√su  
    (varivasnns«√vr̥-vidjms«√vid)jmsn adābʰyajmsn«a~√dabʰ |
    somanmsn«√su vājanmsa«√vāj ivac asaratvp·Aa3s«√sr̥ 



5. The slayer of Vrtra, the showerer of benefits, the giver of wealth, the invincible,
   the effused Soma proceeds to the pitcher as a horse to battle.



sá deváḥ kavíneṣitò'bʰí dróṇāni dʰāvati |
índuríndrāya maṃhánā || 6||



6.  sasr3msn devanmsn«√div kavinmsi«√kū iṣitajmsn«√iṣ  
    abʰip droṇannpa«√dru dʰāvativp·A·3s«√dʰāv |
    induNmsn«√ind indraNmsd«√ind maṃhanāa«√maṃh 



6. The divine Soma, when effused by the priest,
   hastens in his might to the pitchers for Indra.






Sūkta 9.38 

eṣá u syá vŕ̥ṣā rátʰó'vyo vā́rebʰirarṣati |
gácʰanvā́jaṃ sahasríṇam || 1||



1.  eṣasr3msn uc syac vr̥ṣannmsn«√vr̥ṣ ratʰanmsn«√r̥  
    avinfsg vāranmpi«√vr̥2 arṣativp·A·3s«√r̥ṣ |
    gacʰanttp·Amsn«√gam vājanmsa«√vāj sahasrinjmsa 



1. This Soma, the showerer of benefits, the chariot, dashes through the woollen fleece,
   bearing to the worshipper thousandfold food.



etáṃ tritásya yóṣaṇo háriṃ hinvantyádribʰiḥ |
índumíndrāya pītáye || 2||



2.  etasr3msa tritanmsg yoṣannfpn«√yu  
    harijmsa«√hr̥ hinvantivp·A·3p«√hi adrinmpi«√dr̥ |
    induNmsa«√ind indraNmsd«√ind pītinfsd«√pā 



2. The fingers of Trita effuse by the stones
   this green-tinted juice for Indra's drinking.



etáṃ tyáṃ haríto dáśa marmr̥jyánte apasyúvaḥ |
yā́bʰirmádāya śúmbʰate || 3||



3.  etasr3msa syar3msa haritjfpn«√hr̥ daśau  
    marmr̥jyanteva·A·3p«√mr̥j (apasnns-yūjfs«√yu)jfpn |
    yār3fpi madanmsd«√mad śumbʰateva·A·3s«√śubʰ 



3. The ten fingers, eager in the work, express that Soma,
   and by them it is purified for the exhilaration of Indra.



eṣá syá mā́nuṣīṣvā́ śyenó ná vikṣú sīdati |
gácʰañjāró ná yoṣítam || 4||



4.  eṣasr3msn syar3msn mānuṣījfpl«√man āp  
    śyenanmsn nac viśnfpl«√viś sīdativp·A·3s«√sad |
    gacʰanttp·Amsn«√gam jāranmsn«√jr̥̄ nac yoṣitnfsa«√yu 



4. That Soma sits down amongst human beings like a falcon,
   hastening as a gallant to his mistress.



eṣá syá mádyo rásó'va caṣṭe diváḥ śíśuḥ |
yá índurvā́ramā́viśat || 5||



5.  eṣasr3msn syar3msn madyajmsn«√mad rasanmsn«√ras  
    avap caṣṭeva·A·3s«√cakṣ dyunmsg śiśunmsn«√śū |
    yasr3msn induNmsn«√ind vāranmsa«√vr̥2 āp aviśatvp·Aa3s«√viś 



5. That exhilarating juice beholds all, Indu, the child of heaven,
   that percolates through the fleece.



eṣá syá pītáye sutó hárirarṣati dʰarṇasíḥ |
krándanyónimabʰí priyám || 6||



6.  eṣasr3msn syar3msn pītinfsd«√pā sutajmsn«√su  
    harijmsn«√hr̥ arṣativp·A·3s«√r̥ṣ dʰarṇasijmsn«√dʰr̥ |
    krandantp·A?s?«√krand yoninmsa«√yu abʰip priyajmsa«√prī 



6. That green-tinted, all-sustaining Soma, when effused for the drinking of the gods,
   rushes crying aloud to its beloved place.






Sūkta 9.39 

āśúrarṣa br̥hanmate pári priyéṇa dʰā́mnā |
yátra devā́ íti brávan || 1||



1.  āśujmsn«√aś arṣavp·Ao2s«√r̥ṣ (br̥hatjms«√br̥h-matinfs«√man)jmsv  
    parip priyajmsi«√prī dʰāmannnsi«√dʰā |
    yadr3nsl devanmpn«√div itia bravanvp·Ae3p«√brū 



1. Great-minded Soma, go swift with thy body that is most dear to the gods,
   saying, "Where are the gods?"



pariṣkr̥ṇvánnániṣkr̥taṃ jánāya yātáyanníṣaḥ |
vr̥ṣṭíṃ diváḥ pári srava || 2||



2.  pariṣkr̥ṇvantp·Amsn«pari~√kr̥ aniṣkr̥tajmsa«a-nis~√kr̥ ​
    jananmsd«√jan yātayantp·Amsn«√yat iṣnfpa«√iṣ |
    vr̥ṣṭinfsa«√vr̥ṣ dyunmsb parip sravavp·Ao2s«√sru 



2. Sanctifying the unconsecrated worshipper bringing food for the offerer,
   pour down rain from heaven.



sutá eti pavítra ā́ tvíṣiṃ dádʰāna ójasā |
vicákṣāṇo virocáyan || 3||



3.  sutajmsn«√su etivp·A·3s«√i pavitrannsl«√pū āp  
    tviṣinfsa«√tviṣ dadʰānatp·Imsn«√dʰā ojasnnsi«√vaj |
    vicakṣāṇata·Amsn«vi~√cakṣ virocayantp·Amsn«vi~√ruc 



3. The Soma when effused enters the filter with force, giving forth light,
   beholding and illuminating all things.



ayáṃ sá yó diváspári ragʰuyā́mā pavítra ā́ |
síndʰorūrmā́ vyákṣarat || 4||



4.  ayamr3msn sasr3msn yasr3msn dyunmsb parip  
    (ragʰujns«√raṃh-yāmannns«√yām)jmsn pavitrannsl«√pū āp |
    sindʰunmsg«√sindʰ ūrminmsl«√r̥ vip akṣaratvp·Aa3s«√kṣar 



4. This Soma, who light of movement mounts to heaven,
   flows through the filter in a stream of water.



āvívāsanparāváto átʰo arvāvátaḥ sutáḥ |
índrāya sicyate mádʰu || 5||



5.  āvivāsanttp·Amsn«ā~√van parāvatnfsb«√pr̥  
    atʰāa uc arvāvatnfsb sutajmsn«√su |
    indraNmsd«√ind sicyatevp·A·3s«√sic madʰunnsn«√madʰ 



5. The effused Soma honouring the gods, whether he is far off or nigh,
   is poured out as madhu for Indra.



samīcīnā́ anūṣata háriṃ hinvantyádribʰiḥ |
yónāvr̥tásya sīdata || 6||



6.  samīcīnajfpn«sam~√añc anūṣatavp·U·3p«√nū  
    harijmsa«√hr̥ hinvantivp·A·3p«√hi adrinmpi«√dr̥ |
    yoninmsl«√yu r̥tannsg«√r̥ sīdatavp·Ao2p«√sad 



6. The united worshippers praise him, they squeeze him forth green-tinted with the stones;
   sit down O gods at the place of sacrifice.






Sūkta 9.40 

punānó akramīdabʰí víśvā mŕ̥dʰo vícarṣaṇiḥ |
śumbʰánti vípraṃ dʰītíbʰiḥ || 1||



1.  punānajmsn«√pū akramītvp·U·3s«√kram abʰip  
    viśvajfpa«√viś mr̥dʰnfpa«√mr̥dʰ vicarṣaṇijmsn«vi~√kr̥ṣ |
    śumbʰantivp·A·3p«√śubʰ viprajmsa«√vip dʰītinfpi«√dʰī 



1. The pure all-seeing Soma has overcome all enemies;
   the worshippers grace the sage Soma with their praises.



ā́ yónimaruṇó ruhadgámadíndraṃ vŕ̥ṣā sutáḥ |
dʰruvé sádasi sīdati || 2||



2.  āp yoninmsa«√yu aruṇajmsn«√r̥ ruhatvp·U·3s«√ruh  
    gamatvp·Ae3s«√gam indraNmsa«√ind vr̥ṣannmsn«√vr̥ṣ sutajmsn«√su |
    dʰruvajnsl«√dʰr̥ sadasnnsl«√sad sīdativp·A·3s«√sad 



2. The tawny-hued showerer of benefits when effused ascends to his place;
   he goes to Indra: he dwells in the fixed abode of heaven.



nū́ no rayíṃ mahā́mindo'smábʰyaṃ soma viśvátaḥ |
ā́ pavasva sahasríṇam || 3||



3.  nūc vayamr1mpa rayinmsa«√rā mahāntajmsa«√mah induNmsv«√ind  
    vayamr1mpd somaNmsv«√su viśvatasa«√viś |
    āp pavasvava·Ao2s«√pū sahasrinjmsa 



3. O Indu, O Soma, quickly pour upon us from all quarters
   vast and infinite riches.



víśvā soma pavamāna dyumnā́nīndavā́ bʰara |
vidā́ḥ sahasríṇīríṣaḥ || 4||



4.  viśvajnpa«√viś somaNmsv«√su pavamānanmsv«√pū  
    dyumnannpa induNmsv«√ind āp bʰaravp·Ao2s«√bʰr̥ |
    vidāsvp·Ae2s«√vid sahasriṇījfpa iṣnfpa«√iṣ 



4. O purified Soma, O Indu, bring all sorts of wealth,
   bestow unlimited food.



sá naḥ punāná ā́ bʰara rayíṃ stotré suvī́ryam |
jaritúrvardʰayā gíraḥ || 5||



5.  sasr3msn vayamr1mpd punānajmsn«√pū āp bʰaravp·Ao2s«√bʰr̥  
    rayinmsa«√rā stotr̥nmsd«√stu suvīryanmsa«su~√vīr |
    jaritr̥nmsg«√gr̥̄ vardʰayavp·Ao2s«√vr̥dʰ girnfpa«√gr̥̄ 



5. O Soma, being purified, bring us thy worshippers wealth with male offspring,
   recompense the praises of him who glorifies thee.



punāná indavā́ bʰara sóma dvibárhasaṃ rayím |
vŕ̥ṣannindo na uktʰyàm || 6||



6.  punānajmsn«√pū induNmsv«√ind āp bʰaravp·Ao2s«√bʰr̥  
    somaNmsv«√su (dviu-barhasjms«√br̥h)jmsa rayinmsa«√rā |
    vr̥ṣannmsv«√vr̥ṣ induNmsv«√ind vayamr1mpd uktʰyajnsa«√vac 



6. Indu, Soma, being purified, bring us wealth from both worlds;
   Indu, showerer of benefits, bring us glorious wealth.






Sūkta 9.41 

prá yé gā́vo ná bʰū́rṇayastveṣā́ ayā́so ákramuḥ |
gʰnántaḥ kr̥ṣṇā́mápa tvácam || 1||



1.  prap yasr3mpn gonfpn nac bʰūrṇijmpn  
    tveṣajmpn«√tviṣ ayāsnmpn«a~√yas akramurvp·U·3p«√kram |
    gʰnantjmpn«√han kr̥ṣṇājfsa«√kr̥ṣ apap tvacnfsa«√tvac 



1. Praise the Soma-juices which descend like streams of water, swift, brilliant, rapid,
   driving off the black-skinned Raksasas.



suvitásya manāmahé'ti sétuṃ durāvyàm |
sāhvā́ṃso dásyumavratám || 2||



2.  suvitajmsg«su~√i manāmaheva·A·1p«√man  
    atip setunmsa«√si durāvījmsa«dus~√vī |
    sāhvaṃstp·Impn«√sah (dasnfs«√das-yujms«√yu)nmsa avratajmsa«a~√vr̥2 



2. We praise the auspicious Soma's imprisonment of the Rakshasas and hostile intent against them,
   whilst we triumph over the enemy who performs no rites.



śr̥ṇvé vr̥ṣṭériva svanáḥ pávamānasya śuṣmíṇaḥ |
cáranti vidyúto diví || 3||



3.  śr̥ṇvevp·A·3s«√śru vr̥ṣṭinfsg«√vr̥ṣ ivac svananmsn«√svan  
    pavamānanmsg«√pū śuṣminjmsg«√śuṣ |
    carantivp·A·3p«√car vidyutnfpn«vi~√dyut dyunmsl«√dyu 



3. The sound of the purified, powerful Soma is heard like that of rain;
   his lightnings move in the sky.



ā́ pavasva mahī́míṣaṃ gómadindo híraṇyavat |
áśvāvadvā́javatsutáḥ || 4||



4.  āp pavasvava·Ao2s«√pū mahījfsa«√mah iṣnfsa«√iṣ  
    gomatjmsn induNmsv«√ind hiraṇyavatjmsn«√hr̥ |
    aśvāvatjmsn«√aś vājavatjmsn«√vāj sutajmsn«√su 



4. When effused, Indu, pour forth much food
   with cows, gold, horses, and strength.



sá pavasva vicarṣaṇa ā́ mahī́ ródasī pr̥ṇa |
uṣā́ḥ sū́ryo ná raśmíbʰiḥ || 5||



5.  sasr3msn pavasvava·Ao2s«√pū vicarṣaṇijmsv«vi~√kr̥ṣ  
    āp mahjnda«√mah rodasnnda pr̥ṇavp·Ao2s«√pr̥̄ |
    uṣāsnfsn«√vas sūryanmsn«√sūr nac raśminmpi«√raś 



5. Flow, all-seeing Soma, fill the vast heaven and earth,
   as the sun fills the days with his beams.



pári ṇaḥ śarmayántyā dʰā́rayā soma viśvátaḥ |
sárā raséva viṣṭápam || 6||



6.  parip vayamr1mpa śarmayantinfsi«√śri  
    dʰārānfsi«√dʰr̥ somaNmsv«√su viśvatasa«√viś |
    saravp·Ao2s«√sr̥ rasanmsi«√ras ivac viṣṭapnfsa«vi~√stambʰ 



6. Flow round us, Soma, on all sides in a bliss-bestowing stream,
   like a river down a steep place.






Sūkta 9.42 

janáyanrocanā́ divó janáyannapsú sū́ryam |
vásāno gā́ apó háriḥ || 1||



1.  janayanttp·Ansn«√jan rocanannpa«√ruc dyunmsg  
    janayanttp·Ansn«√jan apnfpl sūryanmsa«√sūr |
    vasānata·Amsn«√vas gonfpa apnfpa harijmsn«√hr̥ 



1. The green-tinted Soma generating the luminaries of heaven, generating the sun in the firmament,
   clothing himself with the descending waters-



eṣá pratnéna mánmanā devó devébʰyaspári |
dʰā́rayā pavate sutáḥ || 2||



2.  eṣasr3msn pratnajnsi manmannnsi«√man  
    devanmsn«√div devanmpd«√div parip |
    dʰārānfsi«√dʰr̥ pavateva·A·3s«√pū sutajmsn«√su 



2. He with ancient praise when effused flows in a stream,
   a god for the gods.



vāvr̥dʰānā́ya tū́rvaye pávante vā́jasātaye |
sómāḥ sahásrapājasaḥ || 3||



3.  vāvr̥dʰānatp·Amsd«√vr̥dʰ tūrvijmsd«√turv  
    pavanteva·A·3p«√pū (vājanms«√vāj-sātinfs«√san)nfsd |
    somanmpn«√su (sahasrau-pājasnns«√pāj)jmpn 



3. The Soma juices of unbounded vigour flow
   for the increasing, rapid acquisition of food.



duhānáḥ pratnámítpáyaḥ pavítre pári ṣicyate |
krándandevā́m̐ ajījanat || 4||



4.  duhānajmsn«√duh pratnajnsa idc payasnnsa«√pī  
    pavitrannsl«√pū parip sicyatevp·A·3s«√sic |
    krandantp·A?s?«√krand devanmpa«√div ajījanatvp·U·3s«√jan 



4. Milking forth the ancient fluid, the Soma is poured into the filter
   and crying out generates the gods.



abʰí víśvāni vā́ryābʰí devā́m̐ r̥tāvŕ̥dʰaḥ |
sómaḥ punānó arṣati || 5||



5.  abʰip viśvajmpa«√viś vāryajmpa«√vr̥2 abʰip  
    devanmpa«√div (r̥tanns«√r̥-āvr̥dʰjms«ā~√vr̥dʰ)jmpa |
    somanmsn«√su punānajmsn«√pū arṣativp·A·3s«√r̥ṣ 



5. Soma being purified hastens towards all desirable wealth,
   towards the gods who favour the sacrifice.



gómannaḥ soma vīrávadáśvāvadvā́javatsutáḥ |
pávasva br̥hatī́ríṣaḥ || 6||



6.  gomantjnsa vayamr1mpd somaNmsv«√su vīravantjnsa«√vīr  
    aśvāvantjnsa«√aś vājavantjnsa«√vāj sutajmsn«√su |
    pavasvava·Ao2s«√pū br̥hatījfpa«√br̥h iṣnfpa«√iṣ 



6. Soma, being effused pour down upon us wealth consisting of kine,
   male offspring, horses and strength, and abundant food.






Sūkta 9.43 

yó átya iva mr̥jyáte góbʰirmádāya haryatáḥ |
táṃ gīrbʰírvāsayāmasi || 1||



1.  yasr3msn atyanmsn«√at? ivac mr̥jyatevp·A·3s«√mr̥j  
    gonfpi madanmsd«√mad haryatajmsn«√hary |
    sasr3msa girnfpi«√gr̥̄ vāsayāmasivp·A·1p«√vas 



1. We invest with praises that Soma who, beloved, is cleansed like a horse with milk
   for the exhilaration of the gods.



táṃ no víśvā avasyúvo gíraḥ śumbʰanti pūrvátʰā |
índumíndrāya pītáye || 2||



2.  sasr3msa vayamr1mpg viśvajfpn«√viś (avasnns«√av-yūjfs«√yu)jfpn  
    gīrnfpn«√gr̥̄ śumbʰantivp·A·3p«√śubʰ pūrvatʰāa«√pur |
    indunmsa«√ind indraNmsd«√ind pītinfsd«√pā 



2. This Indu all our praises desiring protection, beautify now
   as of old for Indra to drink.



punānó yāti haryatáḥ sómo gīrbʰíḥ páriṣkr̥taḥ |
víprasya médʰyātitʰeḥ || 3||



3.  punānajmsn«√pū yātivp·A·3s«√yā haryatajmsn«√hary  
    somanmsn«√su gīrnfpi«√gr̥̄ pariṣkr̥tajmsn«pari~√kr̥ |
    vipranmsg«√vip (medʰyajms«√medʰ-atitʰijms«√at)Nmsg 



3. Pure flows the beloved Soma, beautified by the praises
   of the sage MEDHYATITHI.



pávamāna vidā́ rayímasmábʰyaṃ soma suśríyam |
índo sahásravarcasam || 4||



4.  pavamānanmsv«√pū vidāsvp·Ae2s«√vid rayinmsa«√rā  
    vayamr1mpd somaNmsv«√su suśriyajmsa«su~√śrī |
    indunmsv«√ind (sahasrau-varcasnns«√ruc)jmsa 



4. Purified Soma, grant us auspicious wealth
   with infinite splendour, O Indu.



índurátyo ná vājasŕ̥tkánikranti pavítra ā́ |
yádákṣāráti devayúḥ || 5||



5.  indunmsn«√ind atyanmsn«√at? nac (vājanms«√vāj-sr̥tjms«√sr̥)jmsn  
    kanikrantivp·A·3s«√krand pavitrannsl«√pū āp |
    yadr3nsn akṣārvp·U·3s«√kṣar atip (devanms«√div-yujms«√yu)jmsn 



5. Indu, like a horse rushing into battle, sounds in the sieve,
   when he flows through, beloved of the gods.



pávasva vā́jasātaye víprasya gr̥ṇató vr̥dʰé |
sóma rā́sva suvī́ryam || 6||



6.  pavasvava·Ao2s«√pū (vājanms«√vāj-sātinfs«√san)nfsd  
    vipranmsg«√vip gr̥ṇattp·Ampa«√gr̥̄ vr̥dʰnfsd«√vr̥dʰ |
    somaNmsv«√su rāsvavp·Uo2s«√rā suvīryannsa«su~√vīr 



6. Flow for the acquisition of food, for the prosperity of the sage who praiseth thee;
   O Soma, grant me excellent male offspring.






Sūkta 9.44 

prá ṇa indo mahé tána ūrmíṃ ná bíbʰradarṣasi |
abʰí devā́m̐ ayā́syaḥ || 1||



1.  prap vayamr1mpd induNmsv«√ind mahjfsd«√mah tannfsd«√tan  
    ūrminmsa«√r̥ nac bibʰrattp·Amsn«√bʰr̥ arṣasivp·A·2s«√r̥ṣ |
    abʰip devanmpa«√div ayāsyajmsn«a~√yas 



1. Indu, thou advancest to give us abundant wealth;
   AYASYA bearing thy waves goeth towards the gods to sacrifice.



matī́ juṣṭó dʰiyā́ hitáḥ sómo hinve parāváti |
víprasya dʰā́rayā kavíḥ || 2||



2.  matinfsi«√man juṣṭajmsn«√juṣ dʰīnfsi«√dʰī hitajmsn«√hi  
    somanmsn«√su hinveva·A·3s«√hi parāvatnmsl«√pr̥ |
    vipranmsg«√vip dʰārānfsi«√dʰr̥ kavinmsn«√kū 



2. The sage Soma gratified by the praise of the pious worshipper prepared for the sacrifice
   is sent in a stream at a distance from the filter.



ayáṃ devéṣu jā́gr̥viḥ sutá eti pavítra ā́ |
sómo yāti vícarṣaṇiḥ || 3||



3.  ayamr3msn devanmpl«√div jāgr̥vijmsn«√jāgr̥  
    sutajmsn«√su etivp·A·3s«√i pavitrannsl«√pū āp |
    somanmsn«√su yātivp·A·3s«√yā vicarṣaṇijmsn«vi~√kr̥ṣ 



3. This vigilant Soma effused for the gods approaches,
   all-beholding he goes to the filter.



sá naḥ pavasva vājayúścakrāṇáścā́rumadʰvarám |
barhíṣmām̐ ā́ vivāsati || 4||



4.  sasr3msn vayamr1mpd pavasvava·Ao2s«√pū (vājanms«√vāj-yujms«√yu)jmsn  
    cakrāṇajmsn«√kr̥ cārujmsa«√can adʰvaranmsa«a~√dʰvr̥ |
    barhiṣmantjmsn«√barh āp vivāsativp·A·3s«√van 



4. Flow for us food-desiring, making our sacrifice auspicious;
   O Soma, whom the priest with the sacred grass adores.



sá no bʰágāya vāyáve vípravīraḥ sadā́vr̥dʰaḥ |
sómo devéṣvā́ yamat || 5||



5.  sasr3msn vayamr1mpd bʰaganmsd«√bʰaj vāyunmsd«√vā  
    (viprajms«√vip-vīranms«√vīr)nmsn (sadāa-vr̥dʰajms«√vr̥dʰ)jmsn |
    somanmsn«√su devanmpl«√div āp yamatvp·Ae3s«√yam 



5. May Soma who is pressed forth by the seers for BHAGA and Vayu, ever prospering,
   grant us wealth placed amongst the gods.



sá no adyá vásuttaye kratuvídgātuvíttamaḥ |
vā́jaṃ jeṣi śrávo br̥hát || 6||



6.  sasr3msn vayamr1mpd adyaa (vasunns«√vas-dattinfs«√dā)nfsd  
    (kratunms«√kr̥-vidjms«√vid)jmsn (gātunms«√gā-vittamajms«√vid)jmsn |
    vājanmsa«√vāj jeṣivp·Ao2s«√ji śravasnnsa«√śru br̥hatjnsa«√br̥h 



6. Receiver of sacrifices, knower of pious paths, grant us this day
   abundant food and strength for the acquisition of wealth.






Sūkta 9.45 

sá pavasva mádāya káṃ nr̥cákṣā devávītaye |
índavíndrāya pītáye || 1||



1.  sasr3msn pavasvava·Ao2s«√pū madanmsd«√mad kamc  
    (nr̥nms-cakṣasnms«√cakṣ)nmsn (devanms«√div-vītinfs«√vī)nfsd |
    indunmsv«√ind indraNmsd«√ind pītinfsd«√pā 



1. Indu, do thou the beholder of men flow pleasantly for the banquet of the gods,
   for Indra's drinking and exhilaration.



sá no arṣābʰí dūtyàṃ tvámíndrāya tośase |
devā́nsákʰibʰya ā́ váram || 2||



2.  sasr3msn vayamr1mpd arṣavp·Ao2s«√r̥ṣ abʰip dūtyannsa«√du  
    tvamr2msn indraNmsd«√ind tośaseva·A·2s«√tuś |
    devanmpa«√div sakʰinmpb«√sac āp varanmsa«√vr̥2 



2. Approach the office of messenger for us: thou who art drunk for INDRA,
   pour on the gods wealth for us their friends.



utá tvā́maruṇáṃ vayáṃ góbʰirañjmo mádāya kám |
ví no rāyé dúro vr̥dʰi || 3||



3.  utac tvamr2msa aruṇajmsa«√ruh vayamr1mpn  
    gonfpi añjmasvp·A·1p«√añj madanmsd«√mad kamc |
    vip vayamr1mpd rainmsd«√rā durnfpa vr̥dʰivp·Ao2s«√vr̥ 



3. And we adorn thee, the purple-tinted, with milk and curds for the purpose of exhilaration,
   open the doors for our riches.



átyū pavítramakramīdvājī́ dʰúraṃ ná yā́mani |
índurdevéṣu patyate || 4||



4.  atip uc pavitrannsa«√pū akramītvp·U·3s«√kram  
    vājinnmsn«√vāj dʰuranmsa«√dʰr̥ nac yāmannnsl«√yā |
    indunmsn«√ind devanmpl«√div patyateva·A·3s«√pat 



4. Indu passes the filter as a horse in going passes the shaft of the chariot;
   he proceeds to the midst of the gods.



sámī sákʰāyo asvaranváne krī́ḷantamátyavim |
índuṃ nāvā́ anūṣata || 5||



5.  samp īc sakʰinmpn«√sac asvaranvp·U·3p«√svr̥  
    vanannsl«√van krīḷanttp·Amsa«√krīḷ atyavijmsa |
    indunmsa«√ind nāvanmpn«√nū anūṣatavp·U·3p«√nū 



5. His friends praise Indu sporting in the water and passing through the fleece;
   their hymns glorify him.



táyā pavasva dʰā́rayā yáyā pītó vicákṣase |
índo stotré suvī́ryam || 6||



6.  tār3fsi pavasvava·Ao2s«√pū dʰārānfsi«√dʰr̥r3fsi pītajmsn«√pā vicakṣaseva·A·2s«vi~√cakṣ |
    indunmsv«√ind stotr̥nmsd«√stu suvīryannsa«su~√vīr 



6. Flow, Indu, with that stream wherewith when drunk thou bestowest much vigour
   on thy discerning worshipper.






Sūkta 9.46 

ásr̥grandevávītayé'tyāsaḥ kŕ̥tvyā iva |
kṣárantaḥ parvatāvŕ̥dʰaḥ || 1||



1.  asr̥granva·U·3p«√sr̥j (devanms«√div-vītinfs«√vī)nfsd  
    atyanmpn«√at? kr̥tvyajmpn«√kr̥ ivac |
    kṣarantjmpn«√kṣar (parvatanms-āvr̥dʰjms«ā~√vr̥dʰ)jmpn 



1. Begotten by the stones the flowing Soma juices are effused
   for the banquet of the gods like active horses.



páriṣkr̥tāsa índavo yóṣeva pítryāvatī |
vāyúṃ sómā asr̥kṣata || 2||



2.  pariṣkr̥tajmpn«pari~√kr̥ indunmpn«√ind  
    yoṣānfsn«√yu ivac pitryāvatījfsn |
    vāyuNmsa«√vā somajmpn«√su asr̥kṣatava·U·3p«√sr̥j 



2. The Soma-juices pressed at the sacrifice adorned
   like a bride who hath a father flow to Vayu.



eté sómāsa índavaḥ práyasvantaścamū́ sutā́ḥ |
índraṃ vardʰanti kármabʰiḥ || 3||



3.  etasr3mpn somajmpn«√su indunmpn«√ind  
    prayasvantjmpn«√prī camūnfsl sutajmpn«√su |
    indraNmsa«√ind vardʰantivp·A·3p«√vr̥dʰ karmannnpi«√kr̥ 



3. These brilliant Soma-juices, bestowing pleasant food, expressed into the vessel,
   gratify Indra with the ceremonies.



ā́ dʰāvatā suhastyaḥ śukrā́ gr̥bʰṇīta mantʰínā |
góbʰiḥ śrīṇīta matsarám || 4||



4.  āp dʰāvatavp·Ao2p«√dʰāv suhastījmpv  
    śukranmda«√śuc gr̥bʰṇītavp·Ao2p«√grah mantʰinnmda«√mantʰ |
    gonfpi śrīṇītavp·Ao2p«√śrī (madnms«√mad-sarajms«√sr̥)jmsa 



4. Dexterous priests hasten to me, take with the ladle the pure Soma,
   mix the exhilarating Soma with milk and curds.



sá pavasva dʰanaṃjaya prayantā́ rā́dʰaso maháḥ |
asmábʰyaṃ soma gātuvít || 5||



5.  sasr3msn pavasvava·Ao2s«√pū (dʰanannsa«√dʰan-jayajms«√ji)jmsv  
    prayantr̥nmsn«pra~√yam rādʰasnnsg«√rādʰ mahjnsg«√mah |
    vayamr1mpd somaNmsv«√su (gātunms«√gā-vidjms«√vid)jmsn 



5. Soma, conqueror of wealth, who knowest the way to fulfill my desires,
   flow forth the bestower of vast wealth upon us.



etáṃ mr̥janti márjyaṃ pávamānaṃ dáśa kṣípaḥ |
índrāya matsaráṃ mádam || 6||



6.  etasr3msa mr̥jantivp·A·3p«√mr̥j marjyajmsa«√mr̥j  
    pavamānanmsa«√pū daśau kṣipnfpn«√kṣip |
    indraNmsd«√ind (madnms«√mad-sarajms«√sr̥)jmsa madanmsa«√mad 



6. The ten fingers purify this purifiable pure-flowing
   exhilarating juice for Indra.






Sūkta 9.47 

ayā́ sómaḥ sukr̥tyáyā maháścidabʰyàvardʰata |
mandāná údvr̥ṣāyate || 1||



1.  ar3nsi somanmsn«√su sukr̥tyājfsi«su~√kr̥  
    mahajmsn«√mah cidc abʰip avardʰatava·Aa3s«√vr̥dʰ |
    mandānanmsn«√mand udp vr̥ṣāyateva·A·3s«√vr̥ṣ 



1. By this sacred solemnity the Soma is magnified before the mighty gods:
   exulting he moves like a bull.



kr̥tā́nī́dasya kártvā cétante dasyutárhaṇā |
r̥ṇā́ ca dʰr̥ṣṇúścayate || 2||



2.  kr̥tannpn«√kr̥ idc ayamr3msg kartvajnpn«√kr̥  
    cetanteva·A·3p«√cit (dasnfs«√das-yujms«√yu-tarhaṇajms«√tr̥h)jnpn |
    r̥ṇannpa«√r̥ṇ cac dʰr̥ṣṇujmsn«√dʰr̥ṣ cayatevp·A·3s«√ci 



2. They publish his exploits, his acts of Dasyu-crushing:
   resolute he acquits the debts of the worshipper.



ā́tsóma indriyó ráso vájraḥ sahasrasā́ bʰuvat |
uktʰáṃ yádasya jā́yate || 3||



3.  ātc somaNmsn«√su indriyajmsn«√ind rasanmsn«√ras  
    vajranmsn«√vaj (sahasrau-sanjms«√san)jmsn bʰuvatvp·Ue3s«√bʰū |
    uktʰannsa«√vac yadc ayamr3msg jāyatevp·A·3s«√jan 



3. When the praise of Indra is recited, then the juice dear to him,
   vigorous as a thunderbolt, gives us unlimited wealth.



svayáṃ kavírvidʰartári víprāya rátnamicʰati |
yádī marmr̥jyáte dʰíyaḥ || 4||



4.  svayama kavinmsn«√kū vidʰartr̥nmsl«vi~√dʰr̥  
    viprajmsd«√vip ratnannsa«√rā icʰativp·A·3s«√iṣ2 |
    yadr3nsl marmr̥jyateva·A·3s«√mr̥j dʰīnfpa«√dʰī 



4. When the sage Soma is cleansed by the fingers, he of his own accord desires wealth
   for the pious worshipper in Indra, the granter of wishes!



siṣāsátū rayīṇā́ṃ vā́jeṣvárvatāmiva |
bʰáreṣu jigyúṣāmasi || 5||



5.  siṣāsaturvp·I·3d«√san rayinmpg«√rā  
    vājanmpl«√vāj arvantnmpg«√r̥ ivac |
    bʰarajmpl«√bʰr̥ jigīvaṃstp·Impg«√ji asivp·A·2s«√as 



5. Thou desirest to give wealth to those who conquer in combat
   as men offer fodder to horses in battle.






Sūkta 9.48 

táṃ tvā nr̥mṇā́ni bíbʰrataṃ sadʰástʰeṣu mahó diváḥ |
cā́ruṃ sukr̥tyáyemahe || 1||



1.  sasr3msa tvamr2msa (nr̥nms-mnanfs«√man)nnpa bibʰrattp·A?sa«√bʰr̥  
    (sadʰaa-stʰajms«√stʰā)nnpl mahjmsb«√mah dyunmsb |
    cārujmsa«√can sukr̥tyājfsi«su~√kr̥ īmaheva·A·1p«√i 



1. By sacred rites we solicit wealth of thee, auspicious bearing wealth
   abiding in the regions of the vast heaven-



sáṃvr̥ktadʰr̥ṣṇumuktʰyàṃ mahā́mahivrataṃ mádam |
śatáṃ púro rurukṣáṇim || 2||



2.  (saṃvr̥ktajms«sam~√vr̥j-dʰr̥ṣṇua«√dʰr̥ṣ)jmsa uktʰyajmsa«√vac  
    (mahatjns«√mah-mahijns«√mah-vratanns«√vr̥2)jmsa madanmsa«√mad |
    śatau purnfpa«√pur rurukṣaṇinmsa«√ruj 



2. The overthrower of the resolute foe, the praiseworthy, to whom many solemn observances are addressed,
   the exhilarator, the destroyer of a hundred cities of the Asuras .



átastvā rayímabʰí rā́jānaṃ sukrato diváḥ |
suparṇó avyatʰírbʰarat || 3||



3.  ar3nsb tvamr2msa rayinmsa«√rā abʰip  
    rājannmsa«√rāj sukratujmsv«su~√kr̥ dyunmsb |
    suparṇajmsn«su~√pr̥ avyatʰijmsn«√vyatʰ bʰaratvp·AE3s«√bʰr̥ 



3. O Soma, doer of good deeds, the unwearied hawk brought thee,
   king over riches, from this heaven.



víśvasmā ítsvàrdr̥śé sā́dʰāraṇaṃ rajastúram |
gopā́mr̥tásya vírbʰarat || 4||



4.  viśvajmsd«√viś idc svarnnsa dr̥śev···D··«√dr̥ś  
    sādʰāraṇajmsa«sa-ā~√dʰr̥ (rajasnns«√raj-turjns«√tvar)jmsa |
    (gonfs-pājms«√pā2)nmsa r̥tannsg«√r̥ vinmsn bʰaratvp·AE3s«√bʰr̥ 



4. The bird brought thee the showerer of water the protector of the sacrifice,
   the common property of every god.



ádʰā hinvāná indriyáṃ jyā́yo mahitvámānaśe |
abʰiṣṭikŕ̥dvícarṣaṇiḥ || 5||



5.  adʰāc hinvānata·Amsn«√hi indriyannsa«√ind  
    jyāyasjnsa«√jyā mahitvannsa«√mah ānaśevp·I·3s«√aś |
    (abʰistinfs«√as-kr̥tjms«√kr̥)jmsn vicarṣaṇijmsn«vi~√kr̥ṣ 



5. The contemplator of all, the granter of desires, putting forth his energy
   obtains superior greatness.






Sūkta 9.49 

pávasva vr̥ṣṭímā́ sú no'pā́mūrmíṃ diváspári |
ayakṣmā́ br̥hatī́ríṣaḥ || 1||



1.  pavasvava·Ao2s«√pū vr̥ṣṭinfsa«√vr̥ṣ āp sup  
    vayamr1mpd apnfpg ūrminmsa«√r̥ dyunmsb parip |
    ayakṣmājfpa«√yakṣ br̥hatījfpa«√br̥h iṣnfpa«√iṣ 



1. Pour down upon us a shower from heaven, a stream of waters,
   wholesome and abundant food.



táyā pavasva dʰā́rayā yáyā gā́va ihā́gáman |
jányāsa úpa no gr̥hám || 2||



2.  tār3fsi pavasvava·Ao2s«√pū dʰārānfsi«√dʰr̥r3fsi gonfpa ihaa āgamattp·A?sn«ā~√gam |
    janyajmpn«√jan upap vayamr1mpg gr̥hanmsa 



2. Flow in such a stream that the cattle belonging to the enemy's nation
   may come here to our dwelling.



gʰr̥táṃ pavasva dʰā́rayā yajñéṣu devavī́tamaḥ |
asmábʰyaṃ vr̥ṣṭímā́ pava || 3||



3.  gʰr̥tannsa«√gʰr̥ pavasvava·Ao2s«√pū dʰārānfsi«√dʰr̥  
    yajñanmpl«√yaj (devanms«√div-vītamajms«√vī)jmsn |
    vayamr1mpd vr̥ṣṭinfsa«√vr̥ṣ āp pavavp·Ao2s«√pū 



3. Thou who art most dear to the gods at sacrifices,
   shower down water in a stream, pour thy rain upon us.



sá na ūrjé vyàvyáyaṃ pavítraṃ dʰāva dʰā́rayā |
devā́saḥ śr̥ṇávanhí kam || 4||



4.  sasr3msn vayamr1mpg ūrjnfsd«√ūrj vip avyayajnsa  
    pavitrannsa«√pū dʰāvavp·Ao2s«√dʰāv dʰārānfsi«√dʰr̥ |
    devanmpn«√div śr̥ṇavanvp·Ae3p«√śru hic kamc 



4. Do thou for our sustenance hasten to the woollen filter with thy stream;
   let the gods hear thy sound.



pávamāno asiṣyadadrákṣāṃsyapajáṅgʰanat |
pratnavádrocáyanrúcaḥ || 5||



5.  pavamānanmsn«√pū asiṣyadatva·U·3s«√syand  
    rakṣasnnpa«√rakṣ apajaṅgʰanattp·Amsn«apa~√han |
    pratnavata rocayantp·Amsn«√ruc rucnfpa«√ruc 



5. The purifier the Soma flows forth destroying the Raksasas,
   flashing out brilliance as of old.






Sūkta 9.50 

útte śúṣmāsa īrate síndʰorūrmériva svanáḥ |
vāṇásya codayā pavím || 1||



1.  udp tvamr2msg śuṣmanmpn«√śuṣ īrateva·A·3p«√īr  
    sindʰunmsg«√sindʰ ūrminmsb«√r̥ ivac svananmsn«√svan |
    vāṇanmsg«√vāṇ codayavp·Ao2s«√cud pavinmsa«√pū 



1. Forth flow thy mighty streams, like the roar issuing from the ocean wave:
   emit thy sound like that of a rushing arrow.



prasavé ta údīrate tisró vā́co makʰasyúvaḥ |
yádávya éṣi sā́navi || 2||



2.  prasavanmsl«pra~√su tvamr2msg udp īrateva·A·3p«√īr  
    triu vācnfpn«√vac (makʰasnns«√maṅkʰ-yujms«√yu)jfpn |
    yadc avyanmsl eṣivp·A·2s«√i sānunnsl«√san 



2. At thy birth the three voices of the worshipper are uttered
   when thou goest to the summit of the fleece.



ávyo vā́re pári priyáṃ háriṃ hinvantyádribʰiḥ |
pávamānaṃ madʰuścútam || 3||



3.  avinfsg vāranmsl«√vr̥2 parip priyajmsa«√prī  
    harijmsa«√hr̥ hinvantivp·A·3p«√hi adrinmpi«√dr̥ |
    pavamānanmsa«√pū (madʰunns«√madʰ-ścutjms«√ścut)jmsa 



3. The priests effuse with the stones into the fleece
   the beloved green-tinted purifying honey-dropping Soma.



ā́ pavasva madintama pavítraṃ dʰā́rayā kave |
arkásya yónimāsádam || 4||



4.  āp pavasvava·Ao2s«√pū madintamajmsv«√mad  
    pavitrannsa«√pū dʰārānfsi«√dʰr̥ kavinmsv«√kū |
    arkanmsg«√arc yoninmsa«√yu āsadamv···D··«ā~√sad 



4. Most exhilarating sage Soma, flow in a stream to the filter
   to sit on Indra's lap!



sá pavasva madintama góbʰirañjānó aktúbʰiḥ |
índavíndrāya pītáye || 5||



5.  sasr3msn pavasvava·Ao2s«√pū madintamajmsv«√mad  
    gonfpi añjānatp·Amsn«√añj aktunmpi«√añj |
    indunmsv«√ind indraNmsd«√ind pītinfsd«√pā 



5. Most exhilarating Indu, being anointed with the unguents of milk and curds,
   flow forth for Indra's drinking.






Sūkta 9.51 

ádʰvaryo ádribʰiḥ sutáṃ sómaṃ pavítra ā́ sr̥ja |
punīhī́ndrāya pā́tave || 1||



1.  (adʰvaranms«a~√dʰvr̥-yujms«√yu)nmsv adrinmpi«√dr̥ sutajmsa«√su  
    somanmsa«√su pavitrannsl«√pū āp sr̥javp·Ao2s«√sr̥j |
    punīhivp·Ao2s«√pū indraNmsd«√ind pātavev···D··«√pā 



1. Adhvaryu, pour upon the filter the Soma that has been expressed with the stones,
   purify it for Indra's drinking.



diváḥ pīyū́ṣamuttamáṃ sómamíndrāya vajríṇe |
sunótā mádʰumattamam || 2||



2.  dyunmsg pīyūṣanmsa«√pyai uttamajmsa  
    somanmsa«√su indraNmsd«√ind vajrinjmsd«√vaj |
    sunotavp·Ao2p«√su madʰumattamajmsa«√madʰ 



2. Adhvaryus, effuse the most sweet-flavoured Soma, the best ambrosia of heaven for Indra,
   the wielder of the thunderbolt.



táva tyá indo ándʰaso devā́ mádʰorvyàśnate |
pávamānasya marútaḥ || 3||



3.  tvamr2msg syar3msl indunmsv«√ind andʰasnnsg«√andʰ  
    devanmpn«√div madʰunnsg«√madʰ vip aśnateva·A·3p«√aś2 |
    pavamānanmsg«√pū marutNmpn 



3. Indu, the gods and the Maruts partake
   of thy sweet purifying beverage.



tváṃ hí soma vardʰáyansutó mádāya bʰū́rṇaye |
vŕ̥ṣanstotā́ramūtáye || 4||



4.  tvamr2msn hic somaNmsv«√su vardʰayanttp·Amsn«√vr̥dʰ  
    sutajmsn«√su madanmsd«√mad bʰūrṇijmsd |
    vr̥ṣannmsv«√vr̥ṣ stotr̥nmsa«√stu ūtinfsd«√av 



4. For thou, Soma, being effused, approachest the worshipper
   for speedy exhilaration and protection.



abʰyàrṣa vicakṣaṇa pavítraṃ dʰā́rayā sutáḥ |
abʰí vā́jamutá śrávaḥ || 5||



5.  abʰip arṣavp·Ao2s«√r̥ṣ vicakṣaṇajmsv«vi~√cakṣ  
    pavitrannsa«√pū dʰārānfsi«√dʰr̥ sutajmsn«√su |
    abʰip vājanmsa«√vāj utac śravasnnsa«√śru 



5. Hasten, sagacious Soma, when thou art effused, to the filter in a stream:
   bestow upon us food and fame.






Sūkta 9.52 

pári dyukṣáḥ sanádrayirbʰáradvā́jaṃ no ándʰasā |
suvānó arṣa pavítra ā́ || 1||



1.  parip (dyunms-kṣajms«√kṣi)nmsn (sanatjms«√san-rayinms«√rā)jmsn  
    bʰaratvp·AE3s«√bʰr̥ vājanmsa«√vāj vayamr1mpd andʰasnnsi«√andʰ |
    suvānata·Amsn«√su arṣavp·Ao2s«√r̥ṣ pavitrannsl«√pū āp 



1. May the glittering Soma, the acquirer of wealth, bestow upon us strength together with food;
   hasten when effused to the filter.



táva pratnébʰirádʰvabʰirávyo vā́re pári priyáḥ |
sahásradʰāro yāttánā || 2||



2.  tvamr2msg pratnajmpi adʰvannmpi  
    avinfsg vāranmsl«√vr̥2 parip priyajmsn«√prī |
    (sahasrau-dʰārajms«√dʰr̥)jmsn yātvp·AE3s«√yā tannfsi«√tan 



2. Thy juice dear to the gods, flowing in a thousand streams,
   proceeds by ancient paths to the fleecy filter.



carúrná yástámīṅkʰayéndo ná dā́namīṅkʰaya |
vadʰaírvadʰasnavīṅkʰaya || 3||



3.  carunmsn nac yasr3msn sasr3msa īṅkʰayavp·Ao2s«√īṅkʰ  
    indunmsv«√ind nac dānannsa«√dā īṅkʰayavp·Ao2s«√īṅkʰ |
    vadʰanmpi«√vadʰ vadʰasnujmsv«√vadʰ īṅkʰayavp·Ao2s«√īṅkʰ 



3. Soma, send us him who is like a pot; Indu, send us now wealth;
   swift-flowing Soma, send it with blows of the stones.



ní śúṣmamindaveṣāṃ púruhūta jánānām |
yó asmā́m̐ ādídeśati || 4||



4.  nip śuṣmanmsa«√śuṣ indunmsv«√ind eṣasr3mpg  
    (purua«√pr̥̄-hūtajms«√hu)jmsv jananmpg«√jan |
    yasr3msn vayamr1mpa ādideśativp·Ae3s«ā~√diś 



4. Indu, the invoked of many, overthrow the strength
   of those people which challenges us.



śatáṃ na inda ūtíbʰiḥ sahásraṃ vā śúcīnām |
pávasva maṃhayádrayiḥ || 5||



5.  śatau vayamr1mpa indunmsv«√ind ūtinfpi«√av  
    sahasrauc śucijfpg«√śuc |
    pavasvava·Ao2s«√pū (maṃhayatjms«√maṃh-rayinms«√rā)jmsn 



5. Indu, do thou who art the distributor of riches, pour forth for our protection
   a hundred or a thousand of thy pure streams.






Sūkta 9.53 

útte śúṣmāso astʰū rákṣo bʰindánto adrivaḥ |
nudásva yā́ḥ parispŕ̥dʰaḥ || 1||



1.  udp tvamr2msg śuṣmanmpn«√śuṣ astʰurvp·U·3p«√stʰā  
    rakṣasnnsa«√rakṣ bʰindanttp·Ampn«√bʰid adrivatjmsv«√dr̥ |
    nudasvava·Ao2s«√nudr3fpa parispr̥dʰnfpa«pari~√spr̥dʰ 



1. Soma armed with the stones, a thy powerful streams rise up scattering the Rakshasas;
   drive away those who are our adversaries.



ayā́ nijagʰnírójasā ratʰasaṃgé dʰáne hité |
stávā ábibʰyuṣā hr̥dā́ || 2||



2.  ar3nsi nijagʰnijmsn«ni~√han ojasnnsi«√vaj  
    (ratʰanms«√r̥-saṃganms«saṃ~√gam)nmsl dʰanannsl«√dʰan hitajnsl«√dʰā |
    stavaiva·Ae1s«√stu abibʰīvaṃstp·I?si«a~√bʰī hr̥dnnsi 



2. Thou art by this strength the discomfiter of foes: I praise thee with a fearless heart
   for the sake of our line of chariots ranged against the foe and for the sake of wealth.



ásya vratā́ni nā́dʰŕ̥ṣe pávamānasya dūḍʰyā̀ |
rujá yástvā pr̥tanyáti || 3||



3.  ayamr3msg vratannpa«√vr̥2 nac ādʰr̥ṣev···D··«ā~√dʰr̥ṣ  
    pavamānanmsg«√pū dūḍʰīnfsi«dus~√dʰī |
    rujava·Ao2s«√ruj yasr3msn tvamr2msa pr̥tanyativp·A·3s«√pr̥tany 



3. The prowess of thee Soma as thou art poured forth is irresistible against the malignant Rakshasas:
   destroy him who defies thee to battle.



táṃ hinvanti madacyútaṃ háriṃ nadī́ṣu vājínam |
índumíndrāya matsarám || 4||



4.  sasr3msa hinvantivp·A·3p«√hi (madanms«√mad-cyutjms«√cyu)jmsa  
    harijmsa«√hr̥ nadīnfpl«√nad vājinnmsa«√vāj |
    indunmsa«√ind indraNmsd«√ind (madnms«√mad-sarajms«√sr̥)jmsa 



4. The priests plunge Indu, honey-dropping, green-tinted,
   vigorous, exhilarating, into the water for Indra.






Sūkta 9.54 

asyá pratnā́mánu dyútaṃ śukráṃ duduhre áhrayaḥ |
páyaḥ sahasrasā́mŕ̥ṣim || 1||



1.  ayamr3msg pratnajfsa anup dyutnfsa«√dyut  
    śukrajnsa«√śuc duduhreva·I·3p«√duh ahrījmpn«a~√hrī |
    payasnnsa«√pī (sahasrau-sanjms«√san)jmsa r̥ṣinmsa«√r̥ṣ 



1. Towards Soma ancient body the seen milk the flashing:
   fluid, the sage who grants a thousand boons.



ayáṃ sū́rya ivopadŕ̥gayáṃ sárāṃsi dʰāvati |
saptá praváta ā́ dívam || 2||



2.  ayamr3msn sūryanmsn«√sūr ivac upadr̥knfsn«upa~√dr̥ś  
    ayamr3msn sarasnnpa«√sr̥ dʰāvativp·A·3s«√dʰāv |
    saptau pravatnfpa āp dyunmsa 



2. He like the sun is the supervisor of all acts: he hastens to the lakes,
   he unites with the seven down-descending rivers from heaven.



ayáṃ víśvāni tiṣṭʰati punānó bʰúvanopári |
sómo devó ná sū́ryaḥ || 3||



3.  ayamr3msn viśvajnpa«√viś tiṣṭʰativp·A·3s«√stʰā  
    punānajmsn«√pū bʰuvanannpa«√bʰū uparia |
    somanmsn«√su devanmsn«√div nac sūryanmsn«√sūr 



3. The purified Soma, like the divine sun,
   abides above all regions.



pári ṇo devávītaye vā́jām̐ arṣasi gómataḥ |
punāná indavindrayúḥ || 4||



4.  parip vayamr1mpd (devanms«√div-vītinfs«√vī)nfsd  
    vājanmpa«√vāj arṣasivp·A·2s«√r̥ṣ gomatjmpa |
    punānajmsn«√pū indunmsv«√ind (indraNms«√ind-yujms«√yu)jmsn 



4. Purified Indu, who art devoted to Indra, pour down for our sacrifice
   food with milk and curds.






Sūkta 9.55 

yávaṃyavaṃ no ándʰasā puṣṭámpuṣṭaṃ pári srava |
sóma víśvā ca saúbʰagā || 1||



1.  (yavanmsa-yavanmsa)a vayamr1mpd andʰasnnsi«√andʰ  
    (puṣṭajmsa«√puṣ-puṣṭajmsa«√puṣ)a parip sravavp·Ao2s«√sru |
    somaNmsv«√su viśvannsa«√viś cac saubʰagānnpa«su~√bʰaj 



1. Soma, pour forth in a stream of food, abundant oft-collected juice,
   and all good things.



índo yátʰā táva stávo yátʰā te jātámándʰasaḥ |
ní barhíṣi priyé sadaḥ || 2||



2.  induNmsv«√ind yadr3nsi tvamr2msg stavanmsn«√stu  
    yadr3nsi tvamr2msg jātannsn«√jan andʰasnnsb«√andʰ |
    nip barhisnnsl«√barh priyajnsl«√prī sadasvp·Aa2s«√sad 



2. Indu, since the praise of thee as food, since thy birth has appeared,
   sit down upon the grass that pleases thee.



utá no govídaśvavítpávasva somā́ndʰasā |
makṣū́tamebʰiráhabʰiḥ || 3||



3.  utac vayamr1mpd (gonfs-vidjms«√vid)jmsn (aśvanms«√aś-vidjms«√vid)jmsn  
    pavasvava·Ao2s«√pū somanmsv«√su andʰasnnsi«√andʰ |
    makṣūtamajnpi ahannpi 



3. And Soma, do thou who art the giver of cattle, the giver of horses,
   flow to us in a stream of food as the days quickly pass.



yó jinā́ti ná jī́yate hánti śátrumabʰī́tya |
sá pavasva sahasrajit || 4||



4.  yasr3msn jinātivp·A·3s«√jyā nac jīyatevp·A·3s«√jyā  
    hantivp·A·3s«√han śatrunmsa«√śad abʰītyaa«abʰi~√i |
    sasr3msn pavasvava·Ao2s«√pū (sahasrau-jitjms«√ji)jmsn 



4. Flow forth, O conqueror of thousands, who conquers and is not conquered,
   and attacking slays his foe.






Sūkta 9.56 

pári sóma r̥táṃ br̥hádāśúḥ pavítre arṣati |
vigʰnánrákṣāṃsi devayúḥ || 1||



1.  parip somanmsn«√su r̥tannsa«√r̥ br̥hatjnsa«√br̥h  
    āśujmsn«√aś pavitrannsl«√pū arṣativp·A·3s«√r̥ṣ |
    vigʰnanttp·Amsn«vi~√han rakṣasnnpa«√rakṣ (devanms«√div-yujms«√yu)jmsn 



1. The swift Soma devoted to the gods destroying the Rakshasas
   in the filter bestows abundant food on us;



yátsómo vā́jamárṣati śatáṃ dʰā́rā apasyúvaḥ |
índrasya sakʰyámāviśán || 2||



2.  yada somanmsn«√su vājanmsa«√vāj arṣativp·A·3s«√r̥ṣ  
    śatau dʰārānfpa«√dʰr̥ (apasnns-yūjfs«√yu)jfpa |
    indraNmsg«√ind sakʰyannsa«√sac āviśanttp·Amsn«ā~√viś 



2. When the hundred rite-loving streams of the Soma obtain the friendship of Indra,
   then the Soma brings us food.



abʰí tvā yóṣaṇo dáśa jāráṃ ná kanyā̀nūṣata |
mr̥jyáse soma sātáye || 3||



3.  abʰip tvamr2msa yoṣannfpn«√yu daśau  
    jāranmsa«√jr̥̄ nac kanyānfsn«√kan anūṣatavp·U·3p«√nū |
    mr̥jyasevp·A·2s«√mr̥j somaNmsv«√su sātinfsd«√san 



3. The ten fingers commend thee, Soma, as a maiden her lover, thou art cleansed
   in order to bestow wealth on us.



tvámíndrāya víṣṇave svādúrindo pári srava |
nŕ̥̄nstotŕ̥̄npāhyáṃhasaḥ || 4||



4.  tvamr2msn indraNmsd«√ind viṣṇuNmsd«√viṣ  
    svādujmsn«√svad induNmsv«√ind parip sravavp·Ao2s«√sru |
    nr̥nmpa stotr̥nmpa«√stu pāhivp·Ao2s«√pā2 aṃhasnnsb«√aṃh 



4. Do thou, Indu, who art sweet-flavoured flow for Indra and Vishnu,
   preserve the worshippers thy praisers from sin.






Sūkta 9.57 

prá te dʰā́rā asaścáto divó ná yanti vr̥ṣṭáyaḥ |
ácʰā vā́jaṃ sahasríṇam || 1||



1.  prap tvamr2msg dʰārānfpn«√dʰr̥ asaścatjfpn«a~√sac  
    dyunmsb nac yantivp·A·3p«√i vr̥ṣṭinfpn«√vr̥ṣ |
    acʰāp vājanmsa«√vāj sahasrinjmsa 



1. Thy unconnected streams advance towards infinite food for us
   like the showers from heaven.



abʰí priyā́ṇi kā́vyā víśvā cákṣāṇo arṣati |
háristuñjāná ā́yudʰā || 2||



2.  abʰip priyajnpa«√prī kāvyannpa«√kū  
    viśvajnpa«√viś cakṣāṇata·Amsn«√cakṣ arṣativp·A·3s«√r̥ṣ |
    harijmsn«√hr̥ tuñjānata·Amsn«√tuj āyudʰannpa«ā~√yudʰ 



2. The green-tinted Soma contemplating all the holy acts that are pleasing to the gods rushes to the sacrifice
   brandishing his weapons against the Rakshasas.



sá marmr̥jāná āyúbʰiríbʰo rā́jeva suvratáḥ |
śyenó ná váṃsu ṣīdati || 3||



3.  sasr3msn marmr̥jānatp·Amsn«√mr̥j āyunmpi«√i  
    (ir3ms-bʰajms«√bʰā)jmsn rājannmsn«√rāj ivac suvratajmsn«su~√vr̥2 |
    śyenanmsn nac vannfpl sīdativp·A·3s«√sad 



3. He, the object of pious observances, cleansed by the priests, fearless as a king,
   sits on the waters like a hawk.



sá no víśvā divó vásūtó pr̥tʰivyā́ ádʰi |
punāná indavā́ bʰara || 4||



4.  sasr3msn vayamr1mpd viśvajnpa«√viś dyunmsb vasunnpa«√vas  
    utac uc pr̥tʰivīnfsb«√pr̥tʰ adʰip |
    punānajmsn«√pū indunmsv«√ind āp bʰaravp·Ao2s«√bʰr̥ 



4. Indu, when thou art purified, bring us all the treasures
   that are in heaven and upon earth.






Sūkta 9.58 

táratsá mandī́ dʰāvati dʰā́rā sutásyā́ndʰasaḥ |
táratsá mandī́ dʰāvati || 1||



1.  taratvp·AE3s«√tr̥̄ sasr3msn mandinnmsn«√mand dʰāvativp·A·3s«√dʰāv  
    dʰārānfsn«√dʰr̥ sutajmsg«√su andʰasnnsb«√andʰ |
    taratvp·AE3s«√tr̥̄ sasr3msn mandinnmsn«√mand dʰāvativp·A·3s«√dʰāv 



1. He the delighter of the gods flows rescuing his worshippers from sin;
   the stream of the effused beverage flows; he the delighter of the gods flows rescuing his worshippers from sin.



usrā́ veda vásūnāṃ mártasya devyávasaḥ |
táratsá mandī́ dʰāvati || 2||



2.  usrānfsn«√vas vedavp·I·3s«√vid vasunnpg«√vas  
    martanmsg«√mr̥ devīnfsn«√div avasnnpa«√av |
    taratvp·AE3s«√tr̥̄ sasr3msn mandinmsn«√mand dʰāvativp·A·3s«√dʰāv 



2. The brilliant stream, the bestower of riches, knows how to protect the worshipper:
   he the delighter of the gods flows rescuing his worshippers from sin.



dʰvasráyoḥ puruṣántyorā́ sahásrāṇi dadmahe |
táratsá mandī́ dʰāvati || 3||



3.  dʰvasranmdg«√dʰvaṃs (purujms«√pr̥̄-santinfs«√san)nmdg  
    āp sahasrannpa dadmaheva·A·1p«√dā |
    taratvp·AE3s«√tr̥̄ sasr3msn mandinmsn«√man dʰāvativp·A·3s«√dʰāv 



3. We have received thousands from Dhvasra and Purushanti: he the delighter of the gods
   flows rescuing his worshippers from sin.



ā́ yáyostriṃśátaṃ tánā sahásrāṇi ca dádmahe |
táratsá mandī́ dʰāvati || 4||



4.  āp yasr3mdg (triu-śatau)u tannfsi«√tan  
    sahasrannpa cac dadmaheva·A·1p«√dā |
    taratvp·AE3s«√tr̥̄ sasr3msn mandinmsn«√mand dʰāvativp·A·3s«√dʰāv 



4. We have received from those two three hundred thousand garments:
   he the delighter of the gods flows rescuing his worshippers from sin.






Sūkta 9.59 

pávasva gojídaśvajídviśvajítsoma raṇyajít |
prajā́vadrátnamā́ bʰara || 1||



1.  pavasvava·Ao2s«√pū (gonfs-jitjms«√ji)jmsn (aśvanms«√aś-jitjms«√ji)jmsn  
    (viśvanns«√viś-jitjms«√ji)jmsn somanmsv«√su (raṇyanns«√raṇ-jitjms«√ji)jmsn |
    prajāvatjnsa«pra~√jan ratnannsa«√rā āp bʰaravp·Ao2s«√bʰr̥ 



1. Flow, Soma, conqueror of cattle, of horses, of all things, of desirable wealth;
   bring us riches with male offspring.



pávasvādbʰyó ádābʰyaḥ pávasvaúṣadʰībʰyaḥ |
pávasva dʰiṣáṇābʰyaḥ || 2||



2.  pavasvava·Ao2s«√pū apnfpd adābʰyajmsn«a~√dabʰ  
    pavasvava·Ao2s«√pū (oṣanms«√uṣ-dʰijfs«√dʰā)nfpd |
    pavasvava·Ao2s«√pū (dʰīnfs«√dʰī-sanājms«√san)nfpd 



2. Flow with waters and with filaments, flow with herbs,
   flow with the stones.



tváṃ soma pávamāno víśvāni duritā́ tara |
kavíḥ sīda ní barhíṣi || 3||



3.  tvamr2msn somanmsv«√su pavamānajmsn«√pū  
    viśvannpa«√viś duritannpa«dus~√i taravp·Ao2s«√tr̥̄ |
    kavinmsn«√kū sīdavp·Ao2s«√sad nip barhisnnsl«√barh 



3. Soma, do thou who art the purifier, the sage, overcome all hindrances;
   sit down on the sacred grass.



pávamāna svàrvido jā́yamāno'bʰavo mahā́n |
índo víśvām̐ abʰī́dasi || 4||



4.  pavamānajmsv«√pū svarnnsa vidasvp·AE2s«√vid  
    jāyamānatp·Amsn«√jan abʰavasvp·Aa2s«√bʰū mahantjmsn«√mah |
    indunmsv«√ind viśvajmpa«√viś abʰip idc asivp·A·2s«√as 



4. O purifying Soma, grant all boons; as soon as thou art born thou art great;
   Indu, thou overcomest all foes.






Sūkta 9.60 

prá gāyatréṇa gāyata pávamānaṃ vícarṣaṇim |
índuṃ sahásracakṣasam || 1||



1.  prap gāyatranmsi«√gai gāyatavp·AE2p«√gai  
    pavamānajmsa«√pū vicarṣaṇijmsa«vi~√kr̥ṣ |
    indunmsa«√ind (sahasrau-cakṣasnms«√cakṣ)jmsa 



1. Hymn with a Gayatri hymn Indu the purifier,
   the all-beholding, the thousand-eyed.



táṃ tvā sahásracakṣasamátʰo sahásrabʰarṇasam |
áti vā́ramapāviṣuḥ || 2||



2.  sasr3msa tvamr2msa (sahasrau-cakṣasnms«√cakṣ)jmsa  
    atʰāa uc (sahasrau-bʰarṇasnns«√bʰr̥)jmsn |
    atip vāranmsa«√vr̥2 apāviṣurvp·U·3p«√pū 



2. Thee, the thousand-eyed, and the supporter of thousands,
   they make to flow through the filter.



áti vā́rānpávamāno asiṣyadatkaláśām̐ abʰí dʰāvati |
índrasya hā́rdyāviśán || 3||



3.  atip vāranmpa«√vr̥2 pavamānajmsn«√pū  
    asiṣyadatva·U·3s«√syand kalaśanmpa«√kal? abʰip dʰāvativp·A·3s«√dʰāv |
    indraNmsg«√ind hārdinnsa«√hr̥ āviśanttp·Ams?«ā~√viś 



3. The purifier trickles through the hairs of the filter;
   he hastens to the pitchers, entering Indra's heart.



índrasya soma rā́dʰase śáṃ pavasva vicarṣaṇe |
prajā́vadréta ā́ bʰara || 4||



4.  indraNmsg«√ind somanmsv«√su rādʰasnnsd«√rādʰ  
    śama«√śam pavasvava·Ao2s«√pū vicarṣaṇinmsv«vi~√kr̥ṣ |
    prajāvatjnsa«pra~√jan retasnnsa«√rī āp bʰaravp·Ao2s«√bʰr̥ 



4. All-beholding Soma, flow pleasantly for Indra's gratification;
   bring us food with male offspring.






Sūkta 9.61 

ayā́ vītī́ pári srava yásta indo mádeṣvā́ |
avā́hannavatī́rnáva || 1||



1.  ar3nsi vītinfsi«√vī parip sravavp·Ao2s«√sru  
    yasr3msn tvamr2msg indunmsv«√ind madanmpl«√mad āp |
    avāhanvp·U·3s«ava~√han navatīnfpa navau 



1. Flow, Indu, for Indra's food with that juice of thine
   which in battles overthrew ninety and nine cities of the foe.



púraḥ sadyá ittʰā́dʰiye dívodāsāya śámbaram |
ádʰa tyáṃ turváśaṃ yádum || 2||



2.  purnfpa«√pr̥̄ sadyasa (ittʰac-ādʰījms«ā~√dʰī)jmsd  
    (dyunmsg-dāsanms«√dās)Nmsd śambaraNmsa |
    adʰaa syar3msa turvaśaNmsa«√turv yaduNmsa 



2. Which overturned the cities in a moment, and for the sake of the devout Divodasa
   subdued Sambara, and then that Turvasa and Yadu.



pári ṇo áśvamaśvavídgómadindo híraṇyavat |
kṣárā sahasríṇīríṣaḥ || 3||



3.  parip vayamr1mpd aśvanmsa«√aś (aśvanms«√aś-vidjms«√vid)jmsn  
    gomatjmpn indunmsv«√ind hiraṇyavatjmsn«√hr̥ |
    kṣarava·Ao2s«√kṣar sahasriṇījfpa iṣnfpa«√iṣ 



3. Indu, conqueror of horses, shower forth
   horses with cattle and gold and unbounded food.



pávamānasya te vayáṃ pavítramabʰyundatáḥ |
sakʰitvámā́ vr̥ṇīmahe || 4||



4.  pavamānanmsg«√pū tvamr2msg vayamr1mpn  
    pavitrannsa«√pū abʰyundattp·A?sg«abʰi~√ud |
    sakʰitvannsa«√sac āp vr̥ṇīmaheva·A·1p«√vr̥2 



4. We solicit thy friendship
   as thou droppest flowing over the filter.



yé te pavítramūrmáyo'bʰikṣáranti dʰā́rayā |
tébʰirnaḥ soma mr̥ḷaya || 5||



5.  yasr3mpn tvamr2msg pavitrannsa«√pū ūrminmpn«√r̥  
    abʰikṣarantivp·A·3p«abʰi~√kṣar dʰārānfsi«√dʰr̥ |
    sasr3mpi vayamr1mpd somaNmsv«√su mr̥ḷayavp·Ao2s«√mr̥ḷ 



5. Delight us, Soma, with those thy undulations
   which flow over the filter in a stream.



sá naḥ punāná ā́ bʰara rayíṃ vīrávatīmíṣam |
ī́śānaḥ soma viśvátaḥ || 6||



6.  sasr3msn vayamr1mpd punānajmsn«√pū āp bʰaravp·Ao2s«√bʰr̥  
    rayinmsa«√rā vīravatījfsa«√vīr iṣnfsa«√iṣ |
    īśānajmsn«√īś somaNmsv«√su viśvatasa«√viś 



6. Soma, who art lord over all, the purifier,
   bring us riches and food with male offspring.



etámu tyáṃ dáśa kṣípo mr̥jánti síndʰumātaram |
sámādityébʰirakʰyata || 7||



7.  etasr3msa uc syar3msa daśau kṣipnfpn«√kṣip  
    mr̥jantivp·A·3p«√mr̥j (sindʰunms«√sindʰ-mātr̥nfsa«√mā)jmsa |
    samp ādityanmpi«a~√dā akʰyatava·Aa3s«√kʰyā 



7. The ten fingers cleanse this Soma, whose parents are the rivers;
   he is associated with the Adityas.



sámíndreṇotá vāyúnā sutá eti pavítra ā́ |
sáṃ sū́ryasya raśmíbʰiḥ || 8||



8.  samp indraNmsi«√ind utac vāyuNmsi«√vā  
    sutajmsn«√su etivp·A·3s«√i pavitrannsl«√pū āp |
    samp sūryanmsg«√sūr raśminmpi«√raś 



8. When effused he proceeds to the filter,
   with Indra and Vayu, and with the sun's rays.



sá no bʰágāya vāyáve pūṣṇé pavasva mádʰumān |
cā́rurmitré váruṇe ca || 9||



9.  sasr3msn vayamr1mpd bʰagaNmsd«√bʰaj vāyuNmsd«√vā  
    pūṣanNmsd«√pūṣ pavasvava·Ao2s«√pū madʰumantjmsn«√madʰ |
    cārujmsn«√can mitraNmsl«√mitʰ varuṇaNmsl«√vr̥ cac 



9. Do thou who art sweet-flavoured and beautiful flow at our sacrifice
   for Bhaga, Vayu, Pushan, Mitra, and Varuna.



uccā́ te jātámándʰaso diví ṣádbʰū́myā́ dade |
ugráṃ śárma máhi śrávaḥ || 10||



10. uccāa«ud~√añc tvamr2msg jātannsn«√jan andʰasnnsb«√andʰ  
     dyunmsl sattp·Amsn«√as bʰūminfsl«√bʰū āp dadevp·I·1s«√dā |
     ugrajnsa«√vaj śarmannnsa«√śri mahijnsa«√mah śravasnnsa«√śru 



10. The birth of thy juice is on high: the earth has received thy intense happiness and abundant food,
   though these exist naturally in heaven.



enā́ víśvānyaryá ā́ dyumnā́ni mā́nuṣāṇām |
síṣāsanto vanāmahe || 11||



11. enar3npa viśvajnpa«√viś arījfsb«a~√rā āp  
     dyumnannpa mānuṣanmpg«√man |
     siṣāsanttp·Ampn«√san vanāmaheva·A·1p«√van 



11. By this Soma obtaining and desiring to enjoy
   all the good things that belong to men we enjoy them.



sá na índrāya yájyave váruṇāya marúdbʰyaḥ |
varivovítpári srava || 12||



12. sasr3msn vayamr1mpd indraNmsd«√ind (yajnfs«√yaj-yujms«√yu)jmsd  
     varuṇaNmsd«√vr̥ marutNmpd |
     (varivasnns«√vr̥-vidjms«√vid)jmsn parip sravavp·Ao2s«√sru 



12. O thou who art the possessor of wealth flow for us,
   for the adorable Indra, for Varuna and Maruts.



úpo ṣú jātámaptúraṃ góbʰirbʰaṅgáṃ páriṣkr̥tam |
índuṃ devā́ ayāsiṣuḥ || 13||



13. upap uc sup jātannsa«√jan (apnfs-turjms«√tur)jmsa  
     gonfpi bʰaṅgajmsa«√bʰaṅj pariṣkr̥tajmsa«pari~√kr̥ |
     indunmsa«√ind devanmpn«√div ayāsiṣurvp·U·3p«√yā 



13. The gods approach Indu, who is completely generated, sent forth by the waters,
   the demolisher of foes, adorned with milk and curds.



támídvardʰantu no gíro vatsáṃ saṃśíśvarīriva |
yá índrasya hr̥daṃsániḥ || 14||



14. sasr3msa idc vardʰantuvp·Ao3p«√vr̥dʰ vayamr1mpg girnfpn«√gr̥̄  
     vatsanmsa saṃśiśvarīnfpn«sam~√śū ivac |
     yasr3msn indraNmsg«√ind (hr̥dnnsa-saninms«√san)nmsn 



14. May our praises foster him who wins the heart of Indra,
   as cows who have young ones foster their calf.



árṣā ṇaḥ soma śáṃ gáve dʰukṣásva pipyúṣīmíṣam |
várdʰā samudrámuktʰyàm || 15||



15. arṣavp·Ao2s«√r̥ṣ vayamr1mpd somaNmsv«√su śama«√śam gonfsd  
     dʰukṣasvava·Ao2s«√duh pipyuṣījfsa«√pī iṣnfsa«√iṣ |
     vardʰavp·Ao2s«√vr̥dʰ samudranmsa«sam~√ud uktʰyajmsa«√vac 



15. Soma, pour prosperity upon our cattle, milk forth for us nutritious food;
   augment the laudable water.



pávamāno ajījanaddiváścitráṃ ná tanyatúm |
jyótirvaiśvānaráṃ br̥hát || 16||



16. pavamānajmsn«√pū ajījanatvp·U·3s«√jan  
     dyunmsb citrajmsa«√cit nac tanyatunmsa«√tan |
     jyotisnnsa«√jyot (vaiśvajms«√viś-naranms)jnsa br̥hatjnsa«√br̥h 



16. The pure Soma has generated in heaven the great Vaishvanara light
   like the wonderful thunder.



pávamānasya te ráso mádo rājannaducʰunáḥ |
ví vā́ramávyamarṣati || 17||



17. pavamānanmsg«√pū tvamr2msg rasanmsn«√ras  
     madajmsn«√mad rājannmsv«√rāj aducʰunajmsn«a-dus~√śū |
     vip vāranmsa«√vr̥2 avyajmsa arṣativp·A·3s«√r̥ṣ 



17. Bright shining Soma, the juice of thee when thou flowest
   enters the woollen filter, exhilarating, free from evil.



pávamāna rásastáva dákṣo ví rājati dyumā́n |
jyótirvíśvaṃ svàrdr̥śé || 18||



18. pavamānanmsv«√pū rasanmsn«√ras tvamr2msg  
     dakṣanmsn«√dakṣ vip rājativp·A·3s«√rāj dyumantjmsn«√dyut |
     jyotisnnsn«√jyot viśvajnsa«√viś svarnnsa dr̥śev···D··«√dr̥ś 



18. Purified Soma, thy juice as it increases shines bright;
   it makes a pervading universal light to be seen.



yáste mádo váreṇyasténā pavasvā́ndʰasā |
devāvī́ragʰaśaṃsahā́ || 19||



19. yasr3msn tvamr2msg madanmsn«√mad vareṇyajmsn«√vr̥2  
     sasr3msi pavasvava·Ao2s«√pū andʰasnnsi«√andʰ |
     (devanms«√div-vījms«√vī)jmsn (agʰajms«√agʰ-śaṃsanms«√śaṃs-hanjms«√han)nmsn 



19. Flow forth with that juice of thine which is exhilarating,
   the best, gratifying the gods, the slayer of Rakshasas.



jágʰnirvr̥trámamitríyaṃ sásnirvā́jaṃ divédive |
goṣā́ u aśvasā́ asi || 20||



20. jagʰnijmsn«√han vr̥trannsa«√vr̥ amitriyajmsa«a~√mitʰ  
     sasnijmsn«√san vājanmsa«√vāj (divanmsl-divanmsl)a |
     (gonfs-sanjms«√san)jmsn uc (aśvanms«√aś-sanjms«√san)jmsn asivp·A·2s«√as 



20. Thou art the slayer of the hostile Vrtra, the enjoyer of battle day by day,
   the giver of kine and the giver of horses.



sámmiślo aruṣó bʰava sūpastʰā́bʰirná dʰenúbʰiḥ |
sī́dañcʰyenó ná yónimā́ || 21||



21. sammiślajmsn«sam~√miś aruṣajmsn«√ruṣ bʰavavp·Ao2s«√bʰū  
     sūpastʰājfpi«su-upa~√stʰā nac dʰenunfpi«√dʰe |
     sīdanvp·Ao2s«√sad śyenanmsn nac yoninmsa«√yu āp 



21. Be now resplendent, mixed with the supporting products of the milch kine,
   alighting like a falcon on thy place.



sá pavasva yá ā́vitʰéndraṃ vr̥trā́ya hántave |
vavrivā́ṃsaṃ mahī́rapáḥ || 22||



22. sasr3msn pavasvava·Ao2s«√pū yasr3msn āvitʰavp·I·2s«√av  
     indraNmsa«√ind vr̥trannsd«√vr̥ hantavev···D··«√han |
     vavrivaṃstp·Imsa«√vr̥ mahījfpa«√mah apnfpa 



22. Flow thou who didst help Indra to slay the Vrtra,
   who obstructed the great waters.



suvī́rāso vayáṃ dʰánā jáyema soma mīḍʰvaḥ |
punānó vardʰa no gíraḥ || 23||



23. suvīrajmpn«su~√vīr vayamr1mpn dʰanannpa«√dʰan  
     jayemavp·Ai1p«√ji somaNmsv«√su mīḍʰvaṃstp·Imsv«√mih |
     punānajmsn«√pū vardʰavp·Ao2s«√vr̥dʰ vayamr1mpg girnfpa«√gr̥̄ 



23. May we, possessed of excellent male offspring, conquer the wealth of our enemies, O Soma, the sprinkler;
   being purified, accept our praises.



tvótāsastávā́vasā syā́ma vanvánta āmúraḥ |
sóma vratéṣu jāgr̥hi || 24||



24. (tvamr2msi-ūtajms«√av)jmpn tvamr2msg avasnnsi«√av  
     syāmavp·Ai1p«√as vanvanttp·Ampn«√van āmurjmpa«ā~√mr̥ |
     somaNmsv«√su vratannpl«√vr̥2 jāgr̥hivp·Ao2s«√jāgr̥ 



24. Protected by thee, through thy protection may we be victorious, slaying our enemies;
   be vigilant, Soma, at our sacrifices.



apagʰnánpavate mŕ̥dʰó'pa sómo árāvṇaḥ |
gácʰanníndrasya niṣkr̥tám || 25||



25. apagʰnanttp·Amsn«apa~√han pavateva·A·3s«√pū mr̥dʰasnnsa«√mr̥dʰ  
     apap somanmsn«√su arāvanjmpa«a~√rā |
     gacʰanttp·Amsn«√gam indraNmsg«√ind niṣkr̥tannsa«nis~√kr̥ 



25. The Soma flows, slaying the malignant, slaying the withholders of wealth,
   proceeding to Indra's consecrated station.



mahó no rāyá ā́ bʰara pávamāna jahī́ mŕ̥dʰaḥ |
rā́svendo vīrávadyáśaḥ || 26||



26. mahjmsg«√mah vayamr1mpd rainmsg«√rā āp bʰaravp·Ao2s«√bʰr̥  
     pavamānanmsv«√pū jahivp·Ao2s«√han mr̥dʰasnnsa«√mr̥dʰ |
     rāsvava·Ao2s«√rā induNmsv«√ind vīravatjnsa«√vīr yaśasnnsa«√yaś 



26. Bring us, purifier, much wealth: conquer our foes;
   grant us, Indu, fame and male offspring.



ná tvā śatáṃ caná hrúto rā́dʰo dítsantamā́ minan |
yátpunānó makʰasyáse || 27||



27. nac tvamr2msa śatau canac hrutnfpn«√hvr̥  
     rādʰasnnsa«√rādʰ ditsanttp·Amsa«√dā āp minanvp·AE3p«√mī |
     yadc punānajmsn«√pū makʰasyaseva·A·2s«√maṅkʰ 



27. A hundred foes harm thee, not purposing to give wealth
   when being purified thou art benevolently inclined.



pávasvendo vŕ̥ṣā sutáḥ kr̥dʰī́ no yaśáso jáne |
víśvā ápa dvíṣo jahi || 28||



28. pavasvava·Ao2s«√pū induNmsv«√ind vr̥ṣannmsn«√vr̥ṣ sutajmsn«√su  
     kr̥dʰivp·Ao2s«√kr̥ vayamr1mpa yaśasjmpn«√yaś jananmsl«√jan |
     viśvajfpa«√viś apap dviṣnfpa«√dviṣ jahivp·Ao2s«√han 



28. Thou, Indu, when effused, the showerer of benefits,
   make us celebrated amongst men: slay all our enemies.



ásya te sakʰyé vayáṃ távendo dyumná uttamé |
sāsahyā́ma pr̥tanyatáḥ || 29||



29. ayamr3msg tvamr2msg sakʰyannsl«√sac vayamr1mpn  
     tvamr2msg induNmsv«√ind dyumnannsl uttamajnsl |
     sāsahyāmavp·Ii1p«√sah pr̥tanyantnmpa«√pr̥tany 



29. Enjoying the friendship of thee here and thy excellent food, Indu,
   may we overcome our assailants.



yā́ te bʰīmā́nyā́yudʰā tigmā́ni sánti dʰū́rvaṇe |
rákṣā samasya no nidáḥ || 30||



30. yadr3npn tvamr2msg bʰīmajnpn«√bʰī āyudʰannpn«ā~√yudʰ  
     tigmajnpn«√tij santivp·A·3p«√as dʰūrvannnsd«√dʰūrv |
     rakṣavp·Ao2s«√rakṣ samajnsg vayamr1mpa nidnfsb«√nid 



30. With thy weapons which are formidable and sharp for slaying the foe,
   defend us from the scorn of our enemies.






Sūkta 9.62 

eté asr̥gramíndavastiráḥ pavítramāśávaḥ |
víśvānyabʰí saúbʰagā || 1||



1.  etasr3mpn asr̥gramvp·U·3p«√sr̥j indunmpn«√ind  
    tirasa«√tr̥̄ pavitrannsa«√pū āśujmpn«√aś |
    viśvajnpa«√viś abʰip saubʰagannpa«su~√bʰaj 



1. These rapid Soma juices have been directed
   through the filter to obtain all good things-



vigʰnánto duritā́ purú sugā́ tokā́ya vājínaḥ |
tánā kr̥ṇvánto árvate || 2||



2.  vigʰnanttp·Amsn«vi~√han duritajnpa«dus~√i purua«√pr̥̄  
    sugajmpn«su~√gam tokannsd«√tuc vājinnmsg«√vāj |
    tanāa«√tan kr̥ṇvanttp·Ampn«√kr̥ arvantnmsd«√r̥ 



2. Powerful, repelling many evils, bestowing
   happiness and riches upon our sons and horses.



kr̥ṇvánto várivo gáve'bʰyàrṣanti suṣṭutím |
íḷāmasmábʰyaṃ saṃyátam || 3||



3.  kr̥ṇvanttp·Ampn«√kr̥ varivasnnsa«√vr̥ gonfsd  
    abʰip arṣantivp·A·3p«√r̥ṣ suṣṭutinfsa«su~√stu |
    iḷānfsa vayamr1mpd saṃyatjfsa«sam~√yam 



3. They advance towards our fair praise, granting to us
   and our cattle sustaining wealth and food.



ásāvyaṃśúrmádāyāpsú dákṣo giriṣṭʰā́ḥ |
śyenó ná yónimā́sadat || 4||



4.  asāvivp·U·3s«√su aṃśunmsn«√aś madanmsd«√mad  
    apnfpl dakṣajmsn«√dakṣ (girinms-stʰājms«√stʰā)jmsn |
    śyenanmsn nac yoninmsa«√yu āp asadatvp·U·3s«√sad 



4. The mountain-born Soma flows for exhilaration, mighty in the Vasativari waters:
    he alights like a falcon on his own place.



śubʰrámándʰo devávātamapsú dʰūtó nŕ̥bʰiḥ sutáḥ |
svádanti gā́vaḥ páyobʰiḥ || 5||



5.  śubʰrajnsa«√śubʰ andʰasnnsa«√andʰ (devanms«√div-vātajns«√van)jnsa  
    apnfpl dʰūtajmsn«√dʰū nr̥nmpi sutajmsn«√su |
    svadantivp·A·3p«√svad gonfpa payasnnpi«√pī 



5. The cattle sweeten with their milk the beautiful food that is asked for by the gods;
    the Soma when effused by the priests is cleansed in the water.



ā́dīmáśvaṃ ná hétāró'śūśubʰannamŕ̥tāya |
mádʰvo rásaṃ sadʰamā́de || 6||



6.  ātc īmr3msa aśvanmsa«√aś nac hetr̥nmpn«√hi  
    aśūśubʰanva·U·3p«√śubʰ amr̥tannsd«a~√mr̥ |
    madʰunnsg«√madʰ rasanmsa«√ras (sadʰap-mādanms«√mad)nmsl 



6. Then the ministering priests in the assembly beautify the juice of the exhilarating Soma
   like a horse, for the sake of immortality.



yā́ste dʰā́rā madʰuścútó'sr̥graminda ūtáye |
tā́bʰiḥ pavítramā́sadaḥ || 7||



7.  yār3fpn tvamr2msg dʰārānfpn«√dʰr̥ (madʰunns«√madʰ-ścutjms«√ścut)jmpn  
    asr̥gramvp·U·3p«√sr̥j indunmsv«√ind ūtinfsd«√av |
    tār3fpi pavitrannsa«√pū āp asadasvp·Aa2s«√sad 



7. Sit down, Indu, on the filter with those streams the shedders of sweet juice,
   which are let fall for our protection.



só arṣéndrāya pītáye tiró rómāṇyavyáyā |
sī́danyónā váneṣvā́ || 8||



8.  sasr3msn arṣavp·Ao2s«√r̥ṣ indraNmsd«√ind pītinfsd«√pā  
    tirasa«√tr̥̄ romannnpa«√ruh avyayajnpa |
    sīdanvp·Ao2s«√sad yoninmsl«√yu vanannpl«√van āp 



8. Passing obliquely through the sheep's hairs, hasten for Indra's drinking,
   sitting in thy place
in the wooden vessels.



tvámindo pári srava svā́diṣṭʰo áṅgirobʰyaḥ |
varivovídgʰr̥táṃ páyaḥ || 9||



9.  tvamr2msn indunmsv«√ind parip sravavp·Ao2s«√sru  
    svādiṣṭʰajmsn«√svad aṅgirasnmpd«√aṅg |
    (varivasnns«√vr̥-vidjms«√vid)jnsn gʰr̥tajnsn«√gʰr̥ payasnnsn«√pī 



9. Indu, who art most sweet-flavoured, the bestower of riches,
   drop for the Angirasas butter and
milk.



ayáṃ vícarṣaṇirhitáḥ pávamānaḥ sá cetati |
hinvāná ā́pyaṃ br̥hát || 10||



10. ayamr3msn vicarṣaṇijmsn«vi~√kr̥ṣ hitajmsn«√hi  
     pavamānanmsn«√pū sasr3msn cetativp·A·3s«√cit |
     hinvānata·Amsn«√hi āpyannsa«√āp br̥hatjnsa«√br̥h 



10. This all-seeing Pavamana Soma deposited in the vessels, sending forth abundant food,
   the product of the waters, is known by all.



eṣá vŕ̥ṣā vŕ̥ṣavrataḥ pávamāno aśastihā́ |
káradvásūni dāśúṣe || 11||



11. eṣasr3msn vr̥ṣannmsn«√vr̥ṣ (vr̥ṣanms«√vr̥ṣ-vratanns«√vr̥2)jmsn  
     pavamānanmsn«√pū (aśastinfs«√śas-hanjms«√han)jmsn |
     karatvp·Ae3s«√kr̥ vasunnpa«√vas dāśvaṅstp·Imsd«√dāś 



11. This Pavamana Soma, the sprinkler of benefits, engaged in sprinkling,
   the destroyer of the Rakshasas, bestows riches upon the donor of the oblation.



ā́ pavasva sahasríṇaṃ rayíṃ gómantamaśvínam |
puruścandráṃ puruspŕ̥ham || 12||



12. āp pavasvava·Ao2s«√pū sahasrinjmsa  
     rayinmsa«√rā gomantjmsa aśvinjmsa«√aś |
     (purua«√pr̥̄-ścandrajms«√ścand)jmsa (purua«√pr̥̄-spr̥hjms«√spr̥h)jmsa 



12. Pour forth thousand-fold wealth, together with cattle and horses,
   delighting many, desired by many.



eṣá syá pári ṣicyate marmr̥jyámāna āyúbʰiḥ |
urugāyáḥ kavíkratuḥ || 13||



13. eṣasr3msn syar3msn parip sicyatevp·A·3s«√sic  
     marmr̥jyamānatp·Amsn«√mr̥j āyunmpi«√i |
     (urua«√r̥-gāyajms«√gā)jmsn (kavinms«√kū-kratunms«√kr̥)nmsn 



13. This Soma the many-hymned, having wise designs,
   being cleansed by the priests, is sprinkled forth.



sahásrotiḥ śatā́magʰo vimā́no rájasaḥ kavíḥ |
índrāya pavate mádaḥ || 14||



14. (sahasrau-ūtinfs«√av)jmsn (śatau-magʰajms«√maṃh)jmsn  
     vimānajmsn«vi~√man rajasnnsg«√raj kavinmsn«√kū |
     indraNmsd«√ind pavateva·A·3s«√pū madanmsn«√mad 



14. Offering thousand-fold protection, having hundred-fold wealth,
   the measurer of the world, the sage, the exhilarating Soma flows for Indra.



girā́ jātá ihá stutá índuríndrāya dʰīyate |
víryónā vasatā́viva || 15||



15. gīrnfsi«√gr̥̄ jātajmsn«√jan ihaa stutajmsn«√stu  
     indunmsn«√ind indraNmsd«√ind dʰīyatevp·A·3s«√dʰā |
     vinmsn yoninmsl«√yu vasatinfsl«√vas ivac 



15. Generated and praised by song Indu at this sacrifice is deposited in his place for Indra,
   like a bird on its nest.



pávamānaḥ sutó nŕ̥bʰiḥ sómo vā́jamivāsarat |
camū́ṣu śákmanāsádam || 16||



16. pavamānanmsn«√pū sutajmsn«√su nr̥nmpi  
     somanmsn«√su vājanmsa«√vāj ivac asaratvp·Aa3s«√sr̥ |
     camūnfpl śakmannmsi«√śak āsadamv···D··«ā~√sad 



16. The pure Soma effused by the priests rushes forth as if to battle,
   to alight vigorously upon the ladles.



táṃ tripr̥ṣṭʰé trivandʰuré rátʰe yuñjanti yā́tave |
ŕ̥ṣīṇāṃ saptá dʰītíbʰiḥ || 17||



17. sasr3msa (triu-pr̥ṣṭʰanns«pra~√stʰā)jmsl (triu-vannfs«√van-dʰurajms«√dʰr̥)jmsl  
     ratʰanmsl«√r̥ yuñjantivp·A·3p«√yuj yātavev···D··«√yā |
     r̥ṣinmpg«√r̥ṣ saptau dʰītinfpi«√dʰī 



17. They attach him by seven ceremonies to the three-backed three-benched chariot
   of the Rishis to go to the gods.



táṃ sotāro dʰanaspŕ̥tamāśúṃ vā́jāya yā́tave |
háriṃ hinota vājínam || 18||



18. sasr3msa sotr̥nmpv«√su (dʰananns«√dʰan-spr̥tjms«√spr̥)jmsa  
     āśujmsa«√aś vājanmsd«√vāj yātavev···D··«√yā |
     harijmsa«√hr̥ hinotavp·Ao2p«√hi vājinnmsa«√vāj 



18. Effusers of the Soma, urge forward that wealth-bestowing
   rapid vigorous steed to go to the battle.



āviśánkaláśaṃ sutó víśvā árṣannabʰí śríyaḥ |
śū́ro ná góṣu tiṣṭʰati || 19||



19. āviśanttp·Amsn«ā~√viś kalaśanmsa«√kal? sutajmsn«√su  
     viśvajfpa«√viś arṣanttp·Ams?«√r̥ṣ abʰip śrīnfpa«√śrī |
     śūrajmsn«√śūr nac gonfpl tiṣṭʰativp·A·3s«√stʰā 



19. Entering when effused into the pitcher, bringing us all success
   like a hero he stands amongst the cattle.



ā́ ta indo mádāya káṃ páyo duhantyāyávaḥ |
devā́ devébʰyo mádʰu || 20||



20. āp sasr3mpn induNmsv«√ind madanmsd«√mad kamc  
     payasnnsa«√pī duhantivp·A·3p«√duh āyujmpn«√i |
     devanmpn«√div devanmpd«√div madʰunnsa«√madʰ 



20. The devout priests milk forth thy sweet juice, Indu,
   for the gods for the purpose of exhilaration.



ā́ naḥ sómaṃ pavítra ā́ sr̥játā mádʰumattamam |
devébʰyo devaśrúttamam || 21||



21. āp vayamr1mpd somanmsa«√su pavitrannsl«√pū āp  
     sr̥jatava·AE3p«√sr̥j madʰumattamajmsa«√madʰ |
     devanmpd«√div (devanms«√div-śruttamajms«√śru)jmsa 



21. Pour upon the filter for us for the sake of the gods
   the most sweet-flavoured Soma, most audible to the gods.



eté sómā asr̥kṣata gr̥ṇānā́ḥ śrávase mahé |
madíntamasya dʰā́rayā || 22||



22. etasr3mpn somanmpn«√su asr̥kṣatava·U·3p«√sr̥j  
     gr̥ṇānata·Ampn«√gr̥̄ śravasnnsd«√śru mahjnsd«√mah |
     madintamajmsg«√mad dʰārānfsi«√dʰr̥ 



22. These lauded Soma juices are let flow for the sake of abundant food
   in a stream of the most exhilarating juice.



abʰí gávyāni vītáye nr̥mṇā́ punānó arṣasi |
sanádvājaḥ pári srava || 23||



23. abʰip gavyajnpa vītinfsd«√vī  
     (nr̥nms-mnanfs«√man)nnpa punānajmsn«√pū arṣasivp·A·2s«√r̥ṣ |
     (sanata«√san-vājanms«√vāj)jmsn parip sravavp·Ao2s«√sru 



23. Being purified thou hastenest to the treasures of the kine to enjoy them;
   flow forth thou who grantest food.



utá no gómatīríṣo víśvā arṣa pariṣṭúbʰaḥ |
gr̥ṇānó jamádagninā || 24||



24. utac vayamr1mpd gomatījfpa iṣnfpa«√iṣ  
     viśvājfpa«√viś arṣavp·Ao2s«√r̥ṣ pariṣṭubʰjfpa«pari~√stubʰ |
     gr̥ṇānata·Amsn«√gr̥̄ (jamatjms«√jam-agninms«√aṅg)Nmsi 



24. And hasten for us towards all widely renowned food with cattle,
   being hymned by Jamadagni.



pávasva vācó agriyáḥ sóma citrā́bʰirūtíbʰiḥ |
abʰí víśvāni kā́vyā || 25||



25. pavasvava·Ao2s«√pū vācnfsg«√vac agriyajmsn«√aṅg  
     somaNmsv«√su citrajfpi«√cit ūtinfpi«√av |
     abʰip viśvajnpa«√viś kāvyannpa«√kū 



25. Soma, who art most excellent, flow with thy marvelous protections
   towards our praises, towards all hymns of praise.



tváṃ samudríyā apò'griyó vā́ca īráyan |
pávasva viśvamejaya || 26||



26. tvamr2msn samudriyajfpa«sam~√ud apnfpa  
     agriyajmsn«√aṅg vācnfpa«√vac īrayanttp·Amsn«√īr |
     pavasvava·Ao2s«√pū (viśvannsa«√viś-ejayajms«√ej)jmsn 



26. Agitator of all, do thou who art the most excellent, raising thy voice,
   pour forth the waters of the firmament.



túbʰyemā́ bʰúvanā kave mahimné soma tastʰire |
túbʰyamarṣanti síndʰavaḥ || 27||



27. tvamr2msd ayamr3npn bʰuvanannpn«√bʰū kavinmsv«√kū  
     mahimannmsd«√mah somaNmsv«√su tastʰireva·I·3p«√stʰā |
     tvamr2msd arṣantivp·A·3p«√r̥ṣ sindʰunmpn«√sindʰ 



27. O sage Soma in thy might do these worlds stand;
   to thee the rivers hasten.



prá te divó ná vr̥ṣṭáyo dʰā́rā yantyasaścátaḥ |
abʰí śukrā́mupastíram || 28||



28. prap tvamr2msg dyunmsb nac vr̥ṣṭinfpn«√vr̥ṣ  
     dʰārānfpn«√dʰr̥ yantivp·A·3s«√i asaścatjfpn«a~√sac |
     abʰip śukranfsa«√śuc upastirnfsa«upa~√str̥ 



28. Thy unconnected streams descend like the rain from heaven
   upon the white outspread fleece.



índrāyénduṃ punītanográṃ dákṣāya sā́dʰanam |
īśānáṃ vītírādʰasam || 29||



29. indraNmsd«√ind indunmsa«√ind punītanavp·Ao2p«√pū  
     ugrajmsa«√vaj dakṣanmsd«√dakṣ sādʰanajmsa«√sādʰ |
     īśānajmsa«√īś (vītinfs«√vī-rādʰasnns«√rādʰ)jmsa 



29. Purify for Indra the fierce Indu, the means of strength,
   the lord of wealth, the giver of riches.



pávamāna r̥táḥ kavíḥ sómaḥ pavítramā́sadat |
dádʰatstotré suvī́ryam || 30||



30. pavamānanmsn«√pū r̥tajmsn«√r̥ kavinmsn«√kū  
     somanmsn«√su pavitrannsa«√pū āp asadatvp·U·3s«√sad |
     dadʰattp·Amsn«√dʰā stotr̥nmsd«√stu suvīryannsa«su~√vīr 



30. The truthful seer, Pavamana Soma, sits down upon the filter,
   giving great energy to the worshipper.






Sūkta 9.63 

ā́ pavasva sahasríṇaṃ rayíṃ soma suvī́ryam |
asmé śrávāṃsi dʰāraya || 1||



1.  āp pavasvava·Ao2s«√pū sahasrinjmsa  
    rayinmsa«√rā somaNmsv«√su suvīryannsa«su~√vīr |
    vayamr1mpd śravasnnsa«√śru dʰārayavp·Ao2s«√dʰr̥ 



1. Pour upon us, Soma, thousand-fold wealth with excellent male progeny,
   secure to us ample food.



íṣamū́rjaṃ ca pinvasa índrāya matsaríntamaḥ |
camū́ṣvā́ ní ṣīdasi || 2||



2.  iṣnfsa«√iṣ ūrjjfsa«√ūrj cac pinvaseva·A·2s«√pinv  
    indraNmsd«√ind (madnfs«√mad-sarintamajms«√sr̥)jmsn |
    camūnfpl āp nip sīdasivp·A·2s«√sad 



2. Thou who art most exhilarating effusest food and drink for Indra;
   thou sittest on the ladles.



sutá índrāya víṣṇave sómaḥ kaláśe akṣarat |
mádʰumām̐ astu vāyáve || 3||



3.  sutajmsn«√su indraNmsd«√ind viṣṇuNmsd«√viṣ  
    somaNmsn«√su kalaśanmsl«√kal? akṣaratvp·Aa3s«√kṣar |
    madʰumantjmsn«√madʰ astuva·Ao3s«√as vāyuNmsd«√vā 



3. Soma effused for Indra and Vishnu and Vayu drops into the pitcher;
   may he be sweet-flavoured.



eté asr̥gramāśávó'ti hvárāṃsi babʰrávaḥ |
sómā r̥tásya dʰā́rayā || 4||



4.  etasr3mpn asr̥gramvp·U·3p«√sr̥j āśujmpn«√aś  
    atip hvarasnnpa«√hvr̥ babʰrujmpn«√bʰr̥ |
    somanmpn«√su r̥tannsg«√r̥ dʰārānfsi«√dʰr̥ 



4. These swift-flowing tawny-coloured Soma-juices, with a stream of water
   are let loose upon the Rakshasas -



índraṃ várdʰanto aptúraḥ kr̥ṇvánto víśvamā́ryam |
apagʰnánto árāvṇaḥ || 5||



5.  indraNmsa«√ind vardʰanttp·Ampn«√vr̥dʰ (apnfs-turjms«√tur)jmpn  
    kr̥ṇvanttp·Ampn«√kr̥ viśvajnsa«√viś āryajnsa«√r̥ |
    apagʰnanttp·Amsn«apa~√han arāvanjmpa«a~√rā 



5. Augmenting Indra, urging the waters, making all our acts prosperous,
   destroying the withholders of oblations.



sutā́ ánu svámā́ rájo'bʰyàrṣanti babʰrávaḥ |
índraṃ gácʰanta índavaḥ || 6||



6.  sutajmpn«√su anup svama āp rajasnnsa«√raj  
    abʰip arṣantivp·A·3p«√r̥ṣ babʰrujmpn«√bʰr̥ |
    indraNmsa«√ind gacʰanttp·Ampn«√gam indunmpn«√ind 



6. The effused tawny-coloured Soma-juices going to Indra
    hasten to their own place.



ayā́ pavasva dʰā́rayā yáyā sū́ryamárocayaḥ |
hinvānó mā́nuṣīrapáḥ || 7||



7.  ar3nsi pavasvava·Ao2s«√pū dʰārānfsi«√dʰr̥r3fsi sūryanmsa«√sūr arocayasvp·Aa2s«√ruc |
    hinvānata·Amsn«√hi mānuṣījfpa«√man apnfpa 



7. Flow with that stream with which thou, Soma, lightest up the sun,
    urging on the waters beneficial to man.



áyukta sū́ra étaśaṃ pávamāno manā́vádʰi |
antárikṣeṇa yā́tave || 8||



8.  ayuktava·U·3s«√yuj sūranmsn«√sūr etaśajmsa  
    pavamānanmsn«√pū manunmsl«√man adʰip |
    (antara-īkṣajms«√īkṣ)nnsi yātavev···D··«√yā 



8. The purified Soma harnesses the horse of the sun
    to travel through the firmament to man.



utá tyā́ haríto dáśa sū́ro ayukta yā́tave |
índuríndra íti bruván || 9||



9.  utac syar3mpa haritjfpa«√hr̥ daśau  
    sūranmsn«√sūr ayuktava·U·3s«√yuj yātavev···D··«√yā |
    indunmsn«√ind indraNmsn«√ind itia bruvanttp·A?sn«√brū 



9. And Indu exclaiming "Indra!" harnesses the horse of the sun
    to go towards these ten regions.



párītó vāyáve sutáṃ gíra índrāya matsarám |
ávyo vā́reṣu siñcata || 10||



10. parip ir3nsb vāyuNmsd«√vā sutajmsa«√su  
     girnfpn«√gr̥̄ indraNmsd«√ind (madnms«√mad-sarajms«√sr̥)jmsa |
     avinfsg vāranmpl«√vr̥2 siñcatava·AE3p«√sic 



10. Sprinkle, worshippers, upon the woollen fleece the exhilarating Soma
    that has been effused in all directions for Vayu and for Indra.



pávamāna vidā́ rayímasmábʰyaṃ soma duṣṭáram |
yó dūṇā́śo vanuṣyatā́ || 11||



11. pavamānanmsv«√pū vidāsvp·Ae2s«√vid rayinmsa«√rā  
     vayamr1mpd somaNmsv«√su duṣṭarajmsa«dus~√tr̥̄ |
     yasr3msn dūṇāśajmsn«dus~√naś vanuṣyattp·Amsi«√van 



11. Purified Soma, grant us wealth unassailable by our foes,
    and which cannot be destroyed by the enemy.



abʰyàrṣa sahasríṇaṃ rayíṃ gómantamaśvínam |
abʰí vā́jamutá śrávaḥ || 12||



12. abʰip arṣavp·Ao2s«√r̥ṣ sahasrinjmsa  
     rayinmsa«√rā gomantjmsa aśvinjmsa«√aś |
     abʰip vājanmsa«√vāj utac śravasnnsa«√śru 



12. Bring to us thousand-fold wealth with cattle and horses;
    bring vigour and food.



sómo devó ná sū́ryó'dribʰiḥ pavate sutáḥ |
dádʰānaḥ kaláśe rásam || 13||



13. somanmsn«√su devanmsn«√div nac sūryanmsn«√sūr  
     adrinmpi«√dr̥ pavateva·A·3s«√pū sutajmsn«√su |
     dadʰānatp·Imsn«√dʰā kalaśanmsl«√kal? rasanmsa«√ras 



13. Soma, like the radiant sun, when effused flows forth,
    depositing its juice in the pitcher.



eté dʰā́mānyā́ryā śukrā́ r̥tásya dʰā́rayā |
vā́jaṃ gómantamakṣaran || 14||



14. eṣasr3mpn dʰāmannnpa«√dʰā āryajnpa«√r̥  
     śukrānmpn«√śuc r̥tannsg«√r̥ dʰārānfsi«√dʰr̥ |
     vājanmsa«√vāj gomantjmsa akṣaranvp·Aa3p«√kṣar 



14. These brilliant Soma-juices flowing towards the dwellings of respectable worshippers,
    effuse food and cattle in a stream of water.



sutā́ índrāya vajríṇe sómāso dádʰyāśiraḥ |
pavítramátyakṣaran || 15||



15. sutajmpn«√su indraNmsd«√ind vajrinjmsd«√vaj  
     somanmpn«√su (dadʰinns-āśirnfs«ā~√śrī)jmpn |
     pavitrannsa«√pū atip akṣaranvp·Aa3p«√kṣar 



15. The Soma-juices mixed with curds effused for Indra,
    the wielder of the thunderbolt, flow through the filter.



prá soma mádʰumattamo rāyé arṣa pavítra ā́ |
mádo yó devavī́tamaḥ || 16||



16. prap somaNmsv«√su madʰumattamajmsn«√madʰ  
     rainmsd«√rā arṣavp·Ao2s«√r̥ṣ pavitrannsl«√pū āp |
     madanmsn«√mad yasr3msn (devanms«√div-vītamajms«√vī)jmsn 



16. Soma, pour into the filter to bring us wealth thy juice,
    which is most sweet-flavoured, exhilarating, and most desired by the gods.



támī mr̥jantyāyávo háriṃ nadī́ṣu vājínam |
índumíndrāya matsarám || 17||



17. sasr3msa īc mr̥jantivp·A·3p«√mr̥j āyujmpn«√i  
     harijmsa«√hr̥ nadīnfpl«√nad vājinnmsa«√vāj |
     indunmsa«√ind indraNmsd«√ind (madnms«√mad-sarajms«√sr̥)jmsa 



17. The priests cleanse in the Vasativari waters
    the green-tinted powerful exhilarating Indu for Indra.



ā́ pavasva híraṇyavadáśvāvatsoma vīrávat |
vā́jaṃ gómantamā́ bʰara || 18||



18. āp pavasvava·Ao2s«√pū hiraṇyavatjmsn«√hr̥  
     aśvāvatjmsn«√aś somaNmsv«√su vīravatjmsn«√vīr |
     vājanmsa«√vāj gomantjmsa āp bʰaravp·Ao2s«√bʰr̥ 



18. Soma, pour forth wealth of gold, horses, and male offspring:
    bring us food and cattle.



pári vā́je ná vājayúmávyo vā́reṣu siñcata |
índrāya mádʰumattamam || 19||



19. parip vājanmsl«√vāj nac (vājanms«√vāj-yujms«√yu)jmsa  
     avinfsg vāranmpl«√vr̥2 siñcatava·AE3p«√sic |
     indraNmsd«√ind madʰumattamajmsa«√madʰ 



19. Sprinkle upon the woollen fleece for Indra the most sweet Soma,
    desiring battle as if in battle.



kavíṃ mr̥janti márjyaṃ dʰībʰírvíprā avasyávaḥ |
vŕ̥ṣā kánikradarṣati || 20||



20. kavinmsa«√kū mr̥jantivp·A·3p«√mr̥j marjyajmsa«√mr̥j  
     dʰīnfpi«√dʰī vipranmpn«√vip (avasnns«√av-yujfs«√yu)jmpn |
     vr̥ṣannmsn«√vr̥ṣ kanikrattp·Amsn«√krand arṣativp·A·3s«√r̥ṣ 



20. The worshippers desiring protection, cleanse with their fingers the purifiable Soma the sage;
    with a noise the sprinkler of benefits flows forth.



vŕ̥ṣaṇaṃ dʰībʰíraptúraṃ sómamr̥tásya dʰā́rayā |
matī́ víprāḥ sámasvaran || 21||



21. vr̥ṣaṇajmsa«√vr̥ṣ dʰīnfpi«√dʰī (apnfs-turjms«√tur)jmsa  
     somanmsa«√su r̥tannsg«√r̥ dʰārānfsi«√dʰr̥ |
     matinfsi«√man vipranmpn«√vip samp asvaranvp·U·3p«√svr̥ 



21. The wise priests in a stream of water send forth with their fingers and with praise
    the sprinkler of benefits, the shedder of water.



pávasva devāyuṣágíndraṃ gacʰatu te mádaḥ |
vāyúmā́ roha dʰármaṇā || 22||



22. pavasvava·Ao2s«√pū devanmsv«√div (āyunms«√i-saknfs«√sac)a  
     indraNmsa«√ind gacʰatuvp·Ao3s«√gam tvamr2msg madanmsn«√mad |
     vāyuNmsa«√vā āp rohava·Ao2s«√ruh dʰarmannmsi«√dʰr̥ 



22. Flow, brilliant Soma, let thy exhilarating juice proceed in continuous order to Indra,
    rise with thy supporting juice to Vayu.



pávamāna ní tośase rayíṃ soma śravā́yyam |
priyáḥ samudrámā́ viśa || 23||



23. pavamānanmsv«√pū nip tośaseva·A·2s«√tuś  
     rayinmsa«√rā somaNmsv«√su śravāyyajmsa«√śru |
     priyajmsn«√prī samudranmsa«sam~√ud āp viśavp·Ao2s«√viś 



23. Purified Soma, thou squeezest forth the celebrated riches of the enemy;
    do thou who art beloved enter the ocean.



apagʰnánpavase mŕ̥dʰaḥ kratuvítsoma matsaráḥ |
nudásvā́devayuṃ jánam || 24||



24. apagʰnanttp·Amsn«apa~√han pavaseva·A·2s«√pū mr̥dʰasnnsa«√mr̥dʰ  
     (kratunms«√kr̥-vidjms«√vid)jmsn somanmsv«√su (madnms«√mad-sarajms«√sr̥)jmsn |
     nudasvava·Ao2s«√nud (devanms«√div-yujms«√yu)jmsa jananmsa«√jan 



24. Soma, thou who art exhilarating, flowest defeating the enemies, bestowing knowledge on us;
    drive off the people who love not the gods.



pávamānā asr̥kṣata sómāḥ śukrā́sa índavaḥ |
abʰí víśvāni kā́vyā || 25||



25. pavamānajmpn«√pū asr̥kṣatava·U·3p«√sr̥j  
     somajmpn«√su śukrajmpn«√śuc indunmpn«√ind |
     abʰip viśvajnpa«√viś kāvyannpa«√kū 



25. The brilliant purified Soma-juices are let full
    amidst all praises.



pávamānāsa āśávaḥ śubʰrā́ asr̥gramíndavaḥ |
gʰnánto víśvā ápa dvíṣaḥ || 26||



26. pavamānajmpn«√pū āśujmpn«√aś  
     śubʰrajmpn«√śubʰ asr̥gramvp·U·3p«√sr̥j indunmpn«√ind |
     gʰnanttp·Ampn«√han viśvajfpa«√viś apap dviṣnfpa«√dviṣ 



26. The purified Soma-juices flow swift and bright,
    destroying all enemies.



pávamānā diváspáryantárikṣādasr̥kṣata |
pr̥tʰivyā́ ádʰi sā́navi || 27||



27. pavamānajmpn«√pū dyunmsb parip  
     (antara-īkṣajms«√īkṣ)nnsb asr̥kṣatava·U·3p«√sr̥j |
     pr̥tʰivīnfsb«√pr̥tʰ adʰip sānunnsl«√san 



27. The purified juices are poured forth from heaven and from the firmament
    upon the summit of the ground.



punānáḥ soma dʰā́rayéndo víśvā ápa srídʰaḥ |
jahí rákṣāṃsi sukrato || 28||



28. punānajmsn«√pū somanmsv«√su dʰārānfsi«√dʰr̥  
     indunmsv«√ind viśvajfpa«√viś apap sridʰnfpa«√sridʰ |
     jahivp·Ao2s«√han rakṣasnnpa«√rakṣ sukratunmsv«su~√kr̥ 



28. Brilliant Soma, do thou, purified in a stream, achieving great acts,
    destroy all foes and the Rakshasas.



apagʰnánsoma rakṣáso'bʰyàrṣa kánikradat |
dyumántaṃ śúṣmamuttamám || 29||



29. apagʰnanttp·Amsn«apa~√han somanmsv«√su rakṣasnmpa«√rakṣ  
     abʰip arṣavp·Ao2s«√r̥ṣ kanikradattp·Amsn«√krand |
     dyumantjmsa«√dyut śuṣmanmsa«√śuṣ uttamajmsa 



29. Destroying the Rakshasas, pour forth, Soma, with a noise,
    brilliant and excellent vigour.



asmé vásūni dʰāraya sóma divyā́ni pā́rtʰivā |
índo víśvāni vā́ryā || 30||



30. vayamr1mpd vasunnpa«√vas dʰārayavp·Ao2s«√dʰr̥  
     somaNmsv«√su divyajnpa«√div pārtʰivajnpa«√pr̥tʰ |
     indunmsv«√ind viśvajnpa«√viś vāryājnpa«√vr̥2 



30. Bestow upon us, Soma, celestial and terrestrial treasures:
    bestow, Indu, all desirable things.






Sūkta 9.64 

vŕ̥ṣā soma dyumā́m̐ asi vŕ̥ṣā deva vŕ̥ṣavrataḥ |
vŕ̥ṣā dʰármāṇi dadʰiṣe || 1||



1.  vr̥ṣannmsn«√vr̥ṣ somanmsv«√su dyumantjmsn«√dyut asivp·A·2s«√as  
    vr̥ṣannmsn«√vr̥ṣ devanmsv«√div (vr̥ṣanms«√vr̥ṣ-vratanns«√vr̥2)jmsn |
    vr̥ṣannmsn«√vr̥ṣ dʰarmannnpa«√dʰr̥ dadʰiṣeva·I·2s«√dʰā 



1. Thou, Soma, art the bright sprinkler; thou
shining Soma art the sprinkler whose occupation
is sprinkling; thou, the sprinkler, sustainest the
rites of men and gods.



vŕ̥ṣṇaste vŕ̥ṣṇyaṃ śávo vŕ̥ṣā vánaṃ vŕ̥ṣā mádaḥ |
satyáṃ vr̥ṣanvŕ̥ṣédasi || 2||



2.  vr̥ṣannmsb«√vr̥ṣ tvamr2msg (vr̥ṣṇinms«√vr̥ṣ-yatnfs«√yat)jnsn śavasnnsn«√śvi  
    vr̥ṣannmsn«√vr̥ṣ vanannsa«√van vr̥ṣannmsn«√vr̥ṣ madanmsn«√mad |
    satyama«√as vr̥ṣannmsv«√vr̥ṣ vr̥ṣannmsn«√vr̥ṣ idc asivp·A·2s«√as 



2. O sprinkler, the strength of thee the sprinkler
consists in sprinkling, thy worship consists in
sprinkling, thy juice consists in sprinkling; thou
truly art always the sprinkler.



áśvo ná cakrado vŕ̥ṣā sáṃ gā́ indo sámárvataḥ |
ví no rāyé dúro vr̥dʰi || 3||



3.  aśvanmsn«√aś nac cakradasvp·U·2s«√krand vr̥ṣannmsn«√vr̥ṣ  
    samp gonfpa indunmsv«√ind samp arvantnmpa«√r̥ |
    vip vayamr1mpd rainmsd«√rā durnfpa vr̥dʰivp·Ao2s«√vr̥ 



3. Indu, the sprinkler, thou neighest like a horse;
thou givest us cattle, thou givest us horses: open
the doors for our wealth.



ásr̥kṣata prá vājíno gavyā́ sómāso aśvayā́ |
śukrā́so vīrayā́śávaḥ || 4||



4.  asr̥kṣatava·U·3p«√sr̥j prap vājinnmpn«√vāj  
    gavījfsi somajmpn«√su aśvājfsi«√aś |
    śukrajmpn«√śuc vīrājfsi«√vīr āśujmpn«√aś 



4. The powerful, brilliant, rapid Soma-juices are
effused in the hope of obtaining cattle, horses, and
male offspring.



śumbʰámānā r̥tāyúbʰirmr̥jyámānā gábʰastyoḥ |
pávante vā́re avyáye || 5||



5.  śumbʰamānata·Ampn«√śubʰ (r̥tanns«√r̥-yujms«√yu)jmpi  
    mr̥jyamānata·Ampn«√mr̥j gabʰastinmdl |
    pavanteva·A·3p«√pū vāranmsl«√vr̥2 avyayajmsl 



5. The Soma-juices beautified by those desirous
of sacrifice, cleansed by their hands, flow through
the woollen fleece.



té víśvā dāśúṣe vásu sómā divyā́ni pā́rtʰivā |
pávantāmā́ntárikṣyā || 6||



6.  sasr3mpn viśvajnpa«√viś dāśvaṅstp·Imsd«√dāś vasunnpa«√vas  
    somajmpn«√su divyajnpa«√div pārtʰivajnpa«√pr̥tʰ |
    pavatāmva·Ao3p«√pū āp (antara-īkṣyajms«√ikṣ)jnpa 



6. May those Soma-juices pour forth for the
offerer of libations all the treasures of heaven
and earth and of the firmament.



pávamānasya viśvavitprá te sárgā asr̥kṣata |
sū́ryasyeva ná raśmáyaḥ || 7||



7.  pavamānanmsg«√pū (viśvanns«√viś-vidjms«√vid)jmsv  
    prap tvamr2msg sarganmpn«√sr̥j asr̥kṣatava·U·3p«√sr̥j |
    sūryanmsg«√sūr ivac nac raśminmpn«√raś 



7. All-beholding Soma, thy streams as thou art
being purified are sent forth like the rays of the
sun at present.



ketúṃ kr̥ṇvándiváspári víśvā rūpā́bʰyarṣasi |
samudráḥ soma pinvase || 8||



8.  ketunmsa«√cit kr̥ṇvanttp·Amsn«√kr̥ dyunmsb parip  
    viśvajnpa«√viś rūpannpa abʰip arṣasivp·A·2s«√r̥ṣ |
    samudranmsn«sam~√ud somanmsv«√su pinvaseva·A·2s«√pinv 



8. Soma, thou who art the ocean, bestowing
knowledge, hastenest from heaven to all our various
forms, and bestowest various kinds of wealth on
us.



hinvānó vā́camiṣyasi pávamāna vídʰarmaṇi |
ákrāndevó ná sū́ryaḥ || 9||



9.  hinvānata·Amsn«√hi vācnfsa«√vac iṣyasivp·A·2s«√iṣ  
    pavamānanmsv«√pū vidʰarmannmsl«vi~√dʰr̥ |
    akrānvp·U·2s«√kram devanmsn«√div nac sūryanmsn«√sūr 



9. Purified Soma, when sent forth thou utterest
a cry; when thy juice like the sun god passed
through the supporting filter.



índuḥ paviṣṭa cétanaḥ priyáḥ kavīnā́ṃ matī́ |
sr̥jádáśvaṃ ratʰī́riva || 10||



10. indunmsn«√ind paviṣṭava·UE3s«√pū cetanajmsn«√cit  
     priyajmsn«√prī kavinmpg«√kū matinfsi«√man |
     sr̥jatvp·AE3s«√sr̥j aśvanmsa«√aś ratʰīnmsn«√r̥ ivac 



10. Indu the enlightener, beloved of the gods,
flows forth at the praise of the sages; he lets loose
his wave as a charioteer his horse-



ūrmíryáste pavítra ā́ devāvī́ḥ paryákṣarat |
sī́dannr̥tásya yónimā́ || 11||



11. ūrminmsn«√r̥ yasr3msn tvamr2msg pavitrannsl«√pū āp  
     (devanms«√div-vījms«√vī)jmsn paryakṣaratvp·Aa3s«pari~√kṣar |
     sīdanvp·Ao2s«√sad r̥tannsg«√r̥ yoninmsa«√yu āp 



11. Thy wave which, devoted to the gods flows
to the filter, alighting upon the place of sacrifice.



sá no arṣa pavítra ā́ mádo yó devavī́tamaḥ |
índavíndrāya pītáye || 12||



12. sasr3msn vayamr1mpd arṣavp·Ao2s«√r̥ṣ pavitrannsl«√pū āp  
     madanmsn«√mad yasr3msn (devanms«√div-vītamajms«√vī)jmsn |
     indunmsv«√ind indraNmsd«√ind pītinfsd«√pā 



12. Indu, who art exhilarating and most devoted
to the gods, hasten to the filter for Indra to drink.



iṣé pavasva dʰā́rayā mr̥jyámāno manīṣíbʰiḥ |
índo rucā́bʰí gā́ ihi || 13||



13. iṣnfsd«√iṣ pavasvava·Ao2s«√pū dʰārānfsi«√dʰr̥  
     mr̥jyamānata·Amsn«√mr̥j manīṣinnmpi«√man |
     indunmsv«√ind rucnfsi«√ruc abʰip gonfpa ihivp·Ao2s«√i 



13. Cleansed by the priests, Indu, flow in a
stream for our food; approach the cattle with food.



punānó várivaskr̥dʰyū́rjaṃ jánāya girvaṇaḥ |
háre sr̥jāná āśíram || 14||



14. punānajmsn«√pū varivasnnsa«√vr̥ kr̥dʰivp·Ao2s«√kr̥  
     ūrjajnsa«√ūrj jananmsd«√jan (girnfs«√gr̥̄-vanasnns«√van)jmsv |
     harijmsv«√hr̥ sr̥jānata·Amsn«√sr̥j āśirnfsa«ā~√śrī 



14. Green-tinted Soma lauded by hymns, being
dropped into the curds and milk and being purified,
bestow wealth and food upon the worshipper.



punānó devávītaya índrasya yāhi niṣkr̥tám |
dyutānó vājíbʰiryatáḥ || 15||



15. punānajmsn«√pū (devanms«√div-vītinfs«√vī)nfsd  
     indraNmsg«√ind yāhivp·Ao2s«√yā niṣkr̥tannsa«nis~√kr̥ |
     dyutānata·Amsn«√dyut vājinnmpi«√vāj yatajmsn«√yam 



15. Purified for the banquet of the gods, go to
Indra's station radiant, collected together by the
vigorous worshippers.



prá hinvānā́sa índavó'cʰā samudrámāśávaḥ |
dʰiyā́ jūtā́ asr̥kṣata || 16||



16. prap hinvānata·Ampn«√hi indunmpn«√ind  
     acʰāp samudranmsa«sam~√ud āśujmpn«√aś |
     dʰīnfsi«√dʰī jūtajmpn«√jū asr̥kṣatava·U·3p«√sr̥j 



16. The rapid Soma-juices being sent towards
the firmament, are poured forth expressed by the
fingers.



marmr̥jānā́sa āyávo vŕ̥tʰā samudrámíndavaḥ |
ágmannr̥tásya yónimā́ || 17||



17. marmr̥jānatp·Ampn«√mr̥j āyujmpn«√i  
     vr̥tʰāa«√vr̥2 samudranmsa«sam~√ud indunmpn«√ind |
     agmanvp·Aa3p«√gam r̥tannsg«√r̥ yoninmsa«√yu āp 



17. The swift Soma-juices being cleansed go to
the firmament without an effort; they go to the
abode of the water.



pári ṇo yāhyasmayúrvíśvā vásūnyójasā |
pāhí naḥ śárma vīrávat || 18||



18. parip vayamr1mpd yāhivp·Ao2s«√yā (vayamr1mpa-yujms«√yu)jmsn  
     viśvajnpa«√viś vasunnpa«√vas ojasnnsi«√vaj |
     pāhivp·Ao2s«√pā2 vayamr1mpa śarmannnsn«√śri vīravatjnsn«√vīr 



18. Soma, who art devoted to us, guard all our
treasures with thy might; protect our home and
offspring.



mímāti váhnirétaśaḥ padáṃ yujāná ŕ̥kvabʰiḥ |
prá yátsamudrá ā́hitaḥ || 19||



19. mimātiva·A·3s«√mā vahninmsn«√vah etaśajmsn  
     padannsa«√pad yujānata·Amsn«√yuj r̥kvannmpi«√r̥c |
     prap yada samudranmsl«sam~√ud āhitajmsn«ā~√dʰā 



19. The horse of burden neighs, yoked to the
sacrifice by the priests, when placed in the ocean.



ā́ yádyóniṃ hiraṇyáyamāśúrr̥tásya sī́dati |
jáhātyápracetasaḥ || 20||



20. āp yada yoninmsa«√yu hiraṇyayajmsa«√hr̥  
     āśujmsn«√aś r̥tannsg«√r̥ sīdativp·A·3s«√sad |
     jahātivp·A·3s«√hā apracetasjmpa«a-



20. When the swift Soma takes his place on the
golden seat of sacrifice, he abandons the sacrifice
of the foolish man.



abʰí venā́ anūṣatéyakṣanti prácetasaḥ |
májjantyávicetasaḥ || 21||



21. abʰip venajmpn«√ven anūṣatavp·U·3p«√nū  
     iyakṣantivp·A·3p«√yaj pracetasjmpn«pra~√cit |
     majjantivp·A·3p«√majj avicetasjmpn«a-



21. Devoted worshippers glorify Soma; the
well-disposed desire to sacrifice; the perverse-minded
sink into hell.



índrāyendo marútvate pávasva mádʰumattamaḥ |
r̥tásya yónimāsádam || 22||



22. indraNmsd«√ind indunmsv«√ind marutvantjmsd  
     pavasvava·Ao2s«√pū madʰumattamajmsn«√madʰ |
     r̥tannsg«√r̥ yoninmsa«√yu āsadamv···D··«ā~√sad 



22. Flow, Indu, for Indra associated with the
Maruts, thou who art most sweet-flavoured, and
take thy seat on the place of the sacrifice.



táṃ tvā víprā vacovídaḥ pári ṣkr̥ṇvanti vedʰásaḥ |
sáṃ tvā mr̥jantyāyávaḥ || 23||



23. sasr3msa tvamr2msa vipranmpn«√vip (vacasnns«√vac-vidjms«√vid)jmpn  
     parip skr̥ṇvantivp·A·3p«√kr̥ vedʰasjmpn«√vidʰ |
     samp tvamr2msa mr̥jantivp·A·3p«√mr̥j āyujmpn«√i 



23. The wise who are the performers of pious
acts, who are acquainted with holy texts, adorn
thee: men purify thee.



rásaṃ te mitró aryamā́ píbanti váruṇaḥ kave |
pávamānasya marútaḥ || 24||



24. rasanmsa«√ras tvamr2msg mitraNmsn«√mitʰ aryamanNmsn«√r̥  
     pibantivp·A·3p«√pā varuṇaNmsn«√vr̥ kavinmsv«√kū |
     pavamānanmsg«√pū marutNmpn 



24. Mitra, Aryaman, Varuna and the Maruts
drink, sage Soma, thy juice as thou droppest.



tváṃ soma vipaścítaṃ punānó vā́camiṣyasi |
índo sahásrabʰarṇasam || 25||



25. tvamr2msn somaNmsv«√su (vipnfpa«√vip-citjms«√ci)jfsa  
     punānajmsn«√pū vācnfsa«√vac iṣyasivp·A·2s«√iṣ |
     indunmsv«√ind (sahasrau-bʰarṇasnns«√bʰr̥)jfsa 



25. Brilliant Soma, when purified thou utterest
a sapient speech, feeding thousands.



utó sahásrabʰarṇasaṃ vā́caṃ soma makʰasyúvam |
punāná indavā́ bʰara || 26||



26. utac uc (sahasrau-bʰarṇasnns«√bʰr̥)jfsa  
     vācnfsa«√vac somaNmsv«√su (makʰasnns«√maṅkʰ-yujfs«√yu)jfsa |
     punānajmsn«√pū indunmsv«√ind āp bʰaravp·Ao2s«√bʰr̥ 



26. Brilliant Soma, when purified bring us a
voice, feeding thousands and desiring wealth.



punāná indaveṣāṃ púruhūta jánānām |
priyáḥ samudrámā́ viśa || 27||



27. punānajmsn«√pū indunmsv«√ind eṣasr3mpg  
     (purua«√pr̥̄-hūtajms«√hu)jmsv jananmpg«√jan |
     priyajmsn«√prī samudranmsa«sam~√ud āp viśavp·Ao2s«√viś 



27. Indu, invoked by many, do thou, being
purified and being loved by these thy worshippers,
enter the ocean.



dávidyutatyā rucā́ pariṣṭóbʰantyā kr̥pā́ |
sómāḥ śukrā́ gávāśiraḥ || 28||



28. davidyutatītp·Afsi«√dyut rucnfsi«√ruc  
     pariṣṭobʰantītp·Afsi«pari~√stubʰ kr̥pjfsi«√kr̥p |
     somajmpn«√su śukrajmpn«√śuc (gonfs-aśisjms«√aś)jmpn 



28. The bright Soma-juices with their shining
radiance and resounding stream are mixed with the
milk and curds.



hinvānó hetŕ̥bʰiryatá ā́ vā́jaṃ vājyàkramīt |
sī́danto vanúṣo yatʰā || 29||



29. hinvānata·Amsn«√hi hetr̥nmpi«√hi yatajmsn«√yam  
     āp vājanmsa«√vāj vājinnmsn«√vāj akramītvp·U·3s«√kram |
     sīdanttp·Ampn«√sad vanusjmpn«√van yadr3nsi 



29. The powerful Soma urged by the urging
worshippers goes collected to the battle like
warriors entering the battle-field.



r̥dʰáksoma svastáye saṃjagmānó diváḥ kavíḥ |
pávasva sū́ryo dr̥śé || 30||



30. (r̥dʰnfs«√r̥dʰ-añcjms«√añc)a somaNmsv«√su svastinfsd«su~√as  
     saṃjagmānata·Imsn«sam~√gam dyunmsb«√dyu kavinmsn«√kū |
     pavasvava·Ao2s«√pū sūryanmsn«√sūr dr̥śev···D··«√dr̥ś 



30. Soma, who art a sage mighty and prospering,
approaching flow from heaven for our prosperity
and view.






Sūkta 9.65 

hinvánti sū́ramúsrayaḥ svásāro jāmáyaspátim |
mahā́mínduṃ mahīyúvaḥ || 1||



1.  hinvantivp·A·3p«√hi sūranmsa«√sūr usrinfpn«√usr̥  
    svasr̥nfpn jāminfpn«√jan patinmsa«√pā2 |
    mahāntajmsa«√mah indunmsa«√ind (mahījfs«√mah-yūjfs«√yu)jfpn 



1. The kindred fingers diligently operating,
eager to squeeze thee forth, send out the invigorating,
the lord of all, the mighty Indu.



pávamāna rucā́rucā devó devébʰyaspári |
víśvā vásūnyā́ viśa || 2||



2.  pavamānanmsv«√pū (rucānfsi«√ruc-rucānfsi«√ruc)a  
    devanmsn«√div devanmpd«√div parip |
    viśvajnpa«√viś vasunnpa«√vas āp viśavp·Ao2s«√viś 



2. Filtered Soma, who with reiterated radiance
shinest in the presence of the gods, obtain all boons for us.



ā́ pavamāna suṣṭutíṃ vr̥ṣṭíṃ devébʰyo dúvaḥ |
iṣé pavasva saṃyátam || 3||



3.  āp pavamānanmsv«√pū suṣṭutijfsa«su~√stu  
    vr̥ṣṭinfsa«√vr̥ṣ devanmpd«√div duvasnnsa«√dū |
    iṣnfsd«√iṣ pavasvava·Ao2s«√pū saṃyatjfsa«sam~√yam 



3. Pour, purified Soma, a well-praised shower
for the worship of the gods: pour a continual
shower for our food.



vŕ̥ṣā hyási bʰānúnā dyumántaṃ tvā havāmahe |
pávamāna svādʰyàḥ || 4||



4.  vr̥ṣannmsn«√vr̥ṣ hic asivp·A·2s«√as bʰānunmsi«√bʰā  
    dyumantjmsa«√dyut tvamr2msa havāmaheva·A·1p«√hū |
    pavamānanmsv«√pū svādʰījmpn«su-



4. We who perform good works praise thee,
purified Soma, brilliant with radiance, for thou art
the showerer of benefits.



ā́ pavasva suvī́ryaṃ mándamānaḥ svāyudʰa |
ihó ṣvindavā́ gahi || 5||



5.  āp pavasvava·Ao2s«√pū suvīryannsa«su~√vīr  
    mandamānata·Amsn«√mand svāyudʰajmsv«su-ā~√yudʰ |
    ihaa uc sup indunmsv«√ind āp gahivp·Ao2s«√gam 



5. Well-armed a Soma who dost exhilarate the
gods, pour forth for us male offspring; come Indu
favourably to our sacrifice.



yádadbʰíḥ pariṣicyáse mr̥jyámāno gábʰastyoḥ |
drúṇā sadʰástʰamaśnuṣe || 6||



6.  yada apnfpi pariṣicyasevp·A·2s«pari~√sic  
    mr̥jyamānata·Amsn«√mr̥j gabʰastinmdl |
    drunmsi«√dru (sadʰaa-stʰajms«√stʰā)nnsa aśnuṣeva·A·2s«√aś 



6. When cleansed by the hands thou art sprinkled
with the water, taken up with the wooden vessel
thou attainest thy abode.



prá sómāya vyaśvavátpávamānāya gāyata |
mahé sahásracakṣase || 7||



7.  prap somaNmsd«√su vyaśvavata«vi~√aś  
    pavamānanmsd«√pū gāyatavp·AE2p«√gai |
    mahjmsd«√mah (sahasrau-cakṣasnms«√cakṣ)jmsd 



7. Sing, as Vyashwa did, to the filtered Soma, the
great, the all-beholding-



yásya várṇaṃ madʰuścútaṃ háriṃ hinvántyádribʰiḥ |
índumíndrāya pītáye || 8||



8.  yasr3msg varṇanmsa«√vr̥ (madʰunns«√madʰ-ścutjms«√ścut)jmsa  
    harijmsa«√hr̥ hinvantivp·A·3p«√hi adrinmpi«√dr̥ |
    indunmsa«√ind indraNmsd«√ind pītinfsd«√pā 



8. That Soma whose juice they squeeze out
with the stones, foe-repelling, honey-dropping,
green-tinted, for Indra to drink-



tásya te vājíno vayáṃ víśvā dʰánāni jigyúṣaḥ |
sakʰitvámā́ vr̥ṇīmahe || 9||



9.  sasr3msg tvamr2msg vājinjmsg«√vāj vayamr1mpn  
    viśvajnpa«√viś dʰanannpa«√dʰan jigīvaṃsjmpa«√ji |
    sakʰitvannsa«√sac āp vr̥ṇīmaheva·A·1p«√vr̥2 



9. We, who have heaped up oblations, solicit his
friendship, the friendship of thee who hast won
all the riches of the foe.



vŕ̥ṣā pavasva dʰā́rayā marútvate ca matsaráḥ |
víśvā dádʰāna ójasā || 10||



10. vr̥ṣannmsn«√vr̥ṣ pavasvava·Ao2s«√pū dʰārānfsi«√dʰr̥  
     marutvatjmsd cac (madnms«√mad-sarajms«√sr̥)jmsn |
     viśvajnpa«√viś dadʰānatp·Imsn«√dʰā ojasnnsi«√vaj 



10. Flow in a stream, thou who art the showerer
of benefits and be exhilarating to the lord of
the Maruts, granting us all wealth by thy power.



táṃ tvā dʰartā́ramoṇyòḥ pávamāna svardŕ̥śam |
hinvé vā́jeṣu vājínam || 11||



11. sasr3msa tvamr2msa dʰartr̥nmsa«√dʰr̥ oṇīnmdl«√oṇ  
     pavamānanmsv«√pū (svarnnsa-dr̥śjms«√dr̥ś)jmsa |
     hinveva·A·3s«√hi vājanmpl«√vāj vājinnmsa«√vāj 



11. Thee, the supporter of heaven and earth,
O purified Soma, the beholder of heaven, the powerful
one, I send forth to battle.



ayā́ cittó vipā́náyā háriḥ pavasva dʰā́rayā |
yújaṃ vā́jeṣu codaya || 12||



12. ar3nsi cittajmsn«√cit vipnfsi«√vip ayamr3fsi  
     harijmsn«√hr̥ pavasvava·Ao2s«√pū dʰārānfsi«√dʰr̥ |
     yujnmsa«√yuj vājanmpl«√vāj codayavp·Ao2s«√cud 



12. Expressed by these flexible a fingers of mine,
do thou who art green-tinted flow forth in a stream;
excite Indra our ally to battle.



ā́ na indo mahī́míṣaṃ pávasva viśvádarśataḥ |
asmábʰyaṃ soma gātuvít || 13||



13. āp vayamr1mpd indunmsv«√ind mahījfsa«√mah iṣnfsa«√iṣ  
     pavasvava·Ao2s«√pū (viśvanns«√viś-darśatajms«√dr̥ś)jmsn |
     vayamr1mpd somaNmsv«√su (gātunms«√gā-vidjms«√vid)jmsn 



13. Swift-flowing Soma, who art the illuminator
of the universe, pour down upon us abundant food,
and be to us the revealer of the path to heaven.



ā́ kaláśā anūṣaténdo dʰā́rābʰirójasā |
éndrasya pītáye viśa || 14||



14. āp kalaśanmpn«√kal? anūṣatavp·U·3p«√nū  
     indunmsv«√ind dʰārānfpi«√dʰr̥ ojasnnsi«√vaj |
     āp indraNmsg«√ind pītinfsd«√pā viśavp·Ao2s«√viś 



14. Indu, they praise the vessels together with
thy streams who art endowed with strength;
enter for Indra's drinking.



yásya te mádyaṃ rásaṃ tīvráṃ duhántyádribʰiḥ |
sá pavasvābʰimātihā́ || 15||



15. yasr3msg tvamr2msg madyajmsa«√mad rasanmsa«√ras  
     tīvrajmsa«√tu duhantivp·A·3p«√duh adrinmpi«√dr̥ |
     sasr3msn pavasvava·Ao2s«√pū (abʰimātinfs«√man-hanjms«√han)jmsn 



15. Do thou whose sharp exhilarating juice the
priests express with the stones, flow the destroyer
of the evil-minded:



rā́jā medʰā́bʰirīyate pávamāno manā́vádʰi |
antárikṣeṇa yā́tave || 16||



16. rājannmsn«√rāj medʰānfpi«√midʰ īyatevp·A·3s«√i  
     pavamānanmsn«√pū manujmsl«√man adʰip |
     (antara-īkṣajms«√ikṣ)nnsi yātavev···D··«√yā 



16. The king Soma purified at the sacrifice is
urged by the priests to pass through the firmament.



ā́ na indo śatagvínaṃ gávāṃ póṣaṃ sváśvyam |
váhā bʰágattimūtáye || 17||



17. āp vayamr1mpd indunmsv«√ind (śatau-gvinnms)nmsa  
     gonfpg poṣanmsa«√puṣ svaśvyannsa«su~√aś |
     vahavp·Ao2s«√vah (bʰaganms«√bʰaj-dattinfs«√dā)nfsa ūtinfsd«√av 



17. Bring to us, Indu, for our protection increase
of kine with hundreds of cattle and a gift of
fortune with beautiful horses.



ā́ naḥ soma sáho júvo rūpáṃ ná várcase bʰara |
suṣvāṇó devávītaye || 18||



18. āp vayamr1mpd somaNmsv«√su sahasnnsa«√sah juvasnnsa«√jū  
     rūpannsa nac varcasnnsd«√ruc bʰaravp·Ao2s«√bʰr̥ |
     suṣvāṇata·Amsn«√su (devanms«√div-vītinfs«√vī)nfsd 



18. Be expressed for the banquet of the gods:
bestow on us, Soma, strength, speed and a form for
brilliance.



árṣā soma dyumáttamo'bʰí dróṇāni róruvat |
sī́dañcʰyenó ná yónimā́ || 19||



19. arṣavp·Ao2s«√r̥ṣ somaNmsv«√su dyumattamajmsn«√dyut  
     abʰip droṇannpa«√dru roruvattp·Amsn«√ru |
     sīdanvp·Ao2s«√sad śyenanmsn nac yoninmsa«√yu āp 



19. Hasten, Soma, who art most radiant, with
a roar to the wooden vessels; as a hawk flying to its nest.



apsā́ índrāya vāyáve váruṇāya marúdbʰyaḥ |
sómo arṣati víṣṇave || 20||



20. (apnfs-sanjms«√san)jmsn indraNmsd«√ind vāyuNmsd«√vā  
     varuṇaNmsd«√vr̥ marutNmpd |
     somaNmsn«√su arṣativp·A·3s«√r̥ṣ viṣṇuNmsd«√viṣ 



20. Soma, the enjoyer of the water, hasten to
the vessels for Indra, Vayu, Varuna, the Maruts, and Vishnu.



íṣaṃ tokā́ya no dádʰadasmábʰyaṃ soma viśvátaḥ |
ā́ pavasva sahasríṇam || 21||



21. iṣnfsa«√iṣ tokannsd«√tuc vayamr1mpg dadʰadvp·Ae3s«√dʰā  
     vayamr1mpd somaNmsv«√su viśvatasa«√viś |
     āp pavasvava·Ao2s«√pū sahasrinjmsa 



21. Bestowing food upon our offspring, Soma,
pour from all quarters thousand-fold wealth.



yé sómāsaḥ parāváti yé arvāváti sunviré |
yé vādáḥ śaryaṇā́vati || 22||



22. yasr3mpn somanmpn«√su parāvatjmsl«√pr̥  
     yasr3mpn arvāvatjmsl sunvirevp·I·3p«√su |
     yasr3mpnc adasc śaryaṇāvatjmsl«√śrī 



22. May those Soma-juices which are effused
at a distance or nigh or on this Saryanavat lake,-



yá ārjīkéṣu kŕ̥tvasu yé mádʰye pastyā̀nām |
yé vā jáneṣu pañcásu || 23||



23. yasr3mpn ārjīkanmpl«√r̥j kr̥tvanjmpl«√kr̥  
     yasr3mpn madʰyanmsl pastyānfpg«√pas |
     yasr3mpnc jananmpl«√jan pañcau 



23. Or amongst the Rijikas, or the Kritwas, or
in the neighbourhood of the rivers Saraswati, etc.,
or in the five castes,



té no vr̥ṣṭíṃ diváspári pávantāmā́ suvī́ryam |
suvānā́ devā́sa índavaḥ || 24||



24. sasr3mpn vayamr1mpd vr̥ṣṭinfsa«√vr̥ṣ dyunmsb parip  
     pavantāmva·Ao3p«√pū āp suvīryannsa«su~√vīr |
     suvānata·Ampn«√su devajmpn«√div indunmpn«√ind 



24. May those brilliant Soma-juices when expressed
pour down upon us from heaven rain with
male progeny.



pávate haryató hárirgr̥ṇānó jamádagninā |
hinvānó górádʰi tvací || 25||



25. pavateva·A·3s«√pū haryatajmsn«√hary harijmsn«√hr̥  
     gr̥ṇānata·Amsn«√gr̥̄ (jamatjms«√jam-agninms«√aṅg)Nmsi |
     hinvānata·Amsn«√hi gonfsg adʰip tvacnfsl«√tvac 



25. The delightful green-tinted Soma, praised by
Jamadagni, urged on the cow-hide flows to the vessels.



prá śukrā́so vayojúvo hinvānā́so ná sáptayaḥ |
śrīṇānā́ apsú mr̥ñjata || 26||



26. prap śukrajmpn«√śuc (vayasnns«√vī-jūjms«√jū)jmpn  
     hinvānata·Ampn«√hi nac saptinmpn |
     śrīṇānāta·A?pn«√śrī apnfpl mr̥ñjatavp·AE3p«√mr̥j 



26. The bright Soma-juices, the dispensers of
food, being mixed with the curds and milk, are
cleansed in the waters like horses urged by the charioteers.



táṃ tvā sutéṣvābʰúvo hinviré devátātaye |
sá pavasvānáyā rucā́ || 27||



27. sasr3msa tvamr2msa sutanmpl«√su ābʰūjmpn«ā~√bʰū  
     hinvireva·I·3p«√hi (devanms«√div-tātinms«√tan)nmsd |
     sasr3msn pavasvava·Ao2s«√pū ayamr3fsi rucnfsi«√ruc 



27. The priests who are present send thee forth
at the rites at which thou art effused for the whole
of the gods; do thou flow with this splendour.



ā́ te dákṣaṃ mayobʰúvaṃ váhnimadyā́ vr̥ṇīmahe |
pā́ntamā́ puruspŕ̥ham || 28||



28. āp tvamr2msg dakṣanmsa«√dakṣ (mayasnns«√mā-bʰūjms«√bʰū)jmsa  
     vahninmsa«√vah adyaa vr̥ṇīmaheva·A·1p«√vr̥2 |
     pāntajmsa«√pā āp (purua«√pr̥̄-spr̥hjms«√spr̥h)jmsa 



28. We have recourse today to thy strength,
the source of happiness, the bearer of good things,
the defender against foes, the desired of many-



ā́ mandrámā́ váreṇyamā́ vípramā́ manīṣíṇam |
pā́ntamā́ puruspŕ̥ham || 29||



29. āp mandrajmsa«√mand āp vareṇyajmsa«√vr̥2 āp  
     viprajmsa«√vip āp manīṣinjmsa«√man |
     pāntajmsa«√pā āp (purua«√pr̥̄-spr̥hjms«√spr̥h)jmsa 



29. The exhilarating, the desirable, the wise, the intelligent,
the defender of all, the desired of many.



ā́ rayímā́ sucetúnamā́ sukrato tanū́ṣvā́ |
pā́ntamā́ puruspŕ̥ham || 30||



30. āp rayinmsa«√rā āp sucetunajmsa«su~√cit  
     āp sukratunmsn«su~√kr̥ tanūnfpl«√tan āp |
     pāntajmsa«√pā āp (purua«√pr̥̄-spr̥hjms«√spr̥h)jmsa 



30. We have recourse to thy wealth and intelligence
for our posterity, O thou to whom fair
sacrifices are offered, and to thee the defender of
all, the desired of many.






Sūkta 9.66 

pávasva viśvacarṣaṇe'bʰí víśvāni kā́vyā |
sákʰā sákʰibʰya ī́ḍyaḥ || 1||



1.  pavasvava·Ao2s«√pū (viśvajms«√viś-carṣaṇijms«√kr̥ṣ)jmsv  
    abʰip viśvajnpa«√viś kāvyannpa«√kū |
    sakʰinmsn«√sac sakʰinmpd«√sac īḍyajmsn«√īḍ 



1. All-seeing Soma, who art the adorable friend
of the worshippers, flow for us thy friends towards
all our hymns of praise.



tā́bʰyāṃ víśvasya rājasi yé pavamāna dʰā́manī |
pratīcī́ soma tastʰátuḥ || 2||



2.  tadr3ndi viśvannsg«√viś rājasivp·A·2s«√rāj  
    yadr3ndn pavamānanmsv«√pū dʰāmannndn«√dʰā |
    pratyañcjndn«prati~√añc somaNmsv«√su tastʰaturvp·I·3d«√stʰā 



2. Thou, purified Soma, rulest the universe by
those two halves of the lunar month which stand
facing thee.



pári dʰā́māni yā́ni te tváṃ somāsi viśvátaḥ |
pávamāna r̥túbʰiḥ kave || 3||



3.  parip dʰāmannnpa«√dʰā yadr3npa tvamr2msg  
    tvamr2msn somaNmsv«√su asivp·A·2s«√as viśvatasa«√viś |
    pavamānanmsn«√pū r̥tunmpi«√r̥ kavinmsv«√kū 



3. Since thy splendours abound, thou purified
sage Soma art everywhere associated with the seasons.



pávasva janáyanníṣo'bʰí víśvāni vā́ryā |
sákʰā sákʰibʰya ūtáye || 4||



4.  pavasvava·Ao2s«√pū janayanttp·Amsn«√jan iṣnfpa«√iṣ  
    abʰip viśvajnpa«√viś vāryajnpa«√vr̥2 |
    sakʰinmsn«√sac sakʰinmpd«√sac ūtinfsd«√av 



4. Soma, who art a friend, do thou for the sake
of all our desirable praises approach generating
food for us thy friends for our support.



táva śukrā́so arcáyo diváspr̥ṣṭʰé ví tanvate |
pavítraṃ soma dʰā́mabʰiḥ || 5||



5.  tvamr2msg śukrajmpn«√śuc arcinmpn«√arc  
    dyunmsg pr̥ṣṭʰannsl«pra~√stʰā vip tanvateva·A·3p«√tan |
    pavitrannsa«√pū somaNmsv«√su dʰāmannnpi«√dʰā 



5. Soma, the shining rays of thee who art accompanied
by brilliance, spread the purifying
water over the surface of heaven.



távemé saptá síndʰavaḥ praśíṣaṃ soma sisrate |
túbʰyaṃ dʰāvanti dʰenávaḥ || 6||



6.  tvamr2msg ayamr3mpn saptau sindʰunmpn«√sindʰ  
    praśiṣnfsa«pra~√śās somaNmsv«√su sisratevp·A·3p«√sr̥ |
    tvamr2msd dʰāvantivp·A·3p«√dʰāv dʰenunfpn«√dʰe 



6. These thy seven rivers flow, Soma, at thy command:
 the milch kine hasten to thee.



prá soma yāhi dʰā́rayā sutá índrāya matsaráḥ |
dádʰāno ákṣiti śrávaḥ || 7||



7.  prap somaNmsv«√su yāhivp·Ao2s«√yā dʰārānfsi«√dʰr̥  
    sutajmsn«√su indraNmsd«√ind (madnms«√mad-sarajms«√sr̥)jmsn |
    dadʰānata·Imsn«√dʰā akṣitijnsa«√kṣi śravasnnsa«√śru 



7. Proceed, Soma, in a stream when effused,
giving exhilaration to Indra, bestowing upon us
inexhaustible food.



sámu tvā dʰībʰírasvaranhinvatī́ḥ saptá jāmáyaḥ |
vípramājā́ vivásvataḥ || 8||



8.  samp uc tvamr2msa dʰīnfpi«√dʰī asvaranvp·Aa3p«√svr̥  
    hinvatījfpn«√hi saptau jāminfpn«√jan |
    viprajmsa«√vip ājinmsl«√aj vivasvatNmsg«√vas 



8. The seven kindred priests uttering praises
and worshipping the gods with oblations invoked
thee the sage at the sacrifice with hymns.



mr̥jánti tvā sámagrúvó'vye jīrā́vádʰi ṣváṇi |
rebʰó yádajyáse váne || 9||



9.  mr̥jantivp·A·3p«√mr̥j tvamr2msa samp agrūnfpn«√grū  
    avyajnsl jīrinfsl«√jinv adʰip svaninnsa«√svan |
    rebʰajmsn«√ribʰ yadc ajyaseva·A·2s«√añj vanannsl«√van 



9. The fingers cleanse thee in the quickly made
loud-sounding woollen filter, when with a noise
thou art sprinkled with the water.



pávamānasya te kave vā́jinsárgā asr̥kṣata |
árvanto ná śravasyávaḥ || 10||



10. pavamānanmsg«√pū tvamr2msg kavinmsv«√kū  
     vājinnmsv«√vāj sarganmpn«√sr̥j asr̥kṣatava·U·3p«√sr̥j |
     arvantnmpn«√r̥ nac (śravasnns«√śru-yujms«√yu)jmpn 



10. Sage Soma, possessor of food, thy food desiring
streams when thou art filtered are let
loose like horses.



ácʰā kóśaṃ madʰuścútamásr̥graṃ vā́re avyáye |
ávāvaśanta dʰītáyaḥ || 11||



11. acʰāp kośanmsa«√kuś (madʰunns«√madʰ-ścutjms«√ścut)jmsa  
     asr̥gramvp·U·3p«√sr̥j vāranmsl«√vr̥2 avyayajmsl |
     avāvaśantavp·U·3p«√vāś dʰītinfpn«√dʰī 



11. They are let loose in the woollen filter to
go towards the honey-dropping vessel; our fingers
have desired them.



ácʰā samudrámíndavó'staṃ gā́vo ná dʰenávaḥ |
ágmannr̥tásya yónimā́ || 12||



12. acʰāp samudranmsa«sam~√ud indunmpn«√ind  
     astannsa gonfpn nac dʰenunfpn«√dʰe |
     agmanvp·Aa3p«√gam r̥tannsg«√r̥ yoninmsa«√yu āp 



12. The Soma-juices go to the ocean, as milch
kine to their stall; they go to the place of sacrifice.



prá ṇa indo mahé ráṇa ā́po arṣanti síndʰavaḥ |
yádgóbʰirvāsayiṣyáse || 13||



13. prap vayamr1mpg indunmsv«√ind mahjmsd«√mah raṇanmsd«√raṇ  
     apnfpn arṣantivp·A·3p«√r̥ṣ sindʰunmpn«√sindʰ |
     yadc gonfpi vāsayiṣyaseva·B·2s«√vas 



13. Indu, the flowing waters hasten to our great
sacrifices when thou art mixed with the curds and
milk.



ásya te sakʰyé vayámíyakṣantastvótayaḥ |
índo sakʰitvámuśmasi || 14||



14. ayamr3msg tvamr2msg sakʰyannsl«√sac vayamr1mpn  
     iyakṣanttp·A?pn«√yaj (tvamr2msi-ūtinfs«√av)jmpn |
     indunmsv«√ind sakʰitvannsa«√sac uśmasiva·A·1p«√vaś 



14. Indu, we abiding in thy friendship, desiring
to sacrifice, depending on thy protection, desire
thy friendship.



ā́ pavasva gáviṣṭaye mahé soma nr̥cákṣase |
éndrasya jaṭʰáre viśa || 15||



15. āp pavasvava·Ao2s«√pū (gonfs-iṣṭinfs«√iṣ)nmsd  
     mahjmsd«√mah somaNmsv«√su (nr̥nms-cakṣasnms«√cakṣ)nmsd |
     āp indraNmsg«√ind jaṭʰarannsl viśavp·Ao2s«√viś 



15. Flow, Soma, for the mighty cattle-seeker, the
beholder of men, enter Indra's belly.



mahā́m̐ asi soma jyéṣṭʰa ugrā́ṇāminda ójiṣṭʰaḥ |
yúdʰvā sáñcʰáśvajjigetʰa || 16||



16. mahantjmsn«√mah asivp·A·2s«√as somaNmsv«√su jyeṣṭʰajmsn«√jyā  
     ugrajmpg«√vaj indunmsv«√ind ojiṣṭʰajmsn«√vaj |
     yudʰvannmsn«√yudʰ santtp·Ams?«√as śaśvata«√śaś jigetʰavp·I·2s«√ji 



16. Soma, thou art great, most worthy to be
praised; Indu, thou art the most vigorous of the
mighty; engaged in battle thou ever triumphest.



yá ugrébʰyaścidójīyāñcʰū́rebʰyaścicʰū́rataraḥ |
bʰūridā́bʰyaścinmáṃhīyān || 17||



17. yasr3msn ugrajmpb«√vaj cidc ojīyaṃsjmsn«√vaj  
     śūrajmpb«√śūr cidc śūratarajmsn«√śūr |
     (bʰūrijms«√bʰū-dājms«√dā)jmpb cidc maṃhīyaṃsjmsn«√maṃh 



17. Thou who art mightier than the mighty,
braver than the brave, more generous than the
generous-



tváṃ soma sū́ra éṣastokásya sātā́ tanū́nām |
vr̥ṇīmáhe sakʰyā́ya vr̥ṇīmáhe yújyāya || 18||



18. tvamr2msn somaNmsv«√su sūranmsn«√sūr āp iṣnfpa«√iṣ  
     tokanmsg«√tuc sātinfsl«√san tanūnfpg«√tan |
     vr̥ṇīmaheva·A·1p«√vr̥2 sakʰyannsd«√sac vr̥ṇīmaheva·A·1p«√vr̥2 yujyannsd«√yuj 



18. Thou, Soma, who art a hero, bestow upon
us food, be the giver of sons to us; we choose
thee for thy friendship, we choose thee for thy
alliance.



ágna ā́yūṃṣi pavasa ā́ suvórjamíṣaṃ ca naḥ |
āré bādʰasva ducʰúnām || 19||



19. agninmsv«√aṅg āyusnnpa«√i pavaseva·A·2s«√pū  
     āp suvavp·Ao2s«√sū ūrjnfsa«√ūrj iṣnfsa«√iṣ cac vayamr1mpd |
     ārea«√r̥ bādʰasvava·Ao2s«√bādʰ ducʰunānfsa«dus~√śvi 



19. Agni, thou supportest our lives, send us
nutriment and food, drive far off the Rakshasas.



agnírŕ̥ṣiḥ pávamānaḥ pā́ñcajanyaḥ puróhitaḥ |
támīmahe mahāgayám || 20||



20. agniNmsn«√aṅg r̥ṣinmsn«√r̥ṣ pavamānajmsn«√pū  
     (pañcau-janyanms«√jan)jmsn (purasa«√pr̥̄-hitajms«√dʰā)jmsn |
     sasr3msa īmaheva·A·1p«√i (mahatjms«√mah-gayanms«√gam)jmsa 



20. Agni, the all-beholding, who is in the form
of the Pavamana, the benefactor of the five orders,
the preceder at sacrifices: him we solicit, who is
hymned by the great.



ágne pávasva svápā asmé várcaḥ suvī́ryam |
dádʰadrayíṃ máyi póṣam || 21||



21. agninmsv«√aṅg pavasvava·Ao2s«√pū svapasjmsn  
     vayamr1mpd varcasnnsa«√ruc suvīryajnsa«su~√vīr |
     dadʰadvp·Ae3s«√dʰā rayinmsa«√rā ahamr1msl poṣanmsa«√puṣ 



21. Agni, who art the doer of good, pour upon
us brightness and fair offspring; may he make me
wealth and plenty.



pávamāno áti srídʰo'bʰyàrṣati suṣṭutím |
sū́ro ná viśvádarśataḥ || 22||



22. pavamānanmsn«√pū atip sridʰnfpb«√sridʰ  
     abʰip arṣativp·A·3s«√r̥ṣ suṣṭutinfsa«su~√stu |
     sūranmsn«√sūr nac (viśvanns«√viś-darśatajms«√dr̥ś)jmsn 



22. The purified Soma hastens past the adversaries
towards the fair praise of the worshippers,
visible to all like the sun.



sá marmr̥jāná āyúbʰiḥ práyasvānpráyase hitáḥ |
índurátyo vicakṣaṇáḥ || 23||



23. sasr3msn marmr̥jānatp·Amsn«√mr̥j āyunmpi«√i  
     prayasvantjmsn«√prī prayasnnsd«√prī hitajmsn«√hi |
     indunmsn«√ind atyanmsn«√at? vicakṣaṇajmsn«vi~√cakṣ 



23. Repeatedly purified by the priests, Indu,
abounding with food, placed for food, the beholder
of all continually goes to the gods.



pávamāna r̥táṃ br̥hácʰukráṃ jyótirajījanat |
kr̥ṣṇā́ támāṃsi jáṅgʰanat || 24||



24. pavamānanmsn«√pū r̥tannsa«√r̥ br̥hatjnsa«√br̥h  
     śukrajnsa«√śuc jyotisnnsa«√jyot ajījanatvp·U·3s«√jan |
     kr̥ṣṇajnpa«√kr̥ṣ tamasnnpa«√tam jaṅgʰanattp·Amsn«√han 



24. The purified Soma generated the veracious
all-pervading bright-shining light, destroying the
black darkness.



pávamānasya jáṅgʰnato háreścandrā́ asr̥kṣata |
jīrā́ ajiráśociṣaḥ || 25||



25. pavamānanmsg«√pū jaṅgʰanattp·Amsg«√han  
     harijmsg«√hr̥ candrajmpn«√ścand asr̥kṣatava·U·3p«√sr̥j |
     jīrajmpn«√jinv (ajirajns«√aj-śocisnns«√śuc)jmpn 



25. The gladsome swift-moving streams of the
purified, green-tinted, unfadingly radiant Soma,
the destroyer of darkness, have been let forth.



pávamāno ratʰī́tamaḥ śubʰrébʰiḥ śubʰráśastamaḥ |
háriścandro marúdgaṇaḥ || 26||



26. pavamānanmsn«√pū ratʰītamajmsn«√r̥  
     śubʰrajmpi«√śubʰ (śubʰrajms«√śubʰ-śastamajms«√śaṃs)jmsn |
     (harijms«√hr̥-ścandrajms«√ścand)jmsn (marutNms-gaṇanms«√gaṇ)jmsn 



26. The purified Soma, possessing many chariots,
most radiant with beauteous splendours, having
green-tinted streams, attended by the Maruts-



pávamāno vyàśnavadraśmíbʰirvājasā́tamaḥ |
dádʰatstotré suvī́ryam || 27||



27. pavamānanmsn«√pū vip aśnavatvp·Ae3s«√aś  
     raśminmpi«√raś (vājanms«√vāj-sātamajms«√san)jmsn |
     dadʰattp·Amsn«√dʰā stotr̥nmsd«√stu suvīryannsa«su~√vīr 



27. May the purified Soma, the most liberal dispenser
of food, pervade the world with his rays,
granting excellent male offspring to the worshipper.



prá suvāná índurakṣāḥ pavítramátyavyáyam |
punāná índuríndramā́ || 28||



28. prap suvānata·Amsn«√su indunmsn«√ind akṣārvp·U·3s«√kṣar  
     pavitrannsa«√pū atip avyayajmsa |
     punānajmsn«√pū indunmsn«√ind indraNmsa«√ind āp 



28. Indu when effused drops through the fleecy
filter into the vessel; being filtered Indu enters
into Indra.



eṣá sómo ádʰi tvací gávāṃ krīḷatyádribʰiḥ |
índraṃ mádāya jóhuvat || 29||



29. eṣasr3msn somanmsn«√su adʰip tvacnfsl«√tvac  
     gonfpg krīḷativp·A·3s«√krīḷ adrinmpi«√dr̥ |
     indraNmsa«√ind madanmsd«√mad johuvattp·Amsn«√hve 



29. This Soma sports with the stones upon the
cowhide, calling Indra for exhilaration.



yásya te dyumnávatpáyaḥ pávamānā́bʰr̥taṃ diváḥ |
téna no mr̥ḷa jīváse || 30||



30. yadr3nsg tvamr2msg dyumnavatjnsn payasnnsn«√pī  
     pavamānanmsv«√pū ābʰr̥tajnsn«ā~√bʰr̥ dyunmsb |
     tadr3nsi vayamr1mpa mr̥ḷavp·Ao2s«√mr̥ḷ jīvasev···D··«√jīv 



30. Purified Soma, bless us with long life by
means of that thy nutritious milk which has been
brought from heaven.






Sūkta 9.67 

tváṃ somāsi dʰārayúrmandrá ójiṣṭʰo adʰvaré |
pávasva maṃhayádrayiḥ || 1||



1.  tvamr2msn somaNmsv«√su asivp·A·2s«√as (dʰāranms«√dʰr̥-yujms«√yu)jmsn  
    mandrajmsn«√mand ojiṣṭʰajmsn«√vaj adʰvaranmsl«a~√dʰvr̥ |
    pavasvava·Ao2s«√pū (maṃhayatjms«√maṃh-rayinms«√rā)jmsn 



1. Thou, Soma, who art most exhilarating, most
powerful, art disposed to shed thy stream at our
sacrifice: flow then thou who art the giver of
riches.



tváṃ sutó nr̥mā́dano dadʰanvā́nmatsaríntamaḥ |
índrāya sūrírándʰasā || 2||



2.  tvamr2msn sutajmsn«√su (nr̥nms-mādanajms«√mad)jmsn  
    dadʰanvaṃstp·Insn«√dʰanv (madnfs«√mad-sarintamajms«√sr̥)jmsn |
    indraNmsd«√ind sūrinmsn«√su andʰasnnsi«√andʰ 



2. Thou who art the exhilarator of the priests,
bestowing wealth upon them and intelligent, do
thou when effused together with food be the especial
cause of exhilaration to Indra.



tváṃ suṣvāṇó ádribʰirabʰyàrṣa kánikradat |
dyumántaṃ śúṣmamuttamám || 3||



3.  tvamr2msn suṣvāṇata·Amsn«√su adrinmpi«√dr̥  
    abʰip arṣavp·Ao2s«√r̥ṣ kanikradattp·Amsn«√krand |
    dyumant