;


Sūkta 9.1 

svā́diṣṭʰayā mádiṣṭʰayā pávasva soma dʰā́rayā |
índrāya pā́tave sutáḥ || 1||



1.  svādiṣṭʰajfsi«√svad madiṣṭʰajfsi«√mad  
    pavasvava·Ao2s«√pū somanmsv«√su dʰārānfsi«√dʰā |
    indraNmsd«√ind pātavev···D··«√pā sutajmsn«√su 



1. In sweetest and most gladdening stream flow pure, O Soma, on thy way,
   Pressed out for Indra, for his drink.



rakṣohā́ viśvácarṣaṇirabʰí yónimáyohatam |
drúṇā sadʰástʰamā́sadat || 2||



2.  (rakṣasnns«√rakṣ-hanjms«√han)nmsn (viśvajms«√viś-carṣaṇijms«√kṛṣ)jmsn  
    abʰip yoninmsa«√yu (ayasnms-hatajms«√han)jmsa |
    drunmsi«√dru (sadʰaa-stʰajms«√stʰā)nnsa āp asadatvp·U·3s«√sad 



2. Fiend-queller, Friend of all men, he hath with the wood attained unto
   His place, his iron-fashioned home.



varivodʰā́tamo bʰava máṃhiṣṭʰo vṛtrahántamaḥ |
párṣi rā́dʰo magʰónām || 3||



3.  (varivasnns«√vṛ-dʰātamajms«√dʰā)jmsn bʰavavp·Ao2s«√bʰū  
    maṃhiṣṭʰajmsn«√maṃh (vṛtraNns«√vṛ-hantamajms«√han)jmsn |
    parṣivp·Ao2s«√pṛ rādʰasnnsa«√rādʰ magʰavannmpg«√maṃh 



3. Be thou best Vrtra-slayer, best granter of bliss, most liberal:
   Promote our wealthy princes' gifts.



abʰyàrṣa mahā́nāṃ devā́nāṃ vītímándʰasā |
abʰí vā́jamutá śrávaḥ || 4||



4.  abʰip arṣavp·Ao2s«√ṛṣ mahajmpg«√mah  
    devanmpg«√div vītinfsa«√vī andʰasnnsi«√andʰ |
    abʰip vājanmsa«√vaj utac śravasnnsa«√śru 



4. Flow onward with thy juice unto the banquet of the Mighty Gods:
   Flow bither for our strength and fame.



tvā́mácʰā carāmasi tádídártʰaṃ divédive |
índo tvé na āśásaḥ || 5||



5.  tvamr2msa acʰāp carāmasivp·A·1p«√car tadr3nsn  
    idc artʰannsn«√artʰ (divanmsl-divanmsl)a |
    induNmsv«√ind tvamr2msl vayamr1mpg āśasnfpn«√aś 



5. O Indu, we draw nigh to thee, with this one object day by day:
   To thee alone our prayers are said



punā́ti te parisrútaṃ sómaṃ sū́ryasya duhitā́ |
vā́reṇa śáśvatā tánā || 6||



6.  punātivp·A·3s«√pū tvamr2msd parisrutajmsa«pari~√sru  
    somanmsa«√su sūryanmsg«√sūr duhitṛnfsn«√duh |
    vāranmsi«√vṛ2 śaśvatjnsi«√śaś tannfsi«√tan 



6. By means of this eternal fleece may Surya's Daughter purify
   Thy Soma that is foaming forth.



támīmáṇvīḥ samaryá ā́ gṛbʰṇánti yóṣaṇo dáśa |
svásāraḥ pā́rye diví || 7||



7.  sasr3msa īmr3msa aṇvījfpn samaryannsl«sam~√rī āp  
    gṛbʰṇantivp·A·3p«√grah yoṣannfpn«√yu daśau |
    svasṛnfpn pāryajmsl«√pṛ dyunmsl 



7. Ten sister maids of slender form seize him within the press and hold
   Him firmly on the final day.



támīṃ hinvantyagrúvo dʰámanti bākuráṃ dṛ́tim |
tridʰā́tu vāraṇáṃ mádʰu || 8||



8.  sasr3msa īmr3msa hinvantivp·A·3p«√hi agrūnfpn«√grū  
    dʰamantivp·A·3p«√dʰam bākuranmsa«√bak dṛtijmsa«√dṝ |
    (triu-dʰātunns«√dʰā)jnsn vāraṇajnsn«√vṛ madʰunnsn«√madʰ 



8. The virgins send him forth: they blow the the skin musician-like and fuse
   The triple foe-repelling meath.



abʰī̀mámágʰnyā utá śrīṇánti dʰenávaḥ śíśum |
sómamíndrāya pā́tave || 9||



9.  abʰip ayamr3msa agʰnyājfpn«a~√han utac  
    śrīṇantivp·A·3p«√śrī dʰenunfpn«√dʰe śiśunmsa«√śū |
    somanmsa«√su indraNmsd«√ind pātavev···D··«√pā 



9. Inviolable milch-kine round about him blend for Indra's drink,
   The fresh young Soma with their milk.



asyédíndro mádeṣvā́ víśvā vṛtrā́ṇi jigʰnate |
śū́ro magʰā́ ca maṃhate || 10||



10. ayamr3msg idc indraNmsn«√ind madanmpl«√mad āp  
     viśvajmpa«√viś vṛtrannpa«√vṛ jigʰnateva·A·3s«√han |
     śūranmsn«√śūr magʰannpa«√maṃh cac maṃhateva·A·3s«√maṃh 



10. In the wild raptures of this draught, Indra slays all the Vrtras: he,
   The Hero, pours his wealth on us.






Sūkta 9.2 

pávasva devavī́ráti pavítraṃ soma ráṃhyā |
índramindo vṛ́ṣā́ viśa || 1||



1.  pavasvava·Ao2s«√pū (devanms«√div-vījms«√vī)jmsn atip  
    pavitrannsa«√pū somaNmsv«√su raṃhinfsi«√raṃh |
    indraNmsa«√ind induNmsv«√ind vṛṣannmsn«√vṛṣ viśavp·Ao2s«√viś 



1. Soma, flow on, inviting Gods, speed to the purifying cloth:
   Pass into Indra, as a Bull.



ā́ vacyasva máhi psáro vṛ́ṣendo dyumnávattamaḥ |
ā́ yóniṃ dʰarṇasíḥ sadaḥ || 2||



2.  āp vacyasvava·Ao2s«√vañc mahijnsn«√mah psarasnnsn«√psā  
    vṛṣannmsn«√vṛṣ induNmsv«√ind dyumnavattamajmsn |
    āp yoninmsa«√yu dʰarṇasijmsn«√dʰṛ sadasvp·AE2s«√sad 



2. As mighty food speed hitherward, Indu, as a most splendid Steer:
   Sit in thy place as one with strength.



ádʰukṣata priyáṃ mádʰu dʰā́rā sutásya vedʰásaḥ |
apó vasiṣṭa sukrátuḥ || 3||



3.  adʰukṣatava·U·3p«√duh priyajnsa«√prī madʰunnsa«√madʰ  
    dʰārānfsi«√dʰṛ sutajmsg«√su vedʰasjmpn«√vidʰ |
    apnfpa vasiṣṭava·UE3s«√vas sukratujmsn«su~√kṛ 



3. The well-loved meath was made to flow, the stream of the creative juice
   the Sage drew waters to himself.



mahā́ntaṃ tvā mahī́ránvā́po arṣanti síndʰavaḥ |
yádgóbʰirvāsayiṣyáse || 4||



4.  mahāntajmsa«√mah tvamr2msa mahījfpa«√mah anup  
    apnfpa arṣantivp·A·3p«√ṛṣ sindʰunfpn«√sindʰ |
    yadc gonfpi vāsayiṣyaseva·B·2s«√vas 



4. The mighty waters, yea, the floods accompany thee Mighty One,
   When thou wilt clothe thee with the milk.



samudró apsú māmṛje viṣṭambʰó dʰarúṇo diváḥ |
sómaḥ pavítre asmayúḥ || 5||



5.  samudranmsn«sam~√ud apnfpl māmṛjeva·I·3s«√mṛj  
    viṣṭambʰanmsn«√stambʰ dʰaruṇanmsn«√dʰṛ dyunmsg |
    somanmsn«√su pavitrannsl«√pū (vayamr1mpa-yujms«√yu)jmsn 



5. The lake is brightened in the floods. Soma, our Friend, heaven's prop and stay,
   Falls on the purifying cloth.



ácikradadvṛ́ṣā hárirmahā́nmitró ná darśatáḥ |
sáṃ sū́ryeṇa rocate || 6||



6.  acikradatva·U·3s«√krand vṛṣannmsn«√vṛṣ harijmsn«√hṛ  
    mahatjmsn«√mah mitranmsn«√mitʰ nac darśatajmsn«√dṛś |
    samp sūryanmsi«√sūr rocateva·A·3s«√ruc 



6. The tawny Bull hath bellowed, fair as mighty Mitra to behold:
   He shines together with the Sun.



gírasta inda ójasā marmṛjyánte apasyúvaḥ |
yā́bʰirmádāya śúmbʰase || 7||



7.  girnfpa«√gṝ tvamr2msd induNmsv«√ind ojasnnsi«√uj  
    marmṛjyanteva·A·3p«√mṛj (apasnns-yujms«√yu)nmpn |
    yār3fpi madanmsd«√mad śumbʰasevp·A·2s«√śubʰ 



7. Songs, Indu, active in their might are beautified for thee, wherewith
   Thou deckest thee for our delight.



táṃ tvā mádāya gʰṛ́ṣvaya u lokakṛtnúmīmahe |
táva práśastayo mahī́ḥ || 8||



8.  sasr3msa tvamr2msa madanmsd«√mad gʰṛṣvijmsd«√hṛṣ  
    (ulokanms«√lok-kṛtnujms«√kṛ)jmsa īmahevp·A·1p«√i |
    tvamr2msg praśastijfpn«pra~√śaṃs mahīnfpn«√mah 



8. To thee who givest ample room we pray, to win the joyous draught:
   Great are the praise due to thee.



asmábʰyamindavindrayúrmádʰvaḥ pavasva dʰā́rayā |
parjányo vṛṣṭimā́m̐ iva || 9||



9.  vayamr1mpd induNmsv«√ind (indraNms«√ind-yujms«√yu)jmsn  
    madʰunnsg«√madʰ pavasvava·Ao2s«√pū dʰārānfsi«√dʰṛ |
    parjanyanmsn«√pṛc vṛṣṭimantjmsn«√vṛṣ ivac 



9. Indu as, Indra's Friend, on us pour with a stream of sweetness, like
   Parjanya sender of the rain.



goṣā́ indo nṛṣā́ asyaśvasā́ vājasā́ utá |
ātmā́ yajñásya pūrvyáḥ || 10||



10. (gonfs-sanjms«√san)jmsn induNmsv«√ind (nṛnms-sanjms«√san)jmsn asivp·A·2s«√as  
     (aśvanms«√aś-sanjms«√san)jmsn (vājanms«√vāj-sanjms«√san)jmsn utac |
     ātmannmsn«√an yajñanmsg«√yaj pūrvyajmsn«√pṝ 



10. Winner of kine, Indu, art thou, winner of heroes, steeds, and strength
   Primeval Soul of sacrifice.






Sūkta 9.3 

eṣá devó ámartyaḥ parṇavī́riva dīyati |
abʰí dróṇānyāsádam || 1||



1.  eṣasr3msn devanmsn«√div amartyajmsn«a~√mṛ  
    (parṇanns«√pṛ-vījms«√vī)jmsn ivac dīyativp·A·3s«√dā |
    abʰip droṇannpa«√dru āsadamv···D··«ā~√sad 



1. HERE present this Immortal God flies, like a bird upon her wings,
   To settle in the vats of wood.



eṣá devó vipā́ kṛtó'ti hvárāṃsi dʰāvati |
pávamāno ádābʰyaḥ || 2||



2.  eṣasr3msn devanmsn«√div vipnfsi«√vip kṛtajmsn«√kṛ  
    atip hvarasnnpa«√hvṛ dʰāvativp·A·3s«√dʰāv |
    pavamānanmsn«√pū adābʰyajmsn«a~√dabʰ 



2. This God, made ready with the hymn, runs swiftly through the winding ways,
   Inviolable as he flows.



eṣá devó vipanyúbʰiḥ pávamāna ṛtāyúbʰiḥ |
hárirvā́jāya mṛjyate || 3||



3.  eṣasr3msn devanmsn«√div vipanyujmpi«√vip  
    pavamānanmsn«√pū (ṛtanns«√ṛ-yujms«√yu)jmpi |
    harijmsn«√hṛ vājanmsd«√vāj mṛjyatevp·A·3s«√mṛj 



3. This God while flowing is adorned, like a bay steed for war, by men
   Devout and skilled in holy songs.



eṣá víśvāni vā́ryā śū́ro yánniva sátvabʰiḥ |
pávamānaḥ siṣāsati || 4||



4.  eṣasr3msn viśvajnpa«√viś vāryannpa«√vṛ2  
    śūranmsn«√śūr yanttp·Amsn«√i ivac satvanjmpi«√as |
    pavamānanmsn«√pū siṣāsativp·A·3s«√san 



4. He, like a warrior going forth with heroes, as he flows along
   Is fain to win all precious boons.



eṣá devó ratʰaryati pávamāno daśasyati |
āvíṣkṛṇoti vagvanúm || 5||



5.  eṣasr3msn devanmsn«√div ratʰaryativp·A·3s«√ṛ  
    pavamānanmsn«√pū daśasyativp·A·3s«√daś |
    āvisa«ā~√vid kṛṇotivp·A·3s«√kṛ vagvanunnsa«√vac 



5. This God, as he is flowing on, speeds like a car and gives his gifts:
   He lets his voice be heard of all



eṣá víprairabʰíṣṭuto'pó devó ví gāhate |
dádʰadrátnāni dāśúṣe || 6||



6.  eṣasr3msn viprajmpi«√vip abʰiṣṭutajmsn«abʰi~√stu  
    apnfpa devanmsn«√div vip gāhateva·A·3s«√gāh |
    dadʰattp·Amsn«√dʰā ratnannpa«√rā dāśvaṅstp·Imsd«√dāś 



6. Praised by the sacred bards, this God dives into waters, and bestows
   Rich gifts upon the worshipper.



eṣá dívaṃ ví dʰāvati tiró rájāṃsi dʰā́rayā |
pávamānaḥ kánikradat || 7||



7.  eṣasr3msn dyunmsa vip dʰāvativp·A·3s«√dʰāv  
    tirasa«√tṝ rajasnnpa«√raj dʰārānfsi«√dʰṛ |
    pavamānanmsn«√pū kanikradattp·Amsn«√krand 



7. Away he rushes with his stream, across the regions, into heaven,
   And roars as he is flowing on.



eṣá dívaṃ vyā́sarattiró rájāṃsyáspṛtaḥ |
pávamānaḥ svadʰvaráḥ || 8||



8.  eṣasr3msn dyunmsa vip āp asaratvp·Aa3s«√sṛ  
    tirasa«√tṝ rajasnnpa«√raj aspṛtanmsn«a~√spṛ |
    pavamānanmsn«√pū svadʰvarajmsn 



8. While flowing, meet for sacrifice, he hath gone up to heaven across
   The regions, irresistible.



eṣá pratnéna jánmanā devó devébʰyaḥ sutáḥ |
háriḥ pavítre arṣati || 9||



9.  eṣasr3msn pratnajmsi janmannmsi«√jan  
    devanmsn«√div devanmpd«√div sutajmsn«√su |
    harijmsn«√hṛ pavitrannsl«√pū arṣativp·A·3s«√ṛṣ 



9. After the way of ancient time, this God, pressed out for Deities,
   Flows tawny to the straining-cloth.



eṣá u syá puruvrató jajñānó janáyanníṣaḥ |
dʰā́rayā pavate sutáḥ || 10||



10. eṣasr3msn uc syar3msn (purujms«√pṝ-vratanns«√vṛ2)jmsn  
     jajñānatp·Imsn«√jan janayanttp·Amsn«√jan iṣnfpa«√iṣ |
     dʰārānfsi«√dʰṛ pavateva·A·3s«√pū sutajmsn«√su 



10. This Lord of many Holy Laws, even at his birth engendering strength,
   Effused, flows onward in a stream.






Sūkta 9.4 

sánā ca soma jéṣi ca pávamāna máhi śrávaḥ |
átʰā no vásyasaskṛdʰi || 1||



1.  sanāvp·Ao2s«√san cac somaNmsv«√su jeṣivp·A·2s«√ji cac  
    pavamānaNmsv«√pū mahijnsa«√mah śravasnnsa«√śru |
    atʰāa vayamr1mpa vasyasjmpa«√vas kṛdʰivp·Ao2s«√kṛ 



1. O Soma flowing on thy way, win thou and conquer high renown;
   And make us better than we are.



sánā jyótiḥ sánā svàrvíśvā ca soma saúbʰagā |
átʰā no vásyasaskṛdʰi || 2||



2.  sanāvp·Ao2s«√san jyotisnnsa«√jyot sanāvp·Ao2s«√san svarnnsa  
    viśvajnpa«√viś cac somaNmsv«√su saubʰagannpa«su~√bʰaj |
    atʰāa vayamr1mpa vasyasjmpa kṛdʰivp·Ao2s«√kṛ 



2. Win thou the light, win heavenly light, and, Soma, all felicities;
   And make us better than we are.



sánā dákṣamutá krátumápa soma mṛ́dʰo jahi |
átʰā no vásyasaskṛdʰi || 3||



3.  sanāvp·Ao2s«√san dakṣanmsa«√dakṣ utac kratunmsa«√kṛ  
    apap somaNmsv«√su mṛdʰasnfpa«√mṛdʰ jahivp·Ao2s«√han |
    atʰāa vayamr1mpa vasyasjmpa«√vas kṛdʰivp·Ao2s«√kṛ 



3. Win skilful strength and mental power. O Soma, drive away our foes;
   And make us better than we are.



pávītāraḥ punītána sómamíndrāya pā́tave |
átʰā no vásyasaskṛdʰi || 4||



4.  pavītṛnmpv«√pū punītanavp·Ao2p«√pū  
    somanmsa«√su indraNmsd«√ind pātaveva·A·3s«√pā |
    atʰāa vayamr1mpa vasyasjmpa«√vas kṛdʰivp·Ao2s«√kṛ 



4. Ye purifiers, purify Soma for Indra, for his drink:
   Make thou us better than we are.



tváṃ sū́rye na ā́ bʰaja táva krátvā távotíbʰiḥ |
átʰā no vásyasaskṛdʰi || 5||



5.  tvamr2msn sūryanmsl«√sū vayamr1mpd āp bʰajavp·Ao2s«√bʰaj  
    tvamr2msg kratunmsi«√kṛ tvamr2msg ūtinfpi«√av |
    atʰāa vayamr1mpa vasyasjmpa«√vas kṛdʰivp·Ao2s«√kṛ 



5. Give us our portion in the Sun through thine own mental power and aids;
   And make us better than we are.



táva krátvā távotíbʰirjyókpaśyema sū́ryam |
átʰā no vásyasaskṛdʰi || 6||



6.  tvamr2msg kratunmsi«√kṛ tvamr2msg ūtinfpi«√av  
    jyoka paśyemavp·Ai1p«√paś sūryanmsa«√sūr |
    atʰāa vayamr1mpa vasyasjmpa«√vas kṛdʰivp·Ao2s«√kṛ 



6. Through thine own mental power and aid long may we look upon the Sun;
   Make thou us better than we are.



abʰyàrṣa svāyudʰa sóma dvibárhasaṃ rayím |
átʰā no vásyasaskṛdʰi || 7||



7.  abʰip arṣavp·Ao2s«√ṛṣ svāyudʰajmsv«su-ā~√yudʰ ​
    somaNmsv«√su (dviu-barhasnns)jmsa rayinmsa«√rā |
    atʰāa vayamr1mpa vasyasjmpa«√vas kṛdʰivp·Ao2s«√kṛ 



7. Well-weaponed Soma, pour to us a stream of riches doubly great;
   And make us better than we are.



abʰyàrṣā́napacyuto rayíṃ samátsu sāsahíḥ |
átʰā no vásyasaskṛdʰi || 8||



8.  abʰip arṣavp·Ao2s«√ṛṣ anapacyutajmsn«a-apa~√cyu ​
    rayinmsa«√rā samadnfpl«sa~√mad sāsahijmsn«√sah |
    atʰāa vayamr1mpa vasyasjmpa«√vas kṛdʰivp·Ao2s«√kṛ 



8. As one victorious unsubdued in battle pour forth wealth to us;
   And make us better than we are.



tvā́ṃ yajñaíravīvṛdʰanpávamāna vídʰarmaṇi |
átʰā no vásyasaskṛdʰi || 9||



9.  tvamr2msa yajñanmpi«√yaj avīvṛdʰanva·U·3p«√vṛdʰ  
    pavamānanmsv«√pū vidʰarmannmsl«vi~√dʰṛ |
    atʰāa vayamr1mpa vasyasjmpa«√vas kṛdʰivp·Ao2s«√kṛ 



9. By worship, Pavamana! men have strengthened thee to prop the Law:
   Make thou us better than we are.



rayíṃ naścitrámaśvínamíndo viśvā́yumā́ bʰara |
átʰā no vásyasaskṛdʰi || 10||



10. rayinmsa«√rā vayamr1mpa citrama«√cit aśvinjmsa«√aś  
     indunmsv«√ind (viśvajns«√viś-āyujns«√i)nnsa āp bʰaravp·Ao2s«√bʰṛ |
     atʰāa vayamr1mpa vasyasjmpa«√vas kṛdʰivp·Ao2s«√kṛ 



10. O Indu, bring us wealth in steeds, manifold. quickening all life;
   And mate us better than we are.






Sūkta 9.5 

sámiddʰo viśvátaspátiḥ pávamāno ví rājati |
prīṇánvṛ́ṣā kánikradat || 1||



1.  samiddʰajmsn«sam~√indʰ viśvatasa«√viś patinmsn«√pā2  
    pavamānanmsn«√pū vip rājativp·A·3s«√rāj |
    prīṇantjmsn«√prī vṛṣannmsn«√vṛṣ kanikradattp·Amsn«√krand 



1. ENKINDLED, Pavamana, Lord, sends forth his light on, every side
   In friendly show, the bellowing Bull.



tánūnápātpávamānaḥ śṛ́ṅge śíśāno arṣati |
antárikṣeṇa rā́rajat || 2||



2.  (tanūjms«√tan-napātnms«√nap?)nmsn pavamānanmsn«√pū  
    śṛṅgannsl«√śṛṅ? śiśānata·Amsn«√śi arṣativp·A·3s«√ṛṣ |
    (antara-īkṣajms«√īkṣ)nnsi rārajattp·Amsn«√rāj 



2. He, Pavamana, Self-produced, speeds onward sharpening his horns:
   He glitters through the firmament.



īḷényaḥ pávamāno rayírví rājati dyumā́n |
mádʰordʰā́rābʰirójasā || 3||



3.  īḷenyajmsn«√īḷ pavamānanmsn«√pū  
    rayinmsn«√rā vip rājativp·A·3s«√rāj dyumatjmsn«√dyut |
    madʰunnsg«√madʰ dʰārānfpi«√dʰṛ ojasnnsi«√vaj 



3. Brilliant like wealth, adorable, with splendour Pavamana shines,
   Mightily with the streams of meath.



barhíḥ prācī́namójasā pávamāna stṛṇánháriḥ |
devéṣu devá īyate || 4||



4.  barhisnnsa«√barh prācīnama«pra~√añc ojasnnsi«√vaj  
    pavamānanmsv«√pū stṛṇanttp·Amsn«√stṛ harijmsn«√hṛ |
    devanmpl«√div devanmsn«√div īyatevp·A·3s«√i 



4. The tawny Pavamana, who strews from of old the grass with might,
   Is worshipped, God amid the Gods.



údā́tairjihate bṛháddvā́ro devī́rhiraṇyáyīḥ |
pávamānena súṣṭutāḥ || 5||



5.  udp ātanmpi«ā~√tan jihateva·A·3s«√hā bṛhata«√bṛh  
    dvārnfpa«√dvṛ devījfpa«√div hiraṇyayījfpa«√hṛ |
    pavamānanmsi«√pū suṣṭutajfpa«su~√stu 



5. The golden, the Celestial Doors are lifted with their frames on high,
   By Pavamana glorified.



suśilpé bṛhatī́ mahī́ pávamāno vṛṣaṇyati |
náktoṣā́sā ná darśaté || 6||



6.  suśilpajnda bṛhatjnda«√bṛh mahjnda«√mah  
    pavamānanmsn«√pū vṛṣaṇyativp·A·3s«√vṛṣ |
    (naktanns-uṣasnfs«√vas2)nnda nac darśatajnda«√dṛś 



6. With passion Pavamana longs for the great lofty pair, well-formed
   Like beauteous maidens, Night and Dawn



ubʰā́ devā́ nṛcákṣasā hótārā daívyā huve |
pávamāna índro vṛ́ṣā || 7||



7.  ubʰajmda devanmda«√div (nṛnms-cakṣasnns«√cakṣ)jmda  
    hotṛnmda«√hu daivyajmda«√div huvevp·A·1s«√hve |
    pavamānanmsn«√pū indraNmsn«√ind vṛṣannmsn«√vṛṣ 



7. Both Gods who look on men I call, Celestial Heralds: Indra's Self
   Is Pavamana, yea, the Bull.



bʰā́ratī pávamānasya sárasvatī́ḷā mahī́ |
imáṃ no yajñámā́ gamantisró devī́ḥ supéśasaḥ || 8||



8.  bʰāratīNfsn«√bʰṛ pavamānanmsg«√pū  
    sarasvatīNfsn«sa~√ras īḷāNfsn«√īḷ mahījfsn«√mah |
    ayamr3msa vayamr1mpg yajñanmsa«√yaj āp gamanva·AE3p«√gam  
    triu devīnfpn«√div supeśasjfpn«su~√piś 



8. This, Pavamana's sacrifice, shall the three beauteous Goddesses,
   Sarasvati and Bharati and Ila, Mighty One, attend.



tváṣṭāramagrajā́ṃ gopā́ṃ puroyā́vānamā́ huve |
índuríndro vṛ́ṣā háriḥ pávamānaḥ prajā́patiḥ || 9||



9.  tvaṣṭṛNmsa«√tvakṣ (agranns«√aṅg-janjms«√jan)jmsa (gonfs-pājms«√pā2)nmsa  
    (purasa«√pṝ-yāvanjms«√yā)jmsa āp huvevp·A·1s«√hve |
    induNmsn«√ind indraNmsn«√ind vṛṣannmsn«√vṛṣ harijmsn«√hṛ  
    pavamānanmsn«√pū (prajānfs«pra~√jan-patinms«√pā)Nmsn 



9. I summon Tvastar hither, our protector, champion, earliest-born,
   Indu is Indra, tawny Steer; Pavamana is Prajapati.



vánaspátiṃ pavamāna mádʰvā sámaṅgdʰi dʰā́rayā |
sahásravalśaṃ háritaṃ bʰrā́jamānaṃ hiraṇyáyam || 10||



10. (vanasnns«√van-patinms«√pā2)nmsa pavamānanmsv«√pū  
     madʰujfsi«√madʰ samp aṅgdʰivp·Ao2s«√añj dʰārānfsi«√dʰṛ |
     (sahasrau-valśanms)jmsa haritajmsa«√hṛ  
     bʰrājamānata·Amsa«√bʰrāj hiraṇyayajmsa«√hṛ 



10. O Pavamana, with the meath in streams anoint Vanaspati,
   The ever-green, the golden-hued, refulgent, with a thousand boughs.



víśve devāḥ svā́hākṛtiṃ pávamānasyā́ gata |
vāyúrbṛ́haspátiḥ sū́ryo'gníríndraḥ sajóṣasaḥ || 11||



11. viśvajmpn«√viś devanmpn«√div (svāhānfs«su~√ah-kṛtinfs«√kṛ)nfsa  
     pavamānanmsg«√pū āp gatavp·Ao3p«√gam |
     vāyuNmsn«√vā (bṛhnfsg«√bṛh-patinms«√pā2)Nmsn sūryaNmsn«√sūr  
     agniNmsn«√aṅg indraNmsn«√ind sajoṣasjmpn«sa~√juṣ 



11. Come to the consecrating rite of Pavamana, all ye Gods,-
   Vayu, Surya, Brhaspati, Indra, and Agni, in accord.






Sūkta 9.6 

mandráyā soma dʰā́rayā vṛ́ṣā pavasva devayúḥ |
ávyo vā́reṣvasmayúḥ || 1||



1.  mandrajfsi«√mand somanmsv«√su dʰārānfsi«√dʰṛ  
    vṛṣannmsn«√vṛṣ pavasvava·Ao2s«√pū (devanms«√div-yujms«√yu)jmsn |
    avinmsg vārannpl«√vṛ2 (vayamr1mpa-yujms«√yu)jmsn 



1. SOMA, flow on with pleasant stream, a Bull devoted to the Gods,
   Our Friend, unto the woollen sieve.



abʰí tyáṃ mádyaṃ mádamíndavíndra íti kṣara |
abʰí vājíno árvataḥ || 2||



2.  abʰip tyamr3msa madyajmsa«√mad madanmsa«√mad  
    indunmsv«√ind indraNmsn«√ind itia kṣaravp·Ao2s«√kṣar |
    abʰip vājinnmpa«√vāj arvatnmpa«√ṛ 



2. Pour hitherward, as Indra's Self, Indu, that gladdening stream of thine,
   And send us coursers full of strength.



abʰí tyáṃ pūrvyáṃ mádaṃ suvānó arṣa pavítra ā́ |
abʰí vā́jamutá śrávaḥ || 3||



3.  abʰip tyamr3msa pūrvyajmsa«√pṝ madanmsa«√mad  
    suvānata·Amsn«√su arṣavp·Ao2s«√ṛṣ pavitrannsl«√pū āp |
    abʰip vājanmsa«√vāj utac śravasnnsa«√śru 



3. Flow to the filter hitherward, pouring that ancient gladdening juice,
   Streaming forth power and high renown.



ánu drapsā́sa índava ā́po ná pravátāsaran |
punānā́ índramāśata || 4||



4.  anup drapsanmpn indunmpn«√ind  
    apnfpn nac pravatnfsi asaranvp·Aa3p«√sṛ |
    punānajmpn«√pū indraNmsa«√ind āśatava·A·3p«√āś 



4. Hither the sparkling drops have flowed, like waters down a steep descent
   They have reached Indra purified.



yámátyamiva vājínaṃ mṛjánti yóṣaṇo dáśa |
váne krī́ḷantamátyavim || 5||



5.  yasr3msa atyanmsa«√at? ivac vājinnmsa«√vāj  
    mṛjantivp·A·3p«√mṛj yoṣannfpn«√yu daśau |
    vanannsl«√van krīḷanttp·Amsa«√krīḷ atyavijmsa 



5. Whom, having passed the filter, ten dames cleanse, as 'twere a vigorous steed,
   While he disports him in the wood,-



táṃ góbʰirvṛ́ṣaṇaṃ rásaṃ mádāya devávītaye |
sutáṃ bʰárāya sáṃ sṛja || 6||



6.  sasr3msa gonfpi vṛṣaṇajmsa«√vṛṣ rasanmsa«√ras  
    madanmsd«√mad (devanms«√div-vītinfs«√vī)nfsd |
    sutajmsa«√su bʰaranmsd«√bʰṛ samp sṛjavp·Ao2s«√sṛj 



6. The steer-strong juice with milk pour forth, for feast and service of the Gods,
   To him who bears away the draught.



devó devā́ya dʰā́rayéndrāya pavate sutáḥ |
páyo yádasya pīpáyat || 7||



7.  devanmsn«√div devanmsd«√div dʰārānfsi«√dʰṛ  
    indraNmsd«√ind pavateva·A·3s«√pū sutajmsn«√su |
    payasnnsn«√pī yadc ayamr3msg pīpayatvp·Ae3s«√pī 



7. Effused, the God flows onward with his stream to Indra, to the God,
   So that his milk may strengthen him.



ātmā́ yajñásya ráṃhyā suṣvāṇáḥ pavate sutáḥ |
pratnáṃ ní pāti kā́vyam || 8||



8.  ātmannmsn«√an yajñanmsg«√yaj raṃhinfsi«√raṃh  
    suṣvāṇata·Amsn«√su pavateva·A·3s«√pū sutajmsn«√su |
    pratnajmsa nip pātivp·A·3s«√pā2 kāvyannsa«√kū 



8. Soul of the sacrifice, the juice effused flows quickly on: he keeps
   His ancient wisdom of a Sage.



evā́ punāná indrayúrmádaṃ madiṣṭʰa vītáye |
gúhā ciddadʰiṣe gíraḥ || 9||



9.  evac punānajmsn«√pū (indraNms«√ind-yujms«√yu)jmsn  
    madanmsa«√mad madiṣṭʰajmsv«√mad vītinfsd«√vī |
    guhānfsl«√guh cidc dadʰiṣeva·I·2s«√dʰā girnfpa«√gṝ 



9. So pouring forth, as Indra's Friend, strong drink, best Gladdener! for the feast,
   Thou, even in secret, storest hymns.






Sūkta 9.7 

ásṛgramíndavaḥ patʰā́ dʰármannṛtásya suśríyaḥ |
vidānā́ asya yójanam || 1||



1.  asṛgramvp·U·3p«√sṛj indunmpn«√ind patʰinnmsi«√pantʰ  
    dʰarmannnsl«√dʰṛ ṛtannsg«√ṛ suśrījmpn«su~√śrī |
    vidānata·Ampn«√vid ayamr3msg yojanannsa«√yuj 



1. FORTH on their way the glorious drops have flowed for maintenance of Law,
   Knowing this sacrifice's course.



prá dʰā́rā mádʰvo agriyó mahī́rapó ví gāhate |
havírhavíṣṣu vándyaḥ || 2||



2.  prap dʰārānfsi«√dʰṛ madʰunnsg«√madʰ agriyanmsn«√aṅg  
    mahījfpa«√mah apnfpa vip gāhateva·A·3s«√gāh |
    havisnnsn«√hu havisnnpl«√hu vandyajmsn«√vand 



2. Down in the mighty waters sinks the stream of meath, most excellent,
   Oblation best of all in worth.



prá yujó vācó agriyó vṛ́ṣā́va cakradadváne |
sádmābʰí satyó adʰvaráḥ || 3||



3.  prap yujnmsb«√yuj vācnfsg«√vac agriyanmsn«√aṅg  
    vṛṣannmsn«√vṛṣ avap cakradatvp·U·3s«√krand vanannsl«√van |
    sadmannnsa«√sad abʰip satyajmsn«√as adʰvaranmsn 



3. About the holy place, the Steer true, guileless, noblest, hath sent forth
   Continuous voices in the wood.



pári yátkā́vyā kavírnṛmṇā́ vásāno árṣati |
svàrvājī́ siṣāsati || 4||



4.  parip yadc kāvijmsi«√kū kavinmsn«√kū  
    (nṛnms-mnanfs«√man)nnpa vasānata·Amsn«√vas arṣativp·A·3s«√ṛṣ |
    svarnnsa«√svar vājinnmsn«√vāj siṣāsativp·A·3s«√san 



4. When, clothed in manly strength, the Sage flows in celestial wisdom round,
   The Strong would win the light of heaven.



pávamāno abʰí spṛ́dʰo víśo rā́jeva sīdati |
yádīmṛṇvánti vedʰásaḥ || 5||



5.  pavamānanmsn«√pū abʰip spṛdʰnfpa«√spardʰ  
    viśnfsg«√viś rājannmsn«√rāj ivac sīdativp·A·3s«√sad |
    yadc īmr3msa ṛṇvantivp·A·3p«√ṛ vedʰasjmpn«√vidʰ 



5. When purified, he sits as King above the hosts, among his folk,
   What time the sages bring him nigh.



ávyo vā́re pári priyó hárirváneṣu sīdati |
rebʰó vanuṣyate matī́ || 6||



6.  avinmsg vāranmsl«√vṛ2 parip priyajmsn«√prī  
    harijmsn«√hṛ vanannpl«√van sīdativp·A·3s«√sad |
    rebʰajmsn«√ribʰ vanuṣyateva·A·3s«√van matinfsi«√man 



6. Dear, golden-coloured, in the fleece he sinks and settles in the wood:
   The Singer shows his zeal in hymns.



sá vāyúmíndramaśvínā sākáṃ mádena gacʰati |
ráṇā yó asya dʰármabʰiḥ || 7||



7.  sasr3msn vāyuNmsa«√vā indraNmsa«√ind aśvinNmda«√aś  
    sākama«sa~√añc madanmsi«√mad gacʰativp·A·3s«√gam |
    raṇanmsi«√raṇ yasr3msn ayamr3msg dʰarmannnpi«√dʰṛ 



7. He goes to Indra, Vayu, to the Asvins, as his custom is,
   With gladdening juice which gives them joy.



ā́ mitrā́váruṇā bʰágaṃ mádʰvaḥ pavanta ūrmáyaḥ |
vidānā́ asya śákmabʰiḥ || 8||



8.  āp (mitraNmda«√mitʰ-varuṇaNmda«√vṛ)Nmda bʰagaNmsa«√bʰaj  
    madʰunnsg«√madʰ pavantevp·A·3p«√pū ūrminmpn«√ṛ |
    vidānajmpn«√vid ayamr3msg śakmannnpi«√śak 



8. The streams of pleasant Soma flow to Bhaga, Mitra-Varuna,-
   Well-knowing through his mighty powers.



asmábʰyaṃ rodasī rayíṃ mádʰvo vā́jasya sātáye |
śrávo vásūni sáṃ jitam || 9||



9.  vayamr1mpd rodasnndv rayinmsa«√rā  
    madʰunnsg«√madʰ vājanmsg«√vāj sātinfsi«√san |
    śravasnnsa«√śru vasunnpa«√vas samp jitamvp·Ao2d«√ji 



9. Heaven and Earth, riches of meath to win us wealth:
   Gain for us treasures and renown.






Sūkta 9.8 

eté sómā abʰí priyámíndrasya kā́mamakṣaran |
várdʰanto asya vīryàm || 1||



1.  etasr3mpn somanmpn«√su abʰip priyajmsa«√prī  
    indraNmsg«√ind kāmanmsa«√kam akṣaranvp·U·3p«√kṣar |
    vardʰanttp·Ampn«√vṛdʰ ayamr3msg vīryannsa«√vīr 



1. OBEYING Indra's dear desire these Soma juices have flowed forth,
   Increasing his heroic might.



punānā́saścamūṣádo gácʰanto vāyúmaśvínā |
té no dʰāntu suvī́ryam || 2||



2.  punānajmpn«√pū (camūnfs-sadjms«√sad)jmpn  
    gacʰanttp·Ampn«√gam vāyuNmsa«√vā aśvinNmda«√aś |
    sasr3mpn vayamr1mpd dʰāntuvp·Ao3p«√dʰā suvīryannsa«su~√vīr 



2. Laid in the bowl, pure-flowing on to Vayu and the Asvins, may
   These give us great heroic strength.



índrasya soma rā́dʰase punānó hā́rdi codaya |
ṛtásya yónimāsádam || 3||



3.  indraNmsg«√ind somaNmsv«√su rādʰasnnsd«√rādʰ  
    punānajmsn«√pū hārdinnsa«√hṛ codayavp·Ao2s«√cud |
    ṛtannsg«√ṛ yoninmsa«√yu āsadamv···D··«ā~√sad 



3. Soma, as thou art purified, incite to bounty Indra's heart,
   To sit in place of sacrifice.



mṛjánti tvā dáśa kṣípo hinvánti saptá dʰītáyaḥ |
ánu víprā amādiṣuḥ || 4||



4.  mṛjantivp·A·3p«√mṛj tvamr2msa daśau kṣipnfpn«√kṣip  
    hinvantivp·A·3p«√hi saptau dʰītinfpn«√dʰī |
    anup vipranmpn«√vip amādiṣurvp·U·3p«√mad 



4. The ten swift fingers deck thee forth, seven ministers impel thee on:
   The sages have rejoiced in thee.



devébʰyastvā mádāya káṃ sṛjānámáti meṣyàḥ |
sáṃ góbʰirvāsayāmasi || 5||



5.  devanmpd«√div tvamr2msa madanmsd«√mad kasr3msa  
    sṛjānata·Amsn«√sṛj atip meṣīnfpa«√miṣ |
    samp gonfpi vāsayāmasivp·A·1p«√vas 



5. When through the filter thou art poured, we clothe thee with a robe of milk
   To be a gladdening draught for Gods.



punānáḥ kaláśeṣvā́ vástrāṇyaruṣó háriḥ |
pári gávyānyavyata || 6||



6.  punānajmsn«√pū kalaśanmpl«√kal? āp  
    vastrannpa«√vas aruṣajmsn«√ruṣ harijmsn«√hṛ |
    parip gavyajnpa avyatava·U·3s«√vye 



6. When purified within the jars, Soma, bright red and golden-hued,
   Hath clothed him with a robe of milk.



magʰóna ā́ pavasva no jahí víśvā ápa dvíṣaḥ |
índo sákʰāyamā́ viśa || 7||



7.  magʰavanjmpa«√maṃh āp pavasvava·Ao2s«√pū vayamr1mpd  
    jahivp·Ao2s«√han viśvajfpa«√viś apap dviṣnfpa«√dviṣ |
    indunmsv«√ind sakʰinmsa«√sac āp viśavp·Ao2s«√viś 



7. Flow on to us and make us rich. Drive all our enemies away.
   O Indu, flow into thy Friend.



vṛṣṭíṃ diváḥ pári srava dyumnáṃ pṛtʰivyā́ ádʰi |
sáho naḥ soma pṛtsú dʰāḥ || 8||



8.  vṛṣṭinfsa«√vṛṣ dyunmsb parip sravavp·Ao2s«√sru  
    dyumnannsa pṛtʰivīnfsb«√pṛtʰ adʰip |
    sahasnnsa«√sah vayamr1mpd somanmsv«√su pṛtnfpl«√pṛc dʰāsvp·UE2s«√dʰā 



8. Send down the rain from heaven, a stream of opulence from earth. Give us,
   O Soma, victory in war.



nṛcákṣasaṃ tvā vayámíndrapītaṃ svarvídam |
bʰakṣīmáhi prajā́míṣam || 9||



9.  (nṛnms-cakṣasnns«√cakṣ)nmsa tvamr2msa vayamr1mpn  
    (indraNms«√ind-pītajms«√pā)jmsa (svarnns-vidjms«√vid)jmsa |
    bʰakṣīmahiva·Ai1p«√bʰakṣ prajānfsa«pra~√jan iṣnfsa«√iṣ 



9. May we obtain thee, Indra's drink, who viewest men and findest light,
   Gain thee, and progeny and food.






Sūkta 9.9 

pári priyā́ diváḥ kavírváyāṃsi naptyòrhitáḥ |
suvānó yāti kavíkratuḥ || 1||



1.  parip priyajnpa«√prī dyunmsg kavinmsn«√kū  
    vayasnnpa«√vī naptīnfdl«√nap? hitajmsn«√dʰā |
    suvānata·Amsn«√su yātivp·A·3s«√yā (kavinms«√kū-kratunms«√kṛ)jmsn 



1. THE Sage of Heaven whose heart is wise, when laid between both hands and pressed,
   Sends us delightful powers of life.



prápra kṣáyāya pányase jánāya júṣṭo adrúhe |
vītyàrṣa cániṣṭʰayā || 2||



2.  prap kṣayanmsd«√kṣi2 panyasjmsd«√pan  
    jananmsd«√jan juṣṭajmsn«√juṣ adruhjmsd«a~√druh |
    vītinfsi«√vī arṣavp·Ao2s«√ṛṣ caniṣṭʰanfsi«√can 



2. On, onward to a glorious home; dear to the people void of guile,
   With excellent enjoyment, flow.



sá sūnúrmātárā śúcirjātó jāté arocayat |
mahā́nmahī́ ṛtāvṛ́dʰā || 3||



3.  sasr3msn sūnunmsn«√sū mātṛnfda«√mā śucijmsn«√śuc  
    jātajmsn«√jan jātajfda«√jan arocayatvp·Aa3s«√ruc |
    mahatjmsn«√mah mahījfda«√mah (ṛtanns«√ṛ-āvṛdʰjfs«ā~√vṛdʰ)jfda 



3. He, the bright Son, when born illumed his Parents who had sprung to life,
   Great Son great Strengtheners of Law.



sá saptá dʰītíbʰirhitó nadyò ajinvadadrúhaḥ |
yā́ ékamákṣi vāvṛdʰúḥ || 4||



4.  sasr3msn saptau dʰītinfpi«√dʰī hitajmsn«√hi  
    nadīnfpa«√nad ajinvadvp·Aa3s«√jinv adruhjfpa«a~√druh |
    yār3fpn ekau akṣinnsa vāvṛdʰurvp·I·3p«√vṛdʰ 



4. Urged by the seven devotions he hath stirred the guileless rivers which
   Have magnified the Single Eye.



tā́ abʰí sántamástṛtaṃ mahé yúvānamā́ dadʰuḥ |
índumindra táva vraté || 5||



5.  tār3fpn abʰip santtp·Amsa«√as astṛtajmsa«a~√stṛ  
    mahev···D··«√mah yuvanjmsa«√yu āp dadʰurva·I·3p«√dʰā |
    indunmsa«√ind indraNmsv«√ind tvamr2msg vratannsl«√vṛ2 



5. These helped to might the Youthful One, high over all, invincible,
   Even Indu, Indra! in thy law.



abʰí váhnirámartyaḥ saptá paśyati vā́vahiḥ |
krívirdevī́ratarpayat || 6||



6.  abʰip vahninmsn«√vah amartyajmsn«a~√mṛ  
    saptau paśyativp·A·3s«√paś vāvahijmsn«√vah |
    krivijmsn«√kṛ devīnfpa«√div atarpayatvp·Aa3s«√tṛp 



6. The immortal Courser, good to draw, looks down upon the Seven: the fount
   Hath satisfied the Goddesses



ávā kálpeṣu naḥ pumastámāṃsi soma yódʰyā |
tā́ni punāna jaṅgʰanaḥ || 7||



7.  avap kalpanmpl«√klṛp vayamr1mpg puṃsnmsv  
    tamasnnpa«√tam somaNmsv«√su yodʰyajnpa«√yudʰ |
    tadr3npa punānajmsv«√pū jaṅgʰanasvp·Ae3s«√han 



7. Aid us in holy rites, O Man: O Pavamana, drive away
   Dark shades that must be met in fight.



nū́ návyase návīyase sūktā́ya sādʰayā patʰáḥ |
pratnavádrocayā rúcaḥ || 8||



8.  nua navyasjnsd«√nu navīyaṃsjnsd«√nu  
    sūktannsd«su~√vac sādʰayavp·Ao2s«√sādʰ patʰnmpa«√pantʰ |
    pratnavata rocayavp·Ao2s«√ruc rucnfpa«√ruc 



8. Make the paths ready for a hymn newer and newer evermore:
   Make the lights shine as erst they shone.



pávamāna máhi śrávo gā́máśvaṃ rāsi vīrávat |
sánā medʰā́ṃ sánā svàḥ || 9||



9.  pavamānanmsv«√pū mahijnsa«√mah śravasnnsa«√śru  
    gonfsa aśvanmsa«√aś rāsivp·A·2s«√rā vīravatjmsn«√vīr |
    sanavp·Ao2s«√san medʰānfsa«√midʰ sanavp·Ao2s«√san svarnnsa 



9. Give, Pavamana, high renown, give kine and steeds and hero sons:
   Win for us wisdom, win the light.






Sūkta 9.10 

prá svānā́so rátʰā ivā́rvanto ná śravasyávaḥ |
sómāso rāyé akramuḥ || 1||



1.  prap svānajmpn«√svan ratʰanmpn«√ṛ ivac  
    arvantnmpn«√ṛ nac (śravasnns«√śru-yujms«√yu)jmpn |
    somanmpn«√su rāyinmsd«√rā akramurvp·U·3p«√kram 



1. LIKE cars that thunder on their way, like coursers eager for renown,
   Have Soma-drops flowed forth for wealth.



hinvānā́so rátʰā iva dadʰanviré gábʰastyoḥ |
bʰárāsaḥ kāríṇāmiva || 2||



2.  hinvānata·Ampn«√hi ratʰanmpn«√ṛ ivac  
    dadʰanvireva·I·3p«√dʰanv gabʰastinmdl |
    bʰaranmpn«√bʰṛ kārinnmpg«√kṛ ivac 



2. Forth have they rushed from holding hands, like chariots that are urged to speed,
   Like joyful songs of singing-men.



rā́jāno ná práśastibʰiḥ sómāso góbʰirañjate |
yajñó ná saptá dʰātṛ́bʰiḥ || 3||



3.  rājānata·Amsn«√rāj nac praśastinfpi«pra~√śaṃs  
    somajmpn«√su gonfpi añjateva·A·3p«√añj |
    yajñanmsn«√yaj nac saptau dʰātṛnmpi«√dʰā 



3. The Somas deck themselves with milk, as Kings are graced with eulogies,
   And, with seven priests, the sacrifice.



pári suvānā́sa índavo mádāya barháṇā girā́ |
sutā́ arṣanti dʰā́rayā || 4||



4.  parip suvānata·Ampn«√su indunmpn«√ind  
    madanmsd«√mad barhaṇājfsi«√bṛh girnfsi«√gṝ |
    sutajmpn«√su arṣantivp·A·3p«√ṛṣ dʰārānfsi«√dʰṛ 



4. Pressed for the gladdening draught, the drops flow forth abundantly with song,
   The Soma juices in a stream.



āpānā́so vivásvato jánanta uṣáso bʰágam |
sū́rā áṇvaṃ ví tanvate || 5||



5.  āpānatp·Impn«√āp vivasvatNmsg«√vas  
    janantjmpn«√jan uṣasnfsg«√vas2 bʰaganmsa«√bʰaj |
    sūrajmpn«√sūr aṇunmsa vip tanvateva·A·3p«√tan 



5. Winning Vivasvan's glory and producing Morning's light, the Suns
   Pass through the openings of the cloth.



ápa dvā́rā matīnā́ṃ pratnā́ ṛṇvanti kārávaḥ |
vṛ́ṣṇo hárasa āyávaḥ || 6||



6.  apap dvārannpa«√dvṛ matinfpg«√man  
    pratnajmpn ṛṇvantivp·A·3p«√ṛ kārunmpn«√kṛ2 |
    vṛṣannmsg«√vṛṣ harasnnsd«√hṛ āyujmpn«√i 



6. The singing-men of ancient time open the doors of sacred songs,-
   Men, for the mighty to accept.



samīcīnā́sa āsate hótāraḥ saptájāmayaḥ |
padámékasya píprataḥ || 7||



7.  samīcīnajfpn«sam~√añc āsatevp·A·3p«√ās  
    hotṛnmpn«√hu (saptau-jāminfs«√jan)nfpn |
    padannsa«√pad ekajmsg piprattp·Ampn«√pṛ 



7. Combined in close society sit the seven priests, the brother-hood,
   Filling the station of the One.



nā́bʰā nā́bʰiṃ na ā́ dade cákṣuścitsū́rye sácā |
kavérápatyamā́ duhe || 8||



8.  nābʰinfsl«√nabʰ nābʰinfsa«√nabʰ vayamr1mpg āp dadevp·I·3s«√dā  
    cakṣusnnsa«√cakṣ cidc sūryanmsl«√sūr sacāa«√sac |
    kavinmsg«√kū apatyannsa āp duhevp·A·3s«√duh 



8. He gives us kinship with the Gods, and with the Sun unites our eye:
   The Sage's offspring hath appeared.



abʰí priyā́ diváspadámadʰvaryúbʰirgúhā hitám |
sū́raḥ paśyati cákṣasā || 9||



9.  abʰip priyājnpa«√prī dyunmsg«√dyu padannsa«√pad  
    (adʰvaranms-yujms«√yu)jmpi guhānfsl«√guh hitajnsa«√dʰā |
    sūranmsn«√sūr paśyativp·A·3s«√paś cakṣasnnsi«√cakṣ 



9. The Sun with his dear eye beholds that quarter of the heavens which priests
   Have placed within the sacred cell.






Sūkta 9.11 

úpāsmai gāyatā naraḥ pávamānāyéndave |
abʰí devā́m̐ íyakṣate || 1||



1.  upap ayamr3msd gāyatavp·AE2p«√gai nṛnmpv  
    pavamānajmsd«√pū indunmsd«√ind |
    abʰip devanmpa«√div iyakṣateva·A·3s«√yaj 



1. SING forth to Indu, O ye men, to him who is purified,
   Fain to pay worship to the Gods.



abʰí te mádʰunā páyó'tʰarvāṇo aśiśrayuḥ |
deváṃ devā́ya devayú || 2||



2.  abʰip tvamr2msg madʰunnsi«√madʰ payasnnsa«√pī  
    atʰarvannmpn«√atʰar? aśiśrayurvp·I·3p«√śri |
    devanmsa«√div devanmsd«√div (devanms«√div-yujms«√yu)jnsa 



2. Together with thy pleasant juice the Atharvans have commingled milk,
   Divine, devoted to the God.



sá naḥ pavasva śáṃ gáve śáṃ jánāya śámárvate |
śáṃ rājannóṣadʰībʰyaḥ || 3||



3.  sasr3msn vayamr1mpd pavasvava·Ao2s«√pū śamnfsa«√śam gonfsd  
    śamnfsa«√śam jananmsd«√jan śamnfsa«√śam arvatnmsd«√ṛ |
    śamnfsa«√śam rājannmsv«√rāj (oṣanms«√uṣ-dʰijfs«√dʰā)nfpd 



3. Bring, by thy flowing, weal to kine, weal to the people, weal to steeds.
   Weal, O thou King, to growing plants



babʰráve nú svátavase'ruṇā́ya divispṛ́śe |
sómāya gātʰámarcata || 4||



4.  babʰrujmsd«√bʰṛ nuc svatavasjmsd«sva~√tu  
    aruṇajmsd«√ṛ (dyunmsl-spṛśjms«√spṛś)jmsd |
    somanmsd«√su gātʰanmsa«√gai arcatavp·AE2p«√ṛc 



4. Sing a praise-song to Soma brown of hue, of independent might.
   The Red, who reaches up to heaven.



hástacyutebʰirádribʰiḥ sutáṃ sómaṃ punītana |
mádʰāvā́ dʰāvatā mádʰu || 5||



5.  (hastanms-cyutajms«√cyu)jmpi adrinmpi«√dṛ  
    sutajmsa«√su somanmsa«√su punītanavp·Ao2p«√pū |
    madʰunnsl«√madʰ āp dʰāvatāvp·Ao2p«√dʰāv madʰunnsa«√madʰ 



5. Purify Soma when effused with stones which bands move rapidly,
   And pour the sweet milk in the meath.



námasédúpa sīdata dadʰnédabʰí śrīṇītana |
índumíndre dadʰātana || 6||



6.  namasnnsi«√nam idc upap sīdatavp·Ao2p«√sad  
    dadʰannnsi idc abʰip śrīṇītanavp·AE2p«√śrī |
    indunmsa«√ind indraNmsl«√ind dadʰātanavp·AE2p«√dʰā 



6. With humble homage draw ye nigh; blend the libation with the curds:
   To Indra offer Indu up.



amitrahā́ vícarṣaṇiḥ pávasva soma śáṃ gáve |
devébʰyo anukāmakṛ́t || 7||



7.  (amitranms«a~√mitʰ-hanjms«√han)jmsn vicarṣaṇijmsn«vi~√kṛṣ  
    pavasvava·Ao2s«√pū śama«√śam gonfsd |
    devanmpd«√div (anup-kāmanms«√kam-kṛtjms«√kṛ)jmsn 



7. Soma, foe-que chief o'er men, doing the will of pour forth
   Prosperity upon our kine.



índrāya soma pā́tave mádāya pári ṣicyase |
manaścínmánasaspátiḥ || 8||



8.  indraNmsd«√ind somaNmsv«√su pātavev···D··«√pā  
    madanmsd«√mad parip sicyasevp·A·2s«√sic |
    (manasnns«√man-citjms«√cit)jmsn manasnnsg«√man patinmsn«√pā 



8. Heart-knower, Sovereign of the heart, thou art effused,
   O Soma, that Indra may drink thee and rejoice.



pávamāna suvī́ryaṃ rayíṃ soma rirīhi naḥ |
índavíndreṇa no yujā́ || 9||



9.  pavamānanmsv«√pū suvīryannsa«su~√vīr  
    rayinmsa«√rā somaNmsv«√su rirīhivp·Ao2s«√rā vayamr1mpd |
    indunmsv«√ind indraNmsi«√ind vayamr1mpa yujnfsi«√yuj 



9. O Soma Pavamana, give us riches and heroic strength,-
   Indu! with Indra for ally.






Sūkta 9.12 

sómā asṛgramíndavaḥ sutā́ ṛtásya sā́dane |
índrāya mádʰumattamāḥ || 1||



1.  somajmpn«√su asṛgramvp·U·3p«√sṛj indunmpn«√ind  
    sutajmpn«√su ṛtannsg«√ṛ sādanannsl«√sad |
    indraNmsd«√ind madʰumattamajmpn«√madʰ 



1. To Indra have the Soma drops, exceeding rich in sweets, been poured,
   Shed in the seat of sacrifice.



abʰí víprā anūṣata gā́vo vatsáṃ ná mātáraḥ |
índraṃ sómasya pītáye || 2||



2.  abʰip viprajmpn«√vip anūṣatava·U·3p«√nu  
    gonfpn vatsanmsa nac mātṛnfpn«√mā |
    indraNmsa«√ind somanmsg«√su pītinfsd«√pā 



2. As mother kine low to their calves, to Indra have the sages called,
   Called him to drink the Soma juice.



madacyútkṣeti sā́dane síndʰorūrmā́ vipaścít |
sómo gaurī́ ádʰi śritáḥ || 3||



3.  (madanms«√mad-cyutjms«√cyu)jmsn kṣetivp·A·3s«√kṣi2 sādanannsl«√sad  
    sindʰunmsg«√sindʰ ūrminmsl«√ṛ (vipnfpa«√vip-citjms«√ci)jmsn |
    somanmsn«√su gaurīnfsl adʰip śritajmsn«√śri 



3. In the stream's wave wise Soma dwells, distilling rapture, in his seat,
   Resting upon a wild-cow's hide.



divó nā́bʰā vicakṣaṇó'vyo vā́re mahīyate |
sómo yáḥ sukrátuḥ kavíḥ || 4||



4.  dyunmsg«√dyu nābʰinfsl«√nabʰ vicakṣaṇajmsn«vi~√cakṣ  
    avinmsg vāranmsl«√vṛ2 mahīyateva·A·3s«√mah |
    somanmsn«√su yasr3msn sukratujmsn«su~√kṛ kavinmsn«√kū 



4. Far-sighted Soma, Sage and Seer, is worshipped in the central point
   Of heaven, the straining-cloth of wool.



yáḥ sómaḥ kaláśeṣvā́m̐ antáḥ pavítra ā́hitaḥ |
támínduḥ pári ṣasvaje || 5||



5.  yasr3msn somanmsn«√su kalaśanmpl«√kal? āp  
    antara pavitrannsl«√pū āhitajmsn«ā~√dʰā |
    sasr3msa indunmsn«√ind parip sasvajevp·I·3s«√svaj 



5. In close embraces Indu holds Soma when poured within the jars,
   And on the purifying sieve.



prá vā́camínduriṣyati samudrásyā́dʰi viṣṭápi |
jínvankóśaṃ madʰuścútam || 6||



6.  prap vācnfsa«√vac indunmsn«√ind iṣyativp·A·3s«√iṣ  
    samudranmsg«sam~√ud adʰip viṣṭapnfsl«vi~√stambʰ |
    jinvanttp·Amsn«√jinv kośanmsa«√kuś (madʰunns«√madʰ-ścutjms«√ścut)jmsa 



6. Indu sends forth a voice on high to regions of the sea of air,
   Shaking the vase that drops with meath.



nítyastotro vánaspátirdʰīnā́mantáḥ sabardúgʰaḥ |
hinvānó mā́nuṣā yugā́ || 7||



7.  (nityajns«√ni-stotranns«√stu)jmsn (vanasnns«√van-patinms«√pā2)nmsn  
    dʰīnfpg«√dʰī antara (sabarnns-dugʰajms«√duh)jmsn |
    hinvānata·Amsn«√hi mānuṣajnpa«√man yugannpa«√yuj 



7. The Tree whose praises never fail yields heavenly milk among our hymns,
   Urging men's generations on.



abʰí priyā́ diváspadā́ sómo hinvānó arṣati |
víprasya dʰā́rayā kavíḥ || 8||



8.  abʰip priyajnpa«√prī dyunmsg padannpa«√pad  
    somanmsn«√su hinvānata·Amsn«√hi arṣativp·A·3s«√ṛṣ |
    viprajmsg«√vip dʰārānfsi«√dʰṛ kavinmsn«√kū 



8. The Wise One, with the Sage's stream, the Soma urged to speed, flows on
   To the dear places of the sky.



ā́ pavamāna dʰāraya rayíṃ sahásravarcasam |
asmé indo svābʰúvam || 9||



9.  āp pavamānanmsv«√pū dʰārayavp·Ao2s«√dʰṛ  
    rayinmsa«√rā (sahasrau-varcasnns«√ruc)jmsa |
    vayamr1mpl indunmsv«√ind svābʰūjmsa«su-



9. O Pavamana, bring us wealth bright with a thousand splendours.
   Yea, O Indu, give us ready help.






Sūkta 9.13 

sómaḥ punānó arṣati sahásradʰāro átyaviḥ |
vāyóríndrasya niṣkṛtám || 1||



1.  somanmsn«√su punānajmsn«√pū arṣativp·A·3s«√ṛṣ  
    (sahasrau-dʰāranms«√dʰṛ)jmsn atyavijmsn |
    vāyuNmsg«√vā indraNmsg«√ind niṣkṛtannsa«nis~√kṛ 



1. PASSED through, the fleece in thousand streams the Soma, purified, flows on
   To Indra's, Vayu's special place.



pávamānamavasyavo vípramabʰí prá gāyata |
suṣvāṇáṃ devávītaye || 2||



2.  pavamānanmsa«√pū (avasnns«√av-yujms«√yu)jmpv  
    viprajmsa«√vip abʰip prap gāyatavp·AE2p«√gai |
    suṣvāṇata·Amsa«√su (devanms«√div-vītinfs«√vī)nfsd 



2. Sing forth, ye men who long for help, to Pavamana, to the Sage,
   Effused to entertain the Gods.



pávante vā́jasātaye sómāḥ sahásrapājasaḥ |
gṛṇānā́ devávītaye || 3||



3.  pavanteva·A·3p«√pū (vājanms«√vāj-sātinfs«√san)nfsd  
    somanmpn«√su (sahasrau-pājasnns«√pāj)jmpn |
    gṛṇānatp·Ampn«√gṝ (devanms«√div-vītinfs«√vī)nfsd 



3. The Soma-drops with thousand powers are purified for victory,
   Hymned to become the feast of Gods.



utá no vā́jasātaye pávasva bṛhatī́ríṣaḥ |
dyumádindo suvī́ryam || 4||



4.  utac vayamr1mpd (vājanms«√vāj-sātinfs«√san)nfsd  
    pavasvava·Ao2s«√pū bṛhatījfpa«√bṛh iṣnfpa«√iṣ |
    dyumatjnsa«√dyut induNmsv«√ind suvīryannsa«su~√vīr 



4. Yea, as thou flowest bring great store of food that we may win the spoil
   Indu, bring splendid manly might.



té naḥ sahasríṇaṃ rayíṃ pávantāmā́ suvī́ryam |
suvānā́ devā́sa índavaḥ || 5||



5.  sasr3mpn vayamr1mpd sahasrinjmsa rayinmsa«√rā  
    pavantāmva·Ao3p«√pū āp suvīryannsa«su~√vīr |
    suvānata·Ampn«√su devajmpn«√div indunmpn«√ind 



5. May they in flowing give us wealth in thousands, and heroic power,-
   These Godlike Soma-drops effused.



átyā hiyānā́ ná hetṛ́bʰirásṛgraṃ vā́jasātaye |
ví vā́ramávyamāśávaḥ || 6||



6.  atyanmpn«√at? hiyānata·Ampn«√hi nac hetṛnmpi«√hi  
    asṛgramvp·U·3p«√sṛj (vājanms«√vāj-sātinfs«√san)nfsd |
    vip vāranmsa«√vṛ2 avyajmsa āśujmpn«√aś 



6. Like coursers by their drivers urged, they were poured forth, for victory,
   Swift through the woollen straining-cloth.



vāśrā́ arṣantī́ndavo'bʰí vatsáṃ ná dʰenávaḥ |
dadʰanviré gábʰastyoḥ || 7||



7.  vāśrājmpn«√vāś arṣantivp·A·3p«√ṛṣ indunmpn«√ind  
    abʰip vatsanmsa nac dʰenunfpn«√dʰe |
    dadʰanvireva·I·3p«√dʰanv gabʰastinmdl 



7. Noisily flow the Soma-drops, like milch-kine lowing to their calves:
   They have run forth from both the hands.



júṣṭa índrāya matsaráḥ pávamāna kánikradat |
víśvā ápa dvíṣo jahi || 8||



8.  juṣṭajmsn«√juṣ indraNmsd«√ind (madnfs«√mad-saranms«√sṛ)jmsn  
    pavamānanmsv«√pū kanikradattp·Amsn«√krand |
    viśvajfpa«√viś apap dviṣnfpa«√dviṣ jahivp·Ao2s«√han 



8. As Gladdener whom Indra loves, O Pavamana, with a roar
   Drive all our enemies away.



apagʰnánto árāvṇaḥ pávamānāḥ svardṛ́śaḥ |
yónāvṛtásya sīdata || 9||



9.  apagʰnanttp·Ampn«apa~√han arāvanjmpa«a~√rā  
    pavamānajmpn«√pū (svarnns-dṛśjms«√dṛś)jmpn |
    yoninmsl«√yu ṛtannsg«√ṛ sīdatavp·Ao2p«√sad 



9. O Pavamanas, driving off the godless, looking on the light,
   Sit in the place of sacrifice.






Sūkta 9.14 

pári prā́siṣyadatkavíḥ síndʰorūrmā́vádʰi śritáḥ |
kāráṃ bíbʰratpuruspṛ́ham || 1||



1.  parip prap asiṣyadatva·U·3s«√syand kavinmsn«√kū  
    sindʰunmsg«√sindʰ ūrminmsl«√ṛ adʰip śritajmsn«√śri |
    kāranmsa«√kṛ bibʰrattp·Amsn«√bʰṛ (purua«√pṝ-spṛhjms«√spṛh)jmsa 



1. REPOSING on the river's wave the Sage hath widely flowed around,
   Bearing the hymn which many love.



girā́ yádī sábandʰavaḥ páñca vrā́tā apasyávaḥ |
pariṣkṛṇvánti dʰarṇasím || 2||



2.  girnfsi«√gṝ yadr3nsl sabandʰujmpn«sa~√bandʰ  
    pañcau vrātanmpn«√vṛ2 (apasnns-yujms«√yu)nmpn |
    pariṣkṛṇvantivp·A·3p«pari~√kṛ dʰarṇasijmsa«√dʰṛ 



2. When the Five kindred Companies, active in duty, with the song
   Establish him, the Powerful,



ā́dasya śuṣmíṇo ráse víśve devā́ amatsata |
yádī góbʰirvasāyáte || 3||



3.  ātc ayamr3msg śuṣminjmsg«√śuṣ rasanmsl«√ras  
    viśvajmpn«√viś devanmpn«√div amatsatavp·U·3p«√mad |
    yadr3nsl gonfpi vasāyateva·A·3s«√vas 



3. Then in his juice whose strength is great, have all the Gods rejoiced themselves,
   When he hath clothed him in the milk.



niriṇānó ví dʰāvati jáhacʰáryāṇi tā́nvā |
átrā sáṃ jigʰnate yujā́ || 4||



4.  niriṇānajmsn«ni~√rī vip dʰāvativp·A·3s«√dʰāv  
    jahattp·Amsn«√hā śaryannpa«√śrī tānvajnpa«√tan |
    ar3nsl samp jigʰnateva·A·3s«√han yujnmsi«√yuj 



4. Freeing himself he flows away, leaving his body's severed limbs,
   And meets his own Companion here.



naptī́bʰiryó vivásvataḥ śubʰró ná māmṛjé yúvā |
gā́ḥ kṛṇvānó ná nirṇíjam || 5||



5.  naptīnfpi«√nap? yasr3msn vivasvatNmsg«√vas  
    śubʰrajmsn«√śubʰ nac māmṛjeva·I·3s«√mṛj yuvannmsn«√yu |
    gonfpa kṛṇvānata·Amsn«√kṛ nac nirṇijnfsa«nis~√nij 



5. He by the daughters of the priest, like a fair youth, hath been adorned,
   Making the milk, as 'twere, his robe.



áti śritī́ tiraścátā gavyā́ jigātyáṇvyā |
vagnúmiyarti yáṃ vidé || 6||



6.  atip śritinfda«√śri (tirasa«√tṝ-catāa«√añc)a  
    gavīnfsi jigātivp·A·3s«√gā aṇvījfsi«√aṇ? |
    vagnunmsa«√vac iyartivp·A·3s«√ṛ yasr3msa videv···D··«√vid 



6. O'er the fine fingers, through desire of milk, in winding course he goes,
   And utters voice which he hath found.



abʰí kṣípaḥ sámagmata marjáyantīriṣáspátim |
pṛṣṭʰā́ gṛbʰṇata vājínaḥ || 7||



7.  abʰip kṣipnfpn«√kṣip samp agmatava·U·3p«√gam  
    marjayantītp·Afpa«√mṛj iṣnfsg«√iṣ patinmsa«√pā2 |
    pṛṣṭʰannpa«pra~√stʰā gṛbʰṇatavp·AE3p«√grah vājinnmsg«√vāj 



7. The nimble fingers have approached, adorning him the Lord of Strength:
   They grasp the vigorous Courser's back.



pári divyā́ni mármṛśadvíśvāni soma pā́rtʰivā |
vásūni yāhyasmayúḥ || 8||



8.  parip divyajnpa«√div marmṛśatv···D··«√mṛś  
    viśvajnpa«√viś somaNmsv«√su pārtʰivajnpa«√pṛtʰ |
    vasunnpa«√vas yāhivp·Ao2s«√yā (vayamr1mpa-yujms«√yu)jmsn 



8. Comprising all the treasures that are in the heavens and on the earth,
   Come, Soma, as our faithful Friend.






Sūkta 9.15 

eṣá dʰiyā́ yātyáṇvyā śū́ro rátʰebʰirāśúbʰiḥ |
gácʰanníndrasya niṣkṛtám || 1||



1.  eṣasr3msn dʰīnfsi«√dʰī yātivp·A·3s«√yā aṇvījfsi  
    śūranmsn«√śūr ratʰanmpi«√ṛ āśujmpi«√aś |
    gacʰanttp·Ampn«√gam indraNmsg«√ind niṣkṛtannsa«nis~√kṛ 



1. THROUGH the fine fingers, with the song, this Hero comes with rapid ears,
   Going to Indra's special place.



eṣá purū́ dʰiyāyate bṛhaté devátātaye |
yátrāmṛ́tāsa ā́sate || 2||



2.  eṣasr3msn purua«√pṝ dʰiyāyateva·A·3s«√dʰī  
    bṛhatjmsd«√bṛh (devanms«√div-tātinms«√tan)nmsd |
    yadr3nsl amṛtajmpn«a~√mṛ āsatevp·A·3p«√ās 



2. In holy thought he ponders much for the great worship of the Gods.
   Where the Immortals have their seat.



eṣá hitó ví nīyate'ntáḥ śubʰrā́vatā patʰā́ |
yádī tuñjánti bʰū́rṇayaḥ || 3||



3.  eṣasr3msn hitajmsn«√hi vip nīyatevp·A·3s«√nī  
    antara śubʰrāvantjmsi«√śubʰ patʰinnmsi«√pantʰ |
    yadr3nsl tuñjantivp·A·3p«√tuj bʰūrṇijfpn«√bʰur 



3. Like a good horse is he led out, when on the path that shines with light
   The mettled steeds exert their strength.



eṣá śṛ́ṅgāṇi dódʰuvacʰíśīte yūtʰyò vṛ́ṣā |
nṛmṇā́ dádʰāna ójasā || 4||



4.  eṣasr3msn śṛṅgannpa«√śṛṅ? dodʰuvattp·Amsn«√dʰū  
    śiśīteva·A·3s«√śo yūtʰyajmsn«√yu vṛṣannmsn«√vṛṣ |
    (nṛnms-mnanfs«√man)nnpa dadʰānatp·Imsn«√dʰā ojasnnsi«√vaj 



4. He brandishes his horns on high, and whets them Bull who leads the herd,
   Doing with might heroic deeds.



eṣá rukmíbʰirīyate vājī́ śubʰrébʰiraṃśúbʰiḥ |
pátiḥ síndʰūnāṃ bʰávan || 5||



5.  eṣasr3msn rukminjmpi«√ruc īyateva·A·3s«√i  
    vājinnmsn«√vāj śubʰrajmpi«√śubʰ aṃśunmpi«√aś |
    patinmsn«√pā2 sindʰunmpg«√sindʰ bʰavantstp·A?sn«√bʰū 



5. He moves, a vigorous Steed, adorned with beauteous rays of shining gold,
   Becoming Sovereign of the streams.



eṣá vásūni pibdanā́ páruṣā yayivā́m̐ áti |
áva śā́deṣu gacʰati || 6||



6.  eṣasr3msn vasunnpa«√vas pibdanajnpa«api~√pad  
    paruṣajnpa«√parv yayivanttp·Ams?«√yā atip |
    avap śādanmpl«√śad gacʰativp·A·3s«√gam 



6. He, over places rough to pass, bringing rich treasures closely packed.
   Descends into the reservoirs.



etáṃ mṛjanti márjyamúpa dróṇeṣvāyávaḥ |
pracakrāṇáṃ mahī́ríṣaḥ || 7||



7.  etasr3msa mṛjantivp·A·3p«√mṛj marjyajmsa«√mṛj  
    upap droṇannpl«√dru āyujmpn«√i |
    pracakrāṇajmsa«pra~√kṛ mahījfpa«√mah iṣnfpa«√iṣ 



7. Men beautify him in the vats, him worthy to be beautified,
   Him who brings forth abundant food.



etámu tyáṃ dáśa kṣípo mṛjánti saptá dʰītáyaḥ |
svāyudʰáṃ madíntamam || 8||



8.  eṣasr3msa uc syar3mpn daśau kṣipnfpn«√kṣip  
    mṛjantivp·A·3p«√mṛj saptau dʰītinfpn«√dʰī |
    svāyudʰajmsa«su-ā~√yudʰ madintamajmsa«√mad 



8. Him, even him, the fingers ten and the seven songs make beautiful,
   Well-weaponed, best of gladdeners.






Sūkta 9.16 

prá te sotā́ra oṇyò rásaṃ mádāya gʰṛ́ṣvaye |
sárgo ná taktyétaśaḥ || 1||



1.  prap tvamr2msg sotṛnmpn«√su oṇīnmdl«√oṇ  
    rasanmsa«√ras madanmsd«√mad gʰṛṣvijmsd«√hṛṣ |
    sarganmsn«√sṛj nac taktivp·A·3s«√tak etaśajmsn 



1. THE pressers from the Soma-press send forth thy juice for rapturous joy
   The speckled sap runs like a flood.



krátvā dákṣasya ratʰyàmapó vásānamándʰasā |
goṣā́máṇveṣu saścima || 2||



2.  kratunmsi«√kṛ dakṣanmsg«√dakṣ ratʰīnmsa«√ṛ  
    apnfpa vasānata·Amsa«√vas andʰasnnsi«√andʰ |
    (gonfs-sanjms«√san)nmsa aṇvanmpl saścimava·I·1p«√sac 



2. With strength we follow through the sieve him who brings might and wins the kine,
   Enrobed in water with his juice.



ánaptamapsú duṣṭáraṃ sómaṃ pavítra ā́ sṛja |
punīhī́ndrāya pā́tave || 3||



3.  anaptajmsa apnfpl duṣṭarajmsa«dus~√tṝ  
    somanmsa«√su pavitrannsl«√pū āp sṛjavp·Ao2s«√sṛj |
    punīhivp·Ao2s«√pū indraNmsd«√ind pātavev···D··«√pā 



3. Pour on the sieve the Soma, ne'er subdued in waters, waterless,
   And make it pure for Indra's drink.



prá punānásya cétasā sómaḥ pavítre arṣati |
krátvā sadʰástʰamā́sadat || 4||



4.  prap punānajmsg«√pū cetasnnsi«√cit  
    somanmsn«√su pavitrannsl«√pū arṣativp·A·3s«√ṛṣ |
    kratunmsi«√kṛ (sadʰaa-stʰajms«√stʰā)nnsa āp asadatvp·U·3s«√sad 



4. Moved by the purifier's thought, the Soma flows into the sieve:
   By wisdom it hath gained its home.



prá tvā námobʰiríndava índra sómā asṛkṣata |
mahé bʰárāya kāríṇaḥ || 5||



5.  prap tvamr2msa namasnnpi«√nam indunmpn«√ind  
    indraNmsv«√ind somajmpn«√su asṛkṣatava·U·3p«√sṛj |
    mahjmsd«√mah bʰaranmsd«√bʰṛ kārinjmpn«√kṛ 



5. With humble homage, Indra, have the Soma-drops flowed forth to thee,
   Contending for the glorious prize.



punānó rūpé avyáye víśvā árṣannabʰí śríyaḥ |
śū́ro ná góṣu tiṣṭʰati || 6||



6.  punānajmsn«√pū rūpannsl avyayajnsl«√i  
    viśvajfpa«√viś arṣanttp·Ams?«√ṛṣ abʰip śrīnfpa«√śrī |
    śūranmsn«√śūr nac gonfpl tiṣṭʰativp·A·3s«√stʰā 



6. Purified in his fleecy garb, attaining every beauty,
   He stands, hero-like, amid the kine.



divó ná sā́nu pipyúṣī dʰā́rā sutásya vedʰásaḥ |
vṛ́tʰā pavítre arṣati || 7||



7.  dyunmsg nac sānunnsn«√san pipyuṣījfsn«√pī  
    dʰārānfsn«√dʰṛ sutajmsg«√su vedʰasjmpa«√vidʰ |
    vṛtʰāa«√vṛ2 pavitrannsl«√pū arṣativp·A·3s«√ṛṣ 



7. Swelling, as 'twere, to heights of heaven, the stream of the creative juice
   Falls lightly on the cleansing sieve.



tváṃ soma vipaścítaṃ tánā punāná āyúṣu |
ávyo vā́raṃ ví dʰāvasi || 8||



8.  tvamr2msn somaNmsv«√su (vipnfpa«√vip-citjms«√ci)jfsa  
    tannfsi«√tan punānajmsn«√pū āyujmpl«√i |
    avinmsg vāranmsa«√vṛ2 vip dʰāvasivp·A·2s«√dʰāv 



8. Thus, Soma, purifying him who knoweth song mid living men,
   Thou wanderest through the cloth of wool.






Sūkta 9.17 

prá nimnéneva síndʰavo gʰnánto vṛtrā́ṇi bʰū́rṇayaḥ |
sómā asṛgramāśávaḥ || 1||



1.  prap nimnannsi«√ni ivac sindʰunfpn«√sindʰ  
    gʰnantjmpn«√han vṛtrannpa«√vṛ bʰūrṇijmpn |
    somanmpn«√su asṛgramvp·U·3p«√sṛj āśujmpn«√aś 



1. LIKE rivers down a steep descent, slaying the Vrtras, full of zeal,
   The rapid Soma-streams have flowed.



abʰí suvānā́sa índavo vṛṣṭáyaḥ pṛtʰivī́miva |
índraṃ sómāso akṣaran || 2||



2.  abʰip suvānata·Ampn«√su indunmpn«√ind  
    vṛṣṭinfpn«√vṛṣ pṛtʰivīnfsa«√pṛtʰ ivac |
    indraNmsa«√ind somajmpn«√su akṣaranvp·Aa3p«√kṣar 



2. The drops of Soma juice effused fall like the rain upon the earth:
   To Indra flow the Soma-streams.



átyūrmirmatsaró mádaḥ sómaḥ pavítre arṣati |
vigʰnánrákṣāṃsi devayúḥ || 3||



3.  atyūrminmsn«ati~√ṛ (madnfs«√mad-saranms«√sṛ)jmsn madanmsn«√mad  
    somaNmsn«√su pavitrannsl«√pū arṣativp·A·3s«√ṛṣ |
    vigʰnanttp·Amsn«vi~√han rakṣasnnpa«√rakṣ (devanms«√div-yujms«√yu)jmsn 



3. With swelling wave the gladdening drink, the Soma, flows into.the sieve,
   Loving the Gods and slaying fiends.



ā́ kaláśeṣu dʰāvati pavítre pári ṣicyate |
uktʰaíryajñéṣu vardʰate || 4||



4.  āp kalaśanmpl«√kal? dʰāvativp·A·3s«√dʰāv  
    pavitrannsl«√pū parip sicyatevp·A·3s«√sic |
    uktʰannpi«√vac yajñanmpl«√yaj vardʰateva·A·3s«√vṛdʰ 



4. It hastens to the pitchers, poured upon the sieve it waxes strong
   At sacrifices through the lauds.



áti trī́ soma rocanā́ róhanná bʰrājase dívam |
iṣṇánsū́ryaṃ ná codayaḥ || 5||



5.  atip trīu somaNmsv«√su rocanannpa«√ruc  
    rohanttp·Amsn«√ruh nac bʰrājaseva·A·2s«√bʰrāj dyunmsa |
    iṣṇanttp·Amsn«√iṣ sūryanmsa«√sūr nac codayasvp·UE2s«√cud 



5. Soma, thou shinest mounting heaven as 'twere above light's triple realm,
   And moving seem'st to speed the Sun.



abʰí víprā anūṣata mūrdʰányajñásya kārávaḥ |
dádʰānāścákṣasi priyám || 6||



6.  abʰip vipranmpn«√vip anūṣatavp·U·3p«√nū  
    mūrdʰannnsl yajñanmsg«√yaj kārunmpn«√kṛ2 |
    dadʰānatp·Impn«√dʰā cakṣasnnsl«√cakṣ priyajmsa«√prī 



6. To him, the head of sacrifice, singers and bards have sung their songs,
   Offering what he loves to see.



támu tvā vājínaṃ náro dʰībʰírvíprā avasyávaḥ |
mṛjánti devátātaye || 7||



7.  sasr3msa uc tvamr2msa vājinnmsa«√vāj nṛnmpn  
    dʰīnfpi«√dʰī viprajmpn«√vip (avasnns«√av-yujms«√yu)jmpn |
    mṛjantivp·A·3p«√mṛj (devanms«√div-tātinms«√tan)nmsd 



7. The men, the sages with their hymns, eager for help, deck thee strong steed,
   Deck thee for service of the Gods.



mádʰordʰā́rāmánu kṣara tīvráḥ sadʰástʰamā́sadaḥ |
cā́rurṛtā́ya pītáye || 8||



8.  madʰunnsg«√madʰ dʰārānfsa«√dʰṛ anup kṣaravp·Ao2s«√kṣar  
    tīvrajmsn«√tu (sadʰaa-stʰajms«√stʰā)nnsa āp asadasvp·Aa2s«√sad |
    cārujmsn«√can ṛtannsd«√ṛ pītinfsd«√pā 



8. Flow onward to the stream of meath rest efficacious in thy home,
   Fair, to be drunk at sacrifice.






Sūkta 9.18 

pári suvānó giriṣṭʰā́ḥ pavítre sómo akṣāḥ |
mádeṣu sarvadʰā́ asi || 1||



1.  parip suvānata·Amsn«√su (girinms-stʰājfs«√stʰā)jmsn  
    pavitrannsl«√pū somanmsn«√su akṣāsvp·Ae2s«√aś |
    madanmpl«√mad (sarvanns-dʰājfs«√dʰā)jmsn asivp·A·2s«√as 



1. THOU, Soma, dweller on the hills, effused, hast flowed into the sieve,:
   All-bounteous art thou in carouse.



tváṃ víprastváṃ kavírmádʰu prá jātámándʰasaḥ |
mádeṣu sarvadʰā́ asi || 2||



2.  tvamr2msn viprajmsn«√vip tvamr2msn kavinmsn«√kū madʰunnsn«√madʰ  
    prap jātajnsn«√jan andʰasnnsb«√andʰ |
    madanmpl«√mad (sarvanns-dʰājfs«√dʰā)jmsn asivp·A·2s«√as 



2. Thou art a sacred Bard, a Sage; the meath is offspring of thy sap:
   All-bounteous art thou in carouse.



táva víśve sajóṣaso devā́saḥ pītímāśata |
mádeṣu sarvadʰā́ asi || 3||



3.  tvamr2msg viśvajmpn«√viś sajoṣasjmpn«sa~√juṣ  
    devanmpn«√div pītinfsa«√pā āśatava·A·3p«√āś |
    madanmpl«√mad (sarvanns-dʰājfs«√dʰā)jmsn asivp·A·2s«√as 



3. All Deities of one accord have come that they may drink of thee:
   All-bounteous art thou in carouse.



ā́ yó víśvāni vā́ryā vásūni hástayordadʰé |
mádeṣu sarvadʰā́ asi || 4||



4.  āp yasr3msn viśvajnpa«√viś vāryajnpa«√vṛ2  
    vasunnpa«√vas hastanmdl dadʰeva·I·3s«√dʰā |
    madanmpl«√mad (sarvanns-dʰājfs«√dʰā)jmsn asivp·A·2s«√as 



4. He who containeth in his hands all treasures much to be desired:
   All-bounteous art thou in carouse.



yá imé ródasī mahī́ sáṃ mātáreva dóhate |
mádeṣu sarvadʰā́ asi || 5||



5.  yasr3msn ayamr3nda rodasnnda mahjnda«√mah  
    samp mātṛnfda«√mā ivac dohateva·A·3s«√duh |
    madanmpl«√mad (sarvanns-dʰājfs«√dʰā)jmsn asivp·A·2s«√as 



5. Who milketh out this mighty Pair, the Earth and Heaven, like mother kine
   All-bounteous art thou in carouse.



pári yó ródasī ubʰé sadyó vā́jebʰirárṣati |
mádeṣu sarvadʰā́ asi || 6||



6.  parip yasr3msn rodasnnda ubʰajnda  
    sadyasa vājanmpi«√vāj arṣativp·A·3s«√ṛṣ |
    madanmpl«√mad (sarvanns-dʰājfs«√dʰā)jmsn asivp·A·2s«√as 



6. Who in a moment mightily floweth around these two world-halves:
   All-bounteous art thou in carouse.



sá śuṣmī́ kaláśeṣvā́ punānó acikradat |
mádeṣu sarvadʰā́ asi || 7||



7.  sasr3msn śuṣminjmsn«√śuṣ kalaśanmpl«√kal? āp  
    punānajmsn«√pū acikradatvp·U·3s«√krand |
    madanmpl«√mad (sarvanns-dʰājfs«√dʰā)jmsn asivp·A·2s«√as 



7. The Strong One, being purified, hath in the pitchers cried aloud:
   All-bounteous art thou in carouse.






Sūkta 9.19 

yátsoma citrámuktʰyàṃ divyáṃ pā́rtʰivaṃ vásu |
tánnaḥ punāná ā́ bʰara || 1||



1.  yadr3nsa somaNmsv«√su citrajnsa«√ci uktʰyajnsa«√vac  
    divyajnsa«√div pārtʰivajnsa«√pṛtʰ vasunnsa«√vas |
    tadr3nsa vayamr1mpd punānajmsn«√pū āp bʰaravp·Ao2s«√bʰṛ 



1. O SOMA, being purified bring us the wondrous treasure, meet
   For lauds, that is in earth and heaven.



yuváṃ hí stʰáḥ svàrpatī índraśca soma gópatī |
īśānā́ pipyataṃ dʰíyaḥ || 2||



2.  tvamr2mdn hic stʰasvp·A·2d«√as (svarnns-patinms«√pā2)nmdn  
    indraNmsn«√ind cac somaNmsv«√su (gonfs-patinms«√pā2)nmdn |
    īśānajmdn«√īś pipyatamvp·UE2d«√pī dʰīnfpa«√dʰī 



2. For ye Twain, Indra, Soma, are Lords of the light, Lords of the kine:
   Great Rulers, prosper ye our songs.



vṛ́ṣā punāná āyúṣu stanáyannádʰi barhíṣi |
háriḥ sányónimā́sadat || 3||



3.  vṛṣannmsn«√vṛṣ punānata·Amsn«√pū āyujmpl«√i  
    stanayanttp·Amsn«√stan adʰip barhisnnsl«√barh |
    harijmsn«√hṛ santp·A?sn«√as yoninmsa«√yu āp asadatvp·U·3s«√sad 



3. The tawny Steer, while cleansed among the living, bellowing on the grass,
   Hath sunk and settled in his home.



ávāvaśanta dʰītáyo vṛṣabʰásyā́dʰi rétasi |
sūnórvatsásya mātáraḥ || 4||



4.  avāvaśantavp·U·3p«√vāś dʰītinfpn«√dʰī  
    (vṛṣannms«√vṛṣ-bʰajms«√bʰā)jmsg adʰip retasnnsl«√rī |
    sūnunmsg«√sū vatsajmsg mātṛnfpn«√mā 



4. Over the Steer's productive flow the sacred songs were resonant,
   The mothers of the darling Son.



kuvídvṛṣaṇyántībʰyaḥ punānó gárbʰamādádʰat |
yā́ḥ śukráṃ duhaté páyaḥ || 5||



5.  (kuc-idc)c vṛṣaṇyantītp·Afpd«√vṛṣ  
    punānajmsn«√pū garbʰanmsa«√grah ādadʰattp·Amsn«ā~√dʰā |
    yār3fpn śukrajmsa«√śuc duhateva·A·3p«√duh payasnnsa«√pī 



5. Hath he not, purified, impregnated the kine who long to meet their Lord,
   The kine who yield the shining milk?



úpa śikṣāpatastʰúṣo bʰiyásamā́ dʰehi śátruṣu |
pávamāna vidā́ rayím || 6||



6.  upap śikṣavp·Ao2s«√śak apatastʰivaṅstp·Impa«apa~√stʰā  
    bʰiyasnmsa«√bʰī āp dʰehivp·Ao2s«√dʰā śatrunmpl«√śad |
    pavamānanmsv«√pū vidāsvp·Ae2s«√vid rayinmsa«√rā 



6. Bring near us those who stand aloof strike fear into our enemies:
   O Pavamana, find us wealth.



ní śátroḥ soma vṛ́ṣṇyaṃ ní śúṣmaṃ ní váyastira |
dūré vā sató ánti vā || 7||



7.  nip śatrunmsg«√śad somaNmsv«√su (vṛṣṇinms«√vṛṣ-yatnfs«√yat)nnsa  
    nip śuṣmanmsa«√śuṣ nip vayasnnsa«√vī tiravp·Ao2s«√tṝ |
    dūrajmsl«√duc satajmsn«√as antiac 



7. Soma, bring down the foeman's might, his vigorous strength and vital power,
   Whether he be afar or near.






Sūkta 9.20 

prá kavírdevávītayé'vyo vā́rebʰirarṣati |
sāhvā́nvíśvā abʰí spṛ́dʰaḥ || 1||



1.  prap kavinmsn«√kū (devanms«√div-vītinfs«√vī)nfsd  
    avinmsg vārannpi«√vṛ2 arṣativp·A·3s«√ṛṣ |
    sāhvaṃstp·Imsn«√sah viśvajfpa«√viś abʰip spṛdʰnfpa«√spardʰ 



1. FORTH through the straining-cloth the Sage flows to the banquet of the Gods,
   Subduing all our enemies.



sá hí ṣmā jaritṛ́bʰya ā́ vā́jaṃ gómantamínvati |
pávamānaḥ sahasríṇam || 2||



2.  sasr3msn hic smac jaritṛnmsd«√jṛ āp  
    vājanmsa«√vāj gomatjmsa invativp·A·3s«√inv |
    pavamānanmsn«√pū sahasrinjmsa 



2. For he, as Pavamana, sends thousandfold treasure in the shape
   Of cattle to the singing-men.



pári víśvāni cétasā mṛśáse pávase matī́ |
sá naḥ soma śrávo vidaḥ || 3||



3.  parip viśvannpa«√viś cetasnnsi«√cit  
    mṛśaseva·A·2s«√mṛś pavaseva·A·2s«√pū matinfsi«√man |
    saa vayamr1mpd somaNmsv«√su śravasnnsa«√śru vidasvp·AE2s«√vid 



3. Thou graspest all things with thy mind, and purifiest thee with thoughts
   As such, O Soma, find us fame.



abʰyàrṣa bṛhádyáśo magʰávadbʰyo dʰruváṃ rayím |
íṣaṃ stotṛ́bʰya ā́ bʰara || 4||



4.  abʰip arṣavp·Ao2s«√ṛṣ bṛhatjnsa«√bṛh yaśasjnsa«√yaś  
    magʰavannmpd«√maṃh dʰruvajmsa«√dʰṛ rayinmsa«√rā |
    iṣnfsa«√iṣ stotṛnmpd«√stu āp bʰaravp·Ao2s«√bʰṛ 



4. Pour lofty glory on us, send sure riches to our liberal lords,
   Bring food to those who sing thy praise.



tváṃ rā́jeva suvrató gíraḥ somā́ viveśitʰa |
punānó vahne adbʰuta || 5||



5.  tvamr2msn rājannmsn«√rāj ivaa suvratajmsn«su~√vṛ2  
    girnfpa«√gṝ somanmsv«√su āp viveśitʰavp·I·2s«√viś |
    punānata·A?sn«√pū vahninmsv«√vah (atc-bʰutajms«√bʰū)jmsv 



5. As thou art cleansed, O Wondrous Steed, O Soma, thou hast entered, like
   A pious King, into the songs.



sá váhnirapsú duṣṭáro mṛjyámāno gábʰastyoḥ |
sómaścamū́ṣu sīdati || 6||



6.  sasr3msn vahninmsn«√vah apnfpl duṣṭarajmsn«dus~√tṝ  
    mṛjyamānatp·Amsn«√mṛj gabʰastinmdl |
    somanmsn«√su camūnfpl sīdativp·A·3s«√sad 



6. He, Soma, like a courser in the floods invincible, made clean
   With hands, is resting in the jars.



krīḷúrmakʰó ná maṃhayúḥ pavítraṃ soma gacʰasi |
dádʰatstotré suvī́ryam || 7||



7.  krīḷujmsn«√krīḷ makʰanmsn«√maṅkʰ nac (maṃhanms«√maṃh-yujms«√yu)jmsn  
    pavitrannsa«√pū somaNmsv«√su gacʰasivp·A·2s«√gam |
    dadʰattp·Amsn«√dʰā stotṛnmsd«√stu suvīryannsa«su~√vīr 



7. Disporting, like a liberal chief, thou goest, Soma, to the sieve,
   Lending the laud a Hero's strength.






Sūkta 9.21 

eté dʰāvantī́ndavaḥ sómā índrāya gʰṛ́ṣvayaḥ |
matsarā́saḥ svarvídaḥ || 1||



1.  etasr3mpn dʰāvantivp·A·3p«√dʰāv indunmpn«√ind  
    somajmpn«√su indraNmsd«√ind gʰṛṣvijmpn«√hṛṣ |
    (madnfs«√mad-saranms«√sṛ)jmpn (svarnns-vidjms«√vid)jmpn 



1. To Indra flow these running drops, these Somas frolicsome in mood.
   Exhilarating, finding light;



pravṛṇvánto abʰiyújaḥ súṣvaye varivovídaḥ |
svayáṃ stotré vayaskṛ́taḥ || 2||



2.  pravṛṇvantjmpn«pra~√vṛ abʰiyujjmpa«abʰi~√yuj  
    suṣvinmsd«√su (varivasnns«√vṛ-vidjms«√vid)jmpn |
    svayama stotṛnmsd«√stu (vayasnns«√vī-kṛtjms«√kṛ)jmpn 



2. Driving off foes, bestowing room upon the presser, willingly
   Bringing their praiser vital force.



vṛ́tʰā krī́ḷanta índavaḥ sadʰástʰamabʰyékamít |
síndʰorūrmā́ vyakṣaran || 3||



3.  vṛtʰāa«√vṛ2 krīḷanttp·Ampn«√krīḷ indunmpn«√ind  
    (sadʰaa-stʰajms«√stʰā)nnsa abʰip ekajnsa idc |
    sindʰunmsg«√sindʰ ūrminmsl«√ṛ vip akṣaranvp·Aa3p«√kṣar 



3. Lightly disporting them, the drops flow to one common reservoir,
   And fall into the river's wave.



eté víśvāni vā́ryā pávamānāsa āśata |
hitā́ ná sáptayo rátʰe || 4||



4.  etasr3mpn viśvajnpa«√viś vāryajnpa«√vṛ2  
    pavamānajmpn«√pū āśatava·A·3p«√āś |
    hitajmpn«√dʰā nac saptinmpn ratʰanmsl«√ṛ 



4. These Pavamanas have obtained all blessings much to be desired,
   Like coursers harnessed to a car.



ā́sminpiśáṅgamindavo dádʰātā venámādíśe |
yó asmábʰyamárāvā || 5||



5.  āp ayamr3msl (piśnfs«√piś-aṅganms«√aṅg)jmsa induNmpv«√ind  
    dadʰātavp·AE3p«√dʰā venanmsa«√ven ādiśev···D··«ā~√diś |
    yasr3msn vayamr1mpd arāvanjmsn«a~√rā 



5. With view to us, O Soma-drops, bestow his manifold desire
   On him who yet hath given us naught.



ṛbʰúrná rátʰyaṃ návaṃ dádʰātā kétamādíśe |
śukrā́ḥ pavadʰvamárṇasā || 6||



6.  ṛbʰunmsn«√rabʰ nac ratʰyanmsa«√ṛ navajmsa«√nu  
    dadʰātavp·Ao2p«√dʰā ketanmsa«√cit ādiśev···D··«√diś |
    śukrajmpn«√śuc pavadʰvamva·Ao2p«√pū arṇasnnsi 



6. Bring us our wish with this design, as a wright brings his new-wrought wheel:
   Flow pure and shining with the stream.



etá u tyé avīvaśankā́ṣṭʰāṃ vājíno akrata |
satáḥ prā́sāviṣurmatím || 7||



7.  etasr3mpn uc syar3mpn avīvaśanvp·U·3p«√vaś  
    kāṣṭʰānfsa vājinnmpn«√vāj akratava·U·3p«√kṛ |
    satjmsg«√as prap asāviṣurvp·U·3p«√sū matinfsa«√man 



7. These drops have cried with resonant voice: like swift steeds they have run the course,
   And roused the good man's hymn to life.






Sūkta 9.22 

eté sómāsa āśávo rátʰā iva prá vājínaḥ |
sárgāḥ sṛṣṭā́ aheṣata || 1||



1.  etasr3mpn somajmpn«√su āśujmpn«√aś  
    ratʰanmpn«√ṛ ivac prap vājinjmpn«√vāj |
    sargajmpn«√sṛj sṛṣṭajmpn«√sṛj aheṣatava·U·3p«√hi 



1. THESE rapid Soma-streams have stirred themselves to motion like strong steeds,
   Like cars, like armies hurried forth.



eté vā́tā ivorávaḥ parjányasyeva vṛṣṭáyaḥ |
agnériva bʰramā́ vṛ́tʰā || 2||



2.  etasr3mpn vātanmpn«√vā ivac urujmpn«√vṛ  
    parjanyanmsg«√pṛc ivac vṛṣṭinfpn«√vṛṣ |
    agninmsg«√aṅg ivac bʰramanmpn«√bʰram vṛtʰāa«√vṛ2 



2. Swift as wide winds they lightly move, like rain-storms of Parjanya, like
   The flickering flames of burning fire.



eté pūtā́ vipaścítaḥ sómāso dádʰyāśiraḥ |
vipā́ vyānaśurdʰíyaḥ || 3||



3.  eṣasr3mpn pūtajmpn«√pū (vipnfpa«√vip-citjms«√ci)jmpn  
    somanmpn«√su (dadʰinns-āśirnfs«ā~√śrī)jmpn |
    vipnfsi«√vip vip ānaśurvp·I·3p«√aś dʰīnfpa«√dʰī 



3. These Soma juices, blent with curds, purified, skilled in sacred hymns,
   Have gained by song their hearts' desire.



eté mṛṣṭā́ ámartyāḥ sasṛvā́ṃso ná śaśramuḥ |
íyakṣantaḥ patʰó rájaḥ || 4||



4.  etasr3mpn mṛṣṭajmpn«√mṛj amartyajmpn«a~√mṛ  
    sasṛvāṃstp·I?p?«√sṛ nac śaśramurvp·I·3p«√śram |
    iyakṣanttp·A?pn«√yaj patʰinnmpa«√pantʰ rajasnnsa«√raj 



4. Immortal, cleansed, these drops, since first they flowed, have never wearied, fain
   To reach the regions and their paths.



eté pṛṣṭʰā́ni ródasorviprayánto vyā̀naśuḥ |
utédámuttamáṃ rájaḥ || 5||



5.  etasr3mpn pṛṣṭʰannpa«pra~√stʰā rodasnndg  
    viprayantjmpn«vi-pra~√i vyānaśurvp·I·3p«vi~√aś |
    utac ayamr3nsn uttamajnsn rajasnnsn«√raj 



5. Advancing they have traveled o'er the ridges of the earth and heaven,
   And this the highest realm of all.



tántuṃ tanvānámuttamámánu praváta āśata |
utédámuttamā́yyam || 6||



6.  tantunmsa«√tan tanvānajmsa«√tan uttamajmsa  
    anup pravatnfpa āśatava·A·3p«√āś |
    utac ayamr3nsn (uttamajms-āyyajms«√i)jnsn 



6. Over the heights have they attained the highest thread that is spun out,
   And this which must be deemed most high.



tváṃ soma paṇíbʰya ā́ vásu gávyāni dʰārayaḥ |
tatáṃ tántumacikradaḥ || 7||



7.  tvamr2msn somaNmsv«√su paṇinmpb āp  
    vasunnsa«√vas gavyannpa dʰārayasvp·AE2s«√dʰṛ |
    tatajmsa«√tan tantunmsa«√tan acikradasvp·U·2s«√krand 



7. Thou, Soma, boldest wealth in kine which thou hast seized from niggard churls:
   Thou calledst forth the outspun thread.






Sūkta 9.23 

sómā asṛgramāśávo mádʰormádasya dʰā́rayā |
abʰí víśvāni kā́vyā || 1||



1.  somanmpn«√su asṛgramvp·U·3p«√sṛj āśujmpn«√aś  
    madʰujmsg«√madʰ madanmsg«√mad dʰārānfsi«√dʰṛ |
    abʰip viśvajnpa«√viś kāvyannpa«√kū 



1. SWIFT Soma drops have been effused in streams of meath, the gladdening drink,
   For sacred lore of every kind.



ánu pratnā́sa āyávaḥ padáṃ návīyo akramuḥ |
rucé jananta sū́ryam || 2||



2.  anup pratnajmpn āyujmpn«√i  
    padannsa«√pad navīyasjnsa«√nu akramurvp·U·3p«√kram |
    rucnfsl«√ruc janantavp·Ue3p«√jan sūryanmsa«√sūr 



2. Hither to newer. resting-place the ancient Living Ones are come.
   They made the Sun that he might shine.



ā́ pavamāna no bʰarāryó ádāśuṣo gáyam |
kṛdʰí prajā́vatīríṣaḥ || 3||



3.  āp pavamānanmsv«√pū vayamr1mpd bʰaravp·Ao2s«√bʰṛ  
    arijmsg«√rā adāśvaṅstp·Imsg«a~√dāś gayanmsa«√gam |
    kṛdʰivp·Ao2s«√kṛ prajāvatījfpa«pra~√jan iṣnfpa«√iṣ 



3. O Pavamana, bring to us the unsacrificing foeman's wealth,
   And give us food with progeny.



abʰí sómāsa āyávaḥ pávante mádyaṃ mádam |
abʰí kóśaṃ madʰuścútam || 4||



4.  abʰip somanmpn«√su āyujmpn«√i  
    pavanteva·A·3p«√pū madyajmsa«√mad madanmsa«√mad |
    abʰip kośanmsa«√kuś (madʰunns«√madʰ-ścutjms«√ścut)jmsa 



4. The living Somas being cleansed diffuse exhilarating drink,
   Turned to the vat which drips with meath.



sómo arṣati dʰarṇasírdádʰāna indriyáṃ rásam |
suvī́ro abʰiśastipā́ḥ || 5||



5.  somanmsn«√su arṣativp·A·3s«√ṛṣ dʰarṇasijmsn«√dʰṛ  
    dadʰānatp·Imsn«√dʰā indriyajmsa«√ind rasanmsa«√ras |
    suvīrajmsn«su~√vīr (abʰiśastinfs«√śas-pājms«√pā)nmsn 



5. Soma goes on intelligent, possessing sap and mighty strength,
   Brave Hero who repels the curse.



índrāya soma pavase devébʰyaḥ sadʰamā́dyaḥ |
índo vā́jaṃ siṣāsasi || 6||



6.  indraNmsd«√ind somanmsv«√su pavasevp·A·2s«√pū  
    devanmpd«√div (sadʰaa-mādyanms«√mad)nmsn |
    indunmsb«√ind vājanmsa«√vāj siṣāsasivp·A·2s«√san 



6. For Indra, Soma! thou art cleansed, a feast-companion for the Gods:
   Indu, thou fain wilt win us strength



asyá pītvā́ mádānāmíndro vṛtrā́ṇyapratí |
jagʰā́na jagʰánacca nú || 7||



7.  ayamr3msg pītvātp·A???«√pā madanmpg«√mad  
    indraNmsn«√ind vṛtrannpa«√vṛ apratia |
    jagʰānavp·U·3s«√han jagʰanatvp·Ae3s«√han cac nuc 



7. When he had drunken draughts of this, Indra smote down resistless foes:
   Yea, smote them, and shall smite them still.






Sūkta 9.24 

prá sómāso adʰanviṣuḥ pávamānāsa índavaḥ |
śrīṇānā́ apsú mṛñjata || 1||



1.  prap somajmpn«√su adʰanviṣurvp·U·3p«√dʰanv  
    pavamānajmpn«√pū indunmpn«√ind |
    śrīṇānāta·A?pn«√śrī apnfpl mṛñjatavp·AE3p«√mṛj 



1. HITHERWARD have the Soma streamed, the drops while they are purified:
   When blent, in waters they are rinsed.



abʰí gā́vo adʰanviṣurā́po ná pravátā yatī́ḥ |
punānā́ índramāśata || 2||



2.  abʰip gonfpn adʰanviṣurvp·U·3p«√dʰanv  
    apnfpn nac pravatnfsi yatita·Afpn«√i |
    punānata·A?p?«√pū indraNmsa«√ind āśatava·A·3p«√āś 



2. The milk hath run to meet them like floods rushing down a precipice:
   They come to Indra, being cleansed.



prá pavamāna dʰanvasi sóméndrāya pā́tave |
nṛ́bʰiryató ví nīyase || 3||



3.  prap pavamānata·A?sv«√pū dʰanvasivp·A·2s«√dʰanv  
    somanmsv«√su indraNmsd«√ind pātavev···D··«√pā |
    nṛnmpi yatajmsn«√yam vip nīyasevp·A·2s«√nī 



3. O Soma Pavamana, thou art flowing to be Indra's drink:
   The men have seized and lead thee forth.



tváṃ soma nṛmā́danaḥ pávasva carṣaṇīsáhe |
sásniryó anumā́dyaḥ || 4||



4.  tvamr2msn somanmsv«√su (nṛnms-mādanajms«√mad)jmsn  
    pavasvava·Ao2s«√pū (carṣaṇijms«√kṛṣ-sahjms«√sah)jmsd |
    sasnijmsn«√san yasr3msn anumādyanmsn«anu~√mad 



4. Victorious, to be hailed with joy, O Soma, flow, delighting men,
   To him who ruleth o'er mankind.



índo yádádribʰiḥ sutáḥ pavítraṃ paridʰā́vasi |
áramíndrasya dʰā́mne || 5||



5.  indunmsv«√ind yadc adrinmpi«√dṛ sutajmsn«√su  
    pavitrannsa«√pū paridʰāvasivp·A·2s«pari~√dʰāv |
    arama«√ṛ indraNmsg«√ind dʰāmannnsd«√dʰā 



5. Thou, Indu, when, effused by stones, thou runnest to the filter, art,
   Ready for Indra's high decree.



pávasva vṛtrahantamoktʰébʰiranumā́dyaḥ |
śúciḥ pāvakó ádbʰutaḥ || 6||



6.  pavasvava·Ao2s«√pū (vṛtraNns«√vṛ-hantamajms«√han)jmsv  
    uktʰanmpi«√vac anumādyanmsn«anu~√mad |
    śucijmsn«√śuc pāvakajmsn«√pū (atc-bʰutajms«√bʰū)jmsn 



6. Flow on, best Vrtra-slayer; flow meet to be hailed with joyful lauds.
   Pure, purifying, wonderful.



śúciḥ pāvaká ucyate sómaḥ sutásya mádʰvaḥ |
devāvī́ragʰaśaṃsahā́ || 7||



7.  śucijmsn«√śuc pāvakajmsn«√pū ucyatevp·A·3s«√vac  
    somanmsn«√su sutajnsg«√su madʰunnsg«√madʰ |
    (devanms«√div-vījms«√vī)jmsn (agʰajms«√agʰ-śaṃsanms«√śaṃs-hanjms«√han)nmsn 



7. Pure, purifying is he called the Soma of the meath effused,
   Slayer of sinners, dear to Gods.






Sūkta 9.25 

pávasva dakṣasā́dʰano devébʰyaḥ pītáye hare |
marúdbʰyo vāyáve mádaḥ || 1||



1.  pavasvava·Ao2s«√pū (dakṣanms«√dakṣ-sādʰananms«√sādʰ)jmsn  
    devanmpd«√div pītinfsd«√pā harinmsv«√hṛ |
    marutnmpd vāyuNmsd«√vā madanmsn«√mad 



1. GREEN-HUED! as one who giveth strength flow on for Gods to drink, a draught
   For Vayu and the Marut host.



pávamāna dʰiyā́ hitò'bʰí yóniṃ kánikradat |
dʰármaṇā vāyúmā́ viśa || 2||



2.  pavamānanmsv«√pū dʰīnfsi«√dʰī hitajmsn«√hi  
    abʰip yoninmsa«√yu kanikradattp·Amsn«√krand |
    dʰarmannnsi«√dʰṛ vāyuNmsa«√vā āp viśavp·Ao2s«√viś 



2. O Pavamana, sent by song, roaring about thy dwelling-place,
   Pass into Vayu as Law bids.



sáṃ devaíḥ śobʰate vṛ́ṣā kavíryónāvádʰi priyáḥ |
vṛtrahā́ devavī́tamaḥ || 3||



3.  samp devanmpi«√div śobʰateva·A·3s«√śubʰ vṛṣannmsn«√vṛṣ  
    kavinmsn«√kū yoninmsl«√yu adʰip priyajmsn«√prī |
    (vṛtranns«√vṛ-hannms«√han)nmsn (devanms«√div-vītamajms«√vī)jmsn 



3. The Steer shines with the Deities, dear Sage in his appointed home,
   Foe-Slayer, most beloved by Gods.



víśvā rūpā́ṇyāviśánpunānó yāti haryatáḥ |
yátrāmṛ́tāsa ā́sate || 4||



4.  viśvajnpa«√viś rūpannpa āviśanttp·Amsn«ā~√viś  
    punānajmsn«√pū yātivp·A·3s«√yā haryatajmsn«√hary |
    yadr3nsl amṛtajmpn«a~√mṛ āsatevp·A·3p«√ās 



4. Taking each beauteous form, he goes, desirable, while purified,
   Thither where- the Immortals sit.



aruṣó janáyangíraḥ sómaḥ pavata āyuṣák |
índraṃ gácʰankavíkratuḥ || 5||



5.  aruṣajmsn«√ruṣ janayanttp·Amsn«√jan girnfpa«√gṝ  
    somanmsn«√su pavateva·A·2s«√pū (āyujms«√i-sacjms«√sac)a |
    indraNmsa«√ind gacʰanttp·Amsn«√gam (kavinms«√kū-kratunms«√kṛ)nmsn 



5. To Indra Soma flows, the Red, engendering song, exceeding wise,
   The visitor of living men.



ā́ pavasva madintama pavítraṃ dʰā́rayā kave |
arkásya yónimāsádam || 6||



6.  āp pavasvava·Ao2s«√pū madintamajmsv«√mad  
    pavitrannsa«√pū dʰārānfsi«√dʰṛ kavinmsv«√kū |
    arkanmsg«√arc yoninmsa«√yu āsadamv···D··«ā~√sad 



6. Flow, best exhilarator, Sage, flow to the filter in a stream
   To seat thee in the place of song.






Sūkta 9.26 

támamṛkṣanta vājínamupástʰe áditerádʰi |
víprāso áṇvyā dʰiyā́ || 1||



1.  sasr3msa amṛkṣantava·U·3p«√mṛj vājinnmsa«√vāj  
    upastʰanmsl«upa~√stʰā aditiNfsg«a~√dā adʰip |
    viprajmpn«√vip aṇvījfsi dʰīnfsi«√dʰī 



1. THE sages with the fingers' art have dressed and decked that vigorous Steed
   Upon the lap of Aditi,



táṃ gā́vo abʰyànūṣata sahásradʰāramákṣitam |
índuṃ dʰartā́ramā́ diváḥ || 2||



2.  sasr3msa gonfpn abʰip anūṣatavp·U·3p«√nū  
    (sahasrau-dʰāranms«√dʰṛ)jmsa akṣitajmsa«a~√kṣi3 |
    indunmsa«√ind dʰartṛnmsa«√dʰṛ āp dyunmsb 



2. The kine have called aloud to him exhaustless with a thousand streams,
   To Indu who supporteth heaven.



táṃ vedʰā́ṃ medʰáyāhyanpávamānamádʰi dyávi |
dʰarṇasíṃ bʰū́ridʰāyasam || 3||



3.  sasr3msa vedʰasjmsa«√vidʰ medʰānfsi«√midʰ ahyanvp·U·3p«√hi  
    pavamānanmsa«√pū adʰip dyunmsl |
    dʰarṇasijmsa«√dʰṛ (bʰūrijms«√bʰū-dʰāyasjms«√dʰā)jmsa 



3. Him, nourisher of many, Sage, creative Pavamana, they
   Have sent, by wisdom, to the sky.



támahyanbʰuríjordʰiyā́ saṃvásānaṃ vivásvataḥ |
pátiṃ vācó ádābʰyam || 4||



4.  sasr3msa ahyanvp·U·3p«√hi bʰurijnmdl dʰīnfsi«√dʰī  
    saṃvasānata·Amsa«sam~√vas vivasvatNmsg«√vas |
    patinmsa«√pā2 vācnfsg«√vac adābʰyajmsa«a~√dabʰ 



4. Him, dweller with Vivasvan, they with use of both arms have sent forth,
   The Lord of Speech infallible.



táṃ sā́nāvádʰi jāmáyo háriṃ hinvantyádribʰiḥ |
haryatáṃ bʰū́ricakṣasam || 5||



5.  sasr3msa sānunmsl«√san adʰip jāminmpn«√jan  
    harijmsa«√hṛ hinvantivp·A·3p«√hi adrinmpi«√dṛ |
    haryatajmsa«√hary (bʰūrijms«√bʰū-cakṣasnms«√cakṣ)jmsa 



5. Him, green, beloved, many eyed, the Sisters with prosing stones
   Send down to ridges of the sieve.



táṃ tvā hinvanti vedʰásaḥ pávamāna girāvṛ́dʰam |
índavíndrāya matsarám || 6||



6.  sasr3msa tvamr2msa hinvantivp·A·3p«√hi vedʰasjmpn«√vidʰ  
    pavamānanmsv«√pū (girnfsi«√gṝ-vṛdʰjms«√vṛdʰ)jmsa |
    indunmsv«√ind indraNmsd«√ind (madnfs«√mad-saranms«√sṛ)jmsa 



6. O Pavamana, Indu, priests hurry thee on to Indra, thee
   Who aidest song and cheerest him.






Sūkta 9.27 

eṣá kavírabʰíṣṭutaḥ pavítre ádʰi tośate |
punānó gʰnánnápa srídʰaḥ || 1||



1.  eṣasr3msn kavinmsn«√kū abʰiṣṭutajmsn«abʰi~√stu  
    pavitrannsl«√pū adʰip tośateva·A·3s«√tuś |
    punānajmsn«√pū gʰnanttp·A?sn«√han apap sridʰnfpa«√sridʰ 



1. THIS Sage, exalted by our lauds, flows to the purifying cloth,
   Scattering foes as he is cleansed.



eṣá índrāya vāyáve svarjítpári ṣicyate |
pavítre dakṣasā́dʰanaḥ || 2||



2.  eṣasr3msn indraNmsd«√ind vāyuNmsd«√vā  
    (svarnns-jitjms«√ji)jmsn parip sicyatevp·A·3s«√sic |
    pavitrannsl«√pū (dakṣanms«√dakṣ-sādʰananms«√sādʰ)jmsn 



2. As giving power and winning light, for Indra and for Vayu he
   Is poured upon the filtering-cloth.



eṣá nṛ́bʰirví nīyate divó mūrdʰā́ vṛ́ṣā sutáḥ |
sómo váneṣu viśvavít || 3||



3.  eṣasr3msn nṛnmpi vip nīyatevp·A·3s«√nī  
    dyunmsg mūrdʰannmsn vṛṣannmsn«√vṛṣ sutajmsn«√su |
    somanmsn«√su vanannpl«√van (viśvanns«√viś-vidjms«√vid)jmsn 



3. The men conduct him, Soma, Steer, Omniscient, and the Head of Heaven,
   Effused into the vats of wood.



eṣá gavyúracikradatpávamāno hiraṇyayúḥ |
índuḥ satrājídástṛtaḥ || 4||



4.  eṣasr3msn (gonfs-yujms«√yu)jmsn acikradatvp·U·3s«√krand  
    pavamānanmsn«√pū (hiraṇyanms«√hṛ-yujms«√yu)jmsn |
    indunmsn«√ind (satrāa-jitjms«√ji)jmsn astṛtajmsn«a~√stṛ 



4. Longing for kine, longing for gold hath Indu Pavamana lowed,
   Still Conqueror, never overcome.



eṣá sū́ryeṇa hāsate pávamāno ádʰi dyávi |
pavítre matsaró mádaḥ || 5||



5.  eṣasr3msn sūryanmsi«√sūr hāsateva·A·3s«√hā  
    pavamānanmsn«√pū adʰip dyunmsl |
    pavitrannsl«√pū (madnfs«√mad-sarajms«√sṛ)jmsn madanmsn«√mad 



5. This Pavamana, gladdening draught, drops on the filtering cloth, and then
   Mounts up with Surya to the sky.



eṣá śuṣmyàsiṣyadadantárikṣe vṛ́ṣā háriḥ |
punāná índuríndramā́ || 6||



6.  eṣasr3msn śuṣminnmsn«√śuṣ asiṣyadatva·U·3s«√syand  
    (antara-īkṣajms«√īkṣ)nnsl vṛṣannmsn«√vṛṣ harijmsn«√hṛ |
    punānajmsn«√pū indunmsn«√ind indraNmsa«√ind āp 



6. To Indra in the firmament this mighty tawny Steer hath flowed,
   This Indu, being purified.






Sūkta 9.28 

eṣá vājī́ hitó nṛ́bʰirviśvavínmánasaspátiḥ |
ávyo vā́raṃ ví dʰāvati || 1||



1.  eṣasr3msn vājinnmsn«√vāj hitajmsn«√hi nṛnmpi  
    (viśvanns«√viś-vidjms«√vid)jmsn manasnnsg«√man patinmsn«√pā2 |
    avinmsg vāranmsa«√vṛ2 vip dʰāvativp·A·3s«√dʰāv 



1. URGED by the men, this vigorous Steed, Lord of the mind, Omniscient,
   Runs to the woollen straining-cloth.



eṣá pavítre akṣaratsómo devébʰyaḥ sutáḥ |
víśvā dʰā́mānyāviśán || 2||



2.  eṣasr3msn pavitrannsl«√pū akṣaratvp·Aa3s«√kṣar  
    somanmsn«√su devanmpd«√div sutajmsn«√su |
    viśvajnpa«√viś dʰāmannnpa«√dʰā āviśanttp·Amsn«ā~√viś 



2. Within the filter hath he flowed, this Soma for the Gods effused,
   Entering all their essences.



eṣá deváḥ śubʰāyaté'dʰi yónāvámartyaḥ |
vṛtrahā́ devavī́tamaḥ || 3||



3.  eṣasr3msn devanmsn«√div śubʰāyateva·A·3s«√śubʰ  
    adʰip yoninmsl«√yu amartyajmsn«a~√mṛ |
    (vṛtraNns«√vṛ-hanjms«√han)nmsn (devanms«√div-vītamajms«√vī)jmsn 



3. He shines in beauty there, this God Immortal in his dwelling-place,
   Foe-slayer, dearest to the Gods.



eṣá vṛ́ṣā kánikradaddaśábʰirjāmíbʰiryatáḥ |
abʰí dróṇāni dʰāvati || 4||



4.  eṣasr3msn vṛṣannmsn«√vṛṣ kanikradattp·Amsn«√krand  
    daśanfpi jāminfpi«√jan yatajmsn«√yam |
    abʰip droṇannpa«√dru dʰāvativp·A·3s«√dʰāv 



4. Directed by the Sisters ten, bellowing on his way this Steer
   Runs onward to the wooden vats.



eṣá sū́ryamarocayatpávamāno vícarṣaṇiḥ |
víśvā dʰā́māni viśvavít || 5||



5.  eṣasr3msn sūryanmsa«√sūr arocayatvp·Aa3s«√ruc  
    pavamānanmsn«√pū vicarṣaṇijmsn«vi~√kṛṣ |
    viśvajnpa«√viś dʰāmannnpa«√dʰā (viśvanns«√viś-vidjms«√vid)jmsn 



5. This Pavamana, swift and strong, Omniscient, gave splendour to
   The Sun and all his forms of light.



eṣá śuṣmyádābʰyaḥ sómaḥ punānó arṣati |
devāvī́ragʰaśaṃsahā́ || 6||



6.  eṣasr3msn śuṣminjmsn«√śuṣ adābʰyajmsn«a~√dabʰ  
    somanmsn«√su punānajmsn«√pū arṣativp·A·3s«√ṛṣ |
    (devanms«√div-vījms«√vī)jmsn (agʰajms«√agʰ-śaṃsanms«√śaṃs-hanjms«√han)nmsn 



6. This Soma being purified, flows mighty and infallible,
   Slayer of sinners, dear to Gods.






Sūkta 9.29 

prā́sya dʰā́rā akṣaranvṛ́ṣṇaḥ sutásyaújasā |
devā́m̐ ánu prabʰū́ṣataḥ || 1||



1.  prap ayamr3msg dʰārānfsn«√dʰṛ akṣaranvp·Aa3p«√kṣar  
    vṛṣannmsg«√vṛṣ sutajmsg«√su ojasnnsi«√vaj |
    devanmpa«√div anup prabʰūṣattp·Amsg«pra~√bʰū 



1. FORWARD with mighty force have flowed the currents of this Steer effused,
   Of him who sets him by the Gods.



sáptiṃ mṛjanti vedʰáso gṛṇántaḥ kārávo girā́ |
jyótirjajñānámuktʰyàm || 2||



2.  saptinmsa mṛjantivp·A·3p«√mṛj vedʰasjmpn«√vidʰ  
    gṛṇanttp·Ampn«√gṝ kārunmpn«√kṛ2 girnfsi«√gṝ |
    jyotisnnsa«√jyot jajñānata·Insa«√jan uktʰyajnsa«√vac 



2. The singers praise him with their song, and learned priests adorn the Steed,
   Brought forth as light that merits laud.



suṣáhā soma tā́ni te punānā́ya prabʰūvaso |
várdʰā samudrámuktʰyàm || 3||



3.  suṣahajnpn«su~√sah somanmsv«√su tadr3npn tvamr2msd  
    punānajmsd«√pū (prabʰūnns«pra~√bʰū-vasunns«√vas)jmsv |
    vardʰavp·Ao2s«√vṛdʰ samudranmsa«sam~√ud uktʰyajmsa«√vac 



3. These things thou winnest lightly while purified, Soma, Lord of wealth:
   Fill full the sea that claims our praise.



víśvā vásūni saṃjáyanpávasva soma dʰā́rayā |
inú dvéṣāṃsi sadʰryàk || 4||



4.  viśvajnpa«√viś vasunnpa«√vas saṃjayantjmsn«sam~√ji  
    pavasvava·Ao2s«√pū somanmsv«√su dʰārānfsi«√dʰṛ |
    inuvp·Ao2s«√inv dveṣasnnpa«√dviṣ (sadʰria«√sadʰ-añcjms«√anj)a 



4. Winning all precious things at once, flow on, O Soma, with thy stream
   Drive to one place our enemies.



rákṣā sú no áraruṣaḥ svanā́tsamasya kásya cit |
nidó yátra mumucmáhe || 5||



5.  rakṣavp·Ao2s«√rakṣ sup vayamr1mpa ararivasnmsb«a~√rā  
    svananmsb«√svan samar3msg kasr3msg cidc |
    nidnfsb«√nid yadr3nsl mumucmaheva·I·1p«√muc 



5. Preserve us from the godless, from ill-omened voice of one and all,
   That so we may be freed from blame.



éndo pā́rtʰivaṃ rayíṃ divyáṃ pavasva dʰā́rayā |
dyumántaṃ śúṣmamā́ bʰara || 6||



6.  āp indunmsv«√ind pārtʰivajmsa«√pṛtʰ rayinmsa«√rā  
    divyajmsa«√div pavasvava·Ao2s«√pū dʰārānfsi«√dʰṛ |
    dyumatjmsa śuṣmanmsa«√śuṣ āp bʰaravp·Ao2s«√bʰṛ 



6. O Indu, as thou flowest on bring us the wealth of earth and heaven,
   And splendid vigour, in thy stream.






Sūkta 9.30 

prá dʰā́rā asya śuṣmíṇo vṛ́tʰā pavítre akṣaran |
punānó vā́camiṣyati || 1||



1.  prap dʰārānfsn«√dʰṛ ayamr3msg śuṣminjmsg«√śuṣ  
    vṛtʰāa«√vṛ2 pavitrannsl«√pū akṣaranvp·Aa3p«√kṣar |
    punānajmsn«√pū vācnfsa«√vac iṣyativp·A·3s«√iṣ 



1. STREAMS of this Potent One have flowed easily to the straining-cloth:
   While he is cleansed he lifts his voice.



índurhiyānáḥ sotṛ́bʰirmṛjyámānaḥ kánikradat |
íyarti vagnúmindriyám || 2||



2.  indunmsn«√ind hiyānata·Amsn«√hi sotṛnmpi«√su  
    mṛjyamānatp·Amsn«√mṛj kanikradattp·Amsn«√krand |
    iyartivp·A·3s«√ṛ (vacnfs«√vac-nunfs«√nū)nmsa indriyajmsa«√ind 



2. Indu, by pressers urged to speed, bellowing out while beautified.
   Sends forth a very mighty sound.



ā́ naḥ śúṣmaṃ nṛṣā́hyaṃ vīrávantaṃ puruspṛ́ham |
pávasva soma dʰā́rayā || 3||



3.  āp vayamr1mpd śuṣmanmsa«√śuṣ (nṛnms-sāhyajms«√sah)jmsa  
    vīravantjmsa«√vīr (purua«√pṝ-spṛhjms«√spṛh)jmsa |
    pavasvava·Ao2s«√pū somanmsv«√su dʰārānfsi«√dʰṛ 



3. Pour on us, Soma, with thy stream man-conquering might which many crave,
   Accompanied with hero sons.



prá sómo áti dʰā́rayā pávamāno asiṣyadat |
abʰí dróṇānyāsádam || 4||



4.  prap somanmsn«√su atip dʰārānfsi«√dʰṛ  
    pavamānanmsn«√pū asiṣyadatva·U·3s«√syand |
    abʰip droṇannpa«√dru āsadamv···D··«ā~√sad 



4. Hither hath Pavamana flowed, Soma flowed hither in a stream,
   To settle in the vats of wood.



apsú tvā mádʰumattamaṃ háriṃ hinvantyádribʰiḥ |
índavíndrāya pītáye || 5||



5.  apnfpl tvamr2msa madʰumattamajmsa«√madʰ  
    harinmsa«√hṛ hinvantivp·A·3p«√hi adrinmpi«√dṛ |
    indunmsv«√ind indraNmsd«√ind pītinfsd«√pā 



5. To waters with the stones they drive thee tawny-hued, most rich in sweets,
   O Indu, to be Indra's drink.



sunótā mádʰumattamaṃ sómamíndrāya vajríṇe |
cā́ruṃ śárdʰāya matsarám || 6||



6.  sunotavp·Ao2p«√su madʰumattamajmsa«√madʰ  
    somanmsa«√su indraNmsd«√ind vajrinjmsd«√vaj |
    cārujmsa«√can śardʰanmsd«√śṛdʰ (madnms«√mad-sarajms«√sṛ)jmsa 



6. For Indra, for the Thunderer press the Soma very rich in sweets,
   Lovely, inspiriting, for strength.






Sūkta 9.31 

prá sómāsaḥ svādʰyàḥ pávamānāso akramuḥ |
rayíṃ kṛṇvanti cétanam || 1||



1.  prap somanmpn«√su svādʰījmpn«su-ā~√dʰī ​
    pavamānajmpn«√pū akramurvp·U·3p«√kram |
    rayinmsa«√rā kṛṇvantivp·A·3p«√kṛ cetanajmsa«√cit 



1. THE Soma-drops, benevolent, come forth as they are purified,
   Bestowing wealth which all may see.



diváspṛtʰivyā́ ádʰi bʰávendo dyumnavárdʰanaḥ |
bʰávā vā́jānāṃ pátiḥ || 2||



2.  dyunmsg pṛtʰivīnfsb«√pṛtʰ adʰip  
    bʰavavp·Ao2s«√bʰū indunmsv«√ind (dyumnanns-vardʰanajms«√vṛdʰ)nmsn |
    bʰavavp·Ao2s«√bʰū vājanmpg«√vāj patinmsn«√pā2 



2. O Indu, high o'er heaven and earth be thou, increaser of our might:
   The Master of all strength be thou.



túbʰyaṃ vā́tā abʰipríyastúbʰyamarṣanti síndʰavaḥ |
sóma várdʰanti te máhaḥ || 3||



3.  tvamr2msd vātanmpn«√vā abʰiprījmpn«abʰi~√prī  
    tvamr2msd arṣantivp·A·3p«√ṛṣ sindʰunmpn«√sindʰ |
    somanmsv«√su vardʰantivp·A·3p«√vṛdʰ tvamr2msg mahasnnsa«√mah 



3. The winds are gracious in their love to thee, the rivers flow to thee
   Soma, they multiply thy power.



ā́ pyāyasva sámetu te viśvátaḥ soma vṛ́ṣṇyam |
bʰávā vā́jasya saṃgatʰé || 4||



4.  āp pyāyasvava·Ao2s«√pyai samp etuvp·Ao3s«√i tvamr2msg  
    viśvatasa«√viś somanmsv«√su (vṛṣṇinms«√vṛṣ-yatnfs«√yat)nnsn |
    bʰavavp·Ao2s«√bʰū vājanmsg«√vāj saṃgatʰanmsl«sam~√gam 



4. Soma, wax great. From every side may vigorous powers unite in thee:
   Be in the gathering-Place of strength.



túbʰyaṃ gā́vo gʰṛtáṃ páyo bábʰro duduhré ákṣitam |
várṣiṣṭʰe ádʰi sā́navi || 5||



5.  tvamr2msd gonfpn gʰṛtajnsa«√gʰṛ payasnnsa«√pī  
    babʰrujmsv«√bʰṛ duduhreva·I·3p«√duh akṣitajnsa«a~√kṣi3 |
    varṣiṣṭʰajmsl«√vṛdʰ adʰip sānunnsl«√san 



5. For thee, brown-hued! the kine have poured imperishable oil and milk.
   Aloft on the sublimest height.



svāyudʰásya te sató bʰúvanasya pate vayám |
índo sakʰitvámuśmasi || 6||



6.  svāyudʰajmsg«su-ā~√yudʰ tvamr2msd satjmsg«√as  
    bʰuvanannsg«√bʰū patinmsv«√pā2 vayamr1mpn |
    indunmsv«√ind sakʰitvannsa«√sac uśmasiva·A·1p«√vaś 



6. Friendship, O Indu, we desire with thee who bearest noble arms,
   With thee, O Lord of all that is.






Sūkta 9.32 

prá sómāso madacyútaḥ śrávase no magʰónaḥ |
sutā́ vidátʰe akramuḥ || 1||



1.  prap somanmpn«√su (madanms«√mad-cyutjms«√cyu)jmsn  
    śravasnnsd«√śru vayamr1mpg magʰavanjmsb«√maṃh |
    sutajmpn«√su vidatʰannsl«√vid akramurvp·U·3p«√kram 



1. THE rapture-shedding Soma-drops, effused in our assembly, have
   Flowed forth to glorify our prince.



ā́dīṃ tritásya yóṣaṇo háriṃ hinvantyádribʰiḥ |
índumíndrāya pītáye || 2||



2.  ātc īmr3msa tritaNmsg yoṣannfpn«√yu  
    harinmsa«√hṛ hinvantivp·A·3p«√hi adrinmpi«√dṛ |
    indunmsa«√ind indraNmsd«√ind pītinfsd«√pā 



2. Then Trita's Maidens onward urge the Tawny-coloured with the stones,
   Indu for Indra, for his drink.



ā́dīṃ haṃsó yátʰā gaṇáṃ víśvasyāvīvaśanmatím |
átyo ná góbʰirajyate || 3||



3.  ātc īmc haṃsanmsn«√han yadr3nsi gaṇanmsa«√gaṇ  
    viśvajmsg«√viś avīvaśatvp·U·3s«√vāś matinfsa«√man |
    atyanmsn«√at? nac gonfpi ajyatevp·A·3s«√añj 



3. Now like a swan he maketh all the company sing each his hymn:
   He, like a steed, is bathed in milk.



ubʰé somāvacā́kaśanmṛgó ná taktó arṣasi |
sī́dannṛtásya yónimā́ || 4||



4.  ubʰajnda somanmsv«√su avacākaśattp·A?sn«ava~√kāś  
    mṛganmsn«√mṛg nac taktajmsn«√tak arṣasivp·A·2s«√ṛṣ |
    sīdanttp·Amsn«√sad ṛtannsg«√ṛ yoninmsl«√yu āp 



4. O Soma, viewing heaven and earth, thou runnest like a darting deer
   Set in the place of sacrifice.



abʰí gā́vo anūṣata yóṣā jārámiva priyám |
ágannājíṃ yátʰā hitám || 5||



5.  abʰip gonfpn anūṣatavp·U·3p«√nū  
    yoṣānfsn«√yu jāranmsa«√jṝ ivac priyajmsa«√prī |
    aganvp·Aa3s«√gam ājinmsa«√aj yadr3nsi hitajmsa«√dʰā 



5. The cows have sung with joy to him, even as a woman to her love
   He came as to a settled race.



asmé dʰehi dyumádyáśo magʰávadbʰyaśca máhyaṃ ca |
saníṃ medʰā́mutá śrávaḥ || 6||



6.  vayamr1mpd dʰehivp·Ao2s«√dʰā dyumatjnsa«√dyut yaśasjnsa«√yaś  
    magʰavanjmpd«√maṃh cac ahamr1msd cac |
    sanijfsa«√san medʰānfsa«√midʰ utaa śravasnnsa«√śru 



6. Bestow illustrious fame on us, both on our liberal lords and me,
   Glory, intelligence, and wealth.






Sūkta 9.33 

prá sómāso vipaścíto'pā́ṃ ná yantyūrmáyaḥ |
vánāni mahiṣā́ iva || 1||



1.  prap somanmpn«√su (vipnfpa«√vip-citjms«√ci)jmpa  
    apnfpg nac yantivp·A·3p«√i ūrminmpn«√ṛ |
    vanannpa«√van mahiṣanmpn«√mah ivac 



1. LIKE waves of waters, skilled in song the juices of the Soma speed
   Onward, as buffaloes to woods.



abʰí dróṇāni babʰrávaḥ śukrā́ ṛtásya dʰā́rayā |
vā́jaṃ gómantamakṣaran || 2||



2.  abʰip droṇannpa«√dru babʰrujmpn«√bʰṛ  
    śukrajmpn«√śuc ṛtannsg«√ṛ dʰārānfsi«√dʰṛ |
    vājanmsa«√vāj gomatjmsa akṣaranvp·Aa3p«√kṣar 



2. With stream of sacrifice the brown bright drops have flowed with strength in store
   Of kine into the wooden vats.



sutā́ índrāya vāyáve váruṇāya marúdbʰyaḥ |
sómā arṣanti víṣṇave || 3||



3.  sutajmpn«√su indraNmsd«√ind vāyuNmsd«√vā  
    varuṇaNmsd«√vṛ marutNmpd |
    somanmpn«√su arṣantivp·A·3p«√ṛṣ viṣṇuNmsd«√viṣ 



3. To Indra, Vayu, Varuna, to Visnu, and the Maruts, flow
   The drops of Soma juice effused.



tisró vā́ca údīrate gā́vo mimanti dʰenávaḥ |
hárireti kánikradat || 4||



4.  triu vācnfpn«√vac udp īrateva·A·3p«√īr  
    gonfpa mimantivp·A·3p«√mā dʰenunfpn«√dʰe |
    harijmsn«√hṛ etivp·A·3s«√i kanikradattp·Amsn«√krand 



4. Three several words are uttered: kine are lowing, cows who give their milk:
   The Tawny-hued goes bellowing on.



abʰí bráhmīranūṣata yahvī́rṛtásya mātáraḥ |
marmṛjyánte diváḥ śíśum || 5||



5.  abʰip brahmījfpa«√brahm anūṣatavp·U·3p«√nū  
    yahvījfpn«√yah ṛtannsg«√ṛ mātṛnfpn«√mā |
    marmṛjyanteva·A·3p«√mṛj dyunmsg śiśunmsa«√śū 



5. The young and sacred mothers of the holy rite have uttered praise:
   They decorate the Child of Heaven.



rāyáḥ samudrā́m̐ścatúro'smábʰyaṃ soma viśvátaḥ |
ā́ pavasva sahasríṇaḥ || 6||



6.  rainmsg«√rā samudranmpa«sam~√ud caturu  
    vayamr1mpd somanmsv«√su viśvatasa«√viś |
    āp pavasvava·Ao2s«√pū sahasrinjmsg 



6. From every side, O Soma, for our profit, pour thou forth four seas
   Filled full of riches thousandfold.






Sūkta 9.34 

prá suvānó dʰā́rayā tánéndurhinvānó arṣati |
rujáddṛḷhā́ vyójasā || 1||



1.  prap suvānata·Amsn«√su dʰārānfsi«√dʰṛ tannfsi«√tan  
    indunmsn«√ind hinvānata·Amsn«√hi arṣativp·A·3s«√ṛṣ |
    rujatvp·U·3s«√ruj dṛḷhajnpa«√dṛh vip ojasnnsi«√vaj 



1. THE drop of Soma juice effused flows onward with this stream impelled.
   Rending strong places with its might.



sutá índrāya vāyáve váruṇāya marúdbʰyaḥ |
sómo arṣati víṣṇave || 2||



2.  sutajmsn«√su indraNmsd«√ind vāyuNmsd«√vā  
    varuṇaNmsd«√vṛ marutNmpd |
    somanmsn«√su arṣativp·A·3s«√ṛṣ viṣṇuNmsd«√viṣ 



2. Poured forth to Indra, Varuna, to Vayu and the Marut hosts,
   To Visnu, flows the Soma juice.



vṛ́ṣāṇaṃ vṛ́ṣabʰiryatáṃ sunvánti sómamádribʰiḥ |
duhánti śákmanā páyaḥ || 3||



3.  vṛṣannmsa«√vṛṣ vṛṣannmpi«√vṛṣ yatajmsa«√yam  
    sunvantivp·A·3p«√su somaNmsa«√su adrinmpi«√dṛ |
    duhantivp·A·3p«√duh śakmannmsi«√śak payasnnsa«√pī 



3. With stones they press the Soma forth, the Strong conducted by the strong:
   They milk the liquor out with skill.



bʰúvattritásya márjyo bʰúvadíndrāya matsaráḥ |
sáṃ rūpaírajyate háriḥ || 4||



4.  bʰuvatvp·Ue3s«√bʰū tritaNmsg marjyajmsn«√mṛj  
    bʰuvatvp·Ue3s«√bʰū indraNmsd«√ind (madnms«√mad-sarajms«√sṛ)jmsn |
    samp rūpannpi ajyatevp·A·3s«√añj harijmsn«√hṛ 



4. 'Tis he whom Trita must refine, 'tis he who shall make Indra glad:
   The Tawny One is decked with tints.



abʰī́mṛtásya viṣṭápaṃ duhaté pṛ́śnimātaraḥ |
cā́ru priyátamaṃ havíḥ || 5||



5.  abʰip īmc ṛtannsg«√ṛ viṣṭapnfsa«vi~√stambʰ  
    duhateva·A·3p«√duh (pṛśniNfs«√spṛś-mātṛnfs«√mā)jmpn |
    cārujnsa«√can priyatamajnsa«√prī havisnnsa«√hu 



5. Him do the Sons of Prsni milk, the dwelling-place of sacrifice,
   Oblation lovely and most dear.



sámenamáhrutā imā́ gíro arṣanti sasrútaḥ |
dʰenū́rvāśró avīvaśat || 6||



6.  samp enar3msa ahrutajfpn«a~√hvṛ ayamr3fpn  
    girnfpn«√gṝ arṣantivp·A·3p«√ṛṣ sasrutjfpn«sa~√sru |
    dʰenunfpa«√dʰe vāśrajmsn«√vāś avīvaśatvp·U·3s«√vāś 



6. To him in one united stream these songs flow on straight forward. He,
   Loud voiced, hath made the milch-kine low.






Sūkta 9.35 

ā́ naḥ pavasva dʰā́rayā pávamāna rayíṃ pṛtʰúm |
yáyā jyótirvidā́si naḥ || 1||



1.  āp vayamr1mpd pavasvava·Ao2s«√pū dʰārānfsi«√dʰṛ  
    pavamānanmsv«√pū rayinmsa«√rā pṛtʰujmsa«√pṛtʰ |
    yār3fsi jyotisnnsa«√jyot vidāsivp·Ae2s«√vid vayamr1mpd 



1. Pour forth on us abundant wealth, O Pavamana, with thy stream.
   Wherewith thou mayest find us light



índo samudramīṅkʰaya pávasva viśvamejaya |
rāyó dʰartā́ na ójasā || 2||



2.  indunmsv«√ind (samudranmsa«sam~√ud-īṅkʰayajms«√īṅkʰ)jmsv  
    pavasvava·Ao2s«√pū (viśvannsa«√viś-ejayajms«√ej)jmsv |
    rainmsg«√rā dʰartṛnmsn«√dʰṛ vayamr1mpd ojasnnsi«√vaj 



2. O Indu, swayer of the sea, shaker of all things, flow thou on,
   Bearer of wealth to us with might.



tváyā vīréṇa vīravo'bʰí ṣyāma pṛtanyatáḥ |
kṣárā ṇo abʰí vā́ryam || 3||



3.  tvamr2msi vīranmsi«√vīr vīravāṃsjmsv«√vīr  
    abʰip syāmavp·Ai1p«√as pṛtanyantnmpa«√pṛtany |
    kṣaravp·Ao2s«√kṣar vayamr1mpa abʰip vāryajmsa«√vṛ2 



3. With thee for Hero, Valiant One! may we subdue our enemies:
   Let what is precious flow to us.



prá vā́jamínduriṣyati síṣāsanvājasā́ ṛ́ṣiḥ |
vratā́ vidāná ā́yudʰā || 4||



4.  prap vājanmsa«√vāj indunmsn«√ind iṣyativp·A·3s«√iṣ  
    siṣāsantp·A?s?«√san (vājanms«√vāj-sājms«√san)jmsn ṛṣinmsn«√ṛṣ |
    vratannpa«√vṛ2 vidānata·Amsn«√vid āyudʰannpa«ā~√yudʰ 



4. Indu arouses strength the Sage who strives for victory, winning power,
   Discovering holy works and means.



táṃ gīrbʰírvācamīṅkʰayáṃ punānáṃ vāsayāmasi |
sómaṃ jánasya gópatim || 5||



5.  sasr3msa girnfpi«√gṝ (vācnfsa«√vac-īṅkʰayajms«√īṅkʰ)jmsa  
    punānajmsa«√pū vāsayāmasivp·A·1p«√vas |
    somanmsa«√su jananmsg«√jan (gonfs-patinms«√pā2)nmsa 



5. Mover of speech, we robe him with our songs as he is purified
   Soma, the Guardian of the folk;



víśvo yásya vraté jáno dādʰā́ra dʰármaṇaspáteḥ |
punānásya prabʰū́vasoḥ || 6||



6.  viśvanmsn«√viś yasr3msg vratannsl«√vṛ2 jananmsn«√jan  
    dādʰāravp·I·3s«√dʰṛ dʰarmannnsg«√dʰṛ patinmsg«√pā2 |
    punānajmsg«√pū (prabʰūnns«pra~√bʰū-vasunns«√vas)jmsg 



6. On whose way, Lord of Holy Law, most rich as he is purified.
   The people all have set their hearts.






Sūkta 9.36 

ásarji rátʰyo yatʰā pavítre camvòḥ sutáḥ |
kā́rṣmanvājī́ nyàkramīt || 1||



1.  asarjivp·U·3s«√sṛj ratʰyanmsn«√ṛ yadr3nsi  
    pavitrannsl«√pū camūnfdl sutajmsn«√su |
    kārṣmannnsl«√kṛṣ vājinnmsn«√vāj nip akramītvp·U·3s«√kram 



1. FORTH from the mortar is the juice sent, like a car-horse, to the sieve:
   The Steed steps forward to the goal.



sá váhniḥ soma jā́gṛviḥ pávasva devavī́ráti |
abʰí kóśaṃ madʰuścútam || 2||



2.  sasr3msn vahninmsn«√vah somaNmsv«√su jāgṛvijmsn«√jāgṛ  
    pavasvava·Ao2s«√pū (devanms«√div-vījms«√vī)jmsn atip |
    abʰip kośanmsa«√kuś (madʰunns«√madʰ-ścutjms«√ścut)jmsa 



2. Thus, Soma, watchful, bearing well, cheering the Gods, flow past the sieve,
   Turned to the vat that drops with meath.



sá no jyótīṃṣi pūrvya pávamāna ví rocaya |
krátve dákṣāya no hinu || 3||



3.  sasr3msn vayamr1mpd jyotisnnpa«√jyot pūrvyajmsv«√pṝ  
    pavamānanmsv«√pū vip rocayavp·Ao2s«√ruc |
    kratunmsd«√kṛ dakṣanmsd«√dakṣ vayamr1mpa hinuvp·Ao2s«√hi 



3. Excellent Pavamana, make the lights shine brightly out for us.
   Speed us to mental power and skill.



śumbʰámāna ṛtāyúbʰirmṛjyámāno gábʰastyoḥ |
pávate vā́re avyáye || 4||



4.  śumbʰamānata·Amsn«√śubʰ (ṛtanns«√ṛ-yujms«√yu)jmpi  
    mṛjyamānata·Amsn«√mṛj gabʰastinmdl |
    pavateva·A·3s«√pū vāranmsl«√vṛ2 avyayajmsl 



4. He, beautified by pious men, and coming from their hands adorned,
   Flows through the fleecy straining-cloth.



sá víśvā dāśúṣe vásu sómo divyā́ni pā́rtʰivā |
pávatāmā́ntárikṣyā || 5||



5.  sasr3msn viśvajnpa«√viś dāśvaṅstp·Imsd«√dāś vasunnpa«√vas  
    somaNmsn«√su divyajnpa«√div pārtʰivajnpa«√pṛtʰ |
    pavatāmva·Ao3s«√pū āp (antara-īkṣyajms«√ikṣ)jnpa 



5. May Soma pour all treasures of the heavens, the earth, the firmament
   Upon the liberal worshipper.



ā́ diváspṛṣṭʰámaśvayúrgavyayúḥ soma rohasi |
vīrayúḥ śavasaspate || 6||



6.  āp dyunmsg pṛṣṭʰannsa«pra~√stʰā (aśvanms«√aś-yujms«√yu)jmsn  
    (gavyanns-yujms«√yu)jmsn somaNmsv«√su rohasivp·A·2s«√ruh |
    (vīranms«√vīr-yujms«√yu)jmsn śavasnnsg«√śvi patinmsv«√pā2 



6. Thou mountest to the height of heaven, O Soma, seeking steeds and kine,
   And seeking heroes, Lord of Strength!






Sūkta 9.37 

sá sutáḥ pītáye vṛ́ṣā sómaḥ pavítre arṣati |
vigʰnánrákṣāṃsi devayúḥ || 1||



1.  sasr3msn sutajmsn«√su pītinfsd«√pā vṛṣanjmsn«√vṛṣ  
    somaNmsn«√su pavitrannsl«√pū arṣativp·A·3s«√ṛṣ |
    vigʰnanttp·Amsn«vi~√han rakṣasnnpa«√rakṣ (devanms«√div-yujms«√yu)jmsn 



1. SOMA, the Steer, effused for draught, flows to the purifying sieve,
   Slaying the fiends, loving the Gods.



sá pavítre vicakṣaṇó hárirarṣati dʰarṇasíḥ |
abʰí yóniṃ kánikradat || 2||



2.  sasr3msn pavitrannsl«√pū vicakṣaṇajmsn«vi~√cakṣ  
    harijmsn«√hṛ arṣativp·A·3s«√ṛṣ dʰarṇasijmsn«√dʰṛ |
    abʰip yoninmsa«√yu kanikradattp·Amsn«√krand 



2. Far-sighted, tawny-coloured, he flows to the sieve, intelligent,
   Bellowing, to his place of rest.



sá vājī́ rocanā́ diváḥ pávamāno ví dʰāvati |
rakṣohā́ vā́ramavyáyam || 3||



3.  sasr3msn vājinnmsn«√vāj rocanannpa«√ruc dyunmsg  
    pavamānanmsn«√pū vip dʰāvativp·A·3s«√dʰāv |
    (rakṣasnns«√rakṣ-hannms«√han)nmsn vāranmsa«√vṛ2 avyayajmsa 



3. This vigorous Pavamana runs forth to the luminous realm of heaven,
   Fiend-slayer, through the fleecy sieve.



sá tritásyā́dʰi sā́navi pávamāno arocayat |
jāmíbʰiḥ sū́ryaṃ sahá || 4||



4.  sasr3msn tritaNmsg adʰip sānunnsl«√san  
    pavamānanmsn«√pū arocayatvp·Aa3s«√ruc |
    jāminfpi«√jan sūryanmsa«√sūr sahap 



4. This Pavamana up above Trita's high ridge hath made the Sun,
   Together with the Sisters, shine.



sá vṛtrahā́ vṛ́ṣā sutó varivovídádābʰyaḥ |
sómo vā́jamivāsarat || 5||



5.  sasr3msn (vṛtraNns«√vṛ-hanjms«√han)nmsn vṛṣannmsn«√vṛṣ sutajmsn«√su  
    (varivasnns«√vṛ-vidjms«√vid)jmsn adābʰyajmsn«a~√dabʰ |
    somanmsn«√su vājanmsa«√vāj ivac asaratvp·Aa3s«√sṛ 



5. This Vrtra-slaying Steer, effused, Soma room-giver, ne'er deceived,
   Hath gone, as 'twere, to win the spoil.



sá deváḥ kavíneṣitò'bʰí dróṇāni dʰāvati |
índuríndrāya maṃhánā || 6||



6.  sasr3msn devanmsn«√div kavinmsi«√kū iṣitajmsn«√iṣ  
    abʰip droṇannpa«√dru dʰāvativp·A·3s«√dʰāv |
    induNmsn«√ind indraNmsd«√ind maṃhanāa«√maṃh 



6. Urged onward by the sage, the God speeds forward to the casks of wood,
   Indu to Indra willingly.






Sūkta 9.38 

eṣá u syá vṛ́ṣā rátʰó'vyo vā́rebʰirarṣati |
gácʰanvā́jaṃ sahasríṇam || 1||



1.  eṣasr3msn uc syac vṛṣannmsn«√vṛṣ ratʰanmsn«√ṛ  
    avinfsg vārannpi«√vṛ2 arṣativp·A·3s«√ṛṣ |
    gacʰanttp·Amsn«√gam vājanmsa«√vāj sahasrinjmsa 



1. THIS Steer, this Chariot, rushes through the woollen filter, as he goes
   To war that wins a thousand spoils.



etáṃ tritásya yóṣaṇo háriṃ hinvantyádribʰiḥ |
índumíndrāya pītáye || 2||



2.  etasr3msa tritaNmsg yoṣannfpn«√yu  
    harijmsa«√hṛ hinvantivp·A·3p«√hi adrinmpi«√dṛ |
    induNmsa«√ind indraNmsd«√ind pītinfsd«√pā 



2. The Dames of Trita with the stones onward impel this Tawny One
   Indu to Indra for his drink.



etáṃ tyáṃ haríto dáśa marmṛjyánte apasyúvaḥ |
yā́bʰirmádāya śúmbʰate || 3||



3.  etasr3msa syar3msa haritnfpn«√hṛ daśau  
    marmṛjyanteva·A·3p«√mṛj (apasnns-yūjfs«√yu)jfpn |
    yār3fpi madanmsd«√mad śumbʰateva·A·3s«√śubʰ 



3. Ten active fingers carefully adorn him here; they make him bright
   And beauteous for the gladdening draught.



eṣá syá mā́nuṣīṣvā́ śyenó ná vikṣú sīdati |
gácʰañjāró ná yoṣítam || 4||



4.  eṣasr3msn syar3msn mānuṣījfpl«√man āp  
    śyenanmsn nac viśnfpl«√viś sīdativp·A·3s«√sad |
    gacʰanttp·Amsn«√gam jāranmsn«√jṝ nac yoṣitnfsa«√yu 



4. He like a falcon settles down amid the families of men.
   Speeding like lover to his love.



eṣá syá mádyo rásó'va caṣṭe diváḥ śíśuḥ |
yá índurvā́ramā́viśat || 5||



5.  eṣasr3msn syar3msn madyajmsn«√mad rasanmsn«√ras  
    avap caṣṭeva·A·3s«√cakṣ dyunmsg śiśunmsn«√śū |
    yasr3msn induNmsn«√ind vāranmsa«√vṛ2 āp aviśatvp·Aa3s«√viś 



5. This young exhilarating juice looks downward from its place in heaven,
   This Soma-drop that pierced the sieve.



eṣá syá pītáye sutó hárirarṣati dʰarṇasíḥ |
krándanyónimabʰí priyám || 6||



6.  eṣasr3msn syar3msn pītinfsd«√pā sutajmsn«√su  
    harijmsn«√hṛ arṣativp·A·3s«√ṛṣ dʰarṇasijmsn«√dʰṛ |
    krandantp·A?s?«√krand yoninmsa«√yu abʰip priyajmsa«√prī 



6. Poured for the draught, this tawny juice flows forth, intelligent, crying out,
   Unto the well-beloved place.






Sūkta 9.39 

āśúrarṣa bṛhanmate pári priyéṇa dʰā́mnā |
yátra devā́ íti brávan || 1||



1.  āśujmsn«√aś arṣavp·Ao2s«√ṛṣ (bṛhatjms«√bṛh-matinfs«√man)jmsv  
    parip priyajmsi«√prī dʰāmannnsi«√dʰā |
    yadr3nsl devanmpn«√div itia bravanvp·Ae3p«√brū 



1. FLOW On, O thou of lofty thought, flow swift in thy beloved form,
   Saying, I go where dwell the Gods.



pariṣkṛṇvánnániṣkṛtaṃ jánāya yātáyanníṣaḥ |
vṛṣṭíṃ diváḥ pári srava || 2||



2.  pariṣkṛṇvantp·Amsn«pari~√kṛ aniṣkṛtajmsa«a-nis~√kṛ ​
    jananmsd«√jan yātayantp·Amsn«√yat iṣnfpa«√iṣ |
    vṛṣṭinfsa«√vṛṣ dyunmsb parip sravavp·Ao2s«√sru 



2. Preparing what is unprepared, and bringing store of food to man,
   Make thou the rain descend from heaven.



sutá eti pavítra ā́ tvíṣiṃ dádʰāna ójasā |
vicákṣāṇo virocáyan || 3||



3.  sutajmsn«√su etivp·A·3s«√i pavitrannsl«√pū āp  
    tviṣinfsa«√tviṣ dadʰānatp·Imsn«√dʰā ojasnnsi«√vaj |
    vicakṣāṇata·Amsn«vi~√cakṣ virocayantp·Amsn«vi~√ruc 



3. With might, bestowing power, the juice enters the purifying sieve,
   Far-seeing, sending forth its light.



ayáṃ sá yó diváspári ragʰuyā́mā pavítra ā́ |
síndʰorūrmā́ vyákṣarat || 4||



4.  ayamr3msn sasr3msn yasr3msn dyunmsb parip  
    (ragʰujns«√raṃh-yāmannns«√yām)jmsn pavitrannsl«√pū āp |
    sindʰunmsg«√sindʰ ūrminmsl«√ṛ vip akṣaratvp·Aa3s«√kṣar 



4. This is it which in rapid course hath with the river's wave flowed down
   From heaven upon the straining cloth.



āvívāsanparāváto átʰo arvāvátaḥ sutáḥ |
índrāya sicyate mádʰu || 5||



5.  āvivāsanttp·Amsn«ā~√van parāvatnfsb«√pṛ  
    atʰāa uc arvāvatnfsb sutajmsn«√su |
    indraNmsd«√ind sicyatevp·A·3s«√sic madʰunnsn«√madʰ 



5. Inviting him from far away, and even from near at hand, the juice
   For Indra is poured forth as meath.



samīcīnā́ anūṣata háriṃ hinvantyádribʰiḥ |
yónāvṛtásya sīdata || 6||



6.  samīcīnajfpn«sam~√añc anūṣatavp·U·3p«√nū  
    harijmsa«√hṛ hinvantivp·A·3p«√hi adrinmpi«√dṛ |
    yoninmsl«√yu ṛtannsg«√ṛ sīdatavp·Ao2p«√sad 



6. In union they have sung the hymn: with stones they urge the Tawny One.
   Sit in the place of sacrifice.






Sūkta 9.40 

punānó akramīdabʰí víśvā mṛ́dʰo vícarṣaṇiḥ |
śumbʰánti vípraṃ dʰītíbʰiḥ || 1||



1.  punānajmsn«√pū akramītvp·U·3s«√kram abʰip  
    viśvajfpa«√viś mṛdʰnfpa«√mṛdʰ vicarṣaṇijmsn«vi~√kṛṣ |
    śumbʰantivp·A·3p«√śubʰ viprajmsa«√vip dʰītinfpi«√dʰī 



1. THE Very Active hath assailed, while purified, all enemies:
   They deck the Sage with holy songs.



ā́ yónimaruṇó ruhadgámadíndraṃ vṛ́ṣā sutáḥ |
dʰruvé sádasi sīdati || 2||



2.  āp yoninmsa«√yu aruṇajmsn«√ṛ ruhatvp·U·3s«√ruh  
    gamatvp·Ae3s«√gam indraNmsa«√ind vṛṣannmsn«√vṛṣ sutajmsn«√su |
    dʰruvajnsl«√dʰṛ sadasnnsl«√sad sīdativp·A·3s«√sad 



2. The Red hath mounted to his place; to Indra, goes the mighty juice:
   He settles in his firm abode.



nū́ no rayíṃ mahā́mindo'smábʰyaṃ soma viśvátaḥ |
ā́ pavasva sahasríṇam || 3||



3.  nūc vayamr1mpa rayinmsa«√rā mahāntjmsa«√mah induNmsv«√ind  
    vayamr1mpd somaNmsv«√su viśvatasa«√viś |
    āp pavasvava·Ao2s«√pū sahasrinjmsa 



3. O Indu, Soma, send us now great opulence from every side,
   Pour on us treasures thousandfold.



víśvā soma pavamāna dyumnā́nīndavā́ bʰara |
vidā́ḥ sahasríṇīríṣaḥ || 4||



4.  viśvajnpa«√viś somaNmsv«√su pavamānanmsv«√pū  
    dyumnannpa induNmsv«√ind āp bʰaravp·Ao2s«√bʰṛ |
    vidāsvp·Ae2s«√vid sahasriṇījfpa iṣnfpa«√iṣ 



4. O Soma Pavamana, bring, Indu, all splendours hitherward:
   Find for us food in boundless store.



sá naḥ punāná ā́ bʰara rayíṃ stotré suvī́ryam |
jaritúrvardʰayā gíraḥ || 5||



5.  sasr3msn vayamr1mpd punānajmsn«√pū āp bʰaravp·Ao2s«√bʰṛ  
    rayinmsa«√rā stotṛnmsd«√stu suvīryannsa«su~√vīr |
    jaritṛnmsg«√gṝ vardʰayavp·Ao2s«√vṛdʰ girnfpa«√gṝ 



5. As thou art cleansed, bring hero strength and riches to thy worshipper,
   And prosper thou the singer's hymns.



punāná indavā́ bʰara sóma dvibárhasaṃ rayím |
vṛ́ṣannindo na uktʰyàm || 6||



6.  punānajmsn«√pū induNmsv«√ind āp bʰaravp·Ao2s«√bʰṛ  
    somaNmsv«√su (dviu-barhasjms«√bṛh)jmsa rayinmsa«√rā |
    vṛṣannmsv«√vṛṣ induNmsv«√ind vayamr1mpd uktʰyajnsa«√vac 



6. O Indu, Soma, being cleansed, bring hither riches doubly piled,
   Wealth, mighty Indu, meet for lauds.






Sūkta 9.41 

prá yé gā́vo ná bʰū́rṇayastveṣā́ ayā́so ákramuḥ |
gʰnántaḥ kṛṣṇā́mápa tvácam || 1||



1.  prap yasr3mpn gonfpn nac bʰūrṇijmpn  
    tveṣajmpn«√tviṣ ayāsnmpn«a~√yas akramurvp·U·3p«√kram |
    gʰnantjmpn«√han kṛṣṇājfsa«√kṛṣ apap tvacnfsa«√tvac 



1. ACTIVE and bright have they come forth, impetuous in speed like bulls,
   Driving the black skin far away.



suvitásya manāmahé'ti sétuṃ durāvyàm |
sāhvā́ṃso dásyumavratám || 2||



2.  suvitajmsg«su~√i manāmaheva·A·1p«√man  
    atip setunmsa«√si durāvījmsa«dus~√vī |
    sāhvaṃstp·Impn«√sah (dasnfs«√das-yujms«√yu)nmsa avratajmsa«a~√vṛ2 



2. Quelling the riteless Dasyu, may we think upon the bridge of bliss,
   Leaving the bridge of woe behind.



śṛṇvé vṛṣṭériva svanáḥ pávamānasya śuṣmíṇaḥ |
cáranti vidyúto diví || 3||



3.  śṛṇveva·A·3s«√śru vṛṣṭinfsg«√vṛṣ ivac svananmsn«√svan  
    pavamānanmsg«√pū śuṣminjmsg«√śuṣ |
    carantivp·A·3p«√car vidyutnfpn«vi~√dyut dyunmsl«√dyu 



3. The mighty Pavamana's roar is heard as 'twere the rush of rain
   Lightnings are flashing to the sky.



ā́ pavasva mahī́míṣaṃ gómadindo híraṇyavat |
áśvāvadvā́javatsutáḥ || 4||



4.  āp pavasvava·Ao2s«√pū mahījfsa«√mah iṣnfsa«√iṣ  
    gomatjmsn induNmsv«√ind hiraṇyavatjmsn«√hṛ |
    aśvāvatjmsn«√aś vājavatjmsn«√vāj sutajmsn«√su 



4. Pour out on us abundant food, when thou art pressed, O Indu wealth
   In kine and gold and steeds and spoil.



sá pavasva vicarṣaṇa ā́ mahī́ ródasī pṛṇa |
uṣā́ḥ sū́ryo ná raśmíbʰiḥ || 5||



5.  sasr3msn pavasvava·Ao2s«√pū vicarṣaṇijmsv«vi~√kṛṣ  
    āp mahjnda«√mah rodasnnda pṛṇavp·Ao2s«√pṝ |
    uṣāsnfsn«√vas sūryanmsn«√sūr nac raśminmpi«√raś 



5. Flow on thy way, Most Active, thou. fill full the mighty heavens and earth,
   As Dawn, as Surya with his beams.



pári ṇaḥ śarmayántyā dʰā́rayā soma viśvátaḥ |
sárā raséva viṣṭápam || 6||



6.  parip vayamr1mpa śarmayantinfsi«√śri  
    dʰārānfsi«√dʰṛ somaNmsv«√su viśvatasa«√viś |
    saravp·Ao2s«√sṛ rasānfsn«√ras ivac viṣṭapnfsa«vi~√stambʰ 



6. On every side, O Soma, flow round us with thy protecting stream,
   As Rasa flows around the world.






Sūkta 9.42 

janáyanrocanā́ divó janáyannapsú sū́ryam |
vásāno gā́ apó háriḥ || 1||



1.  janayanttp·Ansn«√jan rocanannpa«√ruc dyunmsg  
    janayanttp·Ansn«√jan apnfpl sūryanmsa«√sūr |
    vasānata·Amsn«√vas gonfpa apnfpa harijmsn«√hṛ 



1. ENGENDERING the Sun in floods, engendering heaven's lights, green-hued,
   Robed in the waters and the milk,



eṣá pratnéna mánmanā devó devébʰyaspári |
dʰā́rayā pavate sutáḥ || 2||



2.  eṣasr3msn pratnajnsi manmannnsi«√man  
    devanmsn«√div devanmpd«√div parip |
    dʰārānfsi«√dʰṛ pavateva·A·3s«√pū sutajmsn«√su 



2. According to primeval plan this Soma, with his stream, effused
   Flows purely on, a God for Gods.



vāvṛdʰānā́ya tū́rvaye pávante vā́jasātaye |
sómāḥ sahásrapājasaḥ || 3||



3.  vāvṛdʰānatp·Amsd«√vṛdʰ tūrvijmsd«√turv  
    pavanteva·A·3p«√pū (vājanms«√vāj-sātinfs«√san)nfsd |
    somanmpn«√su (sahasrau-pājasnns«√pāj)jmpn 



3. For him victorious, waxen great, the juices with a thousand powers
   Are purified for winning spoil.



duhānáḥ pratnámítpáyaḥ pavítre pári ṣicyate |
krándandevā́m̐ ajījanat || 4||



4.  duhānajmsn«√duh pratnajnsa idc payasnnsa«√pī  
    pavitrannsl«√pū parip sicyatevp·A·3s«√sic |
    krandantp·A?s?«√krand devanmpa«√div ajījanatvp·U·3s«√jan 



4. Shedding the ancient fluid he is poured into the cleansing sieve:
   He, thundering, hath produced the Gods.



abʰí víśvāni vā́ryābʰí devā́m̐ ṛtāvṛ́dʰaḥ |
sómaḥ punānó arṣati || 5||



5.  abʰip viśvajmpa«√viś vāryajmpa«√vṛ2 abʰip  
    devanmpa«√div (ṛtanns«√ṛ-āvṛdʰjms«ā~√vṛdʰ)jmpa |
    somanmsn«√su punānajmsn«√pū arṣativp·A·3s«√ṛṣ 



5. Soma, while purifying, sends hither all things to be desired,
   He sends the Gods who strengthen Law.



gómannaḥ soma vīrávadáśvāvadvā́javatsutáḥ |
pávasva bṛhatī́ríṣaḥ || 6||



6.  gomatjnsa vayamr1mpd somaNmsv«√su vīravantjnsa«√vīr  
    aśvāvantjnsa«√aś vājavantjnsa«√vāj sutajmsn«√su |
    pavasvava·Ao2s«√pū bṛhatījfpa«√bṛh iṣnfpa«√iṣ 



6. Soma, effused, pour on us wealth in kine, in heroes, steeds, and spoil,
   Send us abundant store of food.






Sūkta 9.43 

yó átya iva mṛjyáte góbʰirmádāya haryatáḥ |
táṃ gīrbʰírvāsayāmasi || 1||



1.  yasr3msn atyanmsn«√at? ivac mṛjyatevp·A·3s«√mṛj  
    gonfpi madanmsd«√mad haryatajmsn«√hary |
    sasr3msa girnfpi«√gṝ vāsayāmasivp·A·1p«√vas 



1. WE will enrobe with sacred song the Lovely One who, as a Steed,
   Is decked with milk for rapturous joy.



táṃ no víśvā avasyúvo gíraḥ śumbʰanti pūrvátʰā |
índumíndrāya pītáye || 2||



2.  sasr3msa vayamr1mpg viśvajfpn«√viś (avasnns«√av-yūjfs«√yu)jfpn  
    gīrnfpn«√gṝ śumbʰantivp·A·3p«√śubʰ pūrvatʰāa«√pur |
    indunmsa«√ind indraNmsd«√ind pītinfsd«√pā 



2. All songs of ours desiring grace adorn him in the ancient way,
   Indu for Indra, for his drink.



punānó yāti haryatáḥ sómo gīrbʰíḥ páriṣkṛtaḥ |
víprasya médʰyātitʰeḥ || 3||



3.  punānajmsn«√pū yātivp·A·3s«√yā haryatajmsn«√hary  
    somanmsn«√su gīrnfpi«√gṝ pariṣkṛtajmsn«pari~√kṛ |
    vipranmsg«√vip (medʰyajms«√medʰ-atitʰijms«√at)Nmsg 



3. Soma flows on when purified, beloved and adorned with songs,
   Songs of the sage Medhyatithi.



pávamāna vidā́ rayímasmábʰyaṃ soma suśríyam |
índo sahásravarcasam || 4||



4.  pavamānanmsv«√pū vidāsvp·Ae2s«√vid rayinmsa«√rā  
    vayamr1mpd somaNmsv«√su suśriyajmsa«su~√śrī |
    indunmsv«√ind (sahasrau-varcasnns«√ruc)jmsa 



4. O Soma Pavamana, find exceeding glorious wealth for us,
   Wealth, Indu, fraught with boundless might.



índurátyo ná vājasṛ́tkánikranti pavítra ā́ |
yádákṣāráti devayúḥ || 5||



5.  indunmsn«√ind atyanmsn«√at? nac (vājanms«√vāj-sṛtjms«√sṛ)jmsn  
    kanikrantivp·A·3s«√krand pavitrannsl«√pū āp |
    yadr3nsn akṣārvp·U·3s«√kṣar atip (devanms«√div-yujms«√yu)jmsn 



5. Like courser racing to the prize Indu, the lover of the Gods,
   Roars, as he passes, in the sieve.



pávasva vā́jasātaye víprasya gṛṇató vṛdʰé |
sóma rā́sva suvī́ryam || 6||



6.  pavasvava·Ao2s«√pū (vājanms«√vāj-sātinfs«√san)nfsd  
    vipranmsg«√vip gṛṇattp·Ampa«√gṝ vṛdʰnfsd«√vṛdʰ |
    somaNmsv«√su rāsvavp·Uo2s«√rā suvīryannsa«su~√vīr 



6. Flow on thy way to win us strength, to speed the sage who praises thee:
   Soma, bestow heroic power.






Sūkta 9.44 

prá ṇa indo mahé tána ūrmíṃ ná bíbʰradarṣasi |
abʰí devā́m̐ ayā́syaḥ || 1||



1.  prap vayamr1mpd induNmsv«√ind mahjfsd«√mah tannfsd«√tan  
    ūrminmsa«√ṛ nac bibʰrattp·Amsn«√bʰṛ arṣasivp·A·2s«√ṛṣ |
    abʰip devanmpa«√div ayāsyajmsn«a~√yas 



1. INDU, to us for this great rite, bearing as 'twere thy wave to Gods,
   Unwearied, thou art flowing forth.



matī́ juṣṭó dʰiyā́ hitáḥ sómo hinve parāváti |
víprasya dʰā́rayā kavíḥ || 2||



2.  matinfsi«√man juṣṭajmsn«√juṣ dʰīnfsi«√dʰī hitajmsn«√hi  
    somanmsn«√su hinveva·A·3s«√hi parāvatnmsl«√pṛ |
    vipranmsg«√vip dʰārānfsi«√dʰṛ kavinmsn«√kū 



2. Pleased with the hymn, impelled by prayer, Soma is hurried far away,
   The Wise One in the Singer's stream.,



ayáṃ devéṣu jā́gṛviḥ sutá eti pavítra ā́ |
sómo yāti vícarṣaṇiḥ || 3||



3.  ayamr3msn devanmpl«√div jāgṛvijmsn«√jāgṛ  
    sutajmsn«√su etivp·A·3s«√i pavitrannsl«√pū āp |
    somanmsn«√su yātivp·A·3s«√yā vicarṣaṇijmsn«vi~√kṛṣ 



3. Watchful among the gods, this juice advances to the cleansing sieve
   Soma, most active, travels on.



sá naḥ pavasva vājayúścakrāṇáścā́rumadʰvarám |
barhíṣmām̐ ā́ vivāsati || 4||



4.  sasr3msn vayamr1mpd pavasvava·Ao2s«√pū (vājanms«√vāj-yujms«√yu)jmsn  
    cakrāṇajmsn«√kṛ cārujmsa«√can adʰvaranmsa |
    barhiṣmantjmsn«√barh āp vivāsativp·A·3s«√van 



4. Flow onward, seeking strength for us, embellishing the sacrifice:
   The priest with trimmed grass calleth thee.



sá no bʰágāya vāyáve vípravīraḥ sadā́vṛdʰaḥ |
sómo devéṣvā́ yamat || 5||



5.  sasr3msn vayamr1mpd bʰaganmsd«√bʰaj vāyunmsd«√vā  
    (viprajms«√vip-vīranms«√vīr)nmsn (sadāa-vṛdʰajms«√vṛdʰ)jmsn |
    somanmsn«√su devanmpl«√div āp yamatvp·Ae3s«√yam 



5. May Soma, ever bringing power to Bhaga and to Vayu, Sage
   And Hero, lead us to the Gods.



sá no adyá vásuttaye kratuvídgātuvíttamaḥ |
vā́jaṃ jeṣi śrávo bṛhát || 6||



6.  sasr3msn vayamr1mpd adyaa (vasunns«√vas-dattinfs«√dā)nfsd  
    (kratunms«√kṛ-vidjms«√vid)jmsn (gātunms«√gā-vittamajms«√vid)jmsn |
    vājanmsa«√vāj jeṣivp·Ao2s«√ji śravasnnsa«√śru bṛhatjnsa«√bṛh 



6. So, to increase our wealth to-day, Inspirer, best of Furtherers,
   Win for us strength and high renown.






Sūkta 9.45 

sá pavasva mádāya káṃ nṛcákṣā devávītaye |
índavíndrāya pītáye || 1||



1.  sasr3msn pavasvava·Ao2s«√pū madanmsd«√mad kamc  
    (nṛnms-cakṣasnms«√cakṣ)nmsn (devanms«√div-vītinfs«√vī)nfsd |
    indunmsv«√ind indraNmsd«√ind pītinfsd«√pā 



1. FLOW, thou who viewest men, to give delight, to entertain the Gods,
   Indu, to Indra for his drink.



sá no arṣābʰí dūtyàṃ tvámíndrāya tośase |
devā́nsákʰibʰya ā́ váram || 2||



2.  sasr3msn vayamr1mpd arṣavp·Ao2s«√ṛṣ abʰip dūtyannsa«√du  
    tvamr2msn indraNmsd«√ind tośaseva·A·2s«√tuś |
    devanmpa«√div sakʰinmpb«√sac āp varanmsa«√vṛ2 



2. Stream to thine embassy for us: thou hastenest, for Indra, to
   The Gods, O better than our friends.



utá tvā́maruṇáṃ vayáṃ góbʰirañjmo mádāya kám |
ví no rāyé dúro vṛdʰi || 3||



3.  utac tvamr2msa aruṇajmsa«√ruh vayamr1mpn  
    gonfpi añjmasvp·A·1p«√añj madanmsd«√mad kamc |
    vip vayamr1mpd rainmsd«√rā durnfpa vṛdʰivp·Ao2s«√vṛ 



3. We balm thee, red of hue, with milk to fit thee for the rapturous joy:
   Unbar for us the doors of wealth.



átyū pavítramakramīdvājī́ dʰúraṃ ná yā́mani |
índurdevéṣu patyate || 4||



4.  atip uc pavitrannsa«√pū akramītvp·U·3s«√kram  
    vājinnmsn«√vāj dʰuranmsa«√dʰṛ nac yāmannnsl«√yā |
    indunmsn«√ind devanmpl«√div patyateva·A·3s«√pat 



4. He through the sieve hath passed, as comes a courser to the pole, to run
   Indu belongs unto the Gods.



sámī sákʰāyo asvaranváne krī́ḷantamátyavim |
índuṃ nāvā́ anūṣata || 5||



5.  samp īmr3msa sakʰinmpn«√sac asvaranvp·U·3p«√svṛ  
    vanannsl«√van krīḷanttp·Amsa«√krīḷ atyavijmsa |
    indunmsa«√ind nāvanmpn«√nū anūṣatavp·U·3p«√nū 



5. All friends have lauded him as he sports in the wood, beyond the fleece:
   Singers have chanted Indu's praise.



táyā pavasva dʰā́rayā yáyā pītó vicákṣase |
índo stotré suvī́ryam || 6||



6.  tār3fsi pavasvava·Ao2s«√pū dʰārānfsi«√dʰṛr3fsi pītajmsn«√pā vicakṣaseva·A·2s«vi~√cakṣ |
    indunmsv«√ind stotṛnmsd«√stu suvīryannsa«su~√vīr 



6. Flow, Indu, with that stream wherein steeped thou announcest to the man
   Who worships thee heroic strength.






Sūkta 9.46 

ásṛgrandevávītayé'tyāsaḥ kṛ́tvyā iva |
kṣárantaḥ parvatāvṛ́dʰaḥ || 1||



1.  asṛgranva·U·3p«√sṛj (devanms«√div-vītinfs«√vī)nfsd  
    atyanmpn«√at? kṛtvyajmpn«√kṛ ivac |
    kṣarantjmpn«√kṣar (parvatanms-āvṛdʰjms«ā~√vṛdʰ)jmpn 



1. LIKE able coursers they have been sent forth to be the feast of Gods,
   joying in mountains, flowing on.



páriṣkṛtāsa índavo yóṣeva pítryāvatī |
vāyúṃ sómā asṛkṣata || 2||



2.  pariṣkṛtajmpn«pari~√kṛ indunmpn«√ind  
    yoṣānfsn«√yu ivac pitryāvatījfsn |
    vāyuNmsa«√vā somajmpn«√su asṛkṣatava·U·3p«√sṛj 



2. To Vayu flow the Soma-streams, the drops of juice made beautiful
   Like a bride dowered by her sire.



eté sómāsa índavaḥ práyasvantaścamū́ sutā́ḥ |
índraṃ vardʰanti kármabʰiḥ || 3||



3.  etasr3mpn somajmpn«√su indunmpn«√ind  
    prayasvantjmpn«√prī camūnfsl sutajmpn«√su |
    indraNmsa«√ind vardʰantivp·A·3p«√vṛdʰ karmannnpi«√kṛ 



3. Pressed in the mortar, these, the drops of juice, the Somas rich in food,
   Give strength to Indra with their work.



ā́ dʰāvatā suhastyaḥ śukrā́ gṛbʰṇīta mantʰínā |
góbʰiḥ śrīṇīta matsarám || 4||



4.  āp dʰāvatavp·Ao2p«√dʰāv suhastījmpv  
    śukranmda«√śuc gṛbʰṇītavp·Ao2p«√grah mantʰinnmda«√mantʰ |
    gonfpi śrīṇītavp·Ao2p«√śrī (madnms«√mad-sarajms«√sṛ)jmsa 



4. Deft-handed men, run hither, seize the brilliant juices blent with meal,
   And cook with milk the gladdening draught.



sá pavasva dʰanaṃjaya prayantā́ rā́dʰaso maháḥ |
asmábʰyaṃ soma gātuvít || 5||



5.  sasr3msn pavasvava·Ao2s«√pū (dʰanannsa«√dʰan-jayajms«√ji)jmsv  
    prayantṛnmsn«pra~√yam rādʰasnnsg«√rādʰ mahjnsg«√mah |
    vayamr1mpd somaNmsv«√su (gātunms«√gā-vidjms«√vid)jmsn 



5. Thus, Soma, Conqueror of wealth! flow, finding furtherance for us,
   Giver of ample opulence.



etáṃ mṛjanti márjyaṃ pávamānaṃ dáśa kṣípaḥ |
índrāya matsaráṃ mádam || 6||



6.  etasr3msa mṛjantivp·A·3p«√mṛj marjyajmsa«√mṛj  
    pavamānanmsa«√pū daśau kṣipnfpn«√kṣip |
    indraNmsd«√ind (madnms«√mad-sarajms«√sṛ)jmsa madanmsa«√mad 



6. This Pavamana, meet to be adorned, the fingers ten adorn,
   The draught that shall make Indra glad.






Sūkta 9.47 

ayā́ sómaḥ sukṛtyáyā maháścidabʰyàvardʰata |
mandāná údvṛṣāyate || 1||



1.  ar3nsi somanmsn«√su sukṛtyājfsi«su~√kṛ  
    mahajmsn«√mah cidc abʰip avardʰatava·Aa3s«√vṛdʰ |
    mandānanmsn«√mand udp vṛṣāyateva·A·3s«√vṛṣ 



1. GREAT as he was, Soma hath gained strength by this high solemnity:
   joyous he riseth like a bull.



kṛtā́nī́dasya kártvā cétante dasyutárhaṇā |
ṛṇā́ ca dʰṛṣṇúścayate || 2||



2.  kṛtannpn«√kṛ idc ayamr3msg kartvajnpn«√kṛ  
    cetanteva·A·3p«√cit (dasnfs«√das-yujms«√yu-tarhaṇajms«√tṛh)jnpn |
    ṛṇannpa«√ṛṇ cac dʰṛṣṇujmsn«√dʰṛṣ cayatevp·A·3s«√ci 



2. His task is done: his crushings of the Dasyus are made manifest:
   He sternly reckoneth their debts.



ā́tsóma indriyó ráso vájraḥ sahasrasā́ bʰuvat |
uktʰáṃ yádasya jā́yate || 3||



3.  ātc somaNmsn«√su indriyajmsn«√ind rasanmsn«√ras  
    vajranmsn«√vaj (sahasrau-sanjms«√san)jmsn bʰuvatvp·Ue3s«√bʰū |
    uktʰannsa«√vac yadc ayamr3msg jāyatevp·A·3s«√jan 



3. Soon as his song of praise is born, the Soma, Indra's juice, becomes
   A thousand-winning thunderbolt.



svayáṃ kavírvidʰartári víprāya rátnamicʰati |
yádī marmṛjyáte dʰíyaḥ || 4||



4.  svayama kavinmsn«√kū vidʰartṛnmsl«vi~√dʰṛ  
    viprajmsd«√vip ratnannsa«√rā icʰativp·A·3s«√iṣ2 |
    yadr3nsl marmṛjyateva·A·3s«√mṛj dʰīnfpa«√dʰī 



4. Seer and Sustainer, he himself desireth riches for the sage
   When he embellisheth his songs.



siṣāsátū rayīṇā́ṃ vā́jeṣvárvatāmiva |
bʰáreṣu jigyúṣāmasi || 5||



5.  siṣāsaturvp·I·3d«√san rayinmpg«√rā  
    vājanmpl«√vāj arvatnmpg«√ṛ ivac |
    bʰaranmpl«√bʰṛ jigīvaṃstp·Impg«√ji asivp·A·2s«√as 



5. Fain would they both win riches as in races of the steeds. In war
   Thou art upon the conquerors' side.






Sūkta 9.48 

táṃ tvā nṛmṇā́ni bíbʰrataṃ sadʰástʰeṣu mahó diváḥ |
cā́ruṃ sukṛtyáyemahe || 1||



1.  sasr3msa tvamr2msa (nṛnms-mnanfs«√man)nnpa bibʰrattp·A?sa«√bʰṛ  
    (sadʰaa-stʰajms«√stʰā)nnpl mahjmsb«√mah dyunmsb |
    cārujmsa«√can sukṛtyājfsi«su~√kṛ īmaheva·A·1p«√i 



1. WITH sacrifice we seek to thee kind Cherisher of manly might
   In mansions of the lofty heavens;



sáṃvṛktadʰṛṣṇumuktʰyàṃ mahā́mahivrataṃ mádam |
śatáṃ púro rurukṣáṇim || 2||



2.  (saṃvṛktajms«sam~√vṛj-dʰṛṣṇua«√dʰṛṣ)jmsa uktʰyajmsa«√vac  
    (mahatjns«√mah-mahijns«√mah-vratanns«√vṛ2)jmsa madanmsa«√mad |
    śatau purnfpa«√pur rurukṣaṇinmsa«√ruj 



2. Gladdening crusher of the bold, ruling with very mighty sway,
   Destroyer of a hundred forts.



átastvā rayímabʰí rā́jānaṃ sukrato diváḥ |
suparṇó avyatʰírbʰarat || 3||



3.  ar3nsb tvamr2msa rayinmsa«√rā abʰip  
    rājannmsa«√rāj sukratujmsv«su~√kṛ dyunmsb |
    suparṇajmsn«su~√pṛ avyatʰijmsn«√vyatʰ bʰaratvp·AE3s«√bʰṛ 



3. Hence, Sapient One! the Falcon, strong of wing, unwearied, brought thee down,
   Lord over riches, from the sky.



víśvasmā ítsvàrdṛśé sā́dʰāraṇaṃ rajastúram |
gopā́mṛtásya vírbʰarat || 4||



4.  viśvajmsd«√viś idc svarnnsa dṛśev···D··«√dṛś  
    sādʰāraṇajmsa«sa-ā~√dʰṛ (rajasnns«√raj-turjns«√tvar)jmsa |
    (gonfs-pājms«√pā2)nmsa ṛtannsg«√ṛ vinmsn bʰaratvp·AE3s«√bʰṛ 



4. That each may see the light, the Bird brought us the guard of Law, the Friend
   Of all, the speeder through the air.



ádʰā hinvāná indriyáṃ jyā́yo mahitvámānaśe |
abʰiṣṭikṛ́dvícarṣaṇiḥ || 5||



5.  adʰāc hinvānata·Amsn«√hi indriyannsa«√ind  
    jyāyasjnsa«√jyā mahitvannsa«√mah ānaśevp·I·3s«√aś |
    (abʰiṣṭinfs«√as-kṛtjms«√kṛ)jmsn vicarṣaṇijmsn«vi~√kṛṣ 



5. And now, sent forth, it hath attained to mighty power and majesty,
   Most active, ready to assist.






Sūkta 9.49 

pávasva vṛṣṭímā́ sú no'pā́mūrmíṃ diváspári |
ayakṣmā́ bṛhatī́ríṣaḥ || 1||



1.  pavasvava·Ao2s«√pū vṛṣṭinfsa«√vṛṣ āp sup  
    vayamr1mpd apnfpg ūrminmsa«√ṛ dyunmsb parip |
    ayakṣmājfpa«√yakṣ bṛhatījfpa«√bṛh iṣnfpa«√iṣ 



1. Pour down the rain upon us, pour a wave of waters from the sky,
   And plenteous store of wholesome food.



táyā pavasva dʰā́rayā yáyā gā́va ihā́gáman |
jányāsa úpa no gṛhám || 2||



2.  tār3fsi pavasvava·Ao2s«√pū dʰārānfsi«√dʰṛr3fsi gonfpa ihaa āgamattp·A?sn«ā~√gam |
    janyajmpn«√jan upap vayamr1mpg gṛhanmsa 



2. Flow onward with that stream of thine, whereby the cows have come to us,
   The kine of strangers to our home.



gʰṛtáṃ pavasva dʰā́rayā yajñéṣu devavī́tamaḥ |
asmábʰyaṃ vṛṣṭímā́ pava || 3||



3.  gʰṛtannsa«√gʰṛ pavasvava·Ao2s«√pū dʰārānfsi«√dʰṛ  
    yajñanmpl«√yaj (devanms«√div-vītamajms«√vī)jmsn |
    vayamr1mpd vṛṣṭinfsa«√vṛṣ āp pavavp·Ao2s«√pū 



3. Chief Friend of Gods in sacred rites, pour on us fatness with thy stream,
   Pour down on us a flood of rain.



sá na ūrjé vyàvyáyaṃ pavítraṃ dʰāva dʰā́rayā |
devā́saḥ śṛṇávanhí kam || 4||



4.  sasr3msn vayamr1mpg ūrjnfsd«√ūrj vip avyayajnsa  
    pavitrannsa«√pū dʰāvavp·Ao2s«√dʰāv dʰārānfsi«√dʰṛ |
    devanmpn«√div śṛṇavanvp·Ae3p«√śru hic kamc 



4. To give us vigour, with thy stream run through the fleecy straining-cloth
   For verily the Gods will bear.



pávamāno asiṣyadadrákṣāṃsyapajáṅgʰanat |
pratnavádrocáyanrúcaḥ || 5||



5.  pavamānanmsn«√pū asiṣyadatva·U·3s«√syand  
    rakṣasnnpa«√rakṣ apajaṅgʰanattp·Amsn«apa~√han |
    pratnavata rocayantp·Amsn«√ruc rucnfpa«√ruc 



5. Onward hath Pavamana flowed and beaten off the Raksasas,
   Flashing out splendour as of old.






Sūkta 9.50 

útte śúṣmāsa īrate síndʰorūrmériva svanáḥ |
vāṇásya codayā pavím || 1||



1.  udp tvamr2msg śuṣmanmpn«√śuṣ īrateva·A·3p«√īr  
    sindʰunmsg«√sindʰ ūrminmsb«√ṛ ivac svananmsn«√svan |
    vāṇanmsg«√vāṇ codayavp·Ao2s«√cud pavinfsa«√pū 



1. LOUD as a river's roaring wave thy powers have lifted up themselves:
   Urge on thine arrow's sharpened point.



prasavé ta údīrate tisró vā́co makʰasyúvaḥ |
yádávya éṣi sā́navi || 2||



2.  prasavanmsl«pra~√su tvamr2msg udp īrateva·A·3p«√īr  
    triu vācnfpn«√vac (makʰasnns«√maṅkʰ-yujms«√yu)jfpn |
    yadc avyajnsl eṣivp·A·2s«√i sānunnsl«√san 



2. At thine effusion upward rise three voices full of joy, when thou
   Flowest upon the fleecy ridge.



ávyo vā́re pári priyáṃ háriṃ hinvantyádribʰiḥ |
pávamānaṃ madʰuścútam || 3||



3.  avinmsg vāranmsl«√vṛ2 parip priyajmsa«√prī  
    harijmsa«√hṛ hinvantivp·A·3p«√hi adrinmpi«√dṛ |
    pavamānanmsa«√pū (madʰunns«√madʰ-ścutjms«√ścut)jmsa 



3. On to the fleece they urge with stone the tawny well-beloved One,
   Even Pavamana, dropping meath.



ā́ pavasva madintama pavítraṃ dʰā́rayā kave |
arkásya yónimāsádam || 4||



4.  āp pavasvava·Ao2s«√pū madintamajmsv«√mad  
    pavitrannsa«√pū dʰārānfsi«√dʰṛ kavinmsv«√kū |
    arkanmsg«√arc yoninmsa«√yu āsadamv···D··«ā~√sad 



4. Flow with thy current to the sieve, O Sage most powerful to cheer,
   To seat thee in the place of song.



sá pavasva madintama góbʰirañjānó aktúbʰiḥ |
índavíndrāya pītáye || 5||



5.  sasr3msn pavasvava·Ao2s«√pū madintamajmsv«√mad  
    gonfpi añjānatp·Amsn«√añj aktunmpi«√añj |
    indunmsv«√ind indraNmsd«√ind pītinfsd«√pā 



5. Flow, Most Exhilarating! flow anointed with the milk for balm,
   Indu, for Indra, for his drink.






Sūkta 9.51 

ádʰvaryo ádribʰiḥ sutáṃ sómaṃ pavítra ā́ sṛja |
punīhī́ndrāya pā́tave || 1||



1.  (adʰvaranms-yujms«√yu)jmsv adrinmpi«√dṛ sutajmsa«√su  
    somanmsa«√su pavitrannsl«√pū āp sṛjavp·Ao2s«√sṛj |
    punīhivp·Ao2s«√pū indraNmsd«√ind pātavev···D··«√pā 



1. ADHVARYU, on the filter pour the Soma juice expressed with stones,
   And make it pure for Indra's drink.



diváḥ pīyū́ṣamuttamáṃ sómamíndrāya vajríṇe |
sunótā mádʰumattamam || 2||



2.  dyunmsg pīyūṣanmsa«√pyai uttamajmsa  
    somanmsa«√su indraNmsd«√ind vajrinjmsd«√vaj |
    sunotavp·Ao2p«√su madʰumattamajmsa«√madʰ 



2. Pour out for Indra, Thunder-armed, the milk of heaven, the Soma's juice,
   Most excellent, most rich in sweets.



táva tyá indo ándʰaso devā́ mádʰorvyàśnate |
pávamānasya marútaḥ || 3||



3.  tvamr2msg syar3msl indunmsv«√ind andʰasnnsg«√andʰ  
    devanmpn«√div madʰunnsg«√madʰ vip aśnateva·A·3p«√aś2 |
    pavamānanmsg«√pū marutNmpn 



3. These Gods and all the Marut host, Indu enjoy this juice of thine,
   This Pavamana's flowing meath.



tváṃ hí soma vardʰáyansutó mádāya bʰū́rṇaye |
vṛ́ṣanstotā́ramūtáye || 4||



4.  tvamr2msn hic somaNmsv«√su vardʰayanttp·Amsn«√vṛdʰ  
    sutajmsn«√su madanmsd«√mad bʰūrṇijmsd |
    vṛṣannmsv«√vṛṣ stotṛnmsa«√stu ūtinfsd«√av 



4. For, Soma, thou hast been effused, strengthening for the wild carouse,
   O Steer, the singer, for our help.



abʰyàrṣa vicakṣaṇa pavítraṃ dʰā́rayā sutáḥ |
abʰí vā́jamutá śrávaḥ || 5||



5.  abʰip arṣavp·Ao2s«√ṛṣ vicakṣaṇajmsv«vi~√cakṣ  
    pavitrannsa«√pū dʰārānfsi«√dʰṛ sutajmsn«√su |
    abʰip vājanmsa«√vāj utac śravasnnsa«√śru 



5. Flow with thy stream, Far-sighted One, effused, into the cleansing sieve:
   Flow on to give us strength and fame.






Sūkta 9.52 

pári dyukṣáḥ sanádrayirbʰáradvā́jaṃ no ándʰasā |
suvānó arṣa pavítra ā́ || 1||



1.  parip (dyunms-kṣajms«√kṣi)nmsn (sanatjms«√san-rayinms«√rā)jmsn  
    bʰaratvp·AE3s«√bʰṛ vājanmsa«√vāj vayamr1mpd andʰasnnsi«√andʰ |
    suvānata·Amsn«√su arṣavp·Ao2s«√ṛṣ pavitrannsl«√pū āp 



1. WEALTH-WINNER, dwelling in the sky, bringing us vigour with the juice,
   Flow to the filter when effused.



táva pratnébʰirádʰvabʰirávyo vā́re pári priyáḥ |
sahásradʰāro yāttánā || 2||



2.  tvamr2msg pratnajmpi adʰvannmpi  
    avinmsg vāranmsl«√vṛ2 parip priyajmsn«√prī |
    (sahasrau-dʰāranms«√dʰṛ)jmsn yātvp·AE3s«√yā tannfsi«√tan 



2. So, in thine ancient ways, may he, beloved, with a thousand streams
   Run o'er the fleecy straining-cloth.



carúrná yástámīṅkʰayéndo ná dā́namīṅkʰaya |
vadʰaírvadʰasnavīṅkʰaya || 3||



3.  carunmsn nac yasr3msn sasr3msa īṅkʰayavp·Ao2s«√īṅkʰ  
    indunmsv«√ind nac dānannsa«√dā īṅkʰayavp·Ao2s«√īṅkʰ |
    vadʰanmpi«√vadʰ vadʰasnujmsv«√vadʰ īṅkʰayavp·Ao2s«√īṅkʰ 



3. Him who is like a cauldron shake: O Indu, shake thy gift to us
   Shake it, armed Warrior! with thine arms.



ní śúṣmamindaveṣāṃ púruhūta jánānām |
yó asmā́m̐ ādídeśati || 4||



4.  nip śuṣmanmsa«√śuṣ indunmsv«√ind ayamr3mpg  
    (purua«√pṝ-hūtajms«√hu)jmsv jananmpg«√jan |
    yasr3msn vayamr1mpa ādideśativp·Ae3s«ā~√diś 



4. Indu, invoked with many a prayer, bring down the vigour of these men,
   Of him who threatens us with war.



śatáṃ na inda ūtíbʰiḥ sahásraṃ vā śúcīnām |
pávasva maṃhayádrayiḥ || 5||



5.  śatau vayamr1mpa indunmsv«√ind ūtinfpi«√av  
    sahasrauc śucijfpg«√śuc |
    pavasvava·Ao2s«√pū (maṃhayatjms«√maṃh-rayinms«√rā)jmsn 



5. Indu, Wealth-giver, with thine help pour out for us a hundred, yea,
   A thousand of thy pure bright streams.






Sūkta 9.53 

útte śúṣmāso astʰū rákṣo bʰindánto adrivaḥ |
nudásva yā́ḥ parispṛ́dʰaḥ || 1||



1.  udp tvamr2msg śuṣmanmpn«√śuṣ astʰurvp·U·3p«√stʰā  
    rakṣasnnsa«√rakṣ bʰindanttp·Ampn«√bʰid adrivatjmsv«√dṛ |
    nudasvava·Ao2s«√nudr3fpa parispṛdʰnfpa«pari~√spṛdʰ 



1. O THOU with stones for arms, thy powers, crushing the fiends, have raised themselves:
   Chase thou the foes who compass us.



ayā́ nijagʰnírójasā ratʰasaṃgé dʰáne hité |
stávā ábibʰyuṣā hṛdā́ || 2||



2.  ar3nsi nijagʰnijmsn«ni~√han ojasnnsi«√vaj  
    (ratʰanms«√ṛ-saṃganms«saṃ~√gam)nmsl dʰanannsl«√dʰan hitajnsl«√dʰā |
    stavaiva·Ae1s«√stu abibʰīvaṃstp·I?si«a~√bʰī hṛdnnsi 



2. Thou conquerest thus with might when car meets car, and when the prize is staked:
   With fearless heart will I sing praise.



ásya vratā́ni nā́dʰṛ́ṣe pávamānasya dūḍʰyā̀ |
rujá yástvā pṛtanyáti || 3||



3.  ayamr3msg vratannpa«√vṛ2 nac ādʰṛṣev···D··«ā~√dʰṛṣ  
    pavamānanmsg«√pū dūḍʰīnfsi«dus~√dʰī |
    rujava·Ao2s«√ruj yasr3msn tvamr2msa pṛtanyativp·A·3s«√pṛtany 



3. No one with evil thought assails this Pavamana's holy laws:
   Crush him who fain would fight with thee.



táṃ hinvanti madacyútaṃ háriṃ nadī́ṣu vājínam |
índumíndrāya matsarám || 4||



4.  sasr3msa hinvantivp·A·3p«√hi (madanms«√mad-cyutjms«√cyu)jmsa  
    harijmsa«√hṛ nadīnfpl«√nad vājinnmsa«√vāj |
    indunmsa«√ind indraNmsd«√ind (madnms«√mad-sarajms«√sṛ)jmsa 



4. For Indra to the streams they drive the tawny rapture-dropping Steed,
   Indu the bringer of delight.






Sūkta 9.54 

asyá pratnā́mánu dyútaṃ śukráṃ duduhre áhrayaḥ |
páyaḥ sahasrasā́mṛ́ṣim || 1||



1.  ayamr3msg pratnajfsa anup dyutnfsa«√dyut  
    śukrajnsa«√śuc duduhreva·I·3p«√duh ahrījmpn«a~√hrī |
    payasnnsa«√pī (sahasrau-sanjms«√san)jmsa ṛṣinmsa«√ṛṣ 



1. AFTER his ancient splendour, they, the bold, have drawn the bright milk from
   The Sage who wins a thousand gifts.



ayáṃ sū́rya ivopadṛ́gayáṃ sárāṃsi dʰāvati |
saptá praváta ā́ dívam || 2||



2.  ayamr3msn sūryanmsn«√sūr ivac upadṛknfsn«upa~√dṛś  
    ayamr3msn sarasnnpa«√sṛ dʰāvativp·A·3s«√dʰāv |
    saptau pravatnfpa āp dyunmsa 



2. In aspect he is like the Sun; he runneth forward to the lakes,
   Seven currents flowing through the sky.



ayáṃ víśvāni tiṣṭʰati punānó bʰúvanopári |
sómo devó ná sū́ryaḥ || 3||



3.  ayamr3msn viśvajnpa«√viś tiṣṭʰativp·A·3s«√stʰā  
    punānajmsn«√pū bʰuvanannpa«√bʰū uparia |
    somanmsn«√su devanmsn«√div nac sūryanmsn«√sūr 



3. He, shining in his splendour, stands high over all things that exist-
   Soma, a God as Surya is.



pári ṇo devávītaye vā́jām̐ arṣasi gómataḥ |
punāná indavindrayúḥ || 4||



4.  parip vayamr1mpd (devanms«√div-vītinfs«√vī)nfsd  
    vājanmpa«√vāj arṣasivp·A·2s«√ṛṣ gomatjmpa |
    punānajmsn«√pū indunmsv«√ind (indraNms«√ind-yujms«√yu)jmsn 



4. Thou, Indu, in thy brilliancy, pourest on us, as Indra's Friend,
   Wealth from the kine to feast the Gods.






Sūkta 9.55 

yávaṃyavaṃ no ándʰasā puṣṭámpuṣṭaṃ pári srava |
sóma víśvā ca saúbʰagā || 1||



1.  (yavanmsa-yavanmsa)a vayamr1mpd andʰasnnsi«√andʰ  
    (puṣṭajmsa«√puṣ-puṣṭajmsa«√puṣ)a parip sravavp·Ao2s«√sru |
    somaNmsv«√su viśvannsa«√viś cac saubʰagānnpa«su~√bʰaj 



1. POUR on us with thy juice all kinds of corn, each sort of nourishment,
   And, Soma, all felicities.



índo yátʰā táva stávo yátʰā te jātámándʰasaḥ |
ní barhíṣi priyé sadaḥ || 2||



2.  induNmsv«√ind yadr3nsi tvamr2msg stavanmsn«√stu  
    yadr3nsi tvamr2msg jātannsn«√jan andʰasnnsb«√andʰ |
    nip barhisnnsl«√barh priyajnsl«√prī sadasvp·AE2s«√sad 



2. As thine, O Indu, is the praise, and thine what springeth from the juice,
   Seat thee on the dear sacred grass.



utá no govídaśvavítpávasva somā́ndʰasā |
makṣū́tamebʰiráhabʰiḥ || 3||



3.  utac vayamr1mpd (gonfs-vidjms«√vid)jmsn (aśvanms«√aś-vidjms«√vid)jmsn  
    pavasvava·Ao2s«√pū somanmsv«√su andʰasnnsi«√andʰ |
    makṣūtamajnpi ahannpi 



3. And, finding for us kine and steeds, O Soma, with thy juice flow on
   Through days that fly most rapidly.



yó jinā́ti ná jī́yate hánti śátrumabʰī́tya |
sá pavasva sahasrajit || 4||



4.  yasr3msn jinātivp·A·3s«√jyā nac jīyatevp·A·3s«√jyā  
    hantivp·A·3s«√han śatrunmsa«√śad abʰītyaa«abʰi~√i |
    sasr3msn pavasvava·Ao2s«√pū (sahasrau-jitjms«√ji)jmsv 



4. As one who conquers, ne'er subdued, attacks and stays the enemy,
   Thus, Vanquisher of thousands! flow.






Sūkta 9.56 

pári sóma ṛtáṃ bṛhádāśúḥ pavítre arṣati |
vigʰnánrákṣāṃsi devayúḥ || 1||



1.  parip somanmsn«√su ṛtannsa«√ṛ bṛhatjnsa«√bṛh  
    āśujmsn«√aś pavitrannsl«√pū arṣativp·A·3s«√ṛṣ |
    vigʰnanttp·Amsn«vi~√han rakṣasnnpa«√rakṣ (devanms«√div-yujms«√yu)jmsn 



1. SWIFT to the purifying sieve flows Soma as exalted Law,
   Slaying the fiends, loving the Gods.



yátsómo vā́jamárṣati śatáṃ dʰā́rā apasyúvaḥ |
índrasya sakʰyámāviśán || 2||



2.  yada somanmsn«√su vājanmsa«√vāj arṣativp·A·3s«√ṛṣ  
    śatau dʰārānfpa«√dʰṛ (apasnns-yūjfs«√yu)jfpa |
    indraNmsg«√ind sakʰyannsa«√sac āviśanttp·Amsn«ā~√viś 



2. When Soma pours the strengthening food a hundred ever-active streams
   To Indra's friendship win their way.



abʰí tvā yóṣaṇo dáśa jāráṃ ná kanyā̀nūṣata |
mṛjyáse soma sātáye || 3||



3.  abʰip tvamr2msa yoṣannfpn«√yu daśau  
    jāranmsa«√jṝ nac kanyānfsn«√kan anūṣatavp·U·3p«√nū |
    mṛjyasevp·A·2s«√mṛj somaNmsv«√su sātinfsd«√san 



3. Ten Dames have sung to welcome thee, even as a maiden greets her love:
   O Soma, thou art decked to win.



tvámíndrāya víṣṇave svādúrindo pári srava |
nṝ́nstotṝ́npāhyáṃhasaḥ || 4||



4.  tvamr2msn indraNmsd«√ind viṣṇuNmsd«√viṣ  
    svādujmsn«√svad induNmsv«√ind parip sravavp·Ao2s«√sru |
    nṛnmpa stotṛnmpa«√stu pāhivp·Ao2s«√pā2 aṃhasnnsb«√aṃh 



4. Flow hitherward, O Indu, sweet to Indra and to Visnu: guard
   The men, the singers, from distress.






Sūkta 9.57 

prá te dʰā́rā asaścáto divó ná yanti vṛṣṭáyaḥ |
ácʰā vā́jaṃ sahasríṇam || 1||



1.  prap tvamr2msg dʰārānfpn«√dʰṛ asaścatjfpn«a~√sac  
    dyunmsb nac yantivp·A·3p«√i vṛṣṭinfpn«√vṛṣ |
    acʰāp vājanmsa«√vāj sahasrinjmsa 



1. THY streams that never fail or waste flow forth like showers of rain from heaven,
   To bring a thousand stores of strength.



abʰí priyā́ṇi kā́vyā víśvā cákṣāṇo arṣati |
háristuñjāná ā́yudʰā || 2||



2.  abʰip priyajnpa«√prī kāvyannpa«√kū  
    viśvajnpa«√viś cakṣāṇata·Amsn«√cakṣ arṣativp·A·3s«√ṛṣ |
    harijmsn«√hṛ tuñjānata·Amsn«√tuj āyudʰannpa«ā~√yudʰ 



2. He flows beholding on his way all well beloved sacred lore,
   Green-tinted, brandishing his, arms.



sá marmṛjāná āyúbʰiríbʰo rā́jeva suvratáḥ |
śyenó ná váṃsu ṣīdati || 3||



3.  sasr3msn marmṛjānatp·Amsn«√mṛj āyujmpi«√i  
    (ir3ms-bʰajms«√bʰā)jmsn rājannmsn«√rāj ivac suvratajmsn«su~√vṛ2 |
    śyenanmsn nac vannfpl sīdativp·A·3s«√sad 



3. He, when the people deck him like a docile king of elephants.
   Sits as a falcon in the wood.



sá no víśvā divó vásūtó pṛtʰivyā́ ádʰi |
punāná indavā́ bʰara || 4||



4.  sasr3msn vayamr1mpd viśvajnpa«√viś dyunmsb vasunnpa«√vas  
    utac uc pṛtʰivīnfsb«√pṛtʰ adʰip |
    punānajmsn«√pū indunmsv«√ind āp bʰaravp·Ao2s«√bʰṛ 



4. So bring thou hitherward to us, Indu, while thou art purified,
   All treasures both of heaven and earth.






Sūkta 9.58 

táratsá mandī́ dʰāvati dʰā́rā sutásyā́ndʰasaḥ |
táratsá mandī́ dʰāvati || 1||



1.  taratvp·AE3s«√tṝ sasr3msn mandinnmsn«√mand dʰāvativp·A·3s«√dʰāv  
    dʰārānfsn«√dʰṛ sutajmsg«√su andʰasnnsb«√andʰ |
    taratvp·AE3s«√tṝ sasr3msn mandinnmsn«√mand dʰāvativp·A·3s«√dʰāv 



1. SWIFT runs this giver of delight, even the stream of flowing juice:
   Swift runs this giver of delight.



usrā́ veda vásūnāṃ mártasya devyávasaḥ |
táratsá mandī́ dʰāvati || 2||



2.  usrānfsn«√vas vedavp·I·3s«√vid vasunnpg«√vas  
    martanmsg«√mṛ devīnfsn«√div avasnnpa«√av |
    taratvp·AE3s«√tṝ sasr3msn mandinmsn«√mand dʰāvativp·A·3s«√dʰāv 



2. The Morning knows all precious things, the Goddess knows her grace to man:
   Swift runs this giver of delight.



dʰvasráyoḥ puruṣántyorā́ sahásrāṇi dadmahe |
táratsá mandī́ dʰāvati || 3||



3.  dʰvasranmdg«√dʰvaṃs (purujms«√pṝ-santinfs«√san)nmdg  
    āp sahasrannpa dadmaheva·A·1p«√dā |
    taratvp·AE3s«√tṝ sasr3msn mandinmsn«√man dʰāvativp·A·3s«√dʰāv 



3. We have accepted thousands from Dhvasra's and Purusanti's hands:
   Swift runs this giver of delight.



ā́ yáyostriṃśátaṃ tánā sahásrāṇi ca dádmahe |
táratsá mandī́ dʰāvati || 4||



4.  āp yasr3mdg (triu-śatau)u tannfsi«√tan  
    sahasrannpa cac dadmaheva·A·1p«√dā |
    taratvp·AE3s«√tṝ sasr3msn mandinmsn«√mand dʰāvativp·A·3s«√dʰāv 



4. From whom we have accepted thus thousands and three times ten beside:
   Swift runs this giver of delight.






Sūkta 9.59 

pávasva gojídaśvajídviśvajítsoma raṇyajít |
prajā́vadrátnamā́ bʰara || 1||



1.  pavasvava·Ao2s«√pū (gonfs-jitjms«√ji)jmsn (aśvanms«√aś-jitjms«√ji)jmsn  
    (viśvanns«√viś-jitjms«√ji)jmsn somanmsv«√su (raṇyanns«√raṇ-jitjms«√ji)jmsn |
    prajāvatjnsa«pra~√jan ratnannsa«√rā āp bʰaravp·Ao2s«√bʰṛ 



1. FLOW onward, Soma, winning kine, and steeds, and all that gives delight:
   Bring hither wealth with progeny.



pávasvādbʰyó ádābʰyaḥ pávasvaúṣadʰībʰyaḥ |
pávasva dʰiṣáṇābʰyaḥ || 2||



2.  pavasvava·Ao2s«√pū apnfpd adābʰyajmsn«a~√dabʰ  
    pavasvava·Ao2s«√pū (oṣanms«√uṣ-dʰijfs«√dʰā)nfpd |
    pavasvava·Ao2s«√pū (dʰīnfs«√dʰī-sanājms«√san)nfpd 



2. Flow onward from the waters, flow, inviolable, from the plants:
   Flow onward from the pressing-boards.



tváṃ soma pávamāno víśvāni duritā́ tara |
kavíḥ sīda ní barhíṣi || 3||



3.  tvamr2msn somanmsv«√su pavamānajmsn«√pū  
    viśvannpa«√viś duritannpa«dus~√i taravp·Ao2s«√tṝ |
    kavinmsn«√kū sīdavp·Ao2s«√sad nip barhisnnsl«√barh 



3. Soma, as Pavamana, pass over all trouble and distress:
   Sit on the sacred grass, a Sage.



pávamāna svàrvido jā́yamāno'bʰavo mahā́n |
índo víśvām̐ abʰī́dasi || 4||



4.  pavamānajmsv«√pū svarnnsa vidasvp·AE2s«√vid  
    jāyamānatp·Amsn«√jan abʰavasvp·Aa2s«√bʰū mahatjmsn«√mah |
    indunmsv«√ind viśvajmpa«√viś abʰip idc asivp·A·2s«√as 



4. Thou, Pavamana, foundest light; thou at thy birth becamest great:
   O Indu, thou art over all.






Sūkta 9.60 

prá gāyatréṇa gāyata pávamānaṃ vícarṣaṇim |
índuṃ sahásracakṣasam || 1||



1.  prap gāyatranmsi«√gai gāyatavp·AE2p«√gai  
    pavamānajmsa«√pū vicarṣaṇijmsa«vi~√kṛṣ |
    indunmsa«√ind (sahasrau-cakṣasnms«√cakṣ)jmsa 



1. SING forth and laud with sacred song most active Pavamana, laud
   Indu who sees with thousand eyes.



táṃ tvā sahásracakṣasamátʰo sahásrabʰarṇasam |
áti vā́ramapāviṣuḥ || 2||



2.  sasr3msa tvamr2msa (sahasrau-cakṣasnms«√cakṣ)jmsa  
    atʰāa uc (sahasrau-bʰarṇasnns«√bʰṛ)jmsn |
    atip vāranmsa«√vṛ2 apāviṣurvp·U·3p«√pū 



2. Thee who hast thousand eyes to see, bearer of thousand burdens, they
   Have filtered through the fleecy cloth.



áti vā́rānpávamāno asiṣyadatkaláśām̐ abʰí dʰāvati |
índrasya hā́rdyāviśán || 3||



3.  atip vāranmpa«√vṛ2 pavamānajmsn«√pū  
    asiṣyadatva·U·3s«√syand kalaśanmpa«√kal? abʰip dʰāvativp·A·3s«√dʰāv |
    indraNmsg«√ind hārdinnsa«√hṛ āviśanttp·Ams?«ā~√viś 



3. He, Pavamana, hath streamed through the fleece then: he runs into the jars,
   Finding his way to Indra's heart.



índrasya soma rā́dʰase śáṃ pavasva vicarṣaṇe |
prajā́vadréta ā́ bʰara || 4||



4.  indraNmsg«√ind somanmsv«√su rādʰasnnsd«√rādʰ  
    śama«√śam pavasvava·Ao2s«√pū vicarṣaṇinmsv«vi~√kṛṣ |
    prajāvatjnsa«pra~√jan retasnnsa«√rī āp bʰaravp·Ao2s«√bʰṛ 



4. That Indra may be bounteous, flow, most active Soma, for our weal:
   Bring genial seed with progeny.






Sūkta 9.61 

ayā́ vītī́ pári srava yásta indo mádeṣvā́ |
avā́hannavatī́rnáva || 1||



1.  ar3nsi vītinfsi«√vī parip sravavp·Ao2s«√sru  
    yasr3msn tvamr2msg indunmsv«√ind madanmpl«√mad āp |
    avāhanvp·U·3s«ava~√han navatīnfpa navau 



1. FLOW onward, Indu, with this food for him who in thy wild delight
   Battered the nine-and-ninety down,



púraḥ sadyá ittʰā́dʰiye dívodāsāya śámbaram |
ádʰa tyáṃ turváśaṃ yádum || 2||



2.  purnfpa«√pṝ sadyasa (ittʰāc-ādʰījms«ā~√dʰī)jmsd  
    (dyunmsg-dāsanms«√dās)Nmsd śambaraNmsa |
    adʰaa syar3msa turvaśaNmsa«√turv yaduNmsa 



2. Smote swiftly forts, and gambara, then Yadu and that Turvaga,
   For pious Divodasa's sake.



pári ṇo áśvamaśvavídgómadindo híraṇyavat |
kṣárā sahasríṇīríṣaḥ || 3||



3.  parip vayamr1mpd aśvanmsa«√aś (aśvanms«√aś-vidjms«√vid)jmsn  
    gomatjmpn indunmsv«√ind hiraṇyavatjmsn«√hṛ |
    kṣarava·Ao2s«√kṣar sahasriṇījfpa iṣnfpa«√iṣ 



3. Finder of horses, pour on us horses and
   wealth in kine and gold,
   And, Indu, food in boundless store.



pávamānasya te vayáṃ pavítramabʰyundatáḥ |
sakʰitvámā́ vṛṇīmahe || 4||



4.  pavamānanmsg«√pū tvamr2msg vayamr1mpn  
    pavitrannsa«√pū abʰyundattp·A?sg«abʰi~√ud |
    sakʰitvannsa«√sac āp vṛṇīmaheva·A·1p«√vṛ2 



4. We seek to win thy friendly love, even Pavamana's flowing o'er
   The limit of the cleansing sieve.



yé te pavítramūrmáyo'bʰikṣáranti dʰā́rayā |
tébʰirnaḥ soma mṛḷaya || 5||



5.  yasr3mpn tvamr2msg pavitrannsa«√pū ūrminmpn«√ṛ  
    abʰikṣarantivp·A·3p«abʰi~√kṣar dʰārānfsi«√dʰṛ |
    sasr3mpi vayamr1mpd somaNmsv«√su mṛḷayavp·Ao2s«√mṛḷ 



5. With those same waves which in their stream overflow the purifying sieve,
   Soma; be gracious unto us.



sá naḥ punāná ā́ bʰara rayíṃ vīrávatīmíṣam |
ī́śānaḥ soma viśvátaḥ || 6||



6.  sasr3msn vayamr1mpd punānajmsn«√pū āp bʰaravp·Ao2s«√bʰṛ  
    rayinmsa«√rā vīravatījfsa«√vīr iṣnfsa«√iṣ |
    īśānajmsn«√īś somaNmsv«√su viśvatasa«√viś 



6. O Soma, being purified, bring us from all sides,-for thou canst,-
   Riches and food with hero sons.



etámu tyáṃ dáśa kṣípo mṛjánti síndʰumātaram |
sámādityébʰirakʰyata || 7||



7.  etasr3msa uc syar3msa daśau kṣipnfpn«√kṣip  
    mṛjantivp·A·3p«√mṛj (sindʰunms«√sindʰ-mātṛnfsa«√mā)jmsa |
    samp ādityanmpi«a~√dā akʰyatava·Aa3s«√kʰyā 



7. Him here, the Child whom streams have borne, the ten swift fingers beautify
   With the Adityas is he seen.



sámíndreṇotá vāyúnā sutá eti pavítra ā́ |
sáṃ sū́ryasya raśmíbʰiḥ || 8||



8.  samp indraNmsi«√ind utac vāyuNmsi«√vā  
    sutajmsn«√su etivp·A·3s«√i pavitrannsl«√pū āp |
    samp sūryanmsg«√sūr raśminmpi«√raś 



8. With Indra and with Vayu he, effused, flows onward withthe beams
   Of Surya to the cleansing sieve.



sá no bʰágāya vāyáve pūṣṇé pavasva mádʰumān |
cā́rurmitré váruṇe ca || 9||



9.  sasr3msn vayamr1mpd bʰagaNmsd«√bʰaj vāyuNmsd«√vā  
    pūṣanNmsd«√pūṣ pavasvava·Ao2s«√pū madʰumantjmsn«√madʰ |
    cārujmsn«√can mitraNmsl«√mitʰ varuṇaNmsl«√vṛ cac 



9. Flow rich in sweets and lovely for our Bhaga, Vayu, Pusan flow
   For Mitra and for Varuna.



uccā́ te jātámándʰaso diví ṣádbʰū́myā́ dade |
ugráṃ śárma máhi śrávaḥ || 10||



10. uccāa«ud~√añc tvamr2msg jātannsn«√jan andʰasnnsb«√andʰ  
     dyunmsl sattp·Amsn«√as bʰūminfsl«√bʰū āp dadevp·I·1s«√dā |
     ugrajnsa«√vaj śarmannnsa«√śri mahijnsa«√mah śravasnnsa«√śru 



10. High is thy juice's birth: though set in heaven, on earth it hath obtained
   Strong sheltering power and great renown.



enā́ víśvānyaryá ā́ dyumnā́ni mā́nuṣāṇām |
síṣāsanto vanāmahe || 11||



11. enar3npa viśvajnpa«√viś arijmsb«√ṛ āp  
     dyumnannpa mānuṣanmpg«√man |
     siṣāsanttp·Ampn«√san vanāmaheva·A·1p«√van 



11. Striving to win, with him we gain all wealth from the ungodly man,
   Yea, all the glories of mankind.



sá na índrāya yájyave váruṇāya marúdbʰyaḥ |
varivovítpári srava || 12||



12. sasr3msn vayamr1mpd indraNmsd«√ind (yajnfs«√yaj-yujms«√yu)jmsd  
     varuṇaNmsd«√vṛ marutNmpd |
     (varivasnns«√vṛ-vidjms«√vid)jmsn parip sravavp·Ao2s«√sru 



12. Finder of room and freedom, flow for Indra whom we must adore,
   For Varuna and the Marut host.



úpo ṣú jātámaptúraṃ góbʰirbʰaṅgáṃ páriṣkṛtam |
índuṃ devā́ ayāsiṣuḥ || 13||



13. upap uc sup jātannsa«√jan (apnfs-turjms«√tur)jmsa  
     gonfpi bʰaṅgajmsa«√bʰaṅj pariṣkṛtajmsa«pari~√kṛ |
     indunmsa«√ind devanmpn«√div ayāsiṣurvp·U·3p«√yā 



13. The Gods have come to Indu well-descended, beautified with milk,
   The active crusher of the foe.



támídvardʰantu no gíro vatsáṃ saṃśíśvarīriva |
yá índrasya hṛdaṃsániḥ || 14||



14. sasr3msa idc vardʰantuvp·Ao3p«√vṛdʰ vayamr1mpg girnfpn«√gṝ  
     vatsanmsa saṃśiśvarīnfpn«sam~√śū ivac |
     yasr3msn indraNmsg«√ind (hṛdnnsa-saninms«√san)nmsn 



14. Even as mother cows their calf, so let our praise-songs strengthen him,
   Yea, him who winneth Indra's heart.



árṣā ṇaḥ soma śáṃ gáve dʰukṣásva pipyúṣīmíṣam |
várdʰā samudrámuktʰyàm || 15||



15. arṣavp·Ao2s«√ṛṣ vayamr1mpd somaNmsv«√su śama«√śam gonfsd  
     dʰukṣasvava·Ao2s«√duh pipyuṣījfsa«√pī iṣnfsa«√iṣ |
     vardʰavp·Ao2s«√vṛdʰ samudranmsa«sam~√ud uktʰyajmsa«√vac 



15. Soma, pour blessings on our kine, pour forth the food that streams with milk
   Increase the sea that merits laud.



pávamāno ajījanaddiváścitráṃ ná tanyatúm |
jyótirvaiśvānaráṃ bṛhát || 16||



16. pavamānajmsn«√pū ajījanatvp·U·3s«√jan  
     dyunmsb citrajmsa«√cit nac tanyatunmsa«√tan |
     jyotisnnsa«√jyot (vaiśvajms«√viś-naranms)jnsa bṛhatjnsa«√bṛh 



16. From heaven hath Pavamana made, as 'twere, the marvelous thunder, and
   The lofty light of all mankind.



pávamānasya te ráso mádo rājannaducʰunáḥ |
ví vā́ramávyamarṣati || 17||



17. pavamānanmsg«√pū tvamr2msg rasanmsn«√ras  
     madajmsn«√mad rājannmsv«√rāj aducʰunajmsn«a-dus~√śū |
     vip vāranmsa«√vṛ2 avyajmsa arṣativp·A·3s«√ṛṣ 



17. The gladdening and auspicious juice of thee, of Pavamana, King!
   Flows o'er the woollen straining-cloth.



pávamāna rásastáva dákṣo ví rājati dyumā́n |
jyótirvíśvaṃ svàrdṛśé || 18||



18. pavamānanmsv«√pū rasanmsn«√ras tvamr2msg  
     dakṣanmsn«√dakṣ vip rājativp·A·3s«√rāj dyumatjmsn«√dyut |
     jyotisnnsn«√jyot viśvajnsa«√viś svarnnsa dṛśev···D··«√dṛś 



18. Thy juice, O Pavamana, sends its rays abroad like splendid skill,
   Like lustre, all heaven's light, to see.



yáste mádo váreṇyasténā pavasvā́ndʰasā |
devāvī́ragʰaśaṃsahā́ || 19||



19. yasr3msn tvamr2msg madanmsn«√mad vareṇyajmsn«√vṛ2  
     sasr3msi pavasvava·Ao2s«√pū andʰasnnsi«√andʰ |
     (devanms«√div-vījms«√vī)jmsn (agʰajms«√agʰ-śaṃsanms«√śaṃs-hanjms«√han)nmsn 



19. Flow onward with that juice of thine most excellent, that brings delight,
   Slaying the wicked, dear to Gods.



jágʰnirvṛtrámamitríyaṃ sásnirvā́jaṃ divédive |
goṣā́ u aśvasā́ asi || 20||



20. jagʰnijmsn«√han vṛtrannsa«√vṛ amitriyajmsa«a~√mitʰ  
     sasnijmsn«√san vājanmsa«√vāj (divanmsl-divanmsl)a |
     (gonfs-sanjms«√san)jmsn uc (aśvanms«√aś-sanjms«√san)jmsn asivp·A·2s«√as 



20. Killing the foeman and his hate, and winning booty every day,
   Gainer art thou of steeds and kine.



sámmiślo aruṣó bʰava sūpastʰā́bʰirná dʰenúbʰiḥ |
sī́dañcʰyenó ná yónimā́ || 21||



21. sammiślajmsn«sam~√miś aruṣajmsn«√ruṣ bʰavavp·Ao2s«√bʰū  
     sūpastʰājfpi«su-upa~√stʰā nac dʰenunfpi«√dʰe |
     sīdanttp·Amsn«√sad śyenanmsn nac yoninmsa«√yu āp 



21. Red-hued, be blended with the milk that seems to yield its lovely breast,
   Falcon-like resting in thine home.



sá pavasva yá ā́vitʰéndraṃ vṛtrā́ya hántave |
vavrivā́ṃsaṃ mahī́rapáḥ || 22||



22. sasr3msn pavasvava·Ao2s«√pū yasr3msn āvitʰavp·I·2s«√av  
     indraNmsa«√ind vṛtrannsd«√vṛ hantavev···D··«√han |
     vavrivaṃstp·Imsa«√vṛ mahījfpa«√mah apnfpa 



22. Flow onward thou who strengthenedst Indra to slaughter Vrtra who
   Compassed and stayed the mighty floods.



suvī́rāso vayáṃ dʰánā jáyema soma mīḍʰvaḥ |
punānó vardʰa no gíraḥ || 23||



23. suvīrajmpn«su~√vīr vayamr1mpn dʰanannpa«√dʰan  
     jayemavp·Ai1p«√ji somaNmsv«√su mīḷhvaṃstp·Imsv«√mih |
     punānajmsn«√pū vardʰavp·Ao2s«√vṛdʰ vayamr1mpg girnfpa«√gṝ 



23. Soma who rainest gifts, may we win riches with our hero sons:
   Strengthen, as thou art cleansed, our hymns.



tvótāsastávā́vasā syā́ma vanvánta āmúraḥ |
sóma vratéṣu jāgṛhi || 24||



24. (tvamr2msi-ūtajms«√av)jmpn tvamr2msg avasnnsi«√av  
     syāmavp·Ai1p«√as vanvanttp·Ampn«√van āmurjmpa«ā~√mṛ |
     somaNmsv«√su vratannpl«√vṛ2 jāgṛhivp·Ao2s«√jāgṛ 



24. Aided by thee, and through thy grace, may we be slayers when we war:
   Watch, Soma, at our solemn rites.



apagʰnánpavate mṛ́dʰó'pa sómo árāvṇaḥ |
gácʰanníndrasya niṣkṛtám || 25||



25. apagʰnanttp·Amsn«apa~√han pavateva·A·3s«√pū mṛdʰasnfpa«√mṛdʰ  
     apap somanmsn«√su arāvanjmpa«a~√rā |
     gacʰanttp·Amsn«√gam indraNmsg«√ind niṣkṛtannsa«nis~√kṛ 



25. Chasing our foemen, driving off the godless, Soma floweth on,
   Going to Indra's special place.



mahó no rāyá ā́ bʰara pávamāna jahī́ mṛ́dʰaḥ |
rā́svendo vīrávadyáśaḥ || 26||



26. mahjmsg«√mah vayamr1mpd rainmsg«√rā āp bʰaravp·Ao2s«√bʰṛ  
     pavamānanmsv«√pū jahivp·Ao2s«√han mṛdʰasnfpa«√mṛdʰ |
     rāsvava·Uo2s«√rā induNmsv«√ind vīravatjnsa«√vīr yaśasnnsa«√yaś 



26. O Pavamana, hither bring great riches, and destroy our foes:
   O Indu, grant heroic fame.



ná tvā śatáṃ caná hrúto rā́dʰo dítsantamā́ minan |
yátpunānó makʰasyáse || 27||



27. nac tvamr2msa śatau canac hrutnfpn«√hvṛ  
     rādʰasnnsa«√rādʰ ditsanttp·Amsa«√dā āp minanvp·AE3p«√mī |
     yadc punānajmsn«√pū makʰasyaseva·A·2s«√maṅkʰ 



27. A hundred obstacles have ne'er checked thee when fain to give thy boons,
   When, being cleansed, thou combatest.



pávasvendo vṛ́ṣā sutáḥ kṛdʰī́ no yaśáso jáne |
víśvā ápa dvíṣo jahi || 28||



28. pavasvava·Ao2s«√pū induNmsv«√ind vṛṣannmsn«√vṛṣ sutajmsn«√su  
     kṛdʰivp·Ao2s«√kṛ vayamr1mpa yaśasjmpn«√yaś jananmsl«√jan |
     viśvajfpa«√viś apap dviṣnfpa«√dviṣ jahivp·Ao2s«√han 



28. Indu, flow on, a mighty juice; glorify us among the folk:
   Drive all our enemies away.



ásya te sakʰyé vayáṃ távendo dyumná uttamé |
sāsahyā́ma pṛtanyatáḥ || 29||



29. ayamr3msg tvamr2msg sakʰyannsl«√sac vayamr1mpn  
     tvamr2msg induNmsv«√ind dyumnannsl uttamajnsl |
     sāsahyāmavp·Ii1p«√sah pṛtanyantnmpa«√pṛtany 



29. Indu, in this thy friendship most lofty and glorious may we
   Subdue all those who war with us.



yā́ te bʰīmā́nyā́yudʰā tigmā́ni sánti dʰū́rvaṇe |
rákṣā samasya no nidáḥ || 30||



30. yadr3npn tvamr2msg bʰīmajnpn«√bʰī āyudʰannpn«ā~√yudʰ  
     tigmajnpn«√tij santivp·A·3p«√as dʰūrvannnsd«√dʰūrv |
     rakṣavp·Ao2s«√rakṣ samar3msg vayamr1mpa nidnfsb«√nid 



30. Those awful weapons that thou hast, sharpened at point to strike men down-
   Guard us therewith from every foe.






Sūkta 9.62 

eté asṛgramíndavastiráḥ pavítramāśávaḥ |
víśvānyabʰí saúbʰagā || 1||



1.  etasr3mpn asṛgramvp·U·3p«√sṛj indunmpn«√ind  
    tirasa«√tṝ pavitrannsa«√pū āśujmpn«√aś |
    viśvajnpa«√viś abʰip saubʰagannpa«su~√bʰaj 



1. THESE rapid Soma-drops have been poured through the purifying sieve
   To bring us all felicities.



vigʰnánto duritā́ purú sugā́ tokā́ya vājínaḥ |
tánā kṛṇvánto árvate || 2||



2.  vigʰnanttp·Amsn«vi~√han duritajnpa«dus~√i purua«√pṝ  
    sugajmpn«su~√gam tokannsd«√tuc vājinnmsg«√vāj |
    tanāa«√tan kṛṇvanttp·Ampn«√kṛ arvatnmsd«√ṛ 



2. Dispelling manifold mishap, giving the courser's progeny,
   Yea, and the warrior steed, success.



kṛṇvánto várivo gáve'bʰyàrṣanti suṣṭutím |
íḷāmasmábʰyaṃ saṃyátam || 3||



3.  kṛṇvanttp·Ampn«√kṛ varivasnnsa«√vṛ gonfsd  
    abʰip arṣantivp·A·3p«√ṛṣ suṣṭutinfsa«su~√stu |
    iḷānfsa vayamr1mpd saṃyatjfsa«sam~√yam 



3. Bringing prosperity to kine, they make perpetual Ila flow
   To us for noble eulogy.



ásāvyaṃśúrmádāyāpsú dákṣo giriṣṭʰā́ḥ |
śyenó ná yónimā́sadat || 4||



4.  asāvivp·U·3s«√su aṃśunmsn«√aś madanmsd«√mad  
    apnfpl dakṣajmsn«√dakṣ (girinms-stʰājms«√stʰā)jmsn |
    śyenanmsn nac yoninmsa«√yu āp asadatvp·U·3s«√sad 



4. Strong, mountain-born, the stalk hath been pressed in the streams for rapturous joy:
   Hawk-like he settles in his home.



śubʰrámándʰo devávātamapsú dʰūtó nṛ́bʰiḥ sutáḥ |
svádanti gā́vaḥ páyobʰiḥ || 5||



5.  śubʰrajnsn«√śubʰ andʰasnnsn«√andʰ (devanms«√div-vātajns«√van)jnsn  
    apnfpl dʰūtajmsn«√dʰū nṛnmpi sutajmsn«√su |
    svadantivp·A·3p«√svad gonfpa payasnnpi«√pī 



5. Fair is the God-loved juice; the plant is washed in waters, pressed by men
   The milch-kine sweeten it with milk.



ā́dīmáśvaṃ ná hétāró'śūśubʰannamṛ́tāya |
mádʰvo rásaṃ sadʰamā́de || 6||



6.  ātc īmr3msa aśvanmsa«√aś nac hetṛnmpn«√hi  
    aśūśubʰanva·U·3p«√śubʰ amṛtannsd«a~√mṛ |
    madʰunnsg«√madʰ rasanmsa«√ras (sadʰap-mādanms«√mad)nmsl 



6. As drivers deck a courser, so have they adorned the meath's juice for
   Ambrosia, for the festival.



yā́ste dʰā́rā madʰuścútó'sṛgraminda ūtáye |
tā́bʰiḥ pavítramā́sadaḥ || 7||



7.  yār3fpn tvamr2msg dʰārānfpn«√dʰṛ (madʰunns«√madʰ-ścutjms«√ścut)jmpn  
    asṛgramvp·U·3p«√sṛj indunmsv«√ind ūtinfsd«√av |
    tār3fpi pavitrannsa«√pū āp asadasvp·Aa2s«√sad 



7. Thou, Indu, with thy streams that drop sweet juices, which were poured for help,
   Hast settled in the cleansing sieve.



só arṣéndrāya pītáye tiró rómāṇyavyáyā |
sī́danyónā váneṣvā́ || 8||



8.  sasr3msn arṣavp·Ao2s«√ṛṣ indraNmsd«√ind pītinfsd«√pā  
    tirasa«√tṝ romannnpa«√ruh avyayajnpa |
    sīdanttp·Amsn«√sad yoninmsl«√yu vanannpl«√van āp 



8. So flow thou onward through the fleece, for Indra flow, to be his drink,
   Finding thine home in vats of wood.



tvámindo pári srava svā́diṣṭʰo áṅgirobʰyaḥ |
varivovídgʰṛtáṃ páyaḥ || 9||



9.  tvamr2msn indunmsv«√ind parip sravavp·Ao2s«√sru  
    svādiṣṭʰajmsn«√svad aṅgirasnmpd«√aṅg |
    (varivasnns«√vṛ-vidjms«√vid)jnsn gʰṛtajnsn«√gʰṛ payasnnsn«√pī 



9. As giving room and freedom, as most sweet, pour butter forth and milk,
   O Indu, for the Angirases.



ayáṃ vícarṣaṇirhitáḥ pávamānaḥ sá cetati |
hinvāná ā́pyaṃ bṛhát || 10||



10. ayamr3msn vicarṣaṇijmsn«vi~√kṛṣ hitajmsn«√hi  
     pavamānanmsn«√pū sasr3msn cetativp·A·3s«√cit |
     hinvānata·Amsn«√hi āpyannsa«√āp bṛhatjnsa«√bṛh 



10. Most active and benevolent, this Pavamana, sent to us
   For lofty friendship, meditates.



eṣá vṛ́ṣā vṛ́ṣavrataḥ pávamāno aśastihā́ |
káradvásūni dāśúṣe || 11||



11. eṣasr3msn vṛṣannmsn«√vṛṣ (vṛṣanms«√vṛṣ-vratanns«√vṛ2)jmsn  
     pavamānanmsn«√pū (aśastinfs«√śas-hanjms«√han)jmsn |
     karatvp·Ae3s«√kṛ vasunnpa«√vas dāśvaṅstp·Imsd«√dāś 



11. Queller of curses, mighty, with strong sway, this Pavamana shall
   Bring treasures to the worshipper.



ā́ pavasva sahasríṇaṃ rayíṃ gómantamaśvínam |
puruścandráṃ puruspṛ́ham || 12||



12. āp pavasvava·Ao2s«√pū sahasrinjmsa  
     rayinmsa«√rā gomatjmsa aśvinjmsa«√aś |
     (purua«√pṝ-ścandrajms«√ścand)jmsa (purua«√pṝ-spṛhjms«√spṛh)jmsa 



12. Pour thou upon us thousandfold possessions, both of kine and steeds,
   Exceeding glorious, much-desired.



eṣá syá pári ṣicyate marmṛjyámāna āyúbʰiḥ |
urugāyáḥ kavíkratuḥ || 13||



13. eṣasr3msn syar3msn parip sicyatevp·A·3s«√sic  
     marmṛjyamānatp·Amsn«√mṛj āyujmpi«√i |
     (urua«√ṛ-gāyajms«√gā)jmsn (kavinms«√kū-kratunms«√kṛ)nmsn 



13. Wandering far, with wise designs, the juice here present is effused,
   Made beautiful by living men.



sahásrotiḥ śatā́magʰo vimā́no rájasaḥ kavíḥ |
índrāya pavate mádaḥ || 14||



14. (sahasrau-ūtinfs«√av)jmsn (śatau-magʰajms«√maṃh)jmsn  
     vimānajmsn«vi~√man rajasnnsg«√raj kavinmsn«√kū |
     indraNmsd«√ind pavateva·A·3s«√pū madanmsn«√mad 



14. For Indra flows the gladdening drink, the measurer of the region, Sage,
   With countless wealth and endless help.



girā́ jātá ihá stutá índuríndrāya dʰīyate |
víryónā vasatā́viva || 15||



15. gīrnfsi«√gṝ jātajmsn«√jan ihaa stutajmsn«√stu  
     indunmsn«√ind indraNmsd«√ind dʰīyatevp·A·3s«√dʰā |
     vinmsn yoninmsl«√yu vasatinfsl«√vas ivac 



15. Born on the mountain, lauded here, Indu for Indra is set down,
   As in her sheltering nest a bird.



pávamānaḥ sutó nṛ́bʰiḥ sómo vā́jamivāsarat |
camū́ṣu śákmanāsádam || 16||



16. pavamānanmsn«√pū sutajmsn«√su nṛnmpi  
     somanmsn«√su vājanmsa«√vāj ivac asaratvp·Aa3s«√sṛ |
     camūnfpl śakmannmsi«√śak āsadamv···D··«ā~√sad 



16. Pressed by the men, as 'twere to war hath Soma Pavamana sped,
   To test with might within the vats.



táṃ tripṛṣṭʰé trivandʰuré rátʰe yuñjanti yā́tave |
ṛ́ṣīṇāṃ saptá dʰītíbʰiḥ || 17||



17. sasr3msa (triu-pṛṣṭʰanns«pra~√stʰā)jmsl (triu-vannfs«√van-dʰurajms«√dʰṛ)jmsl  
     ratʰanmsl«√ṛ yuñjantivp·A·3p«√yuj yātavev···D··«√yā |
     ṛṣinmpg«√ṛṣ saptau dʰītinfpi«√dʰī 



17. That he may move, they yoke him to the three-backed triple-seated car
   By the Seven Rsis' holy songs.



táṃ sotāro dʰanaspṛ́tamāśúṃ vā́jāya yā́tave |
háriṃ hinota vājínam || 18||



18. sasr3msa sotṛnmpv«√su (dʰananns«√dʰan-spṛtjms«√spṛ)jmsa  
     āśujmsa«√aś vājanmsd«√vāj yātavev···D··«√yā |
     harijmsa«√hṛ hinotavp·Ao2p«√hi vājinnmsa«√vāj 



18. Drive ye that Tawny Courser, O ye pressers, on his way to war,
   Swift Steed who carries off the spoil.



āviśánkaláśaṃ sutó víśvā árṣannabʰí śríyaḥ |
śū́ro ná góṣu tiṣṭʰati || 19||



19. āviśanttp·Amsn«ā~√viś kalaśanmsa«√kal? sutajmsn«√su  
     viśvajfpa«√viś arṣanttp·Ams?«√ṛṣ abʰip śrīnfpa«√śrī |
     śūranmsn«√śūr nac gonfpl tiṣṭʰativp·A·3s«√stʰā 



19. Pouring all glories hither, he, effused and entering the jar,
   Stands like a hero mid the kine.



ā́ ta indo mádāya káṃ páyo duhantyāyávaḥ |
devā́ devébʰyo mádʰu || 20||



20. āp sasr3mpn induNmsv«√ind madanmsd«√mad kamc  
     payasnnsa«√pī duhantivp·A·3p«√duh āyujmpn«√i |
     devanmpn«√div devanmpd«√div madʰunnsa«√madʰ 



20. Indu, the living men milk out the juice to make the rapturous draught:
   Gods for the Gods milk out the meath.



ā́ naḥ sómaṃ pavítra ā́ sṛjátā mádʰumattamam |
devébʰyo devaśrúttamam || 21||



21. āp vayamr1mpd somanmsa«√su pavitrannsl«√pū āp  
     sṛjatava·AE3p«√sṛj madʰumattamajmsa«√madʰ |
     devanmpd«√div (devanms«√div-śruttamajms«√śru)jmsa 



21. Pour for the Gods into the sieve our Soma very rich in sweets,
   Him whom the Gods most gladly hear.



eté sómā asṛkṣata gṛṇānā́ḥ śrávase mahé |
madíntamasya dʰā́rayā || 22||



22. etasr3mpn somanmpn«√su asṛkṣatava·U·3p«√sṛj  
     gṛṇānatp·Ampn«√gṝ śravasnnsd«√śru mahjnsd«√mah |
     madintamajmsg«√mad dʰārānfsi«√dʰṛ 



22. Into his stream who gladdens best these Soma juices have been poured,
   Lauded with songs for lofty fame.



abʰí gávyāni vītáye nṛmṇā́ punānó arṣasi |
sanádvājaḥ pári srava || 23||



23. abʰip gavyajnpa vītinfsd«√vī  
     (nṛnms-mnanfs«√man)nnpa punānajmsn«√pū arṣasivp·A·2s«√ṛṣ |
     (sanata«√san-vājanms«√vāj)jmsn parip sravavp·Ao2s«√sru 



23. Thou flowest to enjoy the milk, and bringest valour, being cleansed:
   Winning the spoil flow hitherward.



utá no gómatīríṣo víśvā arṣa pariṣṭúbʰaḥ |
gṛṇānó jamádagninā || 24||



24. utac vayamr1mpd gomatījfpa iṣnfpa«√iṣ  
     viśvājfpa«√viś arṣavp·Ao2s«√ṛṣ pariṣṭubʰjfpa«pari~√stubʰ |
     gṛṇānatp·Amsn«√gṝ (jamatjms«√jam-agninms«√aṅg)Nmsi 



24. And, hymned by Jamadagnis, let all nourishment that kine supply,
   And general praises, flow to us.



pávasva vācó agriyáḥ sóma citrā́bʰirūtíbʰiḥ |
abʰí víśvāni kā́vyā || 25||



25. pavasvava·Ao2s«√pū vācnfsg«√vac agriyanmsn«√aṅg  
     somaNmsv«√su citrajfpi«√cit ūtinfpi«√av |
     abʰip viśvajnpa«√viś kāvyannpa«√kū 



25. Soma, as leader of the song flow onward with thy wondrous aids,
   For holy lore of every kind.



tváṃ samudríyā apò'griyó vā́ca īráyan |
pávasva viśvamejaya || 26||



26. tvamr2msn samudriyajfpa«sam~√ud apnfpa  
     agriyanmsn«√aṅg vācnfpa«√vac īrayanttp·Amsn«√īr |
     pavasvava·Ao2s«√pū (viśvannsa«√viś-ejayajms«√ej)jmsv 



26. Do thou as leader of the song, stirring the waters of the sea,
   Flow onward, thou who movest all.



túbʰyemā́ bʰúvanā kave mahimné soma tastʰire |
túbʰyamarṣanti síndʰavaḥ || 27||



27. tvamr2msd ayamr3npn bʰuvanannpn«√bʰū kavinmsv«√kū  
     mahimannmsd«√mah somaNmsv«√su tastʰireva·I·3p«√stʰā |
     tvamr2msd arṣantivp·A·3p«√ṛṣ sindʰunmpn«√sindʰ 



27. O Soma, O thou Sage, these worlds stand ready to attest thy might:
   For thy behoof the rivers flow.



prá te divó ná vṛṣṭáyo dʰā́rā yantyasaścátaḥ |
abʰí śukrā́mupastíram || 28||



28. prap tvamr2msg dyunmsb nac vṛṣṭinfpn«√vṛṣ  
     dʰārānfpn«√dʰṛ yantivp·A·3s«√i asaścatjfpn«a~√sac |
     abʰip śukranfsa«√śuc upastirnfsa«upa~√stṛ 



28. Like showers of rain that fall from heaven thy streams perpetually flow
   To the bright fleece spread under them.



índrāyénduṃ punītanográṃ dákṣāya sā́dʰanam |
īśānáṃ vītírādʰasam || 29||



29. indraNmsd«√ind indunmsa«√ind punītanavp·Ao2p«√pū  
     ugrajmsa«√vaj dakṣanmsd«√dakṣ sādʰanajmsa«√sādʰ |
     īśānajmsa«√īś (vītinfs«√vī-rādʰasnns«√rādʰ)jmsa 



29. For potent Indra purify Indu effectual and strong,
   Enjoyment-giver, Mighty Lord.



pávamāna ṛtáḥ kavíḥ sómaḥ pavítramā́sadat |
dádʰatstotré suvī́ryam || 30||



30. pavamānanmsn«√pū ṛtajmsn«√ṛ kavinmsn«√kū  
     somanmsn«√su pavitrannsa«√pū āp asadatvp·U·3s«√sad |
     dadʰattp·Amsn«√dʰā stotṛnmsd«√stu suvīryannsa«su~√vīr 



30. Soma, true, Pavamana, Sage, is seated in the cleansing sieve,
   Giving his praiser hero strength.






Sūkta 9.63 

ā́ pavasva sahasríṇaṃ rayíṃ soma suvī́ryam |
asmé śrávāṃsi dʰāraya || 1||



1.  āp pavasvava·Ao2s«√pū sahasrinjmsa  
    rayinmsa«√rā somaNmsv«√su suvīryannsa«su~√vīr |
    vayamr1mpd śravasnnpa«√śru dʰārayavp·Ao2s«√dʰṛ 



1. POUR hitherward, O Soma, wealth in thousands and heroic strength,
   And keep renown secure for us.



íṣamū́rjaṃ ca pinvasa índrāya matsaríntamaḥ |
camū́ṣvā́ ní ṣīdasi || 2||



2.  iṣnfsa«√iṣ ūrjjfsa«√ūrj cac pinvaseva·A·2s«√pinv  
    indraNmsd«√ind (madnfs«√mad-sarintamajms«√sṛ)jmsn |
    camūnfpl āp nip sīdasivp·A·2s«√sad 



2. Thou makest food and vigour swell for Indra, best of gladdeners!
   Within the cups thou seatest thee.



sutá índrāya víṣṇave sómaḥ kaláśe akṣarat |
mádʰumām̐ astu vāyáve || 3||



3.  sutajmsn«√su indraNmsd«√ind viṣṇuNmsd«√viṣ  
    somaNmsn«√su kalaśanmsl«√kal? akṣaratvp·Aa3s«√kṣar |
    madʰumantjmsn«√madʰ astuva·Ao3s«√as vāyuNmsd«√vā 



3. For Indra and for Visnu poured, Soma hath flowed into the jar:
   May Vayu find it rich in sweets.



eté asṛgramāśávó'ti hvárāṃsi babʰrávaḥ |
sómā ṛtásya dʰā́rayā || 4||



4.  etasr3mpn asṛgramvp·U·3p«√sṛj āśujmpn«√aś  
    atip hvarasnnpa«√hvṛ babʰrujmpn«√bʰṛ |
    somanmpn«√su ṛtannsg«√ṛ dʰārānfsi«√dʰṛ 



4. These Somas swift and brown of hue, in stream of solemn sacrifice
   Have flowed through twisted obstacles,



índraṃ várdʰanto aptúraḥ kṛṇvánto víśvamā́ryam |
apagʰnánto árāvṇaḥ || 5||



5.  indraNmsa«√ind vardʰanttp·Ampn«√vṛdʰ (apnfs-turjms«√tur)jmpn  
    kṛṇvanttp·Ampn«√kṛ viśvajnsa«√viś āryajnsa«√ṛ |
    apagʰnanttp·Amsn«apa~√han arāvanjmpa«a~√rā 



5. Performing every noble work, active, augmenting Indra's strength,
   Driving away the godless ones.



sutā́ ánu svámā́ rájo'bʰyàrṣanti babʰrávaḥ |
índraṃ gácʰanta índavaḥ || 6||



6.  sutajmpn«√su anup svama āp rajasnnsa«√raj  
    abʰip arṣantivp·A·3p«√ṛṣ babʰrujmpn«√bʰṛ |
    indraNmsa«√ind gacʰanttp·Ampn«√gam indunmpn«√ind 



6. Brown Soma-drops, effused that seek Indra, to their appropriate place
   Flow through the region hitherward.



ayā́ pavasva dʰā́rayā yáyā sū́ryamárocayaḥ |
hinvānó mā́nuṣīrapáḥ || 7||



7.  ar3nsi pavasvava·Ao2s«√pū dʰārānfsi«√dʰṛr3fsi sūryanmsa«√sūr arocayasvp·Aa2s«√ruc |
    hinvānata·Amsn«√hi mānuṣījfpa«√man apnfpa 



7. Flow onward with that stream of thine wherewith thou gavest Surya light,
   Urging on waters good to men.



áyukta sū́ra étaśaṃ pávamāno manā́vádʰi |
antárikṣeṇa yā́tave || 8||



8.  ayuktava·U·3s«√yuj sūranmsn«√sūr etaśajmsa  
    pavamānanmsn«√pū manunmsl«√man adʰip |
    (antara-īkṣajms«√īkṣ)nnsi yātavev···D··«√yā 



8. He, Pavamana, high o'er man yoked the Sun's courser Etasa
   To travel through the realm of air.



utá tyā́ haríto dáśa sū́ro ayukta yā́tave |
índuríndra íti bruván || 9||



9.  utac syar3mpa haritnfpa«√hṛ daśau  
    sūranmsn«√sūr ayuktava·U·3s«√yuj yātavev···D··«√yā |
    indunmsn«√ind indraNmsn«√ind itia bruvanttp·A?sn«√brū 



9. And those ten Coursers, tawny-hued, he harnessed that the Sun might come
   Indu, he said, is Indra's self.



párītó vāyáve sutáṃ gíra índrāya matsarám |
ávyo vā́reṣu siñcata || 10||



10. parip ir3nsb vāyuNmsd«√vā sutajmsa«√su  
     girnfpn«√gṝ indraNmsd«√ind (madnms«√mad-sarajms«√sṛ)jmsa |
     avinmsg vārannpl«√vṛ2 siñcatava·AE3p«√sic 



10. Hence, singers, pour the gladdening juice to Vayu and to Indra, pour
   The drops upon the fleecy cloth.



pávamāna vidā́ rayímasmábʰyaṃ soma duṣṭáram |
yó dūṇā́śo vanuṣyatā́ || 11||



11. pavamānanmsv«√pū vidāsvp·Ae2s«√vid rayinmsa«√rā  
     vayamr1mpd somaNmsv«√su duṣṭarajmsa«dus~√tṝ |
     yasr3msn dūṇāśajmsn«dus~√naś vanuṣyattp·Amsi«√van 



11. O Soma Pavamana, find wealth for us not to be assailed,
   Wealth which the foeman may not win.



abʰyàrṣa sahasríṇaṃ rayíṃ gómantamaśvínam |
abʰí vā́jamutá śrávaḥ || 12||



12. abʰip arṣavp·Ao2s«√ṛṣ sahasrinjmsa  
     rayinmsa«√rā gomatjmsa aśvinjmsa«√aś |
     abʰip vājanmsa«√vāj utac śravasnnsa«√śru 



12. Send riches hither with thy stream in thousands, both of steeds and kine,
   Send spoil of war and high renown.



sómo devó ná sū́ryó'dribʰiḥ pavate sutáḥ |
dádʰānaḥ kaláśe rásam || 13||



13. somanmsn«√su devanmsn«√div nac sūryanmsn«√sūr  
     adrinmpi«√dṛ pavateva·A·3s«√pū sutajmsn«√su |
     dadʰānatp·Imsn«√dʰā kalaśanmsl«√kal? rasanmsa«√ras 



13. Soma the God, expressed with stones, like Surya, floweth on his way,
   Pouring the juice within the jar.



eté dʰā́mānyā́ryā śukrā́ ṛtásya dʰā́rayā |
vā́jaṃ gómantamakṣaran || 14||



14. eṣasr3mpn dʰāmannnpa«√dʰā āryajnpa«√ṛ  
     śukranmpn«√śuc ṛtannsg«√ṛ dʰārānfsi«√dʰṛ |
     vājanmsa«√vāj gomatjmsa akṣaranvp·Aa3p«√kṣar 



14. These brilliant drops have poured for us, in stream of solemn sacrifice,
   Worshipful laws and strength in kine.



sutā́ índrāya vajríṇe sómāso dádʰyāśiraḥ |
pavítramátyakṣaran || 15||



15. sutajmpn«√su indraNmsd«√ind vajrinjmsd«√vaj  
     somanmpn«√su (dadʰinns-āśirnfs«ā~√śrī)jmpn |
     pavitrannsa«√pū atip akṣaranvp·Aa3p«√kṣar 



15. Over the cleansing sieve have flowed the Somas, blent with curdled milk,
   Effused for Indra Thunder-armed.



prá soma mádʰumattamo rāyé arṣa pavítra ā́ |
mádo yó devavī́tamaḥ || 16||



16. prap somaNmsv«√su madʰumattamajmsn«√madʰ  
     rainmsd«√rā arṣavp·Ao2s«√ṛṣ pavitrannsl«√pū āp |
     madanmsn«√mad yasr3msn (devanms«√div-vītamajms«√vī)jmsn 



16. Soma, do thou most rich in sweets, a gladdening drink most dear to Gods,
   Flow to the sieve to bring us wealth.



támī mṛjantyāyávo háriṃ nadī́ṣu vājínam |
índumíndrāya matsarám || 17||



17. sasr3msa īc mṛjantivp·A·3p«√mṛj āyujmpn«√i  
     harijmsa«√hṛ nadīnfpl«√nad vājinnmsa«√vāj |
     indunmsa«√ind indraNmsd«√ind (madnms«√mad-sarajms«√sṛ)jmsa 



17. For Indra, living men adorn the Tawny Courser in the streams,
   Indu, the giver of delight.



ā́ pavasva híraṇyavadáśvāvatsoma vīrávat |
vā́jaṃ gómantamā́ bʰara || 18||



18. āp pavasvava·Ao2s«√pū hiraṇyavatjmsn«√hṛ  
     aśvāvatjmsn«√aś somaNmsv«√su vīravatjmsn«√vīr |
     vājanmsa«√vāj gomatjmsa āp bʰaravp·Ao2s«√bʰṛ 



18. Pour for us, Soma, wealth in gold, in horses and heroic sons,
   Bring hither strength in herds of kine.



pári vā́je ná vājayúmávyo vā́reṣu siñcata |
índrāya mádʰumattamam || 19||



19. parip vājanmsl«√vāj nac (vājanms«√vāj-yujms«√yu)jmsa  
     avinmsg vārannpl«√vṛ2 siñcatava·AE3p«√sic |
     indraNmsd«√ind madʰumattamajmsa«√madʰ 



19. For Indra pour ye on the fleece him very sweet to taste, who longs
   For battle as it were in war.



kavíṃ mṛjanti márjyaṃ dʰībʰírvíprā avasyávaḥ |
vṛ́ṣā kánikradarṣati || 20||



20. kavinmsa«√kū mṛjantivp·A·3p«√mṛj marjyajmsa«√mṛj  
     dʰīnfpi«√dʰī vipranmpn«√vip (avasnns«√av-yujfs«√yu)jmpn |
     vṛṣannmsn«√vṛṣ kanikrattp·Amsn«√krand arṣativp·A·3s«√ṛṣ 



20. The singers, seeking help, adorn the Sage who must be decked with songs:
   Loud bellowing the Steer comes on,



vṛ́ṣaṇaṃ dʰībʰíraptúraṃ sómamṛtásya dʰā́rayā |
matī́ víprāḥ sámasvaran || 21||



21. vṛṣaṇajmsa«√vṛṣ dʰīnfpi«√dʰī (apnfs-turjms«√tur)jmsa  
     somanmsa«√su ṛtannsg«√ṛ dʰārānfsi«√dʰṛ |
     matinfsi«√man vipranmpn«√vip samp asvaranvp·U·3p«√svṛ 



21. The singers with their thoughts and hymns have, in the stream of sacrifice,
   Caused Soma, active Steer, to roar.



pávasva devāyuṣágíndraṃ gacʰatu te mádaḥ |
vāyúmā́ roha dʰármaṇā || 22||



22. pavasvava·Ao2s«√pū devanmsv«√div (āyujms«√i-saknfs«√sac)a  
     indraNmsa«√ind gacʰatuvp·Ao3s«√gam tvamr2msg madanmsn«√mad |
     vāyuNmsa«√vā āp rohava·Ao2s«√ruh dʰarmannnsi«√dʰṛ 



22. God, working with mankind, flow on; to Indra go thy gladdening juice:
   To Vayu mount as Law commands



pávamāna ní tośase rayíṃ soma śravā́yyam |
priyáḥ samudrámā́ viśa || 23||



23. pavamānanmsv«√pū nip tośaseva·A·2s«√tuś  
     rayinmsa«√rā somaNmsv«√su śravāyyajmsa«√śru |
     priyajmsn«√prī samudranmsa«sam~√ud āp viśavp·Ao2s«√viś 



23. O Soma, Pavamana, thou pourest out wealth that brings renown:
   Enter the lake, as one we love.



apagʰnánpavase mṛ́dʰaḥ kratuvítsoma matsaráḥ |
nudásvā́devayuṃ jánam || 24||



24. apagʰnanttp·Amsn«apa~√han pavaseva·A·2s«√pū mṛdʰasnfpa«√mṛdʰ  
     (kratunms«√kṛ-vidjms«√vid)jmsn somanmsv«√su (madnms«√mad-sarajms«√sṛ)jmsn |
     nudasvava·Ao2s«√nud (devanms«√div-yujms«√yu)jmsa jananmsa«√jan 



24. Soma thou flowest chasing foes and bringing wisdom and delight:
   Drive off the folk who love not Gods.



pávamānā asṛkṣata sómāḥ śukrā́sa índavaḥ |
abʰí víśvāni kā́vyā || 25||



25. pavamānajmpn«√pū asṛkṣatava·U·3p«√sṛj  
     somajmpn«√su śukrajmpn«√śuc indunmpn«√ind |
     abʰip viśvajnpa«√viś kāvyannpa«√kū 



25. The Pavamanas have been poured, the brilliant drops of Soma juice,
   For holy lore of every kind.



pávamānāsa āśávaḥ śubʰrā́ asṛgramíndavaḥ |
gʰnánto víśvā ápa dvíṣaḥ || 26||



26. pavamānajmpn«√pū āśujmpn«√aś  
     śubʰrajmpn«√śubʰ asṛgramvp·U·3p«√sṛj indunmpn«√ind |
     gʰnanttp·Ampn«√han viśvajfpa«√viś apap dviṣnfpa«√dviṣ 



26. The Pavamanas have been shed, the beautiful swift Soma-drops,
   Driving all enemies afar.



pávamānā diváspáryantárikṣādasṛkṣata |
pṛtʰivyā́ ádʰi sā́navi || 27||



27. pavamānajmpn«√pū dyunmsb parip  
     (antara-īkṣajms«√īkṣ)nnsb asṛkṣatava·U·3p«√sṛj |
     pṛtʰivīnfsb«√pṛtʰ adʰip sānunnsl«√san 



27. From, heaven, from out the firmament, hath Pavamana been effused
   Upon the summit of the earth.



punānáḥ soma dʰā́rayéndo víśvā ápa srídʰaḥ |
jahí rákṣāṃsi sukrato || 28||



28. punānajmsn«√pū somanmsv«√su dʰārānfsi«√dʰṛ  
     indunmsv«√ind viśvajfpa«√viś apap sridʰnfpa«√sridʰ |
     jahivp·Ao2s«√han rakṣasnnpa«√rakṣ sukratunmsv«su~√kṛ 



28. O Soma, Indu, very wise, drive, being purified, with thy stream
   All foes, all Raksasas away.



apagʰnánsoma rakṣáso'bʰyàrṣa kánikradat |
dyumántaṃ śúṣmamuttamám || 29||



29. apagʰnanttp·Amsn«apa~√han somanmsv«√su rakṣasjmpa«√rakṣ  
     abʰip arṣavp·Ao2s«√ṛṣ kanikradattp·Amsn«√krand |
     dyumantjmsa«√dyut śuṣmanmsa«√śuṣ uttamajmsa 



29. Driving the Raksasas afar, O Soma, bellowing, pour for us
   Most excellent and splendid strength.



asmé vásūni dʰāraya sóma divyā́ni pā́rtʰivā |
índo víśvāni vā́ryā || 30||



30. vayamr1mpd vasunnpa«√vas dʰārayavp·Ao2s«√dʰṛ  
     somaNmsv«√su divyajnpa«√div pārtʰivajnpa«√pṛtʰ |
     indunmsv«√ind viśvajnpa«√viś vāryājnpa«√vṛ2 



30. Soma, do thou secure for us the treasures of the earth and heaven,
   Indu, all boons to be desired.






Sūkta 9.64 

vṛ́ṣā soma dyumā́m̐ asi vṛ́ṣā deva vṛ́ṣavrataḥ |
vṛ́ṣā dʰármāṇi dadʰiṣe || 1||



1.  vṛṣanjmsn«√vṛṣ somanmsv«√su dyumatjmsn«√dyut asivp·A·2s«√as  
    vṛṣannmsn«√vṛṣ devanmsv«√div (vṛṣanms«√vṛṣ-vratanns«√vṛ2)jmsn |
    vṛṣanjmsn«√vṛṣ dʰarmannnpa«√dʰṛ dadʰiṣeva·I·2s«√dʰā 



1. Soma, thou art a splendid Steer, a Steer, O God, with steer-like sway:
   Thou as a Steer ordainest laws.



vṛ́ṣṇaste vṛ́ṣṇyaṃ śávo vṛ́ṣā vánaṃ vṛ́ṣā mádaḥ |
satyáṃ vṛṣanvṛ́ṣédasi || 2||



2.  vṛṣannmsb«√vṛṣ tvamr2msg (vṛṣṇinms«√vṛṣ-yatnfs«√yat)jnsn śavasnnsn«√śvi  
    vṛṣannmsn«√vṛṣ vanannsa«√van vṛṣanjmsn«√vṛṣ madanmsn«√mad |
    satyama«√as vṛṣannmsv«√vṛṣ vṛṣanjmsn«√vṛṣ idc asivp·A·2s«√as 



2. Steer-strong thy might is as a steer's, steer-strong thy wood, steer-like thy drink
   A Steer indeed, O Steer, art thou.



áśvo ná cakrado vṛ́ṣā sáṃ gā́ indo sámárvataḥ |
ví no rāyé dúro vṛdʰi || 3||



3.  aśvanmsn«√aś nac cakradasvp·U·2s«√krand vṛṣannmsn«√vṛṣ  
    samp gonfpa indunmsv«√ind samp arvatnmpa«√ṛ |
    vip vayamr1mpd rainmsd«√rā durnfpa vṛdʰivp·Ao2s«√vṛ 



3. Thou, Indu, as a vigorous horse, hast neighed together steeds and kine:
   Unbar for us the doors to wealth.



ásṛkṣata prá vājíno gavyā́ sómāso aśvayā́ |
śukrā́so vīrayā́śávaḥ || 4||



4.  asṛkṣatava·U·3p«√sṛj prap vājinnmpn«√vāj  
    gavījfsi somajmpn«√su aśvājfsi«√aś |
    śukrajmpn«√śuc vīrājfsi«√vīr āśujmpn«√aś 



4. Out of desire of cows and steeds and horses potent Soma-drops,
   Brilliant and swift, have been effused.



śumbʰámānā ṛtāyúbʰirmṛjyámānā gábʰastyoḥ |
pávante vā́re avyáye || 5||



5.  śumbʰamānata·Ampn«√śubʰ (ṛtanns«√ṛ-yujms«√yu)jmpi  
    mṛjyamānata·Ampn«√mṛj gabʰastinmdl |
    pavanteva·A·3p«√pū vāranmsl«√vṛ2 avyayajmsl 



5. They purified in both the hands, made beautiful by holy men,
   Flow onward to the fleecy cloth.



té víśvā dāśúṣe vásu sómā divyā́ni pā́rtʰivā |
pávantāmā́ntárikṣyā || 6||



6.  sasr3mpn viśvajnpa«√viś dāśvaṅstp·Imsd«√dāś vasunnpa«√vas  
    somajmpn«√su divyajnpa«√div pārtʰivajnpa«√pṛtʰ |
    pavatāmva·Ao3p«√pū āp (antara-īkṣyajms«√ikṣ)jnpa 



6. These Soma juices shall pour forth all treasures for the worshipper
   From heaven and earth and firmament.



pávamānasya viśvavitprá te sárgā asṛkṣata |
sū́ryasyeva ná raśmáyaḥ || 7||



7.  pavamānanmsg«√pū (viśvanns«√viś-vidjms«√vid)jmsv  
    prap tvamr2msg sarganmpn«√sṛj asṛkṣatava·U·3p«√sṛj |
    sūryanmsg«√sūr ivac nac raśminmpn«√raś 



7. The streams of Pavamana, thine, Finder of all, have been effused,
   Even as Surya's rays of light.



ketúṃ kṛṇvándiváspári víśvā rūpā́bʰyarṣasi |
samudráḥ soma pinvase || 8||



8.  ketunmsa«√cit kṛṇvanttp·Amsn«√kṛ dyunmsb parip  
    viśvajnpa«√viś rūpannpa abʰip arṣasivp·A·2s«√ṛṣ |
    samudranmsn«sam~√ud somanmsv«√su pinvaseva·A·2s«√pinv 



8. Making the light that shines from heaven thou flowest on to every form
   Soma, thou swellest like a sea.



hinvānó vā́camiṣyasi pávamāna vídʰarmaṇi |
ákrāndevó ná sū́ryaḥ || 9||



9.  hinvānata·Amsn«√hi vācnfsa«√vac iṣyasivp·A·2s«√iṣ  
    pavamānanmsv«√pū vidʰarmannmsl«vi~√dʰṛ |
    akrānvp·U·2s«√kram devanmsn«√div nac sūryanmsn«√sūr 



9. Urged on thou sendest out thy voice, O Pavamana; thou hast moved,
   Like the God Surya, to the sieve.



índuḥ paviṣṭa cétanaḥ priyáḥ kavīnā́ṃ matī́ |
sṛjádáśvaṃ ratʰī́riva || 10||



10. indunmsn«√ind paviṣṭava·UE3s«√pū cetanajmsn«√cit  
     priyajmsn«√prī kavinmpg«√kū matinfsi«√man |
     sṛjatvp·AE3s«√sṛj aśvanmsa«√aś ratʰīnmsn«√ṛ ivac 



10. Indu, Enlightener, Friend, hath been purified by the sages' hymns:
   So starts the charioteer his steed-



ūrmíryáste pavítra ā́ devāvī́ḥ paryákṣarat |
sī́dannṛtásya yónimā́ || 11||



11. ūrminmsn«√ṛ yasr3msn tvamr2msg pavitrannsl«√pū āp  
     (devanms«√div-vījms«√vī)jmsn paryakṣaratvp·Aa3s«pari~√kṣar |
     sīdanttp·Amsn«√sad ṛtannsg«√ṛ yoninmsa«√yu āp 



11. Thy God-delighting wave which hath flowed to purifying sieve,
   Alighting in the home of Law.



sá no arṣa pavítra ā́ mádo yó devavī́tamaḥ |
índavíndrāya pītáye || 12||



12. sasr3msn vayamr1mpd arṣavp·Ao2s«√ṛṣ pavitrannsl«√pū āp  
     madanmsn«√mad yasr3msn (devanms«√div-vītamajms«√vī)jmsn |
     indunmsv«√ind indraNmsd«√ind pītinfsd«√pā 



12. Flow to our sieve, a gladdening draught that hath most intercourse with Gods,
   Indu, to Indra for his drink.



iṣé pavasva dʰā́rayā mṛjyámāno manīṣíbʰiḥ |
índo rucā́bʰí gā́ ihi || 13||



13. iṣnfsd«√iṣ pavasvava·Ao2s«√pū dʰārānfsi«√dʰṛ  
     mṛjyamānata·Amsn«√mṛj manīṣinnmpi«√man |
     indunmsv«√ind rucnfsi«√ruc abʰip gonfpa ihivp·Ao2s«√i 



13. Flow onward with a stream for food, made beautiful by sapient men:
   Indu with sheen approach the milk.



punānó várivaskṛdʰyū́rjaṃ jánāya girvaṇaḥ |
háre sṛjāná āśíram || 14||



14. punānajmsn«√pū varivasnnsa«√vṛ kṛdʰivp·Ao2s«√kṛ  
     ūrjnfsa«√ūrj jananmsd«√jan (girnfs«√gṝ-vanasnns«√van)jmsv |
     harijmsv«√hṛ sṛjānata·Amsn«√sṛj āśirnfsa«ā~√śrī 



14. While thou art cleansed, Song-Lover, bring comfort and vigour to the folk,
   Poured, Tawny One! on milk and curds.



punānó devávītaya índrasya yāhi niṣkṛtám |
dyutānó vājíbʰiryatáḥ || 15||



15. punānajmsn«√pū (devanms«√div-vītinfs«√vī)nfsd  
     indraNmsg«√ind yāhivp·Ao2s«√yā niṣkṛtannsa«nis~√kṛ |
     dyutānata·Amsn«√dyut vājinnmpi«√vāj yatajmsn«√yam 



15. Purified for the feast of Gods, go thou to Indra's special place,
   Resplendent, guided by the strong.



prá hinvānā́sa índavó'cʰā samudrámāśávaḥ |
dʰiyā́ jūtā́ asṛkṣata || 16||



16. prap hinvānata·Ampn«√hi indunmpn«√ind  
     acʰāp samudranmsa«sam~√ud āśujmpn«√aś |
     dʰīnfsi«√dʰī jūtajmpn«√jū asṛkṣatava·U·3p«√sṛj 



16. Accelerated by the hymn, the rapid drops of Soma juice
   Have flowed, urged onward, to the lake.



marmṛjānā́sa āyávo vṛ́tʰā samudrámíndavaḥ |
ágmannṛtásya yónimā́ || 17||



17. marmṛjānatp·Ampn«√mṛj āyujmpn«√i  
     vṛtʰāa«√vṛ2 samudranmsa«sam~√ud indunmpn«√ind |
     agmanvp·Aa3p«√gam ṛtannsg«√ṛ yoninmsa«√yu āp 



17. Easily have the living drops, made beautiful, approached the lake,
   Yea, to the place of sacrifice.



pári ṇo yāhyasmayúrvíśvā vásūnyójasā |
pāhí naḥ śárma vīrávat || 18||



18. parip vayamr1mpd yāhivp·Ao2s«√yā (vayamr1mpa-yujms«√yu)jmsn  
     viśvajnpa«√viś vasunnpa«√vas ojasnnsi«√vaj |
     pāhivp·Ao2s«√pā2 vayamr1mpa śarmannnsn«√śri vīravatjnsn«√vīr 



18. Compass about, our faithful Friend, all our possessions with thy might:
   Guard, hero like, our sheltering home.



mímāti váhnirétaśaḥ padáṃ yujāná ṛ́kvabʰiḥ |
prá yátsamudrá ā́hitaḥ || 19||



19. mimātiva·A·3s«√mā vahninmsn«√vah etaśajmsn  
     padannsa«√pad yujānata·Amsn«√yuj ṛkvannmpi«√ṛc |
     prap yada samudranmsl«sam~√ud āhitajmsn«ā~√dʰā 



19. Loud neighs the Courser Etasa, with singers, harnessed for the place,
   Guided for travel to the lake.



ā́ yádyóniṃ hiraṇyáyamāśúrṛtásya sī́dati |
jáhātyápracetasaḥ || 20||



20. āp yada yoninmsa«√yu hiraṇyayajmsa«√hṛ  
     āśujmsn«√aś ṛtannsg«√ṛ sīdativp·A·3s«√sad |
     jahātivp·A·3s«√hā apracetasjmpa«a-



20. What time the Swift One resteth in the golden place of sacrifice,
   He leaves the foolish far away.



abʰí venā́ anūṣatéyakṣanti prácetasaḥ |
májjantyávicetasaḥ || 21||



21. abʰip venajmpn«√ven anūṣatavp·U·3p«√nū  
     iyakṣantivp·A·3p«√yaj pracetasjmpn«pra~√cit |
     majjantivp·A·3p«√majj avicetasjmpn«a-



21. The friends have sung in unison, the prudent wish to sacrifice:
   Down sink the unintelligent.



índrāyendo marútvate pávasva mádʰumattamaḥ |
ṛtásya yónimāsádam || 22||



22. indraNmsd«√ind indunmsv«√ind marutvantjmsd  
     pavasvava·Ao2s«√pū madʰumattamajmsn«√madʰ |
     ṛtannsg«√ṛ yoninmsa«√yu āsadamv···D··«ā~√sad 



22. For Indra girt by Maruts, flow, thou Indu, very rich in sweets,
   To sit in place of sacrifice.



táṃ tvā víprā vacovídaḥ pári ṣkṛṇvanti vedʰásaḥ |
sáṃ tvā mṛjantyāyávaḥ || 23||



23. sasr3msa tvamr2msa vipranmpn«√vip (vacasnns«√vac-vidjms«√vid)jmpn  
     parip skṛṇvantivp·A·3p«√kṛ vedʰasjmpn«√vidʰ |
     samp tvamr2msa mṛjantivp·A·3p«√mṛj āyujmpn«√i 



23. Controlling priests and sages skilled in holy song adorn thee well:
   The living make thee beautiful.



rásaṃ te mitró aryamā́ píbanti váruṇaḥ kave |
pávamānasya marútaḥ || 24||



24. rasanmsa«√ras tvamr2msg mitraNmsn«√mitʰ aryamanNmsn«√ṛ  
     pibantivp·A·3p«√pā varuṇaNmsn«√vṛ kavinmsv«√kū |
     pavamānanmsg«√pū marutNmpn 



24. Aryaman, Mitra, Varuna drink Pavamana's juice, yea, thine:
   O Sage, the Maruts drink thereof.



tváṃ soma vipaścítaṃ punānó vā́camiṣyasi |
índo sahásrabʰarṇasam || 25||



25. tvamr2msn somaNmsv«√su (vipnfpa«√vip-citjms«√ci)jfsa  
     punānajmsn«√pū vācnfsa«√vac iṣyasivp·A·2s«√iṣ |
     indunmsv«√ind (sahasrau-bʰarṇasnns«√bʰṛ)jfsa 



25. O Soma, Indu, thou while thou art purified urgest onward speech.
   Thousandfold, with the lore of hymns.



utó sahásrabʰarṇasaṃ vā́caṃ soma makʰasyúvam |
punāná indavā́ bʰara || 26||



26. utac uc (sahasrau-bʰarṇasnns«√bʰṛ)jfsa  
     vācnfsa«√vac somaNmsv«√su (makʰasnns«√maṅkʰ-yujfs«√yu)jfsa |
     punānajmsn«√pū indunmsv«√ind āp bʰaravp·Ao2s«√bʰṛ 



26. Yea, Soma, Indu, while thou art purified do thou bring to us
   Speech thousandfold that longs for war.



punāná indaveṣāṃ púruhūta jánānām |
priyáḥ samudrámā́ viśa || 27||



27. punānajmsn«√pū indunmsv«√ind ayamr3mpg  
     (purua«√pṝ-hūtajms«√hu)jmsv jananmpg«√jan |
     priyajmsn«√prī samudranmsa«sam~√ud āp viśavp·Ao2s«√viś 



27. O Indu, Much-invoked, while thou art purifying, as the Friend.
   Of these men enter thou the lake.



dávidyutatyā rucā́ pariṣṭóbʰantyā kṛpā́ |
sómāḥ śukrā́ gávāśiraḥ || 28||



28. davidyutatītp·Afsi«√dyut rucnfsi«√ruc  
     pariṣṭobʰantītp·Afsi«pari~√stubʰ kṛpjfsi«√kṛp |
     somajmpn«√su śukrajmpn«√śuc (gonfs-āśirnfs«√śrī)jmpn 



28. Bright are these Somas blent with milk, with light that flashes brilliantly.
   And form that utters loud acclaim.



hinvānó hetṛ́bʰiryatá ā́ vā́jaṃ vājyàkramīt |
sī́danto vanúṣo yatʰā || 29||



29. hinvānata·Amsn«√hi hetṛnmpi«√hi yatajmsn«√yam  
     āp vājanmsa«√vāj vājinnmsn«√vāj akramītvp·U·3s«√kram |
     sīdanttp·Ampn«√sad vanusjmpn«√van yadr3nsi 



29. Led by his drivers, and sent forth, the Strong Steed hath come nigh for spoil,
   Like warriors when they stand arrayed.



ṛdʰáksoma svastáye saṃjagmānó diváḥ kavíḥ |
pávasva sū́ryo dṛśé || 30||



30. (ṛdʰnfs«√ṛdʰ-añcjms«√añc)a somaNmsv«√su svastinfsd«su~√as  
     saṃjagmānata·Imsn«sam~√gam dyunmsb«√dyu kavinmsn«√kū |
     pavasvava·Ao2s«√pū sūryanmsn«√sūr dṛśev···D··«√dṛś 



30. Specially, Soma, coming as a Sage from heaven to prosper us,
   Flow like the Sun for us to see.






Sūkta 9.65 

hinvánti sū́ramúsrayaḥ svásāro jāmáyaspátim |
mahā́mínduṃ mahīyúvaḥ || 1||



1.  hinvantivp·A·3p«√hi sūranmsa«√sūr usrinfpn«√usṛ  
    svasṛnfpn jāminfpn«√jan patinmsa«√pā2 |
    mahāntjmsa«√mah indunmsa«√ind (mahījfs«√mah-yūjfs«√yu)jfpn 



1. THE glittering maids send Sura forth, the glorious sisters, close-allied,
   Send Indu forth, their mighty Lord.



pávamāna rucā́rucā devó devébʰyaspári |
víśvā vásūnyā́ viśa || 2||



2.  pavamānanmsv«√pū (rucānfsi«√ruc-rucānfsi«√ruc)a  
    devanmsn«√div devanmpd«√div parip |
    viśvajnpa«√viś vasunnpa«√vas āp viśavp·Ao2s«√viś 



2. Pervade, O Pavamana, all our treasures with repeated light,
   God, coming hither from the Gods.



ā́ pavamāna suṣṭutíṃ vṛṣṭíṃ devébʰyo dúvaḥ |
iṣé pavasva saṃyátam || 3||



3.  āp pavamānanmsv«√pū suṣṭutijfsa«su~√stu  
    vṛṣṭinfsa«√vṛṣ devanmpd«√div duvasnnsa«√dū |
    iṣnfsd«√iṣ pavasvava·Ao2s«√pū saṃyatjfsa«sam~√yam 



3. Pour on us, Pavamana, rain, as service and rain praise for Gods:
   Pour all to be our nourishment.



vṛ́ṣā hyási bʰānúnā dyumántaṃ tvā havāmahe |
pávamāna svādʰyàḥ || 4||



4.  vṛṣannmsn«√vṛṣ hic asivp·A·2s«√as bʰānunmsi«√bʰā  
    dyumatjmsa«√dyut tvamr2msa havāmaheva·A·1p«√hū |
    pavamānanmsv«√pū svādʰījmpn«su-



4. Thou art a Steer by lustre: we, O Pavamana, faithfully
   Call upon thee the Splendid One.



ā́ pavasva suvī́ryaṃ mándamānaḥ svāyudʰa |
ihó ṣvindavā́ gahi || 5||



5.  āp pavasvava·Ao2s«√pū suvīryannsa«su~√vīr  
    mandamānata·Amsn«√mand svāyudʰajmsv«su-ā~√yudʰ |
    ihaa uc sup indunmsv«√ind āp gahivp·Ao2s«√gam 



5. Do thou, rejoicing, nobly-armed! pour upon us heroic strength:
   O Indu, come thou hitherward.



yádadbʰíḥ pariṣicyáse mṛjyámāno gábʰastyoḥ |
drúṇā sadʰástʰamaśnuṣe || 6||



6.  yada apnfpi pariṣicyasevp·A·2s«pari~√sic  
    mṛjyamānata·Amsn«√mṛj gabʰastinmdl |
    drunmsi«√dru (sadʰaa-stʰajms«√stʰā)nnsa aśnuṣeva·A·2s«√aś 



6. When thou art cleansed with both the hands and dipped in waters, with the wood.
   Thou comest to the gathering-place.



prá sómāya vyaśvavátpávamānāya gāyata |
mahé sahásracakṣase || 7||



7.  prap somaNmsd«√su vyaśvavata«vi~√aś  
    pavamānanmsd«√pū gāyatavp·AE2p«√gai |
    mahjmsd«√mah (sahasrau-cakṣasnms«√cakṣ)jmsd 



7. Sing forth your songs, as Vyasva sang, to Soma Pavamana, to,
   The Mighty One with thousand eyes;



yásya várṇaṃ madʰuścútaṃ háriṃ hinvántyádribʰiḥ |
índumíndrāya pītáye || 8||



8.  yasr3msg varṇanmsa«√vṛ (madʰunns«√madʰ-ścutjms«√ścut)jmsa  
    harijmsa«√hṛ hinvantivp·A·3p«√hi adrinmpi«√dṛ |
    indunmsa«√ind indraNmsd«√ind pītinfsd«√pā 



8. Whose coloured sap they drive with stones, the yellow meath-distilling juice,
   Indu for Indra, for his drink.



tásya te vājíno vayáṃ víśvā dʰánāni jigyúṣaḥ |
sakʰitvámā́ vṛṇīmahe || 9||



9.  sasr3msg tvamr2msg vājinjmsg«√vāj vayamr1mpn  
    viśvajnpa«√viś dʰanannpa«√dʰan jigīvaṃsjmpa«√ji |
    sakʰitvannsa«√sac āp vṛṇīmaheva·A·1p«√vṛ2 



9. We seek to gain the friendly love of thee that Strong and Mighty One,
   Of thee the winner of all wealth.



vṛ́ṣā pavasva dʰā́rayā marútvate ca matsaráḥ |
víśvā dádʰāna ójasā || 10||



10. vṛṣannmsn«√vṛṣ pavasvava·Ao2s«√pū dʰārānfsi«√dʰṛ  
     marutvatjmsd cac (madnms«√mad-sarajms«√sṛ)jmsn |
     viśvajnpa«√viś dadʰānatp·Imsn«√dʰā ojasnnsi«√vaj 



10. Flow onward with thy stream, a Steer, inspiriting the Maruts' Lord,
   Winning all riches by thy might.



táṃ tvā dʰartā́ramoṇyòḥ pávamāna svardṛ́śam |
hinvé vā́jeṣu vājínam || 11||



11. sasr3msa tvamr2msa dʰartṛnmsa«√dʰṛ oṇīnmdl«√oṇ  
     pavamānanmsv«√pū (svarnnsa-dṛśjms«√dṛś)jmsa |
     hinveva·A·3s«√hi vājanmpl«√vāj vājinnmsa«√vāj 



11. I send thee forth to battle from the press, O Pavamana, Strong,
   Sustainer, looker on the light.



ayā́ cittó vipā́náyā háriḥ pavasva dʰā́rayā |
yújaṃ vā́jeṣu codaya || 12||



12. ar3nsi cittajmsn«√cit vipnfsi«√vip ayamr3fsi  
     harijmsn«√hṛ pavasvava·Ao2s«√pū dʰārānfsi«√dʰṛ |
     yujnmsa«√yuj vājanmpl«√vāj codayavp·Ao2s«√cud 



12. Acknowledged by this song of mine, flow, tawny-coloured, with thy stream
   Incite to battle thine ally.



ā́ na indo mahī́míṣaṃ pávasva viśvádarśataḥ |
asmábʰyaṃ soma gātuvít || 13||



13. āp vayamr1mpd indunmsv«√ind mahījfsa«√mah iṣnfsa«√iṣ  
     pavasvava·Ao2s«√pū (viśvanns«√viś-darśatajms«√dṛś)jmsn |
     vayamr1mpd somaNmsv«√su (gātunms«√gā-vidjms«√vid)jmsn 



13. O Indu, visible to all pour out for us abundant food:
   Soma, be thou our prosperer.



ā́ kaláśā anūṣaténdo dʰā́rābʰirójasā |
éndrasya pītáye viśa || 14||



14. āp kalaśanmpn«√kal? anūṣatavp·U·3p«√nū  
     indunmsv«√ind dʰārānfpi«√dʰṛ ojasnnsi«√vaj |
     āp indraNmsg«√ind pītinfsd«√pā viśavp·Ao2s«√viś 



14. The pitchers, Indu, with thy streams have sung aloud in vigorous might
   Enter them, and let Indra drink.



yásya te mádyaṃ rásaṃ tīvráṃ duhántyádribʰiḥ |
sá pavasvābʰimātihā́ || 15||



15. yasr3msg tvamr2msg madyajmsa«√mad rasanmsa«√ras  
     tīvrajmsa«√tu duhantivp·A·3p«√duh adrinmpi«√dṛ |
     sasr3msn pavasvava·Ao2s«√pū (abʰimātinfs«√man-hanjms«√han)jmsn 



15. O thou whose potent gladdening juice they milk out with the stones, flow on,
   Destroyer of our enemies.



rā́jā medʰā́bʰirīyate pávamāno manā́vádʰi |
antárikṣeṇa yā́tave || 16||



16. rājannmsn«√rāj medʰānfpi«√midʰ īyatevp·A·3s«√i  
     pavamānanmsn«√pū manujmsl«√man adʰip |
     (antara-īkṣajms«√ikṣ)nnsi yātavev···D··«√yā 



16. King Pavamana is implored with holy songs, on man's behalf,
   To travel through the firmament.



ā́ na indo śatagvínaṃ gávāṃ póṣaṃ sváśvyam |
váhā bʰágattimūtáye || 17||



17. āp vayamr1mpd indunmsv«√ind (śatau-gvinnms)nmsa  
     gonfpg poṣanmsa«√puṣ svaśvyannsa«su~√aś |
     vahavp·Ao2s«√vah (bʰaganms«√bʰaj-dattinfs«√dā)nfsa ūtinfsd«√av 



17. Bring us, O Indu, hundredfold increase of kine, and noble steeds,
   The gift of fortune for our help.



ā́ naḥ soma sáho júvo rūpáṃ ná várcase bʰara |
suṣvāṇó devávītaye || 18||



18. āp vayamr1mpd somaNmsv«√su sahasnnsa«√sah juvasnnsa«√jū  
     rūpannsa nac varcasnnsd«√ruc bʰaravp·Ao2s«√bʰṛ |
     suṣvāṇata·Amsn«√su (devanms«√div-vītinfs«√vī)nfsd 



18. Pressed for the banquet of the Gods, O Soma, bring us might, and speed,
   Like beauty for a brilliant show.



árṣā soma dyumáttamo'bʰí dróṇāni róruvat |
sī́dañcʰyenó ná yónimā́ || 19||



19. arṣavp·Ao2s«√ṛṣ somaNmsv«√su dyumattamajmsn«√dyut  
     abʰip droṇannpa«√dru roruvattp·Amsn«√ru |
     sīdanttp·Amsn«√sad śyenanmsn nac yoninmsa«√yu āp 



19. Soma, flow on exceeding bright with loud roar to the wooden vats,
   Falcon-like resting in thine home.



apsā́ índrāya vāyáve váruṇāya marúdbʰyaḥ |
sómo arṣati víṣṇave || 20||



20. (apnfs-sanjms«√san)jmsn indraNmsd«√ind vāyuNmsd«√vā  
     varuṇaNmsd«√vṛ marutNmpd |
     somaNmsn«√su arṣativp·A·3s«√ṛṣ viṣṇuNmsd«√viṣ 



20. Soma, the Water-winner flows to Indra, Vayu, Varuna,
   To Visnu and the Marut host.



íṣaṃ tokā́ya no dádʰadasmábʰyaṃ soma viśvátaḥ |
ā́ pavasva sahasríṇam || 21||



21. iṣnfsa«√iṣ tokannsd«√tuc vayamr1mpg dadʰadvp·Ae3s«√dʰā  
     vayamr1mpd somaNmsv«√su viśvatasa«√viś |
     āp pavasvava·Ao2s«√pū sahasrinjmsa 



21. Soma, bestowing food upon our progeny, from every sides,
   Pour on us riches thousandfold



yé sómāsaḥ parāváti yé arvāváti sunviré |
yé vādáḥ śaryaṇā́vati || 22||



22. yasr3mpn somanmpn«√su parāvatjmsl«√pṛ  
     yasr3mpn arvāvatjmsl sunvirevp·I·3p«√su |
     yasr3mpnc adasc śaryaṇāvatnmsl«√śrī 



22. The Soma juices which have been expressed afar or near at hand,
   Or there on Saryanavan's bank,



yá ārjīkéṣu kṛ́tvasu yé mádʰye pastyā̀nām |
yé vā jáneṣu pañcásu || 23||



23. yasr3mpn ārjīkanmpl«√ṛj kṛtvanjmpl«√kṛ  
     yasr3mpn madʰyanmsl pastyānfpg«√pas |
     yasr3mpnc jananmpl«√jan pañcau 



23. Those pressed among Arjikas, pressed among the active, in men's homes,
   Or pressed among the Races Five-



té no vṛṣṭíṃ diváspári pávantāmā́ suvī́ryam |
suvānā́ devā́sa índavaḥ || 24||



24. sasr3mpn vayamr1mpd vṛṣṭinfsa«√vṛṣ dyunmsb parip  
     pavantāmva·Ao3p«√pū āp suvīryannsa«su~√vīr |
     suvānata·Ampn«√su devajmpn«√div indunmpn«√ind 



24. May these celestial drops, expressed, pour forth upon us, as they flow,
   Rain from the heavens and hero strength.



pávate haryató hárirgṛṇānó jamádagninā |
hinvānó górádʰi tvací || 25||



25. pavateva·A·3s«√pū haryatajmsn«√hary harijmsn«√hṛ  
     gṛṇānatp·Amsn«√gṝ (jamatjms«√jam-agninms«√aṅg)Nmsi |
     hinvānata·Amsn«√hi gonfsg adʰip tvacnfsl«√tvac 



25. Urged forward o'er the ox-hide flows the Lovely One of tawny hue,
   Lauded by Jamadagni's song.



prá śukrā́so vayojúvo hinvānā́so ná sáptayaḥ |
śrīṇānā́ apsú mṛñjata || 26||



26. prap śukrajmpn«√śuc (vayasnns«√vī-jūjms«√jū)jmpn  
     hinvānata·Ampn«√hi nac saptinmpn |
     śrīṇānāta·A?pn«√śrī apnfpl mṛñjatavp·AE3p«√mṛj 



26. Like horses urged to speed, the drops, bright, stirring vital power, when blent
   With milk, are beautified in streams.



táṃ tvā sutéṣvābʰúvo hinviré devátātaye |
sá pavasvānáyā rucā́ || 27||



27. sasr3msa tvamr2msa sutanmpl«√su ābʰūjmpn«ā~√bʰū  
     hinvireva·I·3p«√hi (devanms«√div-tātinms«√tan)nmsd |
     sasr3msn pavasvava·Ao2s«√pū ayamr3fsi rucnfsi«√ruc 



27. So they who toil with juices send thee forward for the Gods' repast:
   So with this splendour flow thou on.



ā́ te dákṣaṃ mayobʰúvaṃ váhnimadyā́ vṛṇīmahe |
pā́ntamā́ puruspṛ́ham || 28||



28. āp tvamr2msg dakṣanmsa«√dakṣ (mayasnns«√mā-bʰūjms«√bʰū)jmsa  
     vahninmsa«√vah adyaa vṛṇīmaheva·A·1p«√vṛ2 |
     pāntajmsa«√pā āp (purua«√pṝ-spṛhjms«√spṛh)jmsa 



28. We choose to-day that chariot-steed of thine, the Strong, that brings us bliss,
   The Guardian, the desire of all,



ā́ mandrámā́ váreṇyamā́ vípramā́ manīṣíṇam |
pā́ntamā́ puruspṛ́ham || 29||



29. āp mandrajmsa«√mand āp vareṇyajmsa«√vṛ2 āp  
     viprajmsa«√vip āp manīṣinjmsa«√man |
     pāntajmsa«√pā āp (purua«√pṝ-spṛhjms«√spṛh)jmsa 



29. The Excellent, the Gladdener, the Sage with heart that understands,
   The Guardian, the desire of all;



ā́ rayímā́ sucetúnamā́ sukrato tanū́ṣvā́ |
pā́ntamā́ puruspṛ́ham || 30||



30. āp rayinmsa«√rā āp sucetunajmsa«su~√cit  
     āp sukratunmsn«su~√kṛ tanūnfpl«√tan āp |
     pāntajmsa«√pā āp (purua«√pṝ-spṛhjms«√spṛh)jmsa 



30. Who for ourselves, O thou Most Wise, is wealth and fair intelligence,
   The Guardian, the desire of all.






Sūkta 9.66 

pávasva viśvacarṣaṇe'bʰí víśvāni kā́vyā |
sákʰā sákʰibʰya ī́ḍyaḥ || 1||



1.  pavasvava·Ao2s«√pū (viśvajms«√viś-carṣaṇijms«√kṛṣ)jmsv  
    abʰip viśvajnpa«√viś kāvyannpa«√kū |
    sakʰinmsn«√sac sakʰinmpd«√sac īḍyajmsn«√īḍ 



1. FOR holy lore of every sort, flow onward thou whom all men love.
   A Friend to be besought by friends.



tā́bʰyāṃ víśvasya rājasi yé pavamāna dʰā́manī |
pratīcī́ soma tastʰátuḥ || 2||



2.  tadr3ndi viśvannsg«√viś rājasivp·A·2s«√rāj  
    yadr3ndn pavamānanmsv«√pū dʰāmannndn«√dʰā |
    pratyañcjndn«prati~√añc somaNmsv«√su tastʰaturvp·I·3d«√stʰā 



2. O'er all thou rulest with these Two which, Soma Pavamana, stand,
   Turned, as thy stations, hitherward.



pári dʰā́māni yā́ni te tváṃ somāsi viśvátaḥ |
pávamāna ṛtúbʰiḥ kave || 3||



3.  parip dʰāmannnpa«√dʰā yadr3npa tvamr2msg  
    tvamr2msn somaNmsv«√su asivp·A·2s«√as viśvatasa«√viś |
    pavamānanmsn«√pū ṛtunmpi«√ṛ kavinmsv«√kū 



3. Wise Soma Pavamana, thou encompassest on every side
   Thy stations as the seasons come.



pávasva janáyanníṣo'bʰí víśvāni vā́ryā |
sákʰā sákʰibʰya ūtáye || 4||



4.  pavasvava·Ao2s«√pū janayanttp·Amsn«√jan iṣnfpa«√iṣ  
    abʰip viśvajnpa«√viś vāryajnpa«√vṛ2 |
    sakʰinmsn«√sac sakʰinmpd«√sac ūtinfsd«√av 



4. Flow onward, generating food, for precious boons of every kind,
   A Friend for friends, to be our help.



táva śukrā́so arcáyo diváspṛṣṭʰé ví tanvate |
pavítraṃ soma dʰā́mabʰiḥ || 5||



5.  tvamr2msg śukrajmpn«√śuc arcinmpn«√arc  
    dyunmsg pṛṣṭʰannsl«pra~√stʰā vip tanvateva·A·3p«√tan |
    pavitrannsa«√pū somaNmsv«√su dʰāmannnpi«√dʰā 



5. Upon the lofty ridge of heaven thy bright rays with their essences,
   Soma, spread purifying power.



távemé saptá síndʰavaḥ praśíṣaṃ soma sisrate |
túbʰyaṃ dʰāvanti dʰenávaḥ || 6||



6.  tvamr2msg ayamr3mpn saptau sindʰunmpn«√sindʰ  
    praśiṣnfsa«pra~√śās somaNmsv«√su sisratevp·A·3p«√sṛ |
    tvamr2msd dʰāvantivp·A·3p«√dʰāv dʰenunfpn«√dʰe 



6. O Soma, these Seven Rivers flow, as being thine, to give command:
   The Streams of milk run forth to thee.



prá soma yāhi dʰā́rayā sutá índrāya matsaráḥ |
dádʰāno ákṣiti śrávaḥ || 7||



7.  prap somaNmsv«√su yāhivp·Ao2s«√yā dʰārānfsi«√dʰṛ  
    sutajmsn«√su indraNmsd«√ind (madnms«√mad-sarajms«√sṛ)jmsn |
    dadʰānata·Imsn«√dʰā akṣitijnsa«√kṣi3 śravasnnsa«√śru 



7. Flow onward, Soma in a stream, effused to gladden Indra's heart,
   Bringing imperishable fame.



sámu tvā dʰībʰírasvaranhinvatī́ḥ saptá jāmáyaḥ |
vípramājā́ vivásvataḥ || 8||



8.  samp uc tvamr2msa dʰīnfpi«√dʰī asvaranvp·Aa3p«√svṛ  
    hinvatījfpn«√hi saptau jāminfpn«√jan |
    viprajmsa«√vip ājinmsl«√aj vivasvatNmsg«√vas 



8. Driving thee in Vivasvan's course, the Seven Sisters with their hymns
   Made melody round thee the Sage.



mṛjánti tvā sámagrúvó'vye jīrā́vádʰi ṣváṇi |
rebʰó yádajyáse váne || 9||



9.  mṛjantivp·A·3p«√mṛj tvamr2msa samp agrūnfpn«√grū  
    avyajnsl jīrinfsl«√jinv adʰip svaninnsa«√svan |
    rebʰajmsn«√ribʰ yadc ajyaseva·A·2s«√añj vanannsl«√van 



9. The virgins deck thee o'er fresh streams to drive thee to the sieve when thou,
   A singer, bathest in the wood.



pávamānasya te kave vā́jinsárgā asṛkṣata |
árvanto ná śravasyávaḥ || 10||



10. pavamānanmsg«√pū tvamr2msg kavinmsv«√kū  
     vājinnmsv«√vāj sarganmpn«√sṛj asṛkṣatava·U·3p«√sṛj |
     arvantnmpn«√ṛ nac (śravasnns«√śru-yujms«√yu)jmpn 



10. The streams of Pavamana, thine, Sage, Mighty One, have poured them forth.
   Like coursers eager for renown.



ácʰā kóśaṃ madʰuścútamásṛgraṃ vā́re avyáye |
ávāvaśanta dʰītáyaḥ || 11||



11. acʰāp kośanmsa«√kuś (madʰunns«√madʰ-ścutjms«√ścut)jmsa  
     asṛgramvp·U·3p«√sṛj vāranmsl«√vṛ2 avyayajmsl |
     avāvaśantavp·U·3p«√vāś dʰītinfpn«√dʰī 



11. They have been poured upon the fleece towards the meath-distilling vat:
   The holy songs have sounded forth.



ácʰā samudrámíndavó'staṃ gā́vo ná dʰenávaḥ |
ágmannṛtásya yónimā́ || 12||



12. acʰāp samudranmsa«sam~√ud indunmpn«√ind  
     astannsa gonfpn nac dʰenunfpn«√dʰe |
     agmanvp·Aa3p«√gam ṛtannsg«√ṛ yoninmsa«√yu āp 



12. Like milch-kine coming home, the drops of Soma juice have reached the lake,
   Have reached the place of sacrifice.



prá ṇa indo mahé ráṇa ā́po arṣanti síndʰavaḥ |
yádgóbʰirvāsayiṣyáse || 13||



13. prap vayamr1mpg indunmsv«√ind mahjmsd«√mah raṇanmsd«√raṇ  
     apnfpn arṣantivp·A·3p«√ṛṣ sindʰunmpn«√sindʰ |
     yadc gonfpi vāsayiṣyaseva·B·2s«√vas 



13. O Indu, to our great delight the running waters flow to us,
   When thou wilt robe thyself in milk.



ásya te sakʰyé vayámíyakṣantastvótayaḥ |
índo sakʰitvámuśmasi || 14||



14. ayamr3msg tvamr2msg sakʰyannsl«√sac vayamr1mpn  
     iyakṣanttp·A?pn«√yaj (tvamr2msi-ūtinfs«√av)jmpn |
     indunmsv«√ind sakʰitvannsa«√sac uśmasiva·A·1p«√vaś 



14. In this thy friendship, and with thee to help us, fain to sacrifice,
   Indu, we crave thy friendly love.



ā́ pavasva gáviṣṭaye mahé soma nṛcákṣase |
éndrasya jaṭʰáre viśa || 15||



15. āp pavasvava·Ao2s«√pū (gonfs-iṣṭinfs«√iṣ)nmsd  
     mahjmsd«√mah somaNmsv«√su (nṛnms-cakṣasnms«√cakṣ)nmsd |
     āp indraNmsg«√ind jaṭʰarannsl viśavp·Ao2s«√viś 



15. Flow on, O Soma, for the great Viewer of men, for gain of Idne
   Enter thou into Indra's throat.



mahā́m̐ asi soma jyéṣṭʰa ugrā́ṇāminda ójiṣṭʰaḥ |
yúdʰvā sáñcʰáśvajjigetʰa || 16||



16. mahatjmsn«√mah asivp·A·2s«√as somaNmsv«√su jyeṣṭʰajmsn«√jyā  
     ugrajmpg«√vaj indunmsv«√ind ojiṣṭʰajmsn«√vaj |
     yudʰvannmsn«√yudʰ santtp·Ams?«√as śaśvata«√śaś jigetʰavp·I·2s«√ji 



16. Best art thou, Soma, of the great, Strongest of strong ones, Indu: thou
   As Warrior ever hast prevailed.



yá ugrébʰyaścidójīyāñcʰū́rebʰyaścicʰū́rataraḥ |
bʰūridā́bʰyaścinmáṃhīyān || 17||



17. yasr3msn ugrajmpb«√vaj cidc ojīyaṃsjmsn«√vaj  
     śūrajmpb«√śūr cidc śūratarajmsn«√śūr |
     (bʰūrijms«√bʰū-dājms«√dā)jmpb cidc maṃhīyaṃsjmsn«√maṃh 



17. Mightier even than the strong, more valiant even than the brave,
   More liberal than the bountiful,



tváṃ soma sū́ra éṣastokásya sātā́ tanū́nām |
vṛṇīmáhe sakʰyā́ya vṛṇīmáhe yújyāya || 18||



18. tvamr2msn somaNmsv«√su sūranmsn«√sūr āp iṣnfpa«√iṣ  
     tokannsg«√tuc sātinfsl«√san tanūnfpg«√tan |
     vṛṇīmaheva·A·1p«√vṛ2 sakʰyannsd«√sac vṛṇīmaheva·A·1p«√vṛ2 yujyannsd«√yuj 



18. Soma, as Sura, bring us food, win offspring of our bodies: we
   Elect thee for our friendship, we elect thee for companionship.



ágna ā́yūṃṣi pavasa ā́ suvórjamíṣaṃ ca naḥ |
āré bādʰasva ducʰúnām || 19||



19. agninmsv«√aṅg āyusnnpa«√i pavaseva·A·2s«√pū  
     āp suvavp·Ao2s«√sū ūrjnfsa«√ūrj iṣnfsa«√iṣ cac vayamr1mpd |
     ārea«√ṛ bādʰasvava·Ao2s«√bādʰ ducʰunānfsa«dus~√śvi 



19. Agni, thou pourest life; send down upon us food and vigorous strength;
   Drive thou misfortune far away,



agnírṛ́ṣiḥ pávamānaḥ pā́ñcajanyaḥ puróhitaḥ |
támīmahe mahāgayám || 20||



20. agniNmsn«√aṅg ṛṣinmsn«√ṛṣ pavamānajmsn«√pū  
     (pañcau-janyanms«√jan)jmsn (purasa«√pṝ-hitajms«√dʰā)jmsn |
     sasr3msa īmaheva·A·1p«√i (mahatjms«√mah-gayanms«√gam)jmsa 



20. Agni is Pavamana, Sage, Chief Priest of all the Races Five:
   To him whose wealth is great we pray.



ágne pávasva svápā asmé várcaḥ suvī́ryam |
dádʰadrayíṃ máyi póṣam || 21||



21. agninmsv«√aṅg pavasvava·Ao2s«√pū svapasjmsn  
     vayamr1mpd varcasnnsa«√ruc suvīryajnsa«su~√vīr |
     dadʰadvp·Ae3s«√dʰā rayinmsa«√rā ahamr1msl poṣanmsa«√puṣ 



21. Skilled in thy task, O Agni, pour splendour with hero strength on us,
   Granting me wealth that nourishes.



pávamāno áti srídʰo'bʰyàrṣati suṣṭutím |
sū́ro ná viśvádarśataḥ || 22||



22. pavamānanmsn«√pū atip sridʰnfpb«√sridʰ  
     abʰip arṣativp·A·3s«√ṛṣ suṣṭutinfsa«su~√stu |
     sūranmsn«√sūr nac (viśvanns«√viś-darśatajms«√dṛś)jmsn 



22. Beyond his enemies away to sweet praise Pavamana flows,
   Like Surya visible to all.



sá marmṛjāná āyúbʰiḥ práyasvānpráyase hitáḥ |
índurátyo vicakṣaṇáḥ || 23||



23. sasr3msn marmṛjānatp·Amsn«√mṛj āyujmpi«√i  
     prayasvantjmsn«√prī prayasnnsd«√prī hitajmsn«√hi |
     indunmsn«√ind atyanmsn«√at? vicakṣaṇajmsn«vi~√cakṣ 



23. Adorned by living men, set forth for entertainment, rich in food,
   Far-sighted Indu is a Steed.



pávamāna ṛtáṃ bṛhácʰukráṃ jyótirajījanat |
kṛṣṇā́ támāṃsi jáṅgʰanat || 24||



24. pavamānanmsn«√pū ṛtannsa«√ṛ bṛhatjnsa«√bṛh  
     śukrajnsa«√śuc jyotisnnsa«√jyot ajījanatvp·U·3s«√jan |
     kṛṣṇajnpa«√kṛṣ tamasnnpa«√tam jaṅgʰanattp·Amsn«√han 



24. He, Pavamana, hath produced the lofty Law, the brilliant light,
   Destroying darkness black of hue.



pávamānasya jáṅgʰnato háreścandrā́ asṛkṣata |
jīrā́ ajiráśociṣaḥ || 25||



25. pavamānanmsg«√pū jaṅgʰanattp·Amsg«√han  
     harijmsg«√hṛ candrajmpn«√ścand asṛkṣatava·U·3p«√sṛj |
     jīrajmpn«√jinv (ajirajns«√aj-śocisnns«√śuc)jmpn 



25. From tawny Pavamana, the Destroyer, radiant streams have sprung,
   Quick streams from him whose gleams are swift.



pávamāno ratʰī́tamaḥ śubʰrébʰiḥ śubʰráśastamaḥ |
háriścandro marúdgaṇaḥ || 26||



26. pavamānanmsn«√pū ratʰītamajmsn«√ṛ  
     śubʰrajmpi«√śubʰ (śubʰrajms«√śubʰ-śastamajms«√śaṃs)jmsn |
     (harijms«√hṛ-ścandrajms«√ścand)jmsn (marutNms-gaṇanms«√gaṇ)jmsn 



26. Best rider of the chariot, praised with fairest praise mid beauteous ones,
   Gold-gleaming with the Marut host,



pávamāno vyàśnavadraśmíbʰirvājasā́tamaḥ |
dádʰatstotré suvī́ryam || 27||



27. pavamānanmsn«√pū vip aśnavatvp·Ae3s«√aś  
     raśminmpi«√raś (vājanms«√vāj-sātamajms«√san)jmsn |
     dadʰattp·Amsn«√dʰā stotṛnmsd«√stu suvīryannsa«su~√vīr 



27. May Pavamana, best to win the booty, penetrate with rays,
   Giving the singer hero strength.



prá suvāná índurakṣāḥ pavítramátyavyáyam |
punāná índuríndramā́ || 28||



28. prap suvānata·Amsn«√su indunmsn«√ind akṣārvp·U·3s«√kṣar  
     pavitrannsa«√pū atip avyayajmsa |
     punānajmsn«√pū indunmsn«√ind indraNmsa«√ind āp 



28. Over the fleecy sieve hath flowed the drop effused: to Indra comes
   Indu while he is purified



eṣá sómo ádʰi tvací gávāṃ krīḷatyádribʰiḥ |
índraṃ mádāya jóhuvat || 29||



29. eṣasr3msn somanmsn«√su adʰip tvacnfsl«√tvac  
     gonfpg krīḷativp·A·3s«√krīḷ adrinmpi«√dṛ |
     indraNmsa«√ind madanmsd«√mad johuvattp·Amsn«√hve 



29. This Soma, through the pressing-stones, is sporting on the ox-hide, and
   Summoning Indra to the draught.



yásya te dyumnávatpáyaḥ pávamānā́bʰṛtaṃ diváḥ |
téna no mṛḷa jīváse || 30||



30. yadr3nsg tvamr2msg dyumnavatjnsn payasnnsn«√pī  
     pavamānanmsv«√pū ābʰṛtajnsn«ā~√bʰṛ dyunmsb |
     tadr3nsi vayamr1mpa mṛḷavp·Ao2s«√mṛḷ jīvasev···D··«√jīv 



30. O Pavamana, bless us, so that we may live, with that bright milk
   Of thine which hath been brought from heaven.






Sūkta 9.67 

tváṃ somāsi dʰārayúrmandrá ójiṣṭʰo adʰvaré |
pávasva maṃhayádrayiḥ || 1||



1.  tvamr2msn somaNmsv«√su asivp·A·2s«√as (dʰāranms«√dʰṛ-yujms«√yu)jmsn  
    mandrajmsn«√mand ojiṣṭʰajmsn«√vaj adʰvaranmsl |
    pavasvava·Ao2s«√pū (maṃhayatjms«√maṃh-rayinms«√rā)jmsn 



1. THOU, Soma, hast a running stream, joyous, most strong at sacrifice:
   Flow bounteously bestowing wealth.



tváṃ sutó nṛmā́dano dadʰanvā́nmatsaríntamaḥ |
índrāya sūrírándʰasā || 2||



2.  tvamr2msn sutajmsn«√su (nṛnms-mādanajms«√mad)jmsn  
    dadʰanvaṃstp·Insn«√dʰanv (madnfs«√mad-sarintamajms«√sṛ)jmsn |
    indraNmsd«√ind sūrinmsn«√su andʰasnnsi«√andʰ 



2. Effused as cheerer of the men, flowing best gladdener, thou art
   A Prince to Indra with thy juice.



tváṃ suṣvāṇó ádribʰirabʰyàrṣa kánikradat |
dyumántaṃ śúṣmamuttamám || 3||



3.  tvamr2msn suṣvāṇata·Amsn«√su adrinmpi«√dṛ  
    abʰip arṣavp·Ao2s«√ṛṣ kanikradattp·Amsn«√krand |
    dyumatjmsa«√dyut śuṣmanmsa«√śuṣ uttamajmsa 



3. Poured forth by pressing-stones, do thou with loud roar send us in a stream
   Most excellent illustrious might.



índurhinvānó arṣati tiró vā́rāṇyavyáyā |
hárirvā́jamacikradat || 4||



4.  indunmsn«√ind hinvānata·Amsn«√hi arṣativp·A·3s«√ṛṣ  
    tirasa«√tṝ vārannpa«√vṛ2 avyayajnpa |
    harijmsn«√hṛ vājanmsa«√vāj acikradatvp·U·3s«√krand 



4. Indu, urged forward, floweth through the fleecy cloth: the Tawny One
   With his loud roar hath brought as strength.



índo vyávyamarṣasi ví śrávāṃsi ví saúbʰagā |
ví vā́jānsoma gómataḥ || 5||



5.  indunmsv«√ind vip avyajnsa arṣasivp·A·2s«√ṛṣ vip  
    śravasnnpa«√śru vip saubʰagannpa«su~√bʰaj |
    vip vājanmpa«√vāj somaNmsv«√su gomatjmpa 



5. Indu, thou flowest through the fleece, bringing felicities and fame,
   And, Soma, spoil and wealth in kine.



ā́ na indo śatagvínaṃ rayíṃ gómantamaśvínam |
bʰárā soma sahasríṇam || 6||



6.  āp vayamr1mpd indunmsv«√ind (śatau-gvinnms)nmsa  
    rayinmsa«√rā gomatjmsa aśvinjmsa«√aś |
    bʰaravp·Ao2s«√bʰṛ somaNmsv«√su sahasrinjmsa 



6. Hither, O Indu, bring us wealth in steeds and cattle hundredfold:
   Bring wealth, O Soma, thousandfold.



pávamānāsa índavastiráḥ pavítramāśávaḥ |
índraṃ yā́mebʰirāśata || 7||