;


Sūkta 9.1 

svā́diṣṭʰayā mádiṣṭʰayā pávasva soma dʰā́rayā |
índrāya pā́tave sutáḥ || 1||
1.  svādiṣṭʰajfsi«√svad madiṣṭʰajfsi«√mad  
    pavasvava·Ao2s«√pū somanmsv«√su dʰārānfsi«√dʰā |
    indraNmsd«√ind pātavev···D··«√pā sutajmsn«√su 




rakṣohā́ viśvácarṣaṇirabʰí yónimáyohatam |
drúṇā sadʰástʰamā́sadat || 2||
2.  (rakṣasnms«√rakṣ-hanjms«√han)nmsn (viśvajms«√viś-carṣaṇijms«√kr̥ṣ)jmsn  
    abʰip yoninmsa«√yu (ayasnms-hatajms«√han)jmsa |
    drunmsi«√dru (sadʰaa-stʰajms«√stʰā)nnsa āp asadatvp·U·3s«√sad 




varivodʰā́tamo bʰava máṃhiṣṭʰo vr̥trahántamaḥ |
párṣi rā́dʰo magʰónām || 3||
3.  (varivasnns«√vr̥-dʰātamajms«√dʰā)jmsn bʰavavp·Ao2s«√bʰū  
    maṃhiṣṭʰajmsn«√maṃh (vr̥traNns«√vr̥-hantamajms«√han)jmsn |
    parṣivp·Ao2s«√pr̥ rādʰasnnsa«√rādʰ magʰavannmpg«√maṃh 




abʰyàrṣa mahā́nāṃ devā́nāṃ vītímándʰasā |
abʰí vā́jamutá śrávaḥ || 4||
4.  abʰip arṣavp·Ao2s«√r̥ṣ mahajmpg«√mah  
    devanmpg«√div vītinfsa«√vī andʰasnnsi«√andʰ |
    abʰip vājanmsa«√vaj utac śravasnnsa«√śru 




tvā́mácʰā carāmasi tádídártʰaṃ divédive |
índo tvé na āśásaḥ || 5||
5.  tvamr2msa acʰāp carāmasivp·A·1p«√car tadr3nsn  
    idc artʰannsn«√artʰ (divanmsl-divanmsl)a |
    induNmsv«√ind tvamr2msl vayamr1mpg āśasnfpn«√aś 




punā́ti te parisrútaṃ sómaṃ sū́ryasya duhitā́ |
vā́reṇa śáśvatā tánā || 6||
6.  punātivp·A·3s«√pū tvamr2msd parisrutajmsa«pari~√sru  
    somanmsa«√su sūryanmsg«√sūr duhitr̥nfsn«√duh |
    vārannsi«√vr̥2 śaśvatjnsi«√śaś tannfsi«√tan 




támīmáṇvīḥ samaryá ā́ gr̥bʰṇánti yóṣaṇo dáśa |
svásāraḥ pā́rye diví || 7||
7.  sasr3msa īmr3msa aṇvījfpn samaryannsl«sam~√rī āp  
    gr̥bʰṇantivp·A·3p«√grah yoṣannfpn«√yu daśau |
    svasr̥nfpn pāryajmsl«√pr̥ dyunmsl 




támīṃ hinvantyagrúvo dʰámanti bākuráṃ dŕ̥tim |
tridʰā́tu vāraṇáṃ mádʰu || 8||
8.  sasr3msa īmr3msa hinvantivp·A·3p«√hi agrūnfpn«√grū  
    dʰamantivp·A·3p«√dʰam bākuranmsa«√bak dr̥tijmsa«√dr̥̄ |
    (triu-dʰātunns«√dʰā)jnsn vāraṇajnsn«√vr̥ madʰunnsn«√madʰ 




abʰī̀mámágʰnyā utá śrīṇánti dʰenávaḥ śíśum |
sómamíndrāya pā́tave || 9||
9.  abʰip ayamr3msa agʰnyājfpn«a~√han utac  
    śrīṇantivp·A·3p«√śrī dʰenunfpn«√dʰe śiśunmsa«√śū |
    somanmsa«√su indraNmsd«√ind pātavev···D··«√pā 




asyédíndro mádeṣvā́ víśvā vr̥trā́ṇi jigʰnate |
śū́ro magʰā́ ca maṃhate || 10||
10. ayamr3msg idc indraNmsn«√ind madanmpl«√mad āp  
     viśvajmpa«√viś vr̥trannpa«√vr̥ jigʰnateva·A·3s«√han |
     śūrajmsn«√śūr magʰanmsi«√maṃh cac maṃhateva·A·3s«√maṃh 





Sūkta 9.2 

pávasva devavī́ráti pavítraṃ soma ráṃhyā |
índramindo vŕ̥ṣā́ viśa || 1||
1.  pavasvava·Ao2s«√pū (devanms«√div-vījms«√vī)jmsn atip  
    pavitrannsa«√pū somaNmsv«√su raṃhinfsi«√raṃh |
    indraNmsa«√ind induNmsv«√ind vr̥ṣannmsn«√vr̥ṣ viśavp·Ao2s«√viś 




ā́ vacyasva máhi psáro vŕ̥ṣendo dyumnávattamaḥ |
ā́ yóniṃ dʰarṇasíḥ sadaḥ || 2||
2.  āp vacyasvava·Ao2s«√vañc mahijnsn«√mah psarasnnsn«√psā  
    vr̥ṣannmsn«√vr̥ṣ induNmsv«√ind dyumnavattamajmsn |
    āp yoninmsa«√yu dʰarṇasijmsn«√dʰr̥ sadasvp·AE2s«√sad 




ádʰukṣata priyáṃ mádʰu dʰā́rā sutásya vedʰásaḥ |
apó vasiṣṭa sukrátuḥ || 3||
3.  adʰukṣatava·U·3p«√duh priyajnsa«√prī madʰunnsa«√madʰ  
    dʰārānfsi«√dʰr̥ sutajmsg«√su vedʰasjmpn«√vidʰ |
    apnfpa vasiṣṭava·UE3s«√vas sukratujmsn«su~√kr̥ 




mahā́ntaṃ tvā mahī́ránvā́po arṣanti síndʰavaḥ |
yádgóbʰirvāsayiṣyáse || 4||
4.  mahāntajmsa«√mah tvamr2msa mahījfpn«√mah anup  
    apnfpa arṣantivp·A·3p«√r̥ṣ sindʰunfpn«√sindʰ |
    yadc gonfpi vāsayiṣyaseva·B·2s«√vas 




samudró apsú māmr̥je viṣṭambʰó dʰarúṇo diváḥ |
sómaḥ pavítre asmayúḥ || 5||
5.  samudranmsn«sam~√ud apnfpl māmr̥jeva·I·3s«√mr̥j  
    viṣṭambʰajmsn«√stambʰ dʰaruṇanmsn«√dʰr̥ dyunmsg |
    somanmsn«√su pavitrannsl«√pū (vayamr1mpa-yujms«√yu)jmsn 




ácikradadvŕ̥ṣā hárirmahā́nmitró ná darśatáḥ |
sáṃ sū́ryeṇa rocate || 6||
6.  acikradatva·U·3s«√krand vr̥ṣannmsn«√vr̥ṣ harijmsn«√hr̥  
    mahāntjmsn«√mah mitranmsn«√mitʰ nac darśatajmsn«√dr̥ś |
    samp sūryanmsi«√sūr rocateva·A·3s«√ruc 




gírasta inda ójasā marmr̥jyánte apasyúvaḥ |
yā́bʰirmádāya śúmbʰase || 7||
7.  girnfpa«√gr̥̄ tvamr2msd induNmsv«√ind ojasnnsi«√uj  
    marmr̥jyanteva·A·3p«√mr̥j (apasnns-yujms«√yu)nmpn |
    yār3fpi madanmsd«√mad śumbʰasevp·A·2s«√śubʰ 




táṃ tvā mádāya gʰŕ̥ṣvaya u lokakr̥tnúmīmahe |
táva práśastayo mahī́ḥ || 8||
8.  sasr3msa tvamr2msa madanmsd«√mad gʰr̥ṣvijmsd«√hr̥ṣ  
    (ulokanms«√lok-kr̥tnujms«√kr̥)jmsa īmahevp·A·1p«√i |
    tvamr2msg praśastijfpn«pra~√śaṃs mahīnfpn«√mah 




asmábʰyamindavindrayúrmádʰvaḥ pavasva dʰā́rayā |
parjányo vr̥ṣṭimā́m̐ iva || 9||
9.  vayamr1mpd induNmsv«√ind (indraNms«√ind-yujms«√yu)jmsn  
    madʰunnsg«√madʰ pavasvava·Ao2s«√pū dʰārānfsi«√dʰr̥ |
    parjanyanmsn«√pr̥c vr̥ṣṭimantjmsn«√vr̥ṣ ivac 




goṣā́ indo nr̥ṣā́ asyaśvasā́ vājasā́ utá |
ātmā́ yajñásya pūrvyáḥ || 10||
10. (gonfs-sanjms«√san)jmsn induNmsv«√ind (nr̥nms-sanjms«√san)jmsn asivp·A·2s«√as  
     (aśvanms«√aś-sanjms«√san)jmsn (vājanms«√vāj-sanjms«√san)jmsn utac |
     ātmannmsn«√an yajñanmsg«√yaj pūrvyajmsn«√pr̥̄ 





Sūkta 9.3 

eṣá devó ámartyaḥ parṇavī́riva dīyati |
abʰí dróṇānyāsádam || 1||
1.  eṣasr3msn devanmsn«√div amartyajmsn«a~√mr̥  
    (parṇanns«√pr̥-vījms«√vī)jmsn ivac dīyativp·A·3s«√dā |
    abʰip droṇannpa«√dru āsadamv···D··«ā~√sad 




eṣá devó vipā́ kr̥tó'ti hvárāṃsi dʰāvati |
pávamāno ádābʰyaḥ || 2||
2.  eṣasr3msn devanmsn«√div vipnfsi«√vip kr̥tajmsn«√kr̥  
    atip hvarasnnpa«√hvr̥ dʰāvativp·A·3s«√dʰāv |
    pavamānanmsn«√pū adābʰyajmsn«a~√dabʰ 




eṣá devó vipanyúbʰiḥ pávamāna r̥tāyúbʰiḥ |
hárirvā́jāya mr̥jyate || 3||
3.  eṣasr3msn devanmsn«√div vipanyujmpi«√vip  
    pavamānanmsn«√pū (r̥tanns«√r̥-yujms«√yu)jmpi |
    harijmsn«√hr̥ vājanmsd«√vāj mr̥jyatevp·A·3s«√mr̥j 




eṣá víśvāni vā́ryā śū́ro yánniva sátvabʰiḥ |
pávamānaḥ siṣāsati || 4||
4.  eṣasr3msn viśvajnpa«√viś vāryannpa«√vr̥2  
    śūrajmsn«√śūr yanttp·Amsn«√i ivac satvanjmpi«√as |
    pavamānanmsn«√pū siṣāsativp·A·3s«√san 




eṣá devó ratʰaryati pávamāno daśasyati |
āvíṣkr̥ṇoti vagvanúm || 5||
5.  eṣasr3msn devanmsn«√div ratʰaryativp·A·3s«√r̥  
    pavamānanmsn«√pū daśasyativp·A·3s«√daś |
    āvisa«ā~√vid kr̥ṇotivp·A·3s«√kr̥ vagvanunnsa«√vac 




eṣá víprairabʰíṣṭuto'pó devó ví gāhate |
dádʰadrátnāni dāśúṣe || 6||
6.  eṣasr3msn viprajmpi«√vip abʰiṣṭutajmsn«abʰi~√stu  
    apnfpa devanmsn«√div vip gāhateva·A·3s«√gāh |
    dadʰadvp·Ae3s«√dʰā ratnannpa«√rā dāśvaṅstp·Imsd«√dāś 




eṣá dívaṃ ví dʰāvati tiró rájāṃsi dʰā́rayā |
pávamānaḥ kánikradat || 7||
7.  eṣasr3msn dyunmsa vip dʰāvativp·A·3s«√dʰāv  
    tirasa«√tr̥̄ rajasnnpa«√raj dʰārānfsi«√dʰr̥ |
    pavamānanmsn«√pū kanikradattp·Amsn«√krand 




eṣá dívaṃ vyā́sarattiró rájāṃsyáspr̥taḥ |
pávamānaḥ svadʰvaráḥ || 8||
8.  eṣasr3msn dyunmsa vip āp asaratvp·Aa3s«√sr̥  
    tirasa«√tr̥̄ rajasnnpa«√raj aspr̥tanmsn«a~√spr̥ |
    pavamānanmsn«√pū svadʰvarajmsn«su-




eṣá pratnéna jánmanā devó devébʰyaḥ sutáḥ |
háriḥ pavítre arṣati || 9||
9.  eṣasr3msn pratnajmsi janmannmsi«√jan  
    devanmsn«√div devanmpd«√div sutajmsn«√su |
    harijmsn«√hr̥ pavitrannsl«√pū arṣativp·A·3s«√r̥ṣ 




eṣá u syá puruvrató jajñānó janáyanníṣaḥ |
dʰā́rayā pavate sutáḥ || 10||
10. eṣasr3msn uc syar3msn (purujms«√pr̥̄-vratanns«√vr̥2)jmsn  
     jajñānatp·Imsn«√jan janayanttp·Amsn«√jan iṣnfpa«√iṣ |
     dʰārānfsi«√dʰr̥ pavateva·A·3s«√pū sutajmsn«√su 





Sūkta 9.4 

sánā ca soma jéṣi ca pávamāna máhi śrávaḥ |
átʰā no vásyasaskr̥dʰi || 1||
1.  sanāvp·Ao2s«√san cac somaNmsv«√su jeṣivp·A·2s«√ji cac  
    pavamānaNmsv«√pū mahijnsa«√mah śravasnnsa«√śru |
    atʰāa vayamr1mpa vasyasjmpa«√vas kr̥dʰivp·Ao2s«√kr̥ 




sánā jyótiḥ sánā svàrvíśvā ca soma saúbʰagā |
átʰā no vásyasaskr̥dʰi || 2||
2.  sanāvp·Ao2s«√san jyotisnnsa«√jyot sanāvp·Ao2s«√san svarnnsa  
    viśvajnpa«√viś cac somaNmsv«√su saubʰagannpa«su~√bʰaj |
    atʰāa vayamr1mpa vasyasjmpa kr̥dʰivp·Ao2s«√kr̥ 




sánā dákṣamutá krátumápa soma mŕ̥dʰo jahi |
átʰā no vásyasaskr̥dʰi || 3||
3.  sanāvp·Ao2s«√san dakṣanmsa«√dakṣ utac kratunmsa«√kr̥  
    apap somaNmsv«√su mr̥dʰasnnsa«√mr̥dʰ jahivp·Ao2s«√han |
    atʰāa vayamr1mpa vasyasjmpa«√vas kr̥dʰivp·Ao2s«√kr̥ 




pávītāraḥ punītána sómamíndrāya pā́tave |
átʰā no vásyasaskr̥dʰi || 4||
4.  pavītr̥nmpv«√pū punītanavp·Ao2p«√pū  
    somanmsa«√su indraNmsd«√ind pātaveva·A·3s«√pā |
    atʰāa vayamr1mpa vasyasjmpa«√vas kr̥dʰivp·Ao2s«√kr̥ 




tváṃ sū́rye na ā́ bʰaja táva krátvā távotíbʰiḥ |
átʰā no vásyasaskr̥dʰi || 5||
5.  tvamr2msn sūryanmsl«√sū vayamr1mpd āp bʰajavp·Ao2s«√bʰaj  
    tvamr2msg kratunmsi«√kr̥ tvamr2msg ūtinfpi«√av |
    atʰāa vayamr1mpa vasyasjmpa«√vas kr̥dʰivp·Ao2s«√kr̥ 




táva krátvā távotíbʰirjyókpaśyema sū́ryam |
átʰā no vásyasaskr̥dʰi || 6||
6.  tvamr2msg kratunmsi«√kr̥ tvamr2msg ūtinfpi«√av  
    jyoka paśyemavp·Ai1p«√paś sūryanmsa«√sūr |
    atʰāa vayamr1mpa vasyasjmpa«√vas kr̥dʰivp·Ao2s«√kr̥ 




abʰyàrṣa svāyudʰa sóma dvibárhasaṃ rayím |
átʰā no vásyasaskr̥dʰi || 7||
7.  abʰip arṣavp·Ao2s«√r̥ṣ svāyudʰajmsv«su-ā~√yudʰ ​
    somaNmsv«√su (dviu-barhasnns)jmsa rayinmsa«√rā |
    atʰāa vayamr1mpa vasyasjmpa«√vas kr̥dʰivp·Ao2s«√kr̥ 




abʰyàrṣā́napacyuto rayíṃ samátsu sāsahíḥ |
átʰā no vásyasaskr̥dʰi || 8||
8.  abʰip arṣavp·Ao2s«√r̥ṣ anapacyutajmsn«a-apa~√cyu ​
    rayinmsa«√rā samadnfpl«sa~√mad sāsahijmsn«√sah |
    atʰāa vayamr1mpa vasyasjmpa«√vas kr̥dʰivp·Ao2s«√kr̥ 




tvā́ṃ yajñaíravīvr̥dʰanpávamāna vídʰarmaṇi |
átʰā no vásyasaskr̥dʰi || 9||
9.  tvamr2msa yajñanmpi«√yaj avīvr̥dʰanva·U·3p«√vr̥dʰ  
    pavamānanmsv«√pū vidʰarmannmsl«vi~√dʰr̥ |
    atʰāa vayamr1mpa vasyasjmpa«√vas kr̥dʰivp·Ao2s«√kr̥ 




rayíṃ naścitrámaśvínamíndo viśvā́yumā́ bʰara |
átʰā no vásyasaskr̥dʰi || 10||
10. rayinmsa«√rā vayamr1mpa citrama«√cit aśvinjmsa«√aś  
     indunmsv«√ind (viśvanns«√viś-āyujns«√i)nnsa āp bʰaravp·Ao2s«√bʰr̥ |
     atʰāa vayamr1mpa vasyasjmpa«√vas kr̥dʰivp·Ao2s«√kr̥ 





Sūkta 9.5 

sámiddʰo viśvátaspátiḥ pávamāno ví rājati |
prīṇánvŕ̥ṣā kánikradat || 1||
1.  samiddʰajmsn«sam~√indʰ viśvatasa«√viś patinmsn«√pā2  
    pavamānanmsn«√pū vip rājativp·A·3s«√rāj |
    prīṇantjmsn«√prī vr̥ṣannmsn«√vr̥ṣ kanikradattp·Amsn«√krand 




tánūnápātpávamānaḥ śŕ̥ṅge śíśāno arṣati |
antárikṣeṇa rā́rajat || 2||
2.  (tanūjms«√tan-napātnms«√nap?)nmsn pavamānanmsn«√pū  
    śr̥ṅgannsl«√śr̥ṅ? śiśānata·Amsn«√śi arṣativp·A·3s«√r̥ṣ |
    (antara-īkṣajms«√īkṣ)nnsi rārajattp·Amsn«√rāj 




īḷényaḥ pávamāno rayírví rājati dyumā́n |
mádʰordʰā́rābʰirójasā || 3||
3.  īḷenyajmsn«√īḷ pavamānanmsn«√pū  
    rayinmsn«√rā vip rājativp·A·3s«√rāj dyumantjmsn«√dyut |
    madʰunnsg«√madʰ dʰārānfpi«√dʰr̥ ojasnnsi«√vaj 




barhíḥ prācī́namójasā pávamāna str̥ṇánháriḥ |
devéṣu devá īyate || 4||
4.  barhisnnsa«√barh prācīnama«pra~√añc ojasnnsi«√vaj  
    pavamānanmsv«√pū str̥ṇanttp·Amsn«√str̥ harijmsn«√hr̥ |
    devanmpl«√div devanmsn«√div īyatevp·A·3s«√i 




údā́tairjihate br̥háddvā́ro devī́rhiraṇyáyīḥ |
pávamānena súṣṭutāḥ || 5||
5.  udp ātanmpi«ā~√tan jihateva·A·3s«√hā br̥hata«√br̥h  
    dvārnfpa«√dvr̥ devījfpa«√div hiraṇyayījfpa«√hr̥ |
    pavamānanmsi«√pū suṣṭutajfpa«su~√stu 




suśilpé br̥hatī́ mahī́ pávamāno vr̥ṣaṇyati |
náktoṣā́sā ná darśaté || 6||
6.  suśilpajnda br̥hatjnda«√br̥h mahjnda«√mah  
    pavamānanmsn«√pū vr̥ṣaṇyativp·A·3s«√vr̥ṣ |
    (naktanns-uṣasnfs«√vas)nnda nac darśatajnda«√dr̥ś 




ubʰā́ devā́ nr̥cákṣasā hótārā daívyā huve |
pávamāna índro vŕ̥ṣā || 7||
7.  ubʰajmda devanmda«√div (nr̥nms-cakṣasnns«√cakṣ)jmda  
    hotr̥nmda«√hu daivyajmda«√div huvevp·A·1s«√hve |
    pavamānanmsn«√pū indraNmsn«√ind vr̥ṣannmsn«√vr̥ṣ 




bʰā́ratī pávamānasya sárasvatī́ḷā mahī́ |
imáṃ no yajñámā́ gamantisró devī́ḥ supéśasaḥ || 8||
8.  bʰāratīNfsn«√bʰr̥ pavamānanmsg«√pū  
    sarasvatīNfsn«sa~√ras īḷāNfsn«√īḷ mahījfsn«√mah |
    ayamr3msa vayamr1mpg yajñanmsa«√yaj āp gamanva·AE3p«√gam  
    triu devīnfpn«√div supeśasjfpn«su~√piś 




tváṣṭāramagrajā́ṃ gopā́ṃ puroyā́vānamā́ huve |
índuríndro vŕ̥ṣā háriḥ pávamānaḥ prajā́patiḥ || 9||
9.  tvaṣṭr̥Nmsa«√tvakṣ (agranns«√aṅg-janjms«√jan)jmsa (gonfs-pājms«√pā2)nmsa  
    (purasa«√pr̥̄-yāvanjms«√yā)jmsa āp huvevp·A·1s«√hve |
    induNmsn«√ind indraNmsn«√ind vr̥ṣannmsn«√vr̥ṣ harijmsn  
    pavamānanmsn«√pū (prajājms«pra~√jan-patinms«√pā)Nmsn 




vánaspátiṃ pavamāna mádʰvā sámaṅgdʰi dʰā́rayā |
sahásravalśaṃ háritaṃ bʰrā́jamānaṃ hiraṇyáyam || 10||
10. (vanasnns«√van-patinms«√pā2)nmsa pavamānanmsv«√pū  
     madʰujfsi«√madʰ samp aṅgdʰivp·Ao2s«√añj dʰārānfsi«√dʰr̥ |
     (sahasrau-valśanms)jmsa haritajmsa«√hr̥  
     bʰrājamānata·Amsa«√bʰrāj hiraṇyayajmsa«√hr̥ 




víśve devāḥ svā́hākr̥tiṃ pávamānasyā́ gata |
vāyúrbŕ̥haspátiḥ sū́ryo'gníríndraḥ sajóṣasaḥ || 11||
11. viśvajmpn«√viś devanmpn«√div (svāhānfs«su~√ah-kr̥tinfs«√kr̥)nfsa  
     pavamānanmsg«√pū āp gatavp·Ao3p«√gam |
     vāyuNmsn«√vā (br̥hnfsg«√br̥h-patinms«√pā2)Nmsn sūryaNmsn«√sūr  
     agniNmsn«√aṅg indraNmsn«√ind sajoṣasjmpn«sa~√juṣ 





Sūkta 9.6 

mandráyā soma dʰā́rayā vŕ̥ṣā pavasva devayúḥ |
ávyo vā́reṣvasmayúḥ || 1||
1.  mandrajfsi«√mand somanmsv«√su dʰārānfsi«√dʰr̥  
    vr̥ṣannmsn«√vr̥ṣ pavasvava·Ao2s«√pū (devajms«√div-yujms«√yu)jmsn |
    avinmsg vārannpl«√vr̥2 (vayamr1mpa-yujms«√yu)jmsn 




abʰí tyáṃ mádyaṃ mádamíndavíndra íti kṣara |
abʰí vājíno árvataḥ || 2||
2.  abʰip tyamr3msa madyajmsa«√mad madanmsa«√mad  
    indunmsv«√ind indraNmsn«√ind itia kṣaravp·Ao2s«√kṣar |
    abʰip vājinnmpa«√vāj arvantjmpa«√r̥ 




abʰí tyáṃ pūrvyáṃ mádaṃ suvānó arṣa pavítra ā́ |
abʰí vā́jamutá śrávaḥ || 3||
3.  abʰip tyamr3msa pūrvyajmsa«√pr̥̄ madanmsa«√mad  
    suvānata·Amsn«√su arṣavp·Ao2s«√r̥ṣ pavitrannsl«√pū āp |
    abʰip vājanmsa«√vāj utac śravasnnsa«√śru 




ánu drapsā́sa índava ā́po ná pravátāsaran |
punānā́ índramāśata || 4||
4.  anup drapsajmpn indunmpn«√ind  
    apnfpn nac pravatnfsi asaranvp·Aa3p«√sr̥ |
    punānajmpn«√pū indraNmsa«√ind āśatava·A·3p«√āś 




yámátyamiva vājínaṃ mr̥jánti yóṣaṇo dáśa |
váne krī́ḷantamátyavim || 5||
5.  yasr3msa atyanmsa«√at? ivac vājinnmsa«√vāj  
    mr̥jantivp·A·3p«√mr̥j yoṣannfpn«√yu daśau |
    vanannsl«√van krīḷanttp·Amsa«√krīḷ atyavijmsa 




táṃ góbʰirvŕ̥ṣaṇaṃ rásaṃ mádāya devávītaye |
sutáṃ bʰárāya sáṃ sr̥ja || 6||
6.  sasr3msa gonfpi vr̥ṣaṇajmsa«√vr̥ṣ rasanmsa«√ras  
    madanmsd«√mad (devanms«√div-vītinfs«√vī)nfsd |
    sutajmsa«√su bʰaranmsd«√bʰr̥ samp sr̥javp·Ao2s«√sr̥j 




devó devā́ya dʰā́rayéndrāya pavate sutáḥ |
páyo yádasya pīpáyat || 7||
7.  devanmsn«√div devanmsd«√div dʰārānfsi«√dʰr̥  
    indraNmsd«√ind pavateva·A·3s«√pū sutajmsn«√su |
    payasnnsn«√pī yadc ayamr3msg pīpayatvp·Ae3s«√pī 




ātmā́ yajñásya ráṃhyā suṣvāṇáḥ pavate sutáḥ |
pratnáṃ ní pāti kā́vyam || 8||
8.  ātmannmsn«√an yajñanmsg«√yaj raṃhinfsi«√raṃh  
    suṣvāṇata·Amsn«√su pavateva·A·3s«√pū sutajmsn«√su |
    pratnajmsa nip pātivp·A·3s«√pā2 kāvyannsa«√kū 




evā́ punāná indrayúrmádaṃ madiṣṭʰa vītáye |
gúhā ciddadʰiṣe gíraḥ || 9||
9.  evac punānajmsn«√pū (indraNms«√ind-yujms«√yu)jmsn  
    madanmsa«√mad madiṣṭʰajmsv«√mad vītinfsd«√vī |
    guhāa«√guh cidc dadʰiṣeva·I·2s«√dʰā girnfpa«√gr̥̄ 





Sūkta 9.7 

ásr̥gramíndavaḥ patʰā́ dʰármannr̥tásya suśríyaḥ |
vidānā́ asya yójanam || 1||
1.  asr̥gramvp·U·3p«√sr̥j indunmpn«√ind patʰinnmsi«√pantʰ  
    dʰarmannmsl«√dʰr̥ r̥tannsg«√r̥ suśrījmpn«su~√śrī |
    vidānata·Ampn«√vid ayamr3msg yojanannsa«√yuj 




prá dʰā́rā mádʰvo agriyó mahī́rapó ví gāhate |
havírhavíṣṣu vándyaḥ || 2||
2.  prap dʰārānfsi«√dʰr̥ madʰunnsg«√madʰ agriyajmsn«√aṅg  
    mahījfpa«√mah apnfpa vip gāhateva·A·3s«√gāh |
    havisnnsn«√hu havisnnpl«√hu vandyajmsn«√vand 




prá yujó vācó agriyó vŕ̥ṣā́va cakradadváne |
sádmābʰí satyó adʰvaráḥ || 3||
3.  prap yujnmsb«√yuj vācnfsg«√vac agriyajmsn«√aṅg  
    vr̥ṣannmsn«√vr̥ṣ avap cakradatvp·U·3s«√krand vanannsl«√van |
    sadmannnsa«√sad abʰip satyajmsn«√as adʰvaranmsn«a~√dʰvr̥ 




pári yátkā́vyā kavírnr̥mṇā́ vásāno árṣati |
svàrvājī́ siṣāsati || 4||
4.  parip yadc kāvijmsi«√kū kavinmsn«√kū  
    (nr̥nms-mnanfs«√man)nnpa vasānata·Amsn«√vas arṣativp·A·3s«√r̥ṣ |
    svarnnsa«√svar vājinnmsn«√vāj siṣāsativp·A·3s«√san 




pávamāno abʰí spŕ̥dʰo víśo rā́jeva sīdati |
yádīmr̥ṇvánti vedʰásaḥ || 5||
5.  pavamānanmsn«√pū abʰip spr̥dʰnfpa«√spardʰ  
    viśnfsg«√viś rājannmsn«√rāj ivac sīdativp·A·3s«√sad |
    yadc īmr3msa r̥ṇvantivp·A·3p«√r̥ vedʰasjmpn«√vidʰ 




ávyo vā́re pári priyó hárirváneṣu sīdati |
rebʰó vanuṣyate matī́ || 6||
6.  avinmsg vārannsl«√vr̥2 parip priyajmsn«√prī  
    harijmsn«√hr̥ vanannpl«√van sīdativp·A·3s«√sad |
    rebʰajmsn«√ribʰ vanuṣyateva·A·3s«√van matinfsi«√man 




sá vāyúmíndramaśvínā sākáṃ mádena gacʰati |
ráṇā yó asya dʰármabʰiḥ || 7||
7.  sasr3msn vāyuNmsa«√vā indraNmsa«√ind aśvinNmda«√aś  
    sākama«sa~√añc madanmsi«√mad gacʰativp·A·3s«√gam |
    raṇanmsi«√raṇ yasr3msn ayamr3msg dʰarmannnpi«√dʰr̥ 




ā́ mitrā́váruṇā bʰágaṃ mádʰvaḥ pavanta ūrmáyaḥ |
vidānā́ asya śákmabʰiḥ || 8||
8.  āp (mitraNmda«√mitʰ-varuṇaNmda«√vr̥)Nmda bʰagaNmsa«√bʰaj  
    madʰunnsg«√madʰ pavantevp·A·3p«√pū ūrminmpn«√r̥ |
    vidānajmpn«√vid ayamr3msg śakmannnpi«√śak 




asmábʰyaṃ rodasī rayíṃ mádʰvo vā́jasya sātáye |
śrávo vásūni sáṃ jitam || 9||
9.  vayamr1mpd rodasnndn rayinmsa«√rā  
    madʰunnsg«√madʰ vājanmsg«√vāj sātinfsi«√san |
    śravasnnsa«√śru vasunnpa«√vas samp jitamvp·Ao2d«√ji 





Sūkta 9.8 

eté sómā abʰí priyámíndrasya kā́mamakṣaran |
várdʰanto asya vīryàm || 1||
1.  etasr3mpn somanmpn«√su abʰip priyajmsa«√prī  
    indraNmsg«√ind kāmanmsa«√kam akṣaranvp·U·3p«√kṣar |
    vardʰanttp·Ampn«√vr̥dʰ ayamr3msg vīryannsa«√vīr 




punānā́saścamūṣádo gácʰanto vāyúmaśvínā |
té no dʰāntu suvī́ryam || 2||
2.  punānajmpn«√pū (camūnfs-sadjms«√sad)jmpn  
    gacʰanttp·Ampn«√gam vāyuNmsa«√vā aśvinNmda«√aś |
    sasr3mpn vayamr1mpd dʰāntuvp·Ao3p«√dʰā suvīryannsa«su~√vīr 




índrasya soma rā́dʰase punānó hā́rdi codaya |
r̥tásya yónimāsádam || 3||
3.  indraNmsg«√ind somaNmsv«√su rādʰasnnsd«√rādʰ  
    punānajmsn«√pū hārdinnsa«√hr̥ codayavp·Ao2s«√cud |
    r̥tannsg«√r̥ yoninmsa«√yu āsadamv···D··«ā~√sad 




mr̥jánti tvā dáśa kṣípo hinvánti saptá dʰītáyaḥ |
ánu víprā amādiṣuḥ || 4||
4.  mr̥jantivp·A·3p«√mr̥j tvamr2msa daśau kṣipnfpn«√kṣip  
    hinvantivp·A·3p«√hi saptau dʰītinfpn«√dʰī |
    anup vipranmpn«√vip amādiṣurvp·U·3p«√mad 




devébʰyastvā mádāya káṃ sr̥jānámáti meṣyàḥ |
sáṃ góbʰirvāsayāmasi || 5||
5.  devanmpd«√div tvamr2msa madanmsd«√mad kasr3msa  
    sr̥jānata·Amsn«√sr̥j atip meṣīnfpa«√miṣ |
    samp gonfpi vāsayāmasivp·A·1p«√vas 




punānáḥ kaláśeṣvā́ vástrāṇyaruṣó háriḥ |
pári gávyānyavyata || 6||
6.  punānajmsn«√pū kalaśanmpl«√kal? āp  
    vastrannpa«√vas aruṣajmsn«√ruṣ harijmsn«√hr̥ |
    parip gavyajnpa avyatava·U·3s«√vye 




magʰóna ā́ pavasva no jahí víśvā ápa dvíṣaḥ |
índo sákʰāyamā́ viśa || 7||
7.  magʰavanjmpa«√maṃh āp pavasvava·Ao2s«√pū vayamr1mpd  
    jahivp·Ao2s«√han viśvajfpa«√viś apap dviṣnfpa«√dviṣ |
    indunmsv«√ind sakʰinmsa«√sac āp viśavp·Ao2s«√viś 




vr̥ṣṭíṃ diváḥ pári srava dyumnáṃ pr̥tʰivyā́ ádʰi |
sáho naḥ soma pr̥tsú dʰāḥ || 8||
8.  vr̥ṣṭinfsa«√vr̥ṣ dyunmsb parip sravavp·Ao2s«√sru  
    dyumnannsa pr̥tʰivīnfsb«√pr̥tʰ adʰip |
    sahasnnsa«√sah vayamr1mpd somanmsv«√su pr̥tnfpl«√pr̥c dʰāsvp·AE2s«√dʰā 




nr̥cákṣasaṃ tvā vayámíndrapītaṃ svarvídam |
bʰakṣīmáhi prajā́míṣam || 9||
9.  (nr̥nms-cakṣasnns«√cakṣ)nmsa tvamr2msa vayamr1mpn  
    (indraNms«√ind-pītajms«√pā)jmsa (svarnns-vidjms«√vid)jmsa |
    bʰakṣīmahiva·Ai1p«√bʰakṣ prajānfsa«pra~√jan iṣnfsa«√iṣ 





Sūkta 9.9 

pári priyā́ diváḥ kavírváyāṃsi naptyòrhitáḥ |
suvānó yāti kavíkratuḥ || 1||
1.  parip priyajnpa«√prī dyunmsg kavinmsn«√kū  
    vayasnnpa«√vī naptīnfdl«√nap? hitajmsn«√dʰā |
    suvānata·Amsn«√su yātivp·A·3s«√yā (kavinms«√kū-kratunms«√kr̥)jmsn 




prápra kṣáyāya pányase jánāya júṣṭo adrúhe |
vītyàrṣa cániṣṭʰayā || 2||
2.  prap kṣayanmsd«√kṣi panyasjmsd«√pan  
    jananmsd«√jan juṣṭajmsn«√juṣ adruhjmsd«a~√druh |
    vītinfsi«√vī arṣavp·Ao2s«√r̥ṣ caniṣṭʰanfsi«√can 




sá sūnúrmātárā śúcirjātó jāté arocayat |
mahā́nmahī́ r̥tāvŕ̥dʰā || 3||
3.  sasr3msn sūnunmsn«√sū mātr̥nfda«√mā śucijmsn«√śuc  
    jātajmsn«√jan jātajfda«√jan arocayatvp·Aa3s«√ruc |
    mahantjmsn«√mah mahījfda«√mah (r̥tanns«√r̥-āvr̥dʰjfs«ā~√vr̥dʰ)jfda 




sá saptá dʰītíbʰirhitó nadyò ajinvadadrúhaḥ |
yā́ ékamákṣi vāvr̥dʰúḥ || 4||
4.  sasr3msn saptau dʰītinfpi«√dʰī hitajmsn«√hi  
    nadīnfpa«√nad ajinvadvp·Aa3s«√jinv adruhjfpa«a~√druh |
    yār3fpn ekau akṣinnsa vāvr̥dʰurvp·I·3p«√vr̥dʰ 




tā́ abʰí sántamástr̥taṃ mahé yúvānamā́ dadʰuḥ |
índumindra táva vraté || 5||
5.  tār3fpn abʰip santtp·Amsa«√as astr̥tajmsa«a~√str̥  
    mahev···D··«√mah yuvanjmsa«√yu āp dadʰurva·I·3p«√dʰā |
    indunmsa«√ind indraNmsv«√ind tvamr2msg vratannsl«√vr̥2 




abʰí váhnirámartyaḥ saptá paśyati vā́vahiḥ |
krívirdevī́ratarpayat || 6||
6.  abʰip vahninmsn«√vah amartyajmsn«a~√mr̥  
    saptau paśyativp·A·3s«√paś vāvahijmsn«√vah |
    krivijmsn«√kr̥ devīnfpa«√div atarpayatvp·Aa3s«√tr̥p 




ávā kálpeṣu naḥ pumastámāṃsi soma yódʰyā |
tā́ni punāna jaṅgʰanaḥ || 7||
7.  avap kalpanmpl«√klr̥p vayamr1mpg puṃsnmsv  
    tamasnnpa«√tam somaNmsv«√su yodʰyajnpa«√yudʰ |
    tadr3npa punānajmsv«√pū jaṅgʰanasvp·Ae3s«√han 




nū́ návyase návīyase sūktā́ya sādʰayā patʰáḥ |
pratnavádrocayā rúcaḥ || 8||
8.  nua navyasjnsd«√nu navīyaṃsjnsd«√nu  
    sūktannsd«su~√vac sādʰayavp·Ao2s«√sādʰ patʰnmpa«√pantʰ |
    pratnavata rocayavp·Ao2s«√ruc rucnfpa«√ruc 




pávamāna máhi śrávo gā́máśvaṃ rāsi vīrávat |
sánā medʰā́ṃ sánā svàḥ || 9||
9.  pavamānanmsv«√pū mahijnsa«√mah śravasnnsa«√śru  
    gonfsa aśvanmsa«√aś rāsivp·A·2s«√rā vīravatjmsn«√vīr |
    sanavp·Ao2s«√san medʰānfsa«√midʰ sanavp·Ao2s«√san svarnnsa 





Sūkta 9.10 

prá svānā́so rátʰā ivā́rvanto ná śravasyávaḥ |
sómāso rāyé akramuḥ || 1||
1.  prap svānajmpn«√svan ratʰanmpn«√r̥ ivac  
    arvantnmpn«√r̥ nac (śravasnns«√śru-yujms«√yu)jmpn |
    somanmpn«√su rāyinmsd«√rā akramurvp·U·3p«√kram 




hinvānā́so rátʰā iva dadʰanviré gábʰastyoḥ |
bʰárāsaḥ kāríṇāmiva || 2||
2.  hinvānata·Ampn«√hi ratʰanmpn«√r̥ ivac  
    dadʰanvireva·I·3p«√dʰanv gabʰastinmdl |
    bʰaranmpn«√bʰr̥ kārinnmpg«√kr̥ ivac 




rā́jāno ná práśastibʰiḥ sómāso góbʰirañjate |
yajñó ná saptá dʰātŕ̥bʰiḥ || 3||
3.  rājānata·Amsn«√rāj nac praśastinfpi«pra~√śaṃs  
    somajmpn«√su gonfpi añjateva·A·3p«√añj |
    yajñanmsn«√yaj nac saptau dʰātr̥nmpi«√dʰā 




pári suvānā́sa índavo mádāya barháṇā girā́ |
sutā́ arṣanti dʰā́rayā || 4||
4.  parip suvānata·Ampn«√su indunmpn«√ind  
    madanmsd«√mad barhaṇājfsi«√br̥h girnfsi«√gr̥̄ |
    sutajmpn«√su arṣantivp·A·3p«√r̥ṣ dʰārānfsi«√dʰr̥ 




āpānā́so vivásvato jánanta uṣáso bʰágam |
sū́rā áṇvaṃ ví tanvate || 5||
5.  āpānatp·Impn«√āp vivasvatNmsg«√vas  
    janantjmpn«√jan uṣasnfsg«√vas bʰaganmsa«√bʰaj |
    sūrajmpn«√sūr aṇunmsa vip tanvateva·A·3p«√tan 




ápa dvā́rā matīnā́ṃ pratnā́ r̥ṇvanti kārávaḥ |
vŕ̥ṣṇo hárasa āyávaḥ || 6||
6.  apap dvārannpa«√dvr̥ matinfpg«√man  
    pratnajnpa r̥ṇvantivp·A·3p«√r̥ kārujmpn«√kr̥ |
    vr̥ṣannmsg«√vr̥ṣ harasnnsd«√hr̥ āyujmpn«√i 




samīcīnā́sa āsate hótāraḥ saptájāmayaḥ |
padámékasya píprataḥ || 7||
7.  samīcīnajmpn«sam~√añc āsatevp·A·3p«√ās  
    hotr̥nmpn«√hu saptau jāminmpn«√jan |
    padannsa«√pad ekajmsg piprattp·Ampn«√pr̥ 




nā́bʰā nā́bʰiṃ na ā́ dade cákṣuścitsū́rye sácā |
kavérápatyamā́ duhe || 8||
8.  nābʰinfsl«√nabʰ nābʰinfsa«√nabʰ vayamr1mpg āp dadevp·I·3s«√dā  
    cakṣusnnsa«√cakṣ cidc sūryanmsl«√sūr sacāa«√sac |
    kavinmsg«√kū apatyannsa āp duhevp·A·3s«√duh 




abʰí priyā́ diváspadámadʰvaryúbʰirgúhā hitám |
sū́raḥ paśyati cákṣasā || 9||
9.  abʰip priyājnpa«√prī dyunmsg«√dyu padannsa«√pad  
    (adʰvaranms«a~√dʰvr̥-yujms«√yu)nmpi guhāa«√guh hitajnsa«√dʰā |
    sūranmsn«√sūr paśyativp·A·3s«√paś cakṣasnnsi«√cakṣ 





Sūkta 9.11 

úpāsmai gāyatā naraḥ pávamānāyéndave |
abʰí devā́m̐ íyakṣate || 1||
1.  upap ayamr3msd gāyatavp·AE2p«√gai nr̥nmpv  
    pavamānajmsd«√pū indunmsd«√ind |
    abʰip devanmpa«√div iyakṣateva·A·3s«√yaj 




abʰí te mádʰunā páyó'tʰarvāṇo aśiśrayuḥ |
deváṃ devā́ya devayú || 2||
2.  abʰip tvamr2msg madʰunnsi«√madʰ payasnnsa«√pī  
    atʰarvannmpn«√atʰar? aśiśrayurvp·I·3p«√śri |
    devanmsa«√div devanmsd«√div (devanms«√div-yujms«√yu)jnsa 




sá naḥ pavasva śáṃ gáve śáṃ jánāya śámárvate |
śáṃ rājannóṣadʰībʰyaḥ || 3||
3.  sasr3msn vayamr1mpd pavasvava·Ao2s«√pū śamnfsa«√śam gonfsd  
    śamnfsa«√śam jananmsd«√jan śamnfsa«√śam arvantjmsd«√r̥ |
    śamnfsa«√śam rājannmsv«√rāj (oṣanms«√uṣ-dʰijfs«√dʰā)nfpd 




babʰráve nú svátavase'ruṇā́ya divispŕ̥śe |
sómāya gātʰámarcata || 4||
4.  babʰrujmsd«√bʰr̥ nuc svatavasjmsd«sva~√tu  
    aruṇajmsd«√r̥ (dyunmsl-spr̥śjms«√spr̥ś)jmsd |
    somanmsd«√su gātʰanmsa«√gai arcatavp·AE2p«√r̥c 




hástacyutebʰirádribʰiḥ sutáṃ sómaṃ punītana |
mádʰāvā́ dʰāvatā mádʰu || 5||
5.  (hastanms-cyutajms«√cyu)jmpi adrinmpi«√dr̥  
    sutajmsa«√su somanmsa«√su punītanavp·Ao2p«√pū |
    madʰunnsl«√madʰ āp dʰāvatāvp·Ao2p«√dʰāv madʰunnsa«√madʰ 




námasédúpa sīdata dadʰnédabʰí śrīṇītana |
índumíndre dadʰātana || 6||
6.  namasnnsi«√nam idc upap sīdatavp·Ao2p«√sad  
    dadʰannnsi idc abʰip śrīṇītanavp·AE2p«√śrī |
    indunmsa«√ind indraNmsl«√ind dadʰātanavp·AE2p«√dʰā 




amitrahā́ vícarṣaṇiḥ pávasva soma śáṃ gáve |
devébʰyo anukāmakŕ̥t || 7||
7.  (amitranms«a~√mitʰ-hanjms«√han)jmsn vicarṣaṇijmsn«vi~√kr̥ṣ  
    pavasvava·Ao2s«√pū śama«√śam gonfsd |
    devanmpd«√div (anup-kāmanms«√kam-kr̥tjms«√kr̥)jmsn 




índrāya soma pā́tave mádāya pári ṣicyase |
manaścínmánasaspátiḥ || 8||
8.  indraNmsd«√ind somaNmsv«√su pātavev···D··«√pā  
    madanmsd«√mad parip sicyasevp·A·2s«√sic |
    (manasnns«√man-citjms«√cit)jmsn manasnnsg«√man patinmsn«√pā 




pávamāna suvī́ryaṃ rayíṃ soma rirīhi naḥ |
índavíndreṇa no yujā́ || 9||
9.  pavamānanmsv«√pū suvīryanmsa«su~√vīr  
    rayinmsa«√rā somaNmsv«√su rirīhivp·Ao2s«√rā vayamr1mpd |
    indunmsv«√ind indraNmsi«√ind vayamr1mpa yujnfsi«√yuj 





Sūkta 9.12 

sómā asr̥gramíndavaḥ sutā́ r̥tásya sā́dane |
índrāya mádʰumattamāḥ || 1||
1.  somajmpn«√su asr̥gramvp·U·3p«√sr̥j indunmpn«√ind  
    sutajmpn«√su r̥tannsg«√r̥ sādanannsl«√sad |
    indraNmsd«√ind madʰumattamajmpn«√madʰ 




abʰí víprā anūṣata gā́vo vatsáṃ ná mātáraḥ |
índraṃ sómasya pītáye || 2||
2.  abʰip viprajmpn«√vip anūṣatava·U·3p«√nu  
    gonfpn vatsanmsa nac mātr̥nfpn«√mā |
    indraNmsa«√ind somanmsg«√su pītinfsd«√pā 




madacyútkṣeti sā́dane síndʰorūrmā́ vipaścít |
sómo gaurī́ ádʰi śritáḥ || 3||
3.  (madanms«√mad-cyutjms«√cyu)jmsn kṣetivp·A·3s«√kṣi sādanannsl«√sad  
    sindʰunmsg«√sindʰ ūrminmsl«√r̥ (vipnfpa«√vip-citjms«√ci)jmsn |
    somanmsn«√su gaurīnfsl adʰip śritajmsn«√śri 




divó nā́bʰā vicakṣaṇó'vyo vā́re mahīyate |
sómo yáḥ sukrátuḥ kavíḥ || 4||
4.  dyunmsg«√dyu nābʰinfsl«√nabʰ vicakṣaṇajmsn«vi~√cakṣ  
    avinmsg vāranmsl«√vr̥2 mahīyateva·A·3s«√mah |
    somanmsn«√su yasr3msn sukratujmsn«su~√kr̥ kavinmsn«√kū 




yáḥ sómaḥ kaláśeṣvā́m̐ antáḥ pavítra ā́hitaḥ |
támínduḥ pári ṣasvaje || 5||
5.  yasr3msn somanmsn«√su kalaśanmsl«√kal? āp  
    antara pavitrannsl«√pū āhitajmsn«ā~√dʰā |
    sasr3msa indunmsn«√ind parip sasvajevp·I·3s«√svaj 




prá vā́camínduriṣyati samudrásyā́dʰi viṣṭápi |
jínvankóśaṃ madʰuścútam || 6||
6.  prap vācnfsa«√vac indunmsn«√ind iṣyativp·A·3s«√iṣ  
    samudranmsg«sam~√ud adʰip viṣṭapnfsl«vi~√stambʰ |
    jinvanttp·Amsn«√jinv kośanmsa«√kuś (madʰunns«√madʰ-ścutjms«√ścut)jmsa 




nítyastotro vánaspátirdʰīnā́mantáḥ sabardúgʰaḥ |
hinvānó mā́nuṣā yugā́ || 7||
7.  (nityajns«√ni-stotranns«√stu)jmsn (vanasnns«√van-patinms«√pā2)nmsn  
    dʰīnfpg«√dʰī antara (sabarnns-dugʰajms«√duh)jmsn |
    hinvānata·Amsn«√hi mānuṣajnpa«√man yugannpa«√yuj 




abʰí priyā́ diváspadā́ sómo hinvānó arṣati |
víprasya dʰā́rayā kavíḥ || 8||
8.  abʰip priyajnpa«√prī dyunmsg padannpa«√pad  
    somanmsn«√su hinvānata·Amsn«√hi arṣativp·A·3s«√r̥ṣ |
    viprajmsg«√vip dʰārānfsi«√dʰr̥ kavinmsn«√kū 




ā́ pavamāna dʰāraya rayíṃ sahásravarcasam |
asmé indo svābʰúvam || 9||
9.  āp pavamānanmsv«√pū dʰārayavp·Ao2s«√dʰr̥  
    rayinmsa«√rā (sahasrau-varcasnns«√ruc)jmsa |
    vayamr1mpl indunmsv«√ind svābʰūjmsa«su-





Sūkta 9.13 

sómaḥ punānó arṣati sahásradʰāro átyaviḥ |
vāyóríndrasya niṣkr̥tám || 1||
1.  somanmsn«√su punānajmsn«√pū arṣativp·A·3s«√r̥ṣ  
    (sahasrau-dʰārajms«√dʰr̥)jmsn atyavijmsn |
    vāyuNmsg«√vā indraNmsg«√ind niṣkr̥tannsa«nis~√kr̥ 




pávamānamavasyavo vípramabʰí prá gāyata |
suṣvāṇáṃ devávītaye || 2||
2.  pavamānanmsa«√pū (avasnns«√av-yujms«√yu)jmpv  
    viprajmsa«√vip abʰip prap gāyatavp·AE2p«√gai |
    suṣvāṇata·Amsa«√su (devanms«√div-vītinfs«√vī)nfsd 




pávante vā́jasātaye sómāḥ sahásrapājasaḥ |
gr̥ṇānā́ devávītaye || 3||
3.  pavanteva·A·3p«√pū (vājanms«√vāj-sātinfs«√san)nfsd  
    somanmpn«√su (sahasrau-pājasnns«√pāj)jmpn |
    gr̥ṇānata·Ampn«√gr̥̄ (devanms«√div-vītinfs«√vī)nfsd 




utá no vā́jasātaye pávasva br̥hatī́ríṣaḥ |
dyumádindo suvī́ryam || 4||
4.  utac vayamr1mpd (vājanms«√vāj-sātinfs«√san)nfsd  
    pavasvava·Ao2s«√pū br̥hatījfpa«√br̥h iṣnfpa«√iṣ |
    dyumantjnsa«√dyut induNmsv«√ind suvīryannsa«su~√vīr 




té naḥ sahasríṇaṃ rayíṃ pávantāmā́ suvī́ryam |
suvānā́ devā́sa índavaḥ || 5||
5.  sasr3mpn vayamr1mpd sahasrinjmsa rayinmsa«√rā  
    pavantāmva·Ao3p«√pū āp suvīryannsa«su~√vīr |
    suvānata·Ampn«√su devajmpn«√div indunmpn«√ind 




átyā hiyānā́ ná hetŕ̥bʰirásr̥graṃ vā́jasātaye |
ví vā́ramávyamāśávaḥ || 6||
6.  atyanmpn«√at? hiyānata·Ampn«√hi nac hetr̥nmpi«√hi  
    asr̥gramvp·U·3p«√sr̥j (vājanms«√vāj-sātinfs«√san)nfsd |
    vip vārannsa«√vr̥2 avyajnsa āśujmpn«√aś 




vāśrā́ arṣantī́ndavo'bʰí vatsáṃ ná dʰenávaḥ |
dadʰanviré gábʰastyoḥ || 7||
7.  vāśrājmpn«√vāś arṣantivp·A·3p«√r̥ṣ indunmpn«√ind  
    abʰip vatsanmsa nac dʰenunfpn«√dʰe |
    dadʰanvireva·I·3p«√dʰanv gabʰastinmdl 




júṣṭa índrāya matsaráḥ pávamāna kánikradat |
víśvā ápa dvíṣo jahi || 8||
8.  juṣṭajmsn«√juṣ indraNmsd«√ind (madnfs«√mad-saranms«√sr̥)jmsn  
    pavamānanmsv«√pū kanikradattp·Amsn«√krand |
    viśvajfpa«√viś apap dviṣnfpa«√dviṣ jahivp·Ao2s«√han 




apagʰnánto árāvṇaḥ pávamānāḥ svardŕ̥śaḥ |
yónāvr̥tásya sīdata || 9||
9.  apagʰnanttp·Ampn«apa~√han arāvanjmpa«a~√rā  
    pavamānajmpn«√pū (svarnns-dr̥śjms«√dr̥ś)jmpn |
    yoninmsl«√yu r̥tannsg«√r̥ sīdatavp·Ao2p«√sad 





Sūkta 9.14 

pári prā́siṣyadatkavíḥ síndʰorūrmā́vádʰi śritáḥ |
kāráṃ bíbʰratpuruspŕ̥ham || 1||
1.  parip prap asiṣyadatva·U·3s«√syand kavinmsn«√kū  
    sindʰunmsg«√sindʰ ūrminmsl«√r̥ adʰip śritajmsn«√śri |
    kāranmsa«√kr̥ bibʰrattp·Amsn«√bʰr̥ (purua«√pr̥̄-spr̥hjms«√spr̥h)jmsa 




girā́ yádī sábandʰavaḥ páñca vrā́tā apasyávaḥ |
pariṣkr̥ṇvánti dʰarṇasím || 2||
2.  girnfsi«√gr̥̄ yadr3nsl sabandʰujmpn«sa~√bandʰ  
    pañcau vrātanmpn«√vr̥2 (apasnns-yujms«√yu)nmpn |
    pariṣkr̥ṇvantivp·A·3p«pari~√kr̥ dʰarṇasijmsa«√dʰr̥ 




ā́dasya śuṣmíṇo ráse víśve devā́ amatsata |
yádī góbʰirvasāyáte || 3||
3.  ātc ayamr3msg śuṣminjmsg«√śuṣ rasanmsl«√ras  
    viśvajmpn«√viś devanmpn«√div amatsatavp·U·3p«√mad |
    yadr3nsl gonfpi vasāyateva·A·3s«√vas 




niriṇānó ví dʰāvati jáhacʰáryāṇi tā́nvā |
átrā sáṃ jigʰnate yujā́ || 4||
4.  niriṇānajmsn«ni~√rī vip dʰāvativp·A·3s«√dʰāv  
    jahattp·Amsn«√hā śaryannpa«√śrī tānvajnpa«√tan |
    ar3nsl samp jigʰnateva·A·3s«√han yujnmsi«√yuj 




naptī́bʰiryó vivásvataḥ śubʰró ná māmr̥jé yúvā |
gā́ḥ kr̥ṇvānó ná nirṇíjam || 5||
5.  naptīnfpi«√nap? yasr3msn vivasvatNmsg«√vas  
    śubʰrajmsn«√śubʰ nac māmr̥jevp·I·3s«√mr̥j yuvannmsn«√yu |
    gonfpa kr̥ṇvānata·Amsn«√kr̥ nac nirṇijnfsa«nis~√nij 




áti śritī́ tiraścátā gavyā́ jigātyáṇvyā |
vagnúmiyarti yáṃ vidé || 6||
6.  atip śritinfda«√śri (tirasa«√tr̥̄-catāa«√añc)a  
    gavīnfsi jigātivp·A·3s«√gā aṇvījfsi«√aṇ? |
    vagnunmsa«√vac iyartivp·A·3s«√r̥ yasr3msa videv···D··«√vid 




abʰí kṣípaḥ sámagmata marjáyantīriṣáspátim |
pr̥ṣṭʰā́ gr̥bʰṇata vājínaḥ || 7||
7.  abʰip kṣipnfpn«√kṣip samp agmatava·U·3p«√gam  
    marjayantītp·Afpa«√mr̥j iṣnfsg«√iṣ patinmsa«√pā2 |
    pr̥ṣṭʰannpa«pra~√stʰā gr̥bʰṇatavp·AE3p«√grah vājinnmsg«√vāj 




pári divyā́ni mármr̥śadvíśvāni soma pā́rtʰivā |
vásūni yāhyasmayúḥ || 8||
8.  parip divyajnpa«√div marmr̥śatv···D··«√mr̥ś  
    viśvajnpa«√viś somaNmsv«√su pārtʰivajnpa«√pr̥tʰ |
    vasunnpa«√vas yāhivp·Ao2s«√yā (vayamr1mpa-yujms«√yu)jmsn 





Sūkta 9.15 

eṣá dʰiyā́ yātyáṇvyā śū́ro rátʰebʰirāśúbʰiḥ |
gácʰanníndrasya niṣkr̥tám || 1||
1.  eṣasr3msn dʰīnfsi«√dʰī yātivp·A·3s«√yā aṇvījfsi  
    śūranmsn«√śūr ratʰanmpi«√r̥ āśujmpi«√aś |
    gacʰanttp·Ampn«√gam indraNmsg«√ind niṣkr̥tannsa«nis~√kr̥ 




eṣá purū́ dʰiyāyate br̥haté devátātaye |
yátrāmŕ̥tāsa ā́sate || 2||
2.  eṣasr3msn purua«√pr̥̄ dʰiyāyateva·A·3s«√dʰī  
    br̥hantjmsd«√br̥h (devanms«√div-tātinms«√tan)nmsd |
    yadr3nsl amr̥tajmpn«a~√mr̥ āsatevp·A·3p«√ās 




eṣá hitó ví nīyate'ntáḥ śubʰrā́vatā patʰā́ |
yádī tuñjánti bʰū́rṇayaḥ || 3||
3.  eṣasr3msn hitajmsn«√hi vip nīyatevp·A·3s«√nī  
    antara śubʰrāvantjmsi«√śubʰ pantʰannmsi«√pantʰ |
    yadr3nsl tuñjantivp·A·3p«√tuj bʰūrṇijfpn«√bʰur 




eṣá śŕ̥ṅgāṇi dódʰuvacʰíśīte yūtʰyò vŕ̥ṣā |
nr̥mṇā́ dádʰāna ójasā || 4||
4.  eṣasr3msn śr̥ṅgannpa«√śr̥ṅ? dodʰuvattp·Amsn«√dʰū  
    śiśīteva·A·3s«√śo yūtʰyajmsn«√yu vr̥ṣannmsn«√vr̥ṣ |
    (nr̥nms-mnanfs«√man)nnpa dadʰānatp·Imsn«√dʰā ojasnnsi«√vaj 




eṣá rukmíbʰirīyate vājī́ śubʰrébʰiraṃśúbʰiḥ |
pátiḥ síndʰūnāṃ bʰávan || 5||
5.  eṣasr3msn rukminjmpi«√ruc īyateva·A·3s«√i  
    vājinnmsn«√vāj śubʰrajmpi«√śubʰ aṃśunmpi«√aś |
    patinmsn«√pā2 sindʰunmpg«√sindʰ bʰavanttp·A?sn«√bʰū 




eṣá vásūni pibdanā́ páruṣā yayivā́m̐ áti |
áva śā́deṣu gacʰati || 6||
6.  eṣasr3msn vasunnpa«√vas pibdanajnpa«api~√pad  
    paruṣajnpa«√parv yayivanttp·Ams?«√yā atip |
    avap śādanmpl«√śad gacʰativp·A·3s«√gam 




etáṃ mr̥janti márjyamúpa dróṇeṣvāyávaḥ |
pracakrāṇáṃ mahī́ríṣaḥ || 7||
7.  etasr3msa mr̥jantivp·A·3p«√mr̥j marjyajmsa«√mr̥j  
    upap droṇannpl«√dru āyunmpn«√i |
    pracakrāṇajmsa«pra~√kr̥ mahījfpa«√mah iṣnfpa«√iṣ 




etámu tyáṃ dáśa kṣípo mr̥jánti saptá dʰītáyaḥ |
svāyudʰáṃ madíntamam || 8||
8.  eṣasr3msa uc syar3mpn daśau kṣipnfpn«√kṣip  
    mr̥jantivp·A·3p«√mr̥j saptau dʰītinfpn«√dʰī |
    svāyudʰajmsa«su-ā~√yudʰ madintamajmsa«√mad 





Sūkta 9.16 

prá te sotā́ra oṇyò rásaṃ mádāya gʰŕ̥ṣvaye |
sárgo ná taktyétaśaḥ || 1||
1.  prap tvamr2msg sotr̥nmpn«√su oṇīnmdl«√oṇ  
    rasanmsa«√ras madanmsd«√mad gʰr̥ṣvijmsd«√hr̥ṣ |
    sarganmsn«√sr̥j nac taktivp·A·3s«√tak etaśajmsn 




krátvā dákṣasya ratʰyàmapó vásānamándʰasā |
goṣā́máṇveṣu saścima || 2||
2.  kratunmsi«√kr̥ dakṣanmsg«√dakṣ ratʰīnmsa«√r̥  
    apnmsa vasānata·Amsa«√vas andʰasnnsi«√andʰ |
    (gonfs-sanjms«√san)nmsa aṇvanmpl saścimava·I·1p«√sac 




ánaptamapsú duṣṭáraṃ sómaṃ pavítra ā́ sr̥ja |
punīhī́ndrāya pā́tave || 3||
3.  anaptajmsa apnfpl duṣṭarajmsa«dus~√tr̥̄  
    somanmsa«√su pavitrannsl«√pū āp sr̥javp·Ao2s«√sr̥j |
    punīhivp·Ao2s«√pū indraNmsd«√ind pātavev···D··«√pā 




prá punānásya cétasā sómaḥ pavítre arṣati |
krátvā sadʰástʰamā́sadat || 4||
4.  prap punānajmsg«√pū cetasnnsi«√cit  
    somanmsn«√su pavitrannsl«√pū arṣativp·A·3s«√r̥ṣ |
    kratunmsi«√kr̥ (sadʰaa-stʰajms«√stʰā)nnsa āp asadatvp·U·3s«√sad 




prá tvā námobʰiríndava índra sómā asr̥kṣata |
mahé bʰárāya kāríṇaḥ || 5||
5.  prap tvamr2msa namasnnpi«√nam indunmpn«√ind  
    indraNmsv«√ind somajmpn«√su asr̥kṣatava·U·3p«√sr̥j |
    mahajmsd«√mah bʰaranmsd«√bʰr̥ kārinjmpn«√kr̥ 




punānó rūpé avyáye víśvā árṣannabʰí śríyaḥ |
śū́ro ná góṣu tiṣṭʰati || 6||
6.  punānajmsn«√pū rūpannsl avyayajnsl«√i  
    viśvajfpa«√viś arṣanttp·Ams?«√r̥ṣ abʰip śrīnfpa«√śrī |
    śūrajmsn«√śūr nac gonfpl tiṣṭʰativp·A·3s«√stʰā 




divó ná sā́nu pipyúṣī dʰā́rā sutásya vedʰásaḥ |
vŕ̥tʰā pavítre arṣati || 7||
7.  dyunmsg nac sānunnsn«√san pipyuṣījfsn«√pī  
    dʰārānfsn«√dʰr̥ sutajmsg«√su vedʰasjmpa«√vidʰ |
    vr̥tʰāa«√vr̥2 pavitrannsl«√pū arṣativp·A·3s«√r̥ṣ 




tváṃ soma vipaścítaṃ tánā punāná āyúṣu |
ávyo vā́raṃ ví dʰāvasi || 8||
8.  tvamr2msn somaNmsv«√su (vipnfpa«√vip-citjms«√ci)jfsa  
    tannfsi«√tan punānajmsn«√pū āyunmpl«√i |
    avinmsg vāranmsa«√vr̥2 vip dʰāvasivp·A·2s«√dʰāv 





Sūkta 9.17 

prá nimnéneva síndʰavo gʰnánto vr̥trā́ṇi bʰū́rṇayaḥ |
sómā asr̥gramāśávaḥ || 1||
1.  prap nimnannsi«√ni ivac sindʰunfpn«√sindʰ  
    gʰnantjmpn«√han vr̥trannpa«√vr̥ bʰūrṇijmpn |
    somanmpn«√su asr̥gramvp·U·3p«√sr̥j āśujmpn«√aś 




abʰí suvānā́sa índavo vr̥ṣṭáyaḥ pr̥tʰivī́miva |
índraṃ sómāso akṣaran || 2||
2.  abʰip suvānata·Ampn«√su indunmpn«√ind  
    vr̥ṣṭinfpn«√vr̥ṣ pr̥tʰivīnfsa«√pr̥tʰ ivac |
    indraNmsa«√ind somajmpn«√su akṣaranvp·Aa3p«√kṣar 




átyūrmirmatsaró mádaḥ sómaḥ pavítre arṣati |
vigʰnánrákṣāṃsi devayúḥ || 3||
3.  atyūrminmsn«ati~√r̥ (madnfs«√mad-saranms«√sr̥)jmsn madanmsn«√mad  
    somaNmsn«√su pavitrannsl«√pū arṣativp·A·3s«√r̥ṣ |
    vigʰnanttp·Amsn«vi~√han rakṣasnnpa«√rakṣ (devanms«√div-yujms«√yu)jmsn 




ā́ kaláśeṣu dʰāvati pavítre pári ṣicyate |
uktʰaíryajñéṣu vardʰate || 4||
4.  āp kalaśanmpl«√kal? dʰāvativp·A·3s«√dʰāv  
    pavitrannsl«√pū parip sicyatevp·A·3s«√sic |
    uktʰannpi«√vac yajñanmpl«√yaj vardʰateva·A·3s«√vr̥dʰ 




áti trī́ soma rocanā́ róhanná bʰrājase dívam |
iṣṇánsū́ryaṃ ná codayaḥ || 5||
5.  atip trīu somaNmsv«√su rocanannpa«√ruc  
    rohanttp·Amsn«√ruh nac bʰrājaseva·A·2s«√bʰrāj dyunmsa |
    iṣṇanttp·Amsn«√iṣ sūryanmsa«√sūr nac codayasvp·UE2s«√cud 




abʰí víprā anūṣata mūrdʰányajñásya kārávaḥ |
dádʰānāścákṣasi priyám || 6||
6.  abʰip vipranmpn«√vip anūṣatavp·U·3p«√nū  
    mūrdʰannnsl yajñanmsg«√yaj kārunmpn«√kr̥ |
    dadʰānatp·Impn«√dʰā cakṣasnnsl«√cakṣ priyajmsa«√prī 




támu tvā vājínaṃ náro dʰībʰírvíprā avasyávaḥ |
mr̥jánti devátātaye || 7||
7.  sasr3msa uc tvamr2msa vājinnmsa«√vāj nr̥nmpn  
    dʰīnfpi«√dʰī viprajmpn«√vip (avasnns«√av-yujms«√yu)jmpn |
    mr̥jantivp·A·3p«√mr̥j (devanms«√div-tātinms«√tan)nmsd 




mádʰordʰā́rāmánu kṣara tīvráḥ sadʰástʰamā́sadaḥ |
cā́rurr̥tā́ya pītáye || 8||
8.  madʰunnsg«√madʰ dʰārānfsa«√dʰr̥ anup kṣaravp·Ao2s«√kṣar  
    tīvrajmsn«√tu (sadʰaa-stʰajms«√stʰā)nnsa āp asadasvp·Aa2s«√sad |
    cārujmsn«√can r̥tannsd«√r̥ pītinfsd«√pā 





Sūkta 9.18 

pári suvānó giriṣṭʰā́ḥ pavítre sómo akṣāḥ |
mádeṣu sarvadʰā́ asi || 1||
1.  parip suvānata·Amsn«√su (girinms-stʰājfs«√stʰā)jmsn  
    pavitrannsl«√pū somanmsn«√su akṣāsvp·Ae2s«√aś |
    madanmpl«√mad (sarvajms-dʰājfs«√dʰā)jmsn asivp·A·2s«√as 




tváṃ víprastváṃ kavírmádʰu prá jātámándʰasaḥ |
mádeṣu sarvadʰā́ asi || 2||
2.  tvamr2msn viprajmsn«√vip tvamr2msn kavinmsn«√kū madʰunnsn«√madʰ  
    prap jātajnsn«√jan andʰasnnsb«√andʰ |
    madanmpl«√mad (sarvajms-dʰājfs«√dʰā)jmsn asivp·A·2s«√as 




táva víśve sajóṣaso devā́saḥ pītímāśata |
mádeṣu sarvadʰā́ asi || 3||
3.  tvamr2msg viśvajmpn«√viś sajoṣasjmpn«sa~√juṣ  
    devanmpn«√div pītinfsa«√pā āśatava·A·3p«√āś |
    madanmpl«√mad (sarvajms-dʰājfs«√dʰā)jmsn asivp·A·2s«√as 




ā́ yó víśvāni vā́ryā vásūni hástayordadʰé |
mádeṣu sarvadʰā́ asi || 4||
4.  āp yasr3msn viśvajnpa«√viś vāryajnpa«√vr̥2  
    vasunnpa«√vas hastanmdl dadʰeva·I·3s«√dʰā |
    madanmpl«√mad (sarvajms-dʰājfs«√dʰā)jmsn asivp·A·2s«√as 




yá imé ródasī mahī́ sáṃ mātáreva dóhate |
mádeṣu sarvadʰā́ asi || 5||
5.  yasr3msn ayamr3nda rodasnnda mahjnda«√mah  
    samp mātr̥nfda«√mā ivac dohateva·A·3s«√duh |
    madanmpl«√mad (sarvajms-dʰājfs«√dʰā)jmsn asivp·A·2s«√as 




pári yó ródasī ubʰé sadyó vā́jebʰirárṣati |
mádeṣu sarvadʰā́ asi || 6||
6.  parip yasr3msn rodasnnda ubʰajnda  
    sadyasa vājanmpi«√vāj arṣativp·A·3s«√r̥ṣ |
    madanmpl«√mad (sarvajms-dʰājfs«√dʰā)jmsn asivp·A·2s«√as 




sá śuṣmī́ kaláśeṣvā́ punānó acikradat |
mádeṣu sarvadʰā́ asi || 7||
7.  sasr3msn śuṣminjmsn«√śuṣ kalaśanmpl«√kal? āp  
    punānajmsn«√pū acikradatvp·U·3s«√krand |
    madanmpl«√mad (sarvajms-dʰājfs«√dʰā)jmsn asivp·A·2s«√as 





Sūkta 9.19 

yátsoma citrámuktʰyàṃ divyáṃ pā́rtʰivaṃ vásu |
tánnaḥ punāná ā́ bʰara || 1||
1.  yadr3nsa somaNmsv«√su citrajnsa«√ci uktʰyajnsa«√vac  
    divyajnsa«√div pārtʰivajnsa«√pr̥tʰ vasunnsa«√vas |
    tadr3nsa vayamr1mpd punānajmsn«√pū āp bʰaravp·Ao2s«√bʰr̥ 




yuváṃ hí stʰáḥ svàrpatī índraśca soma gópatī |
īśānā́ pipyataṃ dʰíyaḥ || 2||
2.  tvamr2mdn hic stʰasvp·A·2d«√as (svarnns-patinms«√pā2)nmdn  
    indraNmsn«√ind cac somaNmsv«√su (gonfs-patinms«√pā2)nmdn |
    īśānajmdn«√īś pipyatamvp·UE2d«√pī dʰīnfpa«√dʰī 




vŕ̥ṣā punāná āyúṣu stanáyannádʰi barhíṣi |
háriḥ sányónimā́sadat || 3||
3.  vr̥ṣannmsn«√vr̥ṣ punānata·Amsn«√pū āyunmpl«√i  
    stanayanttp·Amsn«√stan adʰip barhisnnsl«√barh |
    harijmsn«√hr̥ santp·A?sn«√as yoninmsa«√yu āp asadatvp·U·3s«√sad 




ávāvaśanta dʰītáyo vr̥ṣabʰásyā́dʰi rétasi |
sūnórvatsásya mātáraḥ || 4||
4.  avāvaśantavp·U·3p«√vāś dʰītinfpn«√dʰī  
    (vr̥ṣannms«√vr̥ṣ-bʰajms«√bʰā)jmsg adʰip retasnnsl«√rī |
    sūnunmsg«√sū vatsajmsg mātr̥nfpn«√mā 




kuvídvr̥ṣaṇyántībʰyaḥ punānó gárbʰamādádʰat |
yā́ḥ śukráṃ duhaté páyaḥ || 5||
5.  (kuc-idc)c vr̥ṣaṇyantītp·Afpd«√vr̥ṣ  
    punānajmsn«√pū garbʰanmsa«√grah ādadʰattp·Amsn«ā~√dʰā |
    yār3fpn śukrajmsa«√śuc duhateva·A·3p«√duh payasnnsa«√pī 




úpa śikṣāpatastʰúṣo bʰiyásamā́ dʰehi śátruṣu |
pávamāna vidā́ rayím || 6||
6.  upap śikṣavp·Ao2s«√śak apatastʰivaṅstp·Impa«apa~√stʰā  
    bʰiyasnmsa«√bʰī āp dʰehivp·Ao2s«√dʰā śatrunmpl«√śad |
    pavamānanmsv«√pū vidāsvp·Ae2s«√vid rayinmsa«√rā 




ní śátroḥ soma vŕ̥ṣṇyaṃ ní śúṣmaṃ ní váyastira |
dūré vā sató ánti vā || 7||
7.  nip śatrunmsg«√śad somaNmsv«√su (vr̥ṣṇinms«√vr̥ṣ-yatnfs«√yat)nnsa  
    nip śuṣmanmsa«√śuṣ nip vayasnnsa«√vī tiravp·Ao2s«√tr̥̄ |
    dūrajmsl«√duc satajmsn«√as antiac 





Sūkta 9.20 

prá kavírdevávītayé'vyo vā́rebʰirarṣati |
sāhvā́nvíśvā abʰí spŕ̥dʰaḥ || 1||
1.  prap kavinmsn«√kū (devanms«√div-vītinfs«√vī)nfsd  
    avinmsg vārannpi«√vr̥2 arṣativp·A·3s«√r̥ṣ |
    sāhvaṃstp·Imsn«√sah viśvajfpa«√viś abʰip spr̥dʰnfpa«√spardʰ 




sá hí ṣmā jaritŕ̥bʰya ā́ vā́jaṃ gómantamínvati |
pávamānaḥ sahasríṇam || 2||
2.  sasr3msn hic smac jaritr̥nmsd«√jr̥ āp  
    vājanmsa«√vāj gomantjmsa invativp·A·3s«√inv |
    pavamānanmsn«√pū sahasrinjmsa 




pári víśvāni cétasā mr̥śáse pávase matī́ |
sá naḥ soma śrávo vidaḥ || 3||
3.  parip viśvannpa«√viś cetasnnsi«√cit  
    mr̥śaseva·A·2s«√mr̥ś pavaseva·A·2s«√pū matinfsi«√man |
    saa vayamr1mpd somaNmsv«√su śravasnnsa«√śru vidasvp·AE2s«√vid 




abʰyàrṣa br̥hádyáśo magʰávadbʰyo dʰruváṃ rayím |
íṣaṃ stotŕ̥bʰya ā́ bʰara || 4||
4.  abʰip arṣavp·Ao2s«√r̥ṣ br̥hatjmsa«√br̥h yaśasjmsa«√yaś  
    magʰavannmpd«√maṃh dʰruvajmsa«√dʰr̥ rayinmsa«√rā |
    iṣnfsa«√iṣ stotr̥nmpd«√stu āp bʰaravp·Ao2s«√bʰr̥ 




tváṃ rā́jeva suvrató gíraḥ somā́ viveśitʰa |
punānó vahne adbʰuta || 5||
5.  tvamr2msn rājannmsn«√rāj ivaa suvratajmsn«su~√vr̥2  
    girnfpa«√gr̥̄ somanmsv«√su āp viveśitʰavp·I·2s«√viś |
    punānata·A?sn«√pū vahninmsv«√vah (atc-bʰutajms«√bʰū)jmsv 




sá váhnirapsú duṣṭáro mr̥jyámāno gábʰastyoḥ |
sómaścamū́ṣu sīdati || 6||
6.  sasr3msn vahninmsn«√vah apnfpl duṣṭarajmsn«dus~√tr̥̄  
    mr̥jyamānatp·Amsn«√mr̥j gabʰastinmdl |
    somanmsn«√su camūnfpl sīdativp·A·3s«√sad 




krīḷúrmakʰó ná maṃhayúḥ pavítraṃ soma gacʰasi |
dádʰatstotré suvī́ryam || 7||
7.  krīḷujmsn«√krīḷ makʰanmsn«√maṅkʰ nac (maṃhanms«√maṃh-yujms«√yu)jmsn  
    pavitrannsa«√pū somaNmsv«√su gacʰasivp·A·2s«√gam |
    dadʰattp·Amsn«√dʰā stotr̥nmsd«√stu suvīryannsa«su~√vīr 





Sūkta 9.21 

eté dʰāvantī́ndavaḥ sómā índrāya gʰŕ̥ṣvayaḥ |
matsarā́saḥ svarvídaḥ || 1||
1.  etasr3mpn dʰāvantivp·A·3p«√dʰāv indunmpn«√ind  
    somajmpn«√su indraNmsd«√ind gʰr̥ṣujmpn«√hr̥ṣ |
    (madnfs«√mad-saranms«√sr̥)jmpn (svarnns-vidjms«√vid)jmpn 




pravr̥ṇvánto abʰiyújaḥ súṣvaye varivovídaḥ |
svayáṃ stotré vayaskŕ̥taḥ || 2||
2.  pravr̥ṇvantjmpn«pra~√vr̥ abʰiyujjmpa«abʰi~√yuj  
    suṣvinmsd«√su (varivasnns«√vr̥-vidjms«√vid)jmpn |
    svayama stotr̥nmsd«√stu (vayasnns«√vī-kr̥tjms«√kr̥)jmpn 




vŕ̥tʰā krī́ḷanta índavaḥ sadʰástʰamabʰyékamít |
síndʰorūrmā́ vyakṣaran || 3||
3.  vr̥tʰāa«√vr̥2 krīḷanttp·Ampn«√krīḷ indunmpn«√ind  
    (sadʰaa-stʰajms«√stʰā)nnsa abʰip ekajnsa idc |
    sindʰunmsg«√sindʰ ūrminmsl«√r̥ vip akṣaranvp·Aa3p«√kṣar 




eté víśvāni vā́ryā pávamānāsa āśata |
hitā́ ná sáptayo rátʰe || 4||
4.  etasr3mpn viśvajnpa«√viś vāryajnpa«√vr̥2  
    pavamānajmpn«√pū āśatava·A·3p«√āś |
    hitajmpn«√dʰā nac saptinmpn ratʰanmsl«√r̥ 




ā́sminpiśáṅgamindavo dádʰātā venámādíśe |
yó asmábʰyamárāvā || 5||
5.  āp ayamr3msl (piśnfs«√piś-aṅganms«√aṅg)jmsa induNmpv«√ind  
    dadʰātavp·AE3p«√dʰā venanmsa«√ven ādiśev···D··«ā~√diś |
    yasr3msn vayamr1mpd arāvanjmsn«a~√rā 




r̥bʰúrná rátʰyaṃ návaṃ dádʰātā kétamādíśe |
śukrā́ḥ pavadʰvamárṇasā || 6||
6.  r̥bʰunmsn«√rabʰ nac ratʰyanmsa«√r̥ navajmsa«√nu  
    dadʰātavp·Ao2p«√dʰā ketanmsa«√cit ādiśev···D··«√diś |
    śukrajmpn«√śuc pavadʰvamva·Ao2p«√pū arṇasnnsi 




etá u tyé avīvaśankā́ṣṭʰāṃ vājíno akrata |
satáḥ prā́sāviṣurmatím || 7||
7.  etasr3mpn uc syar3mpn avīvaśanvp·U·3p«√vaś  
    kāṣṭʰānfsa vājinnmpn«√vāj akratava·U·3p«√kr̥ |
    satjmsg«√as prap asāviṣurvp·U·3p«√sū matinfsa«√man 





Sūkta 9.22 

eté sómāsa āśávo rátʰā iva prá vājínaḥ |
sárgāḥ sr̥ṣṭā́ aheṣata || 1||
1.  etasr3mpn somajmpn«√su āśujmpn«√aś  
    ratʰanmpn«√r̥ ivac prap vājinjmpn«√vāj |
    sargajmpn«√sr̥j sr̥ṣṭajmpn«√sr̥j aheṣatava·U·3p«√hi 




eté vā́tā ivorávaḥ parjányasyeva vr̥ṣṭáyaḥ |
agnériva bʰramā́ vŕ̥tʰā || 2||
2.  etasr3mpn vātanmpn«√vā ivac urujmpn«√vr̥  
    parjanyanmsg«√pr̥c ivac vr̥ṣṭinfpn«√vr̥ṣ |
    agninmsg«√aṅg ivac bʰramanmpn«√bʰram vr̥tʰāa«√vr̥2 




eté pūtā́ vipaścítaḥ sómāso dádʰyāśiraḥ |
vipā́ vyānaśurdʰíyaḥ || 3||
3.  eṣasr3mpn pūtajmpn«√pū (vipnfpa«√vip-citjms«√ci)jmpn  
    somanmpn«√su (dadʰinns-āśirnfs«ā~√śrī)jmpn |
    vipnfsi«√vip vip ānaśurvp·I·3p«√aś dʰīnfpa«√dʰī 




eté mr̥ṣṭā́ ámartyāḥ sasr̥vā́ṃso ná śaśramuḥ |
íyakṣantaḥ patʰó rájaḥ || 4||
4.  etasr3mpn mr̥ṣṭajmpn«√mr̥j amartyajmpn«a~√mr̥  
    sasr̥vāṃstp·I?p?«√sr̥ nac śaśramurvp·I·3p«√śram |
    iyakṣanttp·A?pn«√yaj pantʰinnmpa«√pantʰ rajasnnsa«√raj 




eté pr̥ṣṭʰā́ni ródasorviprayánto vyā̀naśuḥ |
utédámuttamáṃ rájaḥ || 5||
5.  etasr3mpn pr̥ṣṭʰannpa«pra~√stʰā rodasnndg  
    viprayantjmpn«vi-pra~√i vyānaśurvp·I·3p«vi~√aś |
    utac ayamr3nsn uttamajnsn rajasnnsn«√raj 




tántuṃ tanvānámuttamámánu praváta āśata |
utédámuttamā́yyam || 6||
6.  tantunmsa«√tan tanvānajmsa«√tan uttamajmsa  
    anup pravatnfpa āśatava·A·3p«√āś |
    utac ayamr3nsn (uttamajms-āyyajms«√i)jnsn 




tváṃ soma paṇíbʰya ā́ vásu gávyāni dʰārayaḥ |
tatáṃ tántumacikradaḥ || 7||
7.  tvamr2msn somaNmsv«√su paṇiNmpb āp  
    vasunnsa«√vas gavyannpa dʰārayasvp·AE2s«√dʰr̥ |
    tatajmsa«√tan tantunmsa«√tan acikradasvp·U·2s«√krand 





Sūkta 9.23 

sómā asr̥gramāśávo mádʰormádasya dʰā́rayā |
abʰí víśvāni kā́vyā || 1||
1.  somanmpn«√su asr̥gramvp·U·3p«√sr̥j āśujmpn«√aś  
    madʰujmsg«√madʰ madanmsg«√mad dʰārānfsi«√dʰr̥ |
    abʰip viśvajnpa«√viś kāvyannpa«√kū 




ánu pratnā́sa āyávaḥ padáṃ návīyo akramuḥ |
rucé jananta sū́ryam || 2||
2.  anup pratnajmpn āyujmpn«√i  
    padannsa«√pad navīyasjnsa«√nu akramurvp·U·3p«√kram |
    rucnfsl«√ruc janantavp·Ue3p«√jan sūryanmsa«√sūr 




ā́ pavamāna no bʰarāryó ádāśuṣo gáyam |
kr̥dʰí prajā́vatīríṣaḥ || 3||
3.  āp pavamānanmsv«√pū vayamr1mpd bʰaravp·Ao2s«√bʰr̥  
    arijmsg«a~√rā adāśvaṅstp·Imsg«a~√dāś gayanmsa«√gam |
    kr̥dʰivp·Ao2s«√kr̥ prajāvatījfpa«pra~√jan iṣnfpa«√iṣ 




abʰí sómāsa āyávaḥ pávante mádyaṃ mádam |
abʰí kóśaṃ madʰuścútam || 4||
4.  abʰip somanmpn«√su āyujmpn«√i  
    pavanteva·A·3p«√pū madyajmsa«√mad madanmsa«√mad |
    abʰip kośanmsa«√kuś (madʰunns«√madʰ-ścutjms«√ścut)jmsa 




sómo arṣati dʰarṇasírdádʰāna indriyáṃ rásam |
suvī́ro abʰiśastipā́ḥ || 5||
5.  somanmsn«√su arṣativp·A·3s«√r̥ṣ dʰarṇasijmsn«√dʰr̥  
    dadʰānatp·Imsn«√dʰā indriyajmsa«√ind rasanmsa«√ras |
    suvīrajmsn«su~√vīr (abʰiśastinfs«√śas-pānfs«√pā)nmsn 




índrāya soma pavase devébʰyaḥ sadʰamā́dyaḥ |
índo vā́jaṃ siṣāsasi || 6||
6.  indraNmsd«√ind somanmsv«√su pavasevp·A·2s«√pū  
    devanmpd«√div (sadʰaa-mādyanms«√mad)nmsn |
    indunmsb«√ind vājanmsa«√vāj siṣāsasivp·A·2s«√san 




asyá pītvā́ mádānāmíndro vr̥trā́ṇyapratí |
jagʰā́na jagʰánacca nú || 7||
7.  ayamr3msg pītvātp·A???«√pā madanmpg«√mad  
    indraNmsn«√ind vr̥trannpa«√vr̥ apratia |
    jagʰānavp·U·3s«√han jagʰanatvp·Ae3s«√han cac nuc 





Sūkta 9.24 

prá sómāso adʰanviṣuḥ pávamānāsa índavaḥ |
śrīṇānā́ apsú mr̥ñjata || 1||
1.  prap somajmpn«√su adʰanviṣurvp·U·3p«√dʰanv  
    pavamānajmpn«√pū indunmpn«√ind |
    śrīṇānāta·A?pn«√śrī apnfpl mr̥ñjatavp·AE3p«√mr̥j 




abʰí gā́vo adʰanviṣurā́po ná pravátā yatī́ḥ |
punānā́ índramāśata || 2||
2.  abʰip gonfpn adʰanviṣurvp·U·3p«√dʰanv  
    apnfpn nac pravatnfsi yatita·A?p?«√i |
    punānata·A?p?«√pū indraNmsa«√ind āśatava·A·3p«√āś 




prá pavamāna dʰanvasi sóméndrāya pā́tave |
nŕ̥bʰiryató ví nīyase || 3||
3.  prap pavamānata·A?sv«√pū dʰanvasivp·A·2s«√dʰanv  
    somanmsv«√su indraNmsd«√ind pātavev···D··«√pā |
    nr̥nmpi yatajmsn«√yam vip nīyasevp·A·2s«√nī 




tváṃ soma nr̥mā́danaḥ pávasva carṣaṇīsáhe |
sásniryó anumā́dyaḥ || 4||
4.  tvamr2msn somanmsv«√su (nr̥nms-mādanajms«√mad)jmsn  
    pavasvava·Ao2s«√pū (carṣaṇijms«√kr̥ṣ-sahjms«√sah)jmsd |
    sasnijmsn«√san yasr3msn anumādyajmsn«anu~√mad 




índo yádádribʰiḥ sutáḥ pavítraṃ paridʰā́vasi |
áramíndrasya dʰā́mne || 5||
5.  indunmsv«√ind yadc adrinmpi«√dr̥ sutajmsn«√su  
    pavitrannsa«√pū paridʰāvasivp·A·2s«pari~√dʰāv |
    arama«√r̥ indraNmsg«√ind dʰāmannnsd«√dʰā 




pávasva vr̥trahantamoktʰébʰiranumā́dyaḥ |
śúciḥ pāvakó ádbʰutaḥ || 6||
6.  pavasvava·Ao2s«√pū (vr̥traNns«√vr̥-hantamajms«√han)jmsv  
    uktʰanmpi«√vac anumādyanmsn«anu~√mad |
    śucijmsn«√śuc pāvakajmsn«√pū (atc-bʰutajms«√bʰū)jmsn 




śúciḥ pāvaká ucyate sómaḥ sutásya mádʰvaḥ |
devāvī́ragʰaśaṃsahā́ || 7||
7.  śucijmsn«√śuc pāvakajmsn«√pū ucyatevp·A·3s«√vac  
    somanmsn«√su sutajmsg«√su madʰunmsg«√madʰ |
    (devanms«√div-vījms«√vī)jmsn (agʰajms«√agʰ-śaṃsanms«√śaṃs-hanjms«√han)nmsn 





Sūkta 9.25 

pávasva dakṣasā́dʰano devébʰyaḥ pītáye hare |
marúdbʰyo vāyáve mádaḥ || 1||
1.  pavasvava·Ao2s«√pū (dakṣanms«√dakṣ-sādʰananms«√sādʰ)jmsn  
    devanmpd«√div pītinfsd«√pā harinmsv«√hr̥ |
    marutnmpd vāyuNmsd«√vā madanmsn«√mad 




pávamāna dʰiyā́ hitò'bʰí yóniṃ kánikradat |
dʰármaṇā vāyúmā́ viśa || 2||
2.  pavamānanmsv«√pū dʰīnfsi«√dʰī hitajmsn«√hi  
    abʰip yoninmsa«√yu kanikradattp·Amsn«√krand |
    dʰarmannmsi«√dʰr̥ vāyuNmsa«√vā āp viśavp·Ao2s«√viś 




sáṃ devaíḥ śobʰate vŕ̥ṣā kavíryónāvádʰi priyáḥ |
vr̥trahā́ devavī́tamaḥ || 3||
3.  samp devanmpi«√div śobʰateva·A·3s«√śubʰ vr̥ṣannmsn«√vr̥ṣ  
    kavinmsn«√kū yoninmsl«√yu adʰip priyajmsn«√prī |
    (vr̥tranns«√vr̥-hannms«√han)nmsn (devanms«√div-vītamajms«√vī)jmsn 




víśvā rūpā́ṇyāviśánpunānó yāti haryatáḥ |
yátrāmŕ̥tāsa ā́sate || 4||
4.  viśvajnpa«√viś rūpannpa āviśanttp·Amsn«ā~√viś  
    punānajmsn«√pū yātivp·A·3s«√yā haryatajmsn«√hary |
    yadr3nsl amr̥tajmpn«a~√mr̥ āsatevp·A·3p«√ās 




aruṣó janáyangíraḥ sómaḥ pavata āyuṣák |
índraṃ gácʰankavíkratuḥ || 5||
5.  aruṣajmsn«√ruṣ janayanttp·Amsn«√jan girnfpa«√gr̥̄  
    somanmsn«√su pavateva·A·2s«√pū (āyunms«√i-sacjms«√sac)a |
    indraNmsa«√ind gacʰanttp·Amsn«√gam (kavinms«√kū-kratunms«√kr̥)nmsn 




ā́ pavasva madintama pavítraṃ dʰā́rayā kave |
arkásya yónimāsádam || 6||
6.  āp pavasvava·Ao2s«√pū madintamajmsv«√mad  
    pavitrannsa«√pū dʰārānfsi«√dʰr̥ kavinmsv«√kū |
    arkanmsg«√arc yoninmsa«√yu āsadamv···D··«ā~√sad 





Sūkta 9.26 

támamr̥kṣanta vājínamupástʰe áditerádʰi |
víprāso áṇvyā dʰiyā́ || 1||
1.  sasr3msa amr̥kṣantava·U·3p«√mr̥j vājinnmsa«√vāj  
    upastʰanmsl«upa~√stʰā aditiNfsg«a~√dā adʰip |
    viprajmpn«√vip aṇvījfsi dʰīnfsi«√dʰī 




táṃ gā́vo abʰyànūṣata sahásradʰāramákṣitam |
índuṃ dʰartā́ramā́ diváḥ || 2||
2.  sasr3msa gonfpn abʰip anūṣatavp·U·3p«√nū  
    (sahasrau-dʰārajms«√dʰr̥)jmsa akṣitajmsa«a~√kṣi |
    indunmsa«√ind dʰartr̥nmsa«√dʰr̥ āp dyunmsb 




táṃ vedʰā́ṃ medʰáyāhyanpávamānamádʰi dyávi |
dʰarṇasíṃ bʰū́ridʰāyasam || 3||
3.  sasr3msa vedʰasjmsa«√vidʰ medʰānfsi«√midʰ ahyanvp·U·3p«√hi  
    pavamānanmsa«√pū adʰip dyunmsl |
    dʰarṇasijmsa«√dʰr̥ (bʰūrijms«√bʰū-dʰāyasjms«√dʰā)jmsa 




támahyanbʰuríjordʰiyā́ saṃvásānaṃ vivásvataḥ |
pátiṃ vācó ádābʰyam || 4||
4.  sasr3msa ahyanvp·U·3p«√hi bʰurijnmdl dʰīnfsi«√dʰī  
    saṃvasānata·Amsa«sam~√vas vivasvatNmsg«√vas |
    patinmsa«√pā2 vācnfsg«√vac adābʰyajmsa«a~√dabʰ 




táṃ sā́nāvádʰi jāmáyo háriṃ hinvantyádribʰiḥ |
haryatáṃ bʰū́ricakṣasam || 5||
5.  sasr3msa sānunnsl«√san adʰip jāmijmpn«√jan  
    harijmsa«√hr̥ hinvantivp·A·3p«√hi adrinmpi«√dr̥ |
    haryatajmsa«√hary (bʰūrijms«√bʰū-cakṣasnms«√cakṣ)jmsa 




táṃ tvā hinvanti vedʰásaḥ pávamāna girāvŕ̥dʰam |
índavíndrāya matsarám || 6||
6.  sasr3msa tvamr2msa hinvantivp·A·3p«√hi vedʰasnmpn«√vidʰ  
    pavamānanmsv«√pū (girnfsi«√gr̥̄-vr̥dʰjms«√vr̥dʰ)jmsa |
    indunmsv«√ind indraNmsd«√ind (madnfs«√mad-saranms«√sr̥)jmsa 





Sūkta 9.27 

eṣá kavírabʰíṣṭutaḥ pavítre ádʰi tośate |
punānó gʰnánnápa srídʰaḥ || 1||
1.  eṣasr3msn kavinmsn«√kū abʰiṣṭutajmsn«abʰi~√stu  
    pavitrannsl«√pū adʰip tośateva·A·3s«√tuś |
    punānajmsn«√pū gʰnanttp·A?sn«√han apap sridʰnfpa«√sridʰ 




eṣá índrāya vāyáve svarjítpári ṣicyate |
pavítre dakṣasā́dʰanaḥ || 2||
2.  eṣasr3msn indraNmsd«√ind vāyuNmsd«√vā  
    (svarnns-jitjms«√ji)jmsn parip sicyatevp·A·3s«√sic |
    pavitrannsl«√pū (dakṣanms«√dakṣ-sādʰananms«√sādʰ)jmsn 




eṣá nŕ̥bʰirví nīyate divó mūrdʰā́ vŕ̥ṣā sutáḥ |
sómo váneṣu viśvavít || 3||
3.  eṣasr3msn nr̥nmpi vip nīyatevp·A·3s«√nī  
    dyunmsg mūrdʰannmsn vr̥ṣannmsn«√vr̥ṣ sutajmsn«√su |
    somanmsn«√su vanannpl«√van (viśvanns«√viś-vidjms«√vid)jmsn 




eṣá gavyúracikradatpávamāno hiraṇyayúḥ |
índuḥ satrājídástr̥taḥ || 4||
4.  eṣasr3msn (gonfs-yujms«√yu)jmsn acikradatvp·U·3s«√krand  
    pavamānanmsn«√pū (hiraṇyanms«√hr̥-yujms«√yu)jmsn |
    indunmsn«√ind (satrāa-jitjms«√ji)jmsn astr̥tajmsn«a~√str̥ 




eṣá sū́ryeṇa hāsate pávamāno ádʰi dyávi |
pavítre matsaró mádaḥ || 5||
5.  eṣasr3msn sūryanmsi«√sūr hāsateva·A·3s«√hā  
    pavamānanmsn«√pū adʰip dyunmsl |
    pavitrannsl«√pū (madnfs«√mad-sarajms«√sr̥)jmsn madanmsn«√mad 




eṣá śuṣmyàsiṣyadadantárikṣe vŕ̥ṣā háriḥ |
punāná índuríndramā́ || 6||
6.  eṣasr3msn śuṣminnmsn«√śuṣ asiṣyadatva·U·3s«√syand  
    (antara-īkṣajms«√īkṣ)nnsl vr̥ṣannmsn«√vr̥ṣ harijmsn«√hr̥ |
    punānajmsn«√pū indunmsn«√ind indraNmsa«√ind āp 





Sūkta 9.28 

eṣá vājī́ hitó nŕ̥bʰirviśvavínmánasaspátiḥ |
ávyo vā́raṃ ví dʰāvati || 1||
1.  eṣasr3msn vājinnmsn«√vāj hitajmsn«√hi nr̥nmpi  
    (viśvanns«√viś-vidjms«√vid)jmsn manasnnsg«√man patinmsn«√pā2 |
    avinmsg vārannsa«√vr̥2 vip dʰāvativp·A·3s«√dʰāv 




eṣá pavítre akṣaratsómo devébʰyaḥ sutáḥ |
víśvā dʰā́mānyāviśán || 2||
2.  eṣasr3msn pavitrannsl«√pū akṣaratvp·Aa3s«√kṣar  
    somanmsn«√su devanmpd«√div sutajmsn«√su |
    viśvajnpa«√viś dʰāmannnpa«√dʰā āviśanttp·Amsn«ā~√viś 




eṣá deváḥ śubʰāyaté'dʰi yónāvámartyaḥ |
vr̥trahā́ devavī́tamaḥ || 3||
3.  eṣasr3msn devanmsn«√div śubʰāyateva·A·3s«√śubʰ  
    adʰip yoninmsl«√yu amartyajmsn«a~√mr̥ |
    (vr̥traNns«√vr̥-hanjms«√han)nmsn (devanms«√div-vītamajms«√vī)jmsn 




eṣá vŕ̥ṣā kánikradaddaśábʰirjāmíbʰiryatáḥ |
abʰí dróṇāni dʰāvati || 4||
4.  eṣasr3msn vr̥ṣannmsn«√vr̥ṣ kanikradattp·Amsn«√krand  
    daśanfpi jāminfpi«√jan yatajmsn«√yam |
    abʰip droṇannpa«√dru dʰāvativp·A·3s«√dʰāv 




eṣá sū́ryamarocayatpávamāno vícarṣaṇiḥ |
víśvā dʰā́māni viśvavít || 5||
5.  eṣasr3msn sūryanmsa«√sūr arocayatvp·Aa3s«√ruc  
    pavamānanmsn«√pū vicarṣaṇijmsn«vi~√kr̥ṣ |
    viśvajnpa«√viś dʰāmannnpa«√dʰā (viśvanns«√viś-vidjms«√vid)jmsn 




eṣá śuṣmyádābʰyaḥ sómaḥ punānó arṣati |
devāvī́ragʰaśaṃsahā́ || 6||
6.  eṣasr3msn śuṣminjmsn«√śuṣ adābʰyajmsn«a~√dabʰ  
    somanmsn«√su punānajmsn«√pū arṣativp·A·3s«√r̥ṣ |
    (devanms«√div-vījms«√vī)jmsn (agʰajms«√agʰ-śaṃsanms«√śaṃs-hanjms«√han)nmsn 





Sūkta 9.29 

prā́sya dʰā́rā akṣaranvŕ̥ṣṇaḥ sutásyaújasā |
devā́m̐ ánu prabʰū́ṣataḥ || 1||
1.  prap ayamr3msg dʰārānfsn«√dʰr̥ akṣaranvp·Aa3p«√kṣar  
    vr̥ṣannmsg«√vr̥ṣ sutajmsg«√su ojasnnsi«√vaj |
    devanmpa«√div anup prabʰūṣattp·Amsg«pra~√bʰū 




sáptiṃ mr̥janti vedʰáso gr̥ṇántaḥ kārávo girā́ |
jyótirjajñānámuktʰyàm || 2||
2.  saptinmsa mr̥jantivp·A·3p«√mr̥j vedʰasjmpn«√vidʰ  
    gr̥ṇanttp·Ampn«√gr̥̄ kārunmpn«√kr̥ girnfsi«√gr̥̄ |
    jyotisnnsa«√jyot jajñānata·Insa«√jan uktʰyajnsa«√vac 




suṣáhā soma tā́ni te punānā́ya prabʰūvaso |
várdʰā samudrámuktʰyàm || 3||
3.  suṣahajnpn«su~√sah somanmsv«√su tadr3npn tvamr2msd  
    punānajmsd«√pū (prabʰūnns«pra~√bʰū-vasunns«√vas)jmsv |
    vardʰavp·Ao2s«√vr̥dʰ samudranmsa«sam~√ud uktʰyajmsa«√vac 




víśvā vásūni saṃjáyanpávasva soma dʰā́rayā |
inú dvéṣāṃsi sadʰryàk || 4||
4.  viśvajnpa«√viś vasunnpa«√vas saṃjayantjmsn«sam~√ji  
    pavasvava·Ao2s«√pū somanmsv«√su dʰārānfsi«√dʰr̥ |
    inuvp·Ao2s«√inv dveṣasnnpa«√dviṣ (sadʰria«√sadʰ-añcjms«√anj)a 




rákṣā sú no áraruṣaḥ svanā́tsamasya kásya cit |
nidó yátra mumucmáhe || 5||
5.  rakṣavp·Ao2s«√rakṣ sup vayamr1mpa ararivasnmsb«a~√rā  
    svananmsb«√svan samajmsg kasr3msg cidc |
    nidnfsb«√nid yadr3nsl mumucmaheva·I·1p«√muc 




éndo pā́rtʰivaṃ rayíṃ divyáṃ pavasva dʰā́rayā |
dyumántaṃ śúṣmamā́ bʰara || 6||
6.  āp indunmsv«√ind pārtʰivajmsa«√pr̥tʰ rayinmsa«√rā  
    divyajmsa«√div pavasvava·Ao2s«√pū dʰārānfsi«√dʰr̥ |
    dyumantjmsa śuṣmanmsa«√śuṣ āp bʰaravp·Ao2s«√bʰr̥ 





Sūkta 9.30 

prá dʰā́rā asya śuṣmíṇo vŕ̥tʰā pavítre akṣaran |
punānó vā́camiṣyati || 1||
1.  prap dʰārānfsn«√dʰr̥ ayamr3msg śuṣminjmsg«√śuṣ  
    vr̥tʰāa«√vr̥2 pavitrannsl«√pū akṣaranvp·Aa3p«√kṣar |
    punānajmsn«√pū vācnfsa«√vac iṣyativp·A·3s«√iṣ 




índurhiyānáḥ sotŕ̥bʰirmr̥jyámānaḥ kánikradat |
íyarti vagnúmindriyám || 2||
2.  indunmsn«√ind hiyānata·Amsn«√hi sotr̥nmpi«√su  
    mr̥jyamānatp·Amsn«√mr̥j kanikradattp·Amsn«√krand |
    iyartivp·A·3s«√r̥ (vacnfs«√vac-nunfs«√nū)nmsa indriyajmsa«√ind 




ā́ naḥ śúṣmaṃ nr̥ṣā́hyaṃ vīrávantaṃ puruspŕ̥ham |
pávasva soma dʰā́rayā || 3||
3.  āp vayamr1mpd śuṣmanmsa«√śuṣ (nr̥nms-sāhyajms«√sah)jmsa  
    vīravantjmsa«√vīr (purua«√pr̥̄-spr̥hjms«√spr̥h)jmsa |
    pavasvava·Ao2s«√pū somanmsv«√su dʰārānfsi«√dʰr̥ 




prá sómo áti dʰā́rayā pávamāno asiṣyadat |
abʰí dróṇānyāsádam || 4||
4.  prap somanmsn«√su atip dʰārānfsi«√dʰr̥  
    pavamānanmsn«√pū asiṣyadatva·U·3s«√syand |
    abʰip droṇannpa«√dru āsadamv···D··«ā~√sad 




apsú tvā mádʰumattamaṃ háriṃ hinvantyádribʰiḥ |
índavíndrāya pītáye || 5||
5.  apnfpl tvamr2msa madʰumattamajmsa«√madʰ  
    harinmsa«√hr̥ hinvantivp·A·3p«√hi adrinmpi«√dr̥ |
    indunmsv«√ind indraNmsd«√ind pītinfsd«√pā 




sunótā mádʰumattamaṃ sómamíndrāya vajríṇe |
cā́ruṃ śárdʰāya matsarám || 6||
6.  sunotavp·Ao2p«√su madʰumattamajmsa«√madʰ  
    somanmsa«√su indraNmsd«√ind vajrinjmsd«√vaj |
    cārujmsa«√can śardʰanmsd«√śr̥dʰ (madnms«√mad-sarajms«√sr̥)jmsa 





Sūkta 9.31 

prá sómāsaḥ svādʰyàḥ pávamānāso akramuḥ |
rayíṃ kr̥ṇvanti cétanam || 1||
1.  prap somanmpn«√su svādʰījmpn«su-ā~√dʰī ​
    pavamānajmpn«√pū akramurvp·U·3p«√kram |
    rayinmsa«√rā kr̥ṇvantiva·A·3p«√kr̥ cetanajmsa«√cit 




diváspr̥tʰivyā́ ádʰi bʰávendo dyumnavárdʰanaḥ |
bʰávā vā́jānāṃ pátiḥ || 2||
2.  dyunmsg pr̥tʰivīnfsb«√pr̥tʰ adʰip  
    bʰavavp·Ao2s«√bʰū indunmsv«√ind (dyumnanns-vardʰanajms«√vr̥dʰ)nmsn |
    bʰavavp·Ao2s«√bʰū vājanmpg«√vāj patinmsn«√pā2 




túbʰyaṃ vā́tā abʰipríyastúbʰyamarṣanti síndʰavaḥ |
sóma várdʰanti te máhaḥ || 3||
3.  tvamr2msd vātanmpn«√vā abʰiprījmpn«abʰi~√prī  
    tvamr2msd arṣantivp·A·3p«√r̥ṣ sindʰunmpn«√sindʰ |
    somanmsv«√su vardʰantivp·A·3p«√vr̥dʰ tvamr2msg mahasnnsa«√mah 




ā́ pyāyasva sámetu te viśvátaḥ soma vŕ̥ṣṇyam |
bʰávā vā́jasya saṃgatʰé || 4||
4.  āp pyāyasvava·Ao2s«√pyai samp etuvp·Ao3s«√i tvamr2msg  
    viśvatasa«√viś somanmsv«√su (vr̥ṣṇinms«√vr̥ṣ-yatnfs«√yat)nnsn |
    bʰavavp·Ao2s«√bʰū vājanmsg«√vāj saṃgatʰanmsl«sam~√gam 




túbʰyaṃ gā́vo gʰr̥táṃ páyo bábʰro duduhré ákṣitam |
várṣiṣṭʰe ádʰi sā́navi || 5||
5.  tvamr2msd gonmpn gʰr̥tannsa«√gʰr̥ payasnnsa«√pī  
    babʰrujmsv«√bʰr̥ duduhreva·I·3p«√duh akṣitajnsa«a~√kṣi |
    varṣiṣṭʰajmsl«√vr̥dʰ adʰip sānunnsl«√san 




svāyudʰásya te sató bʰúvanasya pate vayám |
índo sakʰitvámuśmasi || 6||
6.  svāyudʰajmsg«su-ā~√yudʰ tvamr2msd satjmsg«√as  
    bʰuvanannsg«√bʰū patinmsv«√pā2 vayamr1mpn |
    indunmsv«√ind sakʰitvannsa«√sac uśmasiva·A·1p«√vaś 





Sūkta 9.32 

prá sómāso madacyútaḥ śrávase no magʰónaḥ |
sutā́ vidátʰe akramuḥ || 1||
1.  prap somanmpn«√su (madanms«√mad-cyutjms«√cyu)jmsn  
    śravasnnsd«√śru vayamr1mpg magʰavanjmsb«√maṃh |
    sutajmpn«√su vidatʰanmsl«√vid akramurvp·U·3p«√kram 




ā́dīṃ tritásya yóṣaṇo háriṃ hinvantyádribʰiḥ |
índumíndrāya pītáye || 2||
2.  ātc īmr3msa tritaNmsg yoṣannfpn«√yu  
    harinmsa«√hr̥ hinvantivp·A·3p«√hi adrinmpi«√dr̥ |
    indunmsa«√ind indraNmsd«√ind pītinfsd«√pā 




ā́dīṃ haṃsó yátʰā gaṇáṃ víśvasyāvīvaśanmatím |
átyo ná góbʰirajyate || 3||
3.  ātc īmc haṃsanmsn«√han yadr3nsi gaṇanmsa«√gaṇ  
    viśvajmsg«√viś avīvaśatvp·U·3s«√vāś matinfsa«√man |
    atyanmsn«√at? nac gonmpi ajyatevp·A·3s«√añj 




ubʰé somāvacā́kaśanmr̥gó ná taktó arṣasi |
sī́dannr̥tásya yónimā́ || 4||
4.  ubʰajnda somanmsv«√su avacākaśattp·A?sn«ava~√kāś  
    mr̥ganmsn«√mr̥g nac taktajmsn«√tak arṣasivp·A·2s«√r̥ṣ |
    sīdanvp·Ao2s«√sad r̥tannsg«√r̥ yoninmsl«√yu āp 




abʰí gā́vo anūṣata yóṣā jārámiva priyám |
ágannājíṃ yátʰā hitám || 5||
5.  abʰip gonmpn anūṣatavp·U·3p«√nū  
    yoṣānfsn«√yu jāranmsa«√jr̥̄ ivac priyajmsa«√prī |
    aganvp·Aa3s«√gam ājinmsa«√aj yadr3nsi hitajmsa«√dʰā 




asmé dʰehi dyumádyáśo magʰávadbʰyaśca máhyaṃ ca |
saníṃ medʰā́mutá śrávaḥ || 6||
6.  vayamr1mpd dʰehivp·Ao2s«√dʰā dyumantjnsa«√dyut yaśasnnsa«√yaś  
    magʰavanjmpd«√maṃh cac ahamr1msd cac |
    sanijfsa«√san medʰānfsa«√midʰ utaa śravasnnsa«√śru 





Sūkta 9.33 

prá sómāso vipaścíto'pā́ṃ ná yantyūrmáyaḥ |
vánāni mahiṣā́ iva || 1||
1.  prap somanmpn«√su (vipnfpa«√vip-citjms«√ci)jmpa  
    apnfpg nac yantivp·A·3p«√i ūrminmpn«√r̥ |
    vanannpa«√van mahiṣanmpn«√mah ivac 




abʰí dróṇāni babʰrávaḥ śukrā́ r̥tásya dʰā́rayā |
vā́jaṃ gómantamakṣaran || 2||
2.  abʰip droṇannpa«√dru babʰrujmpn«√bʰr̥  
    śukrajmpn«√śuc r̥tannsg«√r̥ dʰārānfsi«√dʰr̥ |
    vājanmsa«√vāj gomantjmsa akṣaranvp·Aa3p«√kṣar 




sutā́ índrāya vāyáve váruṇāya marúdbʰyaḥ |
sómā arṣanti víṣṇave || 3||
3.  sutajmpn«√su indraNmsd«√ind vāyuNmsd«√vā  
    varuṇaNmsd«√vr̥ marutNmpd |
    somanmpn«√su arṣantivp·A·3p«√r̥ṣ viṣṇuNmsd«√viṣ 




tisró vā́ca údīrate gā́vo mimanti dʰenávaḥ |
hárireti kánikradat || 4||
4.  triu vācnfpn«√vac udp īrateva·A·3p«√īr  
    gonfpn mimantivp·A·3p«√mā dʰenunfpa«√dʰe |
    harijmsn«√hr̥ etivp·A·3s«√i kanikradattp·Amsn«√krand 




abʰí bráhmīranūṣata yahvī́rr̥tásya mātáraḥ |
marmr̥jyánte diváḥ śíśum || 5||
5.  abʰip brahmījfpa«√brahm anūṣatavp·U·3p«√nū  
    yahvījfpn«√yah r̥tannsg«√r̥ mātr̥nfpn«√mā |
    marmr̥jyanteva·A·3p«√mr̥j dyunmsg śiśunmsa«√śū 




rāyáḥ samudrā́m̐ścatúro'smábʰyaṃ soma viśvátaḥ |
ā́ pavasva sahasríṇaḥ || 6||
6.  rainmsg«√rā samudranmpa«sam~√ud caturu  
    vayamr1mpd somanmsv«√su viśvatasa«√viś |
    āp pavasvava·Ao2s«√pū sahasrinjmsg 





Sūkta 9.34 

prá suvānó dʰā́rayā tánéndurhinvānó arṣati |
rujáddr̥ḷhā́ vyójasā || 1||
1.  prap suvānata·Amsn«√su dʰārānfsi«√dʰr̥ tannfsi«√tan  
    indunmsn«√ind hinvānata·Amsn«√hi arṣativp·A·3s«√r̥ṣ |
    rujatvp·U·3s«√ruj dr̥ḷhajnpa«√dr̥h vip ojasnnsi«√vaj 




sutá índrāya vāyáve váruṇāya marúdbʰyaḥ |
sómo arṣati víṣṇave || 2||
2.  sutajmsn«√su indraNmsd«√ind vāyuNmsd«√vā  
    varuṇaNmsd«√vr̥ marutNmpd |
    somanmsn«√su arṣativp·A·3s«√r̥ṣ viṣṇuNmsd«√viṣ 




vŕ̥ṣāṇaṃ vŕ̥ṣabʰiryatáṃ sunvánti sómamádribʰiḥ |
duhánti śákmanā páyaḥ || 3||
3.  vr̥ṣannmsa«√vr̥ṣ vr̥ṣannmpi«√vr̥ṣ yatajmsa«√yam  
    sunvantivp·A·3p«√su somaNmsa«√su adrinmpi«√dr̥ |
    duhantivp·A·3p«√duh śakmannmsi«√śak payasnnsa«√pī 




bʰúvattritásya márjyo bʰúvadíndrāya matsaráḥ |
sáṃ rūpaírajyate háriḥ || 4||
4.  bʰuvatvp·Ue3s«√bʰū tritanmsg marjyajmsn«√mr̥j  
    bʰuvatvp·Ue3s«√bʰū indraNmsd«√ind (madnms«√mad-sarajms«√sr̥)jmsn |
    samp rūpannpi ajyatevp·A·3s«√añj harijmsn«√hr̥ 




abʰī́mr̥tásya viṣṭápaṃ duhaté pŕ̥śnimātaraḥ |
cā́ru priyátamaṃ havíḥ || 5||
5.  abʰip īmc r̥tannsg«√r̥ viṣṭapnnsa«vi~√stambʰ  
    duhateva·A·3p«√duh (pr̥śniNfs«√spr̥ś-mātr̥nfs«√mā)jmpn |
    cārujnsa«√can priyatamajnsa«√prī havisnnsa«√hu 




sámenamáhrutā imā́ gíro arṣanti sasrútaḥ |
dʰenū́rvāśró avīvaśat || 6||
6.  samp enar3msa ahrutajfpn«a~√hvr̥ ayamr3fpn  
    girnfpn«√gr̥̄ arṣantivp·A·3p«√r̥ṣ sasrutjfpn«sa~√sru |
    dʰenunfpa«√dʰe vāśrajmsn«√vāś avīvaśatvp·U·3s«√vāś 





Sūkta 9.35 

ā́ naḥ pavasva dʰā́rayā pávamāna rayíṃ pr̥tʰúm |
yáyā jyótirvidā́si naḥ || 1||
1.  āp vayamr1mpd pavasvava·Ao2s«√pū dʰārānfsi«√dʰr̥  
    pavamānanmsv«√pū rayinmsa«√rā pr̥tʰujmsa«√pr̥tʰ |
    yār3fsi jyotisnnsa«√jyot vidāsivp·Ae2s«√vid vayamr1mpd 




índo samudramīṅkʰaya pávasva viśvamejaya |
rāyó dʰartā́ na ójasā || 2||
2.  indunmsv«√ind (samudranmsa«sam~√ud-īṅkʰayajms«√īṅkʰ)jmsv  
    pavasvava·Ao2s«√pū viśvannsa«√viś ejayajmsv«√ej |
    rainmsg«√rā dʰartr̥nmsn«√dʰr̥ vayamr1mpd ojasnnsi«√vaj 




tváyā vīréṇa vīravo'bʰí ṣyāma pr̥tanyatáḥ |
kṣárā ṇo abʰí vā́ryam || 3||
3.  tvamr2msi vīranmsi«√vīr vīravāṃsjmsv«√vīr  
    abʰip syāmavp·Ai1p«√as pr̥tanyantnmpa«√pr̥tany |
    kṣaravp·Ao2s«√kṣar vayamr1mpa abʰip vāryajmsa«√vr̥2 




prá vā́jamínduriṣyati síṣāsanvājasā́ ŕ̥ṣiḥ |
vratā́ vidāná ā́yudʰā || 4||
4.  prap vājanmsa«√vāj indunmsn«√ind iṣyativp·A·3s«√iṣ  
    siṣāsantp·A?s?«√san (vājanms«√vāj-sājms«√san)jmsn r̥ṣinmsn«√r̥ṣ |
    vratannpa«√vr̥2 vidānatp·Amsn«√vid āyudʰannpa«ā~√yudʰ 




táṃ gīrbʰírvācamīṅkʰayáṃ punānáṃ vāsayāmasi |
sómaṃ jánasya gópatim || 5||
5.  sasr3msa girnfpi«√gr̥̄ (vācnfsa«√vac-īṅkʰayajms«√īṅkʰ)jmsa  
    punānajmsa«√pū vāsayāmasivp·A·1p«√vas |
    somanmsa«√su jananmsg«√jan (gonfs-patinms«√pā2)nmsa 




víśvo yásya vraté jáno dādʰā́ra dʰármaṇaspáteḥ |
punānásya prabʰū́vasoḥ || 6||
6.  viśvanmsn«√viś yasr3msg vratannsl«√vr̥2 jananmsn«√jan  
    dādʰāravp·I·3s«√dʰr̥ dʰarmannmsg«√dʰr̥ patinmsg«√pā2 |
    punānajmsg«√pū (prabʰūnns«pra~√bʰū-vasunns«√vas)jmsg 





Sūkta 9.36 

ásarji rátʰyo yatʰā pavítre camvòḥ sutáḥ |
kā́rṣmanvājī́ nyàkramīt || 1||
1.  asarjivp·U·3s«√sr̥j ratʰyanmsn«√r̥ yadr3nsi  
    pavitrannsl«√pū camūnfdl sutajmsn«√su |
    kārṣmannnsl«√kr̥ṣ vājinnmsn«√vāj nip akramītvp·U·3s«√kram 




sá váhniḥ soma jā́gr̥viḥ pávasva devavī́ráti |
abʰí kóśaṃ madʰuścútam || 2||
2.  sasr3msn vahninmsn«√vah somaNmsv«√su jāgr̥vijmsn«√jāgr̥  
    pavasvava·Ao2s«√pū (devanms«√div-vījms«√vī)jmsn atip |
    abʰip kośanmsa«√kuś (madʰunns«√madʰ-ścutjms«√ścut)jmsa 




sá no jyótīṃṣi pūrvya pávamāna ví rocaya |
krátve dákṣāya no hinu || 3||
3.  sasr3msn vayamr1mpd jyotisnnpa«√jyot pūrvyajmsv«√pr̥̄  
    pavamānanmsv«√pū vip rocayavp·Ao2s«√ruc |
    kratunmsd«√kr̥ dakṣanmsd«√dakṣ vayamr1mpa hinuvp·Ao2s«√hi 




śumbʰámāna r̥tāyúbʰirmr̥jyámāno gábʰastyoḥ |
pávate vā́re avyáye || 4||
4.  śumbʰamānata·Amsn«√śubʰ (r̥tanns«√r̥-yujms«√yu)jmpi  
    mr̥jyamānata·Amsn«√mr̥j gabʰastinmdl |
    pavateva·A·3s«√pū vāranmsl«√vr̥2 avyayajmsl 




sá víśvā dāśúṣe vásu sómo divyā́ni pā́rtʰivā |
pávatāmā́ntárikṣyā || 5||
5.  sasr3msn viśvajnpa«√viś dāśvaṅstp·Imsd«√dāś vasunnpa«√vas  
    somaNmsn«√su divyajnpa«√div pārtʰivajnpa«√pr̥tʰ |
    pavatāmva·Ao3s«√pū āp (antara-īkṣyajms«√ikṣ)jnpa 




ā́ diváspr̥ṣṭʰámaśvayúrgavyayúḥ soma rohasi |
vīrayúḥ śavasaspate || 6||
6.  āp dyunmsg pr̥ṣṭʰannsa«pra~√stʰā (aśvanms«√aś-yujms«√yu)jmsn  
    (gavyanns-yujms«√yu)jmsn somaNmsv«√su rohasivp·A·2s«√ruh |
    (vīranms«√vīr-yujms«√yu)jmsn śavasnnsg«√śvi patinmsv«√pā2 





Sūkta 9.37 

sá sutáḥ pītáye vŕ̥ṣā sómaḥ pavítre arṣati |
vigʰnánrákṣāṃsi devayúḥ || 1||
1.  sasr3msn sutajmsn«√su pītinfsd«√pā vr̥ṣanjmsn«√vr̥ṣ  
    somaNmsn«√su pavitrannsl«√pū arṣativp·A·3s«√r̥ṣ |
    vigʰnanttp·Amsn«vi~√han rakṣasnnpa«√rakṣ (devanms«√div-yujms«√yu)jmsn 




sá pavítre vicakṣaṇó hárirarṣati dʰarṇasíḥ |
abʰí yóniṃ kánikradat || 2||
2.  sasr3msn pavitrannsl«√pū vicakṣaṇajmsn«vi~√cakṣ  
    harijmsn«√hr̥ arṣativp·A·3s«√r̥ṣ dʰarṇasijmsn«√dʰr̥ |
    abʰip yoninmsa«√yu kanikradattp·Amsn«√krand 




sá vājī́ rocanā́ diváḥ pávamāno ví dʰāvati |
rakṣohā́ vā́ramavyáyam || 3||
3.  sasr3msn vājinnmsn«√vāj rocanannpa«√ruc dyunmsg  
    pavamānanmsn«√pū vip dʰāvativp·A·3s«√dʰāv |
    (rakṣasnms«√rakṣ-hannms«√han)nmsn vāranmsa«√vr̥2 avyayajmsa 




sá tritásyā́dʰi sā́navi pávamāno arocayat |
jāmíbʰiḥ sū́ryaṃ sahá || 4||
4.  sasr3msn tritanmsg adʰip sānunnsl«√san  
    pavamānanmsn«√pū arocayatvp·Aa3s«√ruc |
    jāminfpi«√jan sūryanmsa«√sūr sahap 




sá vr̥trahā́ vŕ̥ṣā sutó varivovídádābʰyaḥ |
sómo vā́jamivāsarat || 5||
5.  sasr3msn (vr̥traNns«√vr̥-hanjms«√han)nmsn vr̥ṣannmsn«√vr̥ṣ sutajmsn«√su  
    (varivasnns«√vr̥-vidjms«√vid)jmsn adābʰyajmsn«a~√dabʰ |
    somanmsn«√su vājanmsa«√vāj ivac asaratvp·Aa3s«√sr̥ 




sá deváḥ kavíneṣitò'bʰí dróṇāni dʰāvati |
índuríndrāya maṃhánā || 6||
6.  sasr3msn devanmsn«√div kavinmsi«√kū iṣitajmsn«√iṣ  
    abʰip droṇannpa«√dru dʰāvativp·A·3s«√dʰāv |
    induNmsn«√ind indraNmsd«√ind maṃhanāa«√maṃh 





Sūkta 9.38 

eṣá u syá vŕ̥ṣā rátʰó'vyo vā́rebʰirarṣati |
gácʰanvā́jaṃ sahasríṇam || 1||
1.  eṣasr3msn uc syac vr̥ṣannmsn«√vr̥ṣ ratʰanmsn«√r̥  
    avinfsg vāranmpi«√vr̥2 arṣativp·A·3s«√r̥ṣ |
    gacʰanttp·Amsn«√gam vājanmsa«√vāj sahasrinjmsa 




etáṃ tritásya yóṣaṇo háriṃ hinvantyádribʰiḥ |
índumíndrāya pītáye || 2||
2.  etasr3msa tritanmsg yoṣannfpn«√yu  
    harijmsa«√hr̥ hinvantivp·A·3p«√hi adrinmpi«√dr̥ |
    induNmsa«√ind indraNmsd«√ind pītinfsd«√pā 




etáṃ tyáṃ haríto dáśa marmr̥jyánte apasyúvaḥ |
yā́bʰirmádāya śúmbʰate || 3||
3.  etasr3msa syar3msa haritjfpn«√hr̥ daśau  
    marmr̥jyanteva·A·3p«√mr̥j (apasnns-yūjfs«√yu)jfpn |
    yār3fpi madanmsd«√mad śumbʰateva·A·3s«√śubʰ 




eṣá syá mā́nuṣīṣvā́ śyenó ná vikṣú sīdati |
gácʰañjāró ná yoṣítam || 4||
4.  eṣasr3msn syar3msn mānuṣījfpl«√man āp  
    śyenanmsn nac viśnfpl«√viś sīdativp·A·3s«√sad |
    gacʰanttp·Amsn«√gam jāranmsn«√jr̥̄ nac yoṣitnfsa«√yu 




eṣá syá mádyo rásó'va caṣṭe diváḥ śíśuḥ |
yá índurvā́ramā́viśat || 5||
5.  eṣasr3msn syar3msn madyajmsn«√mad rasanmsn«√ras  
    avap caṣṭeva·A·3s«√cakṣ dyunmsg śiśunmsn«√śū |
    yasr3msn induNmsn«√ind vāranmsa«√vr̥2 āp aviśatvp·Aa3s«√viś 




eṣá syá pītáye sutó hárirarṣati dʰarṇasíḥ |
krándanyónimabʰí priyám || 6||
6.  eṣasr3msn syar3msn pītinfsd«√pā sutajmsn«√su  
    harijmsn«√hr̥ arṣativp·A·3s«√r̥ṣ dʰarṇasijmsn«√dʰr̥ |
    krandantp·A?s?«√krand yoninmsa«√yu abʰip priyajmsa«√prī 





Sūkta 9.39 

āśúrarṣa br̥hanmate pári priyéṇa dʰā́mnā |
yátra devā́ íti brávan || 1||
1.  āśujmsn«√aś arṣavp·Ao2s«√r̥ṣ (br̥hatjms«√br̥h-matinfs«√man)jmsv  
    parip priyajmsi«√prī dʰāmannnsi«√dʰā |
    yadr3nsl devanmpn«√div itia bravanvp·Ae3p«√brū 




pariṣkr̥ṇvánnániṣkr̥taṃ jánāya yātáyanníṣaḥ |
vr̥ṣṭíṃ diváḥ pári srava || 2||
2.  pariṣkr̥ṇvantp·Amsn«pari~√kr̥ aniṣkr̥tajmsa«a-nis~√kr̥ ​
    jananmsd«√jan yātayantp·Amsn«√yat iṣnfpa«√iṣ |
    vr̥ṣṭinfsa«√vr̥ṣ dyunmsb parip sravavp·Ao2s«√sru 




sutá eti pavítra ā́ tvíṣiṃ dádʰāna ójasā |
vicákṣāṇo virocáyan || 3||
3.  sutajmsn«√su etivp·A·3s«√i pavitrannsl«√pū āp  
    tviṣinfsa«√tviṣ dadʰānatp·Imsn«√dʰā ojasnnsi«√vaj |
    vicakṣāṇata·Amsn«vi~√cakṣ virocayantp·Amsn«vi~√ruc 




ayáṃ sá yó diváspári ragʰuyā́mā pavítra ā́ |
síndʰorūrmā́ vyákṣarat || 4||
4.  ayamr3msn sasr3msn yasr3msn dyunmsb parip  
    (ragʰujns«√raṃh-yāmannns«√yām)jmsn pavitrannsl«√pū āp |
    sindʰunmsg«√sindʰ ūrminmsl«√r̥ vip akṣaratvp·Aa3s«√kṣar 




āvívāsanparāváto átʰo arvāvátaḥ sutáḥ |
índrāya sicyate mádʰu || 5||
5.  āvivāsanttp·Amsn«ā~√van parāvatnfsb«√pr̥  
    atʰāa uc arvāvatnfsb sutajmsn«√su |
    indraNmsd«√ind sicyatevp·A·3s«√sic madʰunnsn«√madʰ 




samīcīnā́ anūṣata háriṃ hinvantyádribʰiḥ |
yónāvr̥tásya sīdata || 6||
6.  samīcīnajfpn«sam~√añc anūṣatavp·U·3p«√nū  
    harijmsa«√hr̥ hinvantivp·A·3p«√hi adrinmpi«√dr̥ |
    yoninmsl«√yu r̥tannsg«√r̥ sīdatavp·Ao2p«√sad 





Sūkta 9.40 

punānó akramīdabʰí víśvā mŕ̥dʰo vícarṣaṇiḥ |
śumbʰánti vípraṃ dʰītíbʰiḥ || 1||
1.  punānajmsn«√pū akramītvp·U·3s«√kram abʰip  
    viśvajfpa«√viś mr̥dʰnfpa«√mr̥dʰ vicarṣaṇijmsn«vi~√kr̥ṣ |
    śumbʰantivp·A·3p«√śubʰ viprajmsa«√vip dʰītinfpi«√dʰī 




ā́ yónimaruṇó ruhadgámadíndraṃ vŕ̥ṣā sutáḥ |
dʰruvé sádasi sīdati || 2||
2.  āp yoninmsa«√yu aruṇajmsn«√r̥ ruhatvp·U·3s«√ruh  
    gamatvp·Ae3s«√gam indraNmsa«√ind vr̥ṣannmsn«√vr̥ṣ sutajmsn«√su |
    dʰruvajnsl«√dʰr̥ sadasnnsl«√sad sīdativp·A·3s«√sad 




nū́ no rayíṃ mahā́mindo'smábʰyaṃ soma viśvátaḥ |
ā́ pavasva sahasríṇam || 3||
3.  nūc vayamr1mpa rayinmsa«√rā mahāntajmsa«√mah induNmsv«√ind  
    vayamr1mpd somaNmsv«√su viśvatasa«√viś |
    āp pavasvava·Ao2s«√pū sahasrinjmsa 




víśvā soma pavamāna dyumnā́nīndavā́ bʰara |
vidā́ḥ sahasríṇīríṣaḥ || 4||
4.  viśvajnpa«√viś somaNmsv«√su pavamānanmsv«√pū  
    dyumnannpa induNmsv«√ind āp bʰaravp·Ao2s«√bʰr̥ |
    vidāsvp·Ae2s«√vid sahasriṇījfpa iṣnfpa«√iṣ 




sá naḥ punāná ā́ bʰara rayíṃ stotré suvī́ryam |
jaritúrvardʰayā gíraḥ || 5||
5.  sasr3msn vayamr1mpd punānajmsn«√pū āp bʰaravp·Ao2s«√bʰr̥  
    rayinmsa«√rā stotr̥nmsd«√stu suvīryanmsa«su~√vīr |
    jaritr̥nmsg«√gr̥̄ vardʰayavp·Ao2s«√vr̥dʰ girnfpa«√gr̥̄ 




punāná indavā́ bʰara sóma dvibárhasaṃ rayím |
vŕ̥ṣannindo na uktʰyàm || 6||
6.  punānajmsn«√pū induNmsv«√ind āp bʰaravp·Ao2s«√bʰr̥  
    somaNmsv«√su (dviu-barhasjms«√br̥h)jmsa rayinmsa«√rā |
    vr̥ṣannmsv«√vr̥ṣ induNmsv«√ind vayamr1mpd uktʰyajnsa«√vac 





Sūkta 9.41 

prá yé gā́vo ná bʰū́rṇayastveṣā́ ayā́so ákramuḥ |
gʰnántaḥ kr̥ṣṇā́mápa tvácam || 1||
1.  prap yasr3mpn gonfpn nac bʰūrṇijmpn  
    tveṣajmpn«√tviṣ ayāsnmpn«a~√yas akramurvp·U·3p«√kram |
    gʰnantjmpn«√han kr̥ṣṇājfsa«√kr̥ṣ apap tvacnfsa«√tvac 




suvitásya manāmahé'ti sétuṃ durāvyàm |
sāhvā́ṃso dásyumavratám || 2||
2.  suvitajmsg«su~√i manāmaheva·A·1p«√man  
    atip setunmsa«√si durāvījmsa«dus~√vī |
    sāhvaṃstp·Impn«√sah (dasnfs«√das-yujms«√yu)nmsa avratajmsa«a~√vr̥2 




śr̥ṇvé vr̥ṣṭériva svanáḥ pávamānasya śuṣmíṇaḥ |
cáranti vidyúto diví || 3||
3.  śr̥ṇvevp·A·3s«√śru vr̥ṣṭinfsg«√vr̥ṣ ivac svananmsn«√svan  
    pavamānanmsg«√pū śuṣminjmsg«√śuṣ |
    carantivp·A·3p«√car vidyutnfpn«vi~√dyut dyunmsl«√dyu 




ā́ pavasva mahī́míṣaṃ gómadindo híraṇyavat |
áśvāvadvā́javatsutáḥ || 4||
4.  āp pavasvava·Ao2s«√pū mahījfsa«√mah iṣnfsa«√iṣ  
    gomatjmsn induNmsv«√ind hiraṇyavatjmsn«√hr̥ |
    aśvāvatjmsn«√aś vājavatjmsn«√vāj sutajmsn«√su 




sá pavasva vicarṣaṇa ā́ mahī́ ródasī pr̥ṇa |
uṣā́ḥ sū́ryo ná raśmíbʰiḥ || 5||
5.  sasr3msn pavasvava·Ao2s«√pū vicarṣaṇijmsv«vi~√kr̥ṣ  
    āp mahjnda«√mah rodasnnda pr̥ṇavp·Ao2s«√pr̥̄ |
    uṣāsnfsn«√vas sūryanmsn«√sūr nac raśminmpi«√raś 




pári ṇaḥ śarmayántyā dʰā́rayā soma viśvátaḥ |
sárā raséva viṣṭápam || 6||
6.  parip vayamr1mpa śarmayantinfsi«√śri  
    dʰārānfsi«√dʰr̥ somaNmsv«√su viśvatasa«√viś |
    saravp·Ao2s«√sr̥ rasanmsi«√ras ivac viṣṭapnfsa«vi~√stambʰ 





Sūkta 9.42 

janáyanrocanā́ divó janáyannapsú sū́ryam |
vásāno gā́ apó háriḥ || 1||
1.  janayanttp·Ansn«√jan rocanannpa«√ruc dyunmsg  
    janayanttp·Ansn«√jan apnfpl sūryanmsa«√sūr |
    vasānata·Amsn«√vas gonfpa apnfpa harijmsn«√hr̥ 




eṣá pratnéna mánmanā devó devébʰyaspári |
dʰā́rayā pavate sutáḥ || 2||
2.  eṣasr3msn pratnajnsi manmannnsi«√man  
    devanmsn«√div devanmpd«√div parip |
    dʰārānfsi«√dʰr̥ pavateva·A·3s«√pū sutajmsn«√su 




vāvr̥dʰānā́ya tū́rvaye pávante vā́jasātaye |
sómāḥ sahásrapājasaḥ || 3||
3.  vāvr̥dʰānatp·Amsd«√vr̥dʰ tūrvijmsd«√turv  
    pavanteva·A·3p«√pū (vājanms«√vāj-sātinfs«√san)nfsd |
    somanmpn«√su (sahasrau-pājasnns«√pāj)jmpn 




duhānáḥ pratnámítpáyaḥ pavítre pári ṣicyate |
krándandevā́m̐ ajījanat || 4||
4.  duhānajmsn«√duh pratnajnsa idc payasnnsa«√pī  
    pavitrannsl«√pū parip sicyatevp·A·3s«√sic |
    krandantp·A?s?«√krand devanmpa«√div ajījanatvp·U·3s«√jan 




abʰí víśvāni vā́ryābʰí devā́m̐ r̥tāvŕ̥dʰaḥ |
sómaḥ punānó arṣati || 5||
5.  abʰip viśvajmpa«√viś vāryajmpa«√vr̥2 abʰip  
    devanmpa«√div (r̥tanns«√r̥-āvr̥dʰjms«ā~√vr̥dʰ)jmpa |
    somanmsn«√su punānajmsn«√pū arṣativp·A·3s«√r̥ṣ 




gómannaḥ soma vīrávadáśvāvadvā́javatsutáḥ |
pávasva br̥hatī́ríṣaḥ || 6||
6.  gomantjnsa vayamr1mpd somaNmsv«√su vīravantjnsa«√vīr  
    aśvāvantjnsa«√aś vājavantjnsa«√vāj sutajmsn«√su |
    pavasvava·Ao2s«√pū br̥hatījfpa«√br̥h iṣnfpa«√iṣ 





Sūkta 9.43 

yó átya iva mr̥jyáte góbʰirmádāya haryatáḥ |
táṃ gīrbʰírvāsayāmasi || 1||
1.  yasr3msn atyanmsn«√at? ivac mr̥jyatevp·A·3s«√mr̥j  
    gonfpi madanmsd«√mad haryatajmsn«√hary |
    sasr3msa girnfpi«√gr̥̄ vāsayāmasivp·A·1p«√vas 




táṃ no víśvā avasyúvo gíraḥ śumbʰanti pūrvátʰā |
índumíndrāya pītáye || 2||
2.  sasr3msa vayamr1mpg viśvajfpn«√viś (avasnns«√av-yūjfs«√yu)jfpn  
    gīrnfpn«√gr̥̄ śumbʰantivp·A·3p«√śubʰ pūrvatʰāa«√pur |
    indunmsa«√ind indraNmsd«√ind pītinfsd«√pā 




punānó yāti haryatáḥ sómo gīrbʰíḥ páriṣkr̥taḥ |
víprasya médʰyātitʰeḥ || 3||
3.  punānajmsn«√pū yātivp·A·3s«√yā haryatajmsn«√hary  
    somanmsn«√su gīrnfpi«√gr̥̄ pariṣkr̥tajmsn«pari~√kr̥ |
    vipranmsg«√vip (medʰyajms«√medʰ-atitʰijms«√at)Nmsg 




pávamāna vidā́ rayímasmábʰyaṃ soma suśríyam |
índo sahásravarcasam || 4||
4.  pavamānanmsv«√pū vidāsvp·Ae2s«√vid rayinmsa«√rā  
    vayamr1mpd somaNmsv«√su suśriyajmsa«su~√śrī |
    indunmsv«√ind (sahasrau-varcasnns«√ruc)jmsa 




índurátyo ná vājasŕ̥tkánikranti pavítra ā́ |
yádákṣāráti devayúḥ || 5||
5.  indunmsn«√ind atyanmsn«√at? nac (vājanms«√vāj-sr̥tjms«√sr̥)jmsn  
    kanikrantivp·A·3s«√krand pavitrannsl«√pū āp |
    yadr3nsn akṣārvp·U·3s«√kṣar atip (devanms«√div-yujms«√yu)jmsn 




pávasva vā́jasātaye víprasya gr̥ṇató vr̥dʰé |
sóma rā́sva suvī́ryam || 6||
6.  pavasvava·Ao2s«√pū (vājanms«√vāj-sātinfs«√san)nfsd  
    vipranmsg«√vip gr̥ṇattp·Ampa«√gr̥̄ vr̥dʰnfsd«√vr̥dʰ |
    somaNmsv«√su rāsvavp·Uo2s«√rā suvīryannsa«su~√vīr 





Sūkta 9.44 

prá ṇa indo mahé tána ūrmíṃ ná bíbʰradarṣasi |
abʰí devā́m̐ ayā́syaḥ || 1||
1.  prap vayamr1mpd induNmsv«√ind mahjfsd«√mah tannfsd«√tan  
    ūrminmsa«√r̥ nac bibʰrattp·Amsn«√bʰr̥ arṣasivp·A·2s«√r̥ṣ |
    abʰip devanmpa«√div ayāsyajmsn«a~√yas 




matī́ juṣṭó dʰiyā́ hitáḥ sómo hinve parāváti |
víprasya dʰā́rayā kavíḥ || 2||
2.  matinfsi«√man juṣṭajmsn«√juṣ dʰīnfsi«√dʰī hitajmsn«√hi  
    somanmsn«√su hinveva·A·3s«√hi parāvatnmsl«√pr̥ |
    vipranmsg«√vip dʰārānfsi«√dʰr̥ kavinmsn«√kū 




ayáṃ devéṣu jā́gr̥viḥ sutá eti pavítra ā́ |
sómo yāti vícarṣaṇiḥ || 3||
3.  ayamr3msn devanmpl«√div jāgr̥vijmsn«√jāgr̥  
    sutajmsn«√su etivp·A·3s«√i pavitrannsl«√pū āp |
    somanmsn«√su yātivp·A·3s«√yā vicarṣaṇijmsn«vi~√kr̥ṣ 




sá naḥ pavasva vājayúścakrāṇáścā́rumadʰvarám |
barhíṣmām̐ ā́ vivāsati || 4||
4.  sasr3msn vayamr1mpd pavasvava·Ao2s«√pū (vājanms«√vāj-yujms«√yu)jmsn  
    cakrāṇajmsn«√kr̥ cārujmsa«√can adʰvaranmsa«a~√dʰvr̥ |
    barhiṣmantjmsn«√barh āp vivāsativp·A·3s«√van 




sá no bʰágāya vāyáve vípravīraḥ sadā́vr̥dʰaḥ |
sómo devéṣvā́ yamat || 5||
5.  sasr3msn vayamr1mpd bʰaganmsd«√bʰaj vāyunmsd«√vā  
    (viprajms«√vip-vīranms«√vīr)nmsn (sadāa-vr̥dʰajms«√vr̥dʰ)jmsn |
    somanmsn«√su devanmpl«√div āp yamatvp·Ae3s«√yam 




sá no adyá vásuttaye kratuvídgātuvíttamaḥ |
vā́jaṃ jeṣi śrávo br̥hát || 6||
6.  sasr3msn vayamr1mpd adyaa (vasunns«√vas-dattinfs«√dā)nfsd  
    (kratunms«√kr̥-vidjms«√vid)jmsn (gātunms«√gā-vittamajms«√vid)jmsn |
    vājanmsa«√vāj jeṣivp·Ao2s«√ji śravasnnsa«√śru br̥hatjnsa«√br̥h 





Sūkta 9.45 

sá pavasva mádāya káṃ nr̥cákṣā devávītaye |
índavíndrāya pītáye || 1||
1.  sasr3msn pavasvava·Ao2s«√pū madanmsd«√mad kamc  
    (nr̥nms-cakṣasnms«√cakṣ)nmsn (devanms«√div-vītinfs«√vī)nfsd |
    indunmsv«√ind indraNmsd«√ind pītinfsd«√pā 




sá no arṣābʰí dūtyàṃ tvámíndrāya tośase |
devā́nsákʰibʰya ā́ váram || 2||
2.  sasr3msn vayamr1mpd arṣavp·Ao2s«√r̥ṣ abʰip dūtyannsa«√du  
    tvamr2msn indraNmsd«√ind tośaseva·A·2s«√tuś |
    devanmpa«√div sakʰinmpb«√sac āp varanmsa«√vr̥2 




utá tvā́maruṇáṃ vayáṃ góbʰirañjmo mádāya kám |
ví no rāyé dúro vr̥dʰi || 3||
3.  utac tvamr2msa aruṇajmsa«√ruh vayamr1mpn  
    gonfpi añjmasvp·A·1p«√añj madanmsd«√mad kamc |
    vip vayamr1mpd rainmsd«√rā durnfpa vr̥dʰivp·Ao2s«√vr̥ 




átyū pavítramakramīdvājī́ dʰúraṃ ná yā́mani |
índurdevéṣu patyate || 4||
4.  atip uc pavitrannsa«√pū akramītvp·U·3s«√kram  
    vājinnmsn«√vāj dʰuranmsa«√dʰr̥ nac yāmannnsl«√yā |
    indunmsn«√ind devanmpl«√div patyateva·A·3s«√pat 




sámī sákʰāyo asvaranváne krī́ḷantamátyavim |
índuṃ nāvā́ anūṣata || 5||
5.  samp īc sakʰinmpn«√sac asvaranvp·U·3p«√svr̥  
    vanannsl«√van krīḷanttp·Amsa«√krīḷ atyavijmsa |
    indunmsa«√ind nāvanmpn«√nū anūṣatavp·U·3p«√nū 




táyā pavasva dʰā́rayā yáyā pītó vicákṣase |
índo stotré suvī́ryam || 6||
6.  tār3fsi pavasvava·Ao2s«√pū dʰārānfsi«√dʰr̥r3fsi pītajmsn«√pā vicakṣaseva·A·2s«vi~√cakṣ |
    indunmsv«√ind stotr̥nmsd«√stu suvīryannsa«su~√vīr 





Sūkta 9.46 

ásr̥grandevávītayé'tyāsaḥ kŕ̥tvyā iva |
kṣárantaḥ parvatāvŕ̥dʰaḥ || 1||
1.  asr̥granva·U·3p«√sr̥j (devanms«√div-vītinfs«√vī)nfsd  
    atyanmpn«√at? kr̥tvyajmpn«√kr̥ ivac |
    kṣarantjmpn«√kṣar (parvatanms-āvr̥dʰjms«ā~√vr̥dʰ)jmpn 




páriṣkr̥tāsa índavo yóṣeva pítryāvatī |
vāyúṃ sómā asr̥kṣata || 2||
2.  pariṣkr̥tajmpn«pari~√kr̥ indunmpn«√ind  
    yoṣānfsn«√yu ivac pitryāvatījfsn |
    vāyuNmsa«√vā somajmpn«√su asr̥kṣatava·U·3p«√sr̥j 




eté sómāsa índavaḥ práyasvantaścamū́ sutā́ḥ |
índraṃ vardʰanti kármabʰiḥ || 3||
3.  etasr3mpn somajmpn«√su indunmpn«√ind  
    prayasvantjmpn«√prī camūnfsl sutajmpn«√su |
    indraNmsa«√ind vardʰantivp·A·3p«√vr̥dʰ karmannnpi«√kr̥ 




ā́ dʰāvatā suhastyaḥ śukrā́ gr̥bʰṇīta mantʰínā |
góbʰiḥ śrīṇīta matsarám || 4||
4.  āp dʰāvatavp·Ao2p«√dʰāv suhastījmpv  
    śukranmda«√śuc gr̥bʰṇītavp·Ao2p«√grah mantʰinnmda«√mantʰ |
    gonfpi śrīṇītavp·Ao2p«√śrī (madnms«√mad-sarajms«√sr̥)jmsa 




sá pavasva dʰanaṃjaya prayantā́ rā́dʰaso maháḥ |
asmábʰyaṃ soma gātuvít || 5||
5.  sasr3msn pavasvava·Ao2s«√pū (dʰanannsa«√dʰan-jayajms«√ji)jmsv  
    prayantr̥nmsn«pra~√yam rādʰasnnsg«√rādʰ mahjnsg«√mah |
    vayamr1mpd somaNmsv«√su (gātunms«√gā-vidjms«√vid)jmsn 




etáṃ mr̥janti márjyaṃ pávamānaṃ dáśa kṣípaḥ |
índrāya matsaráṃ mádam || 6||
6.  etasr3msa mr̥jantivp·A·3p«√mr̥j marjyajmsa«√mr̥j  
    pavamānanmsa«√pū daśau kṣipnfpn«√kṣip |
    indraNmsd«√ind (madnms«√mad-sarajms«√sr̥)jmsa madanmsa«√mad 





Sūkta 9.47 

ayā́ sómaḥ sukr̥tyáyā maháścidabʰyàvardʰata |
mandāná údvr̥ṣāyate || 1||
1.  ar3nsi somanmsn«√su sukr̥tyājfsi«su~√kr̥  
    mahajmsn«√mah cidc abʰip avardʰatava·Aa3s«√vr̥dʰ |
    mandānanmsn«√mand udp vr̥ṣāyateva·A·3s«√vr̥ṣ 




kr̥tā́nī́dasya kártvā cétante dasyutárhaṇā |
r̥ṇā́ ca dʰr̥ṣṇúścayate || 2||
2.  kr̥tannpn«√kr̥ idc ayamr3msg kartvajnpn«√kr̥  
    cetanteva·A·3p«√cit (dasnfs«√das-yujms«√yu-tarhaṇajms«√tr̥h)jnpn |
    r̥ṇannpa«√r̥ṇ cac dʰr̥ṣṇujmsn«√dʰr̥ṣ cayatevp·A·3s«√ci 




ā́tsóma indriyó ráso vájraḥ sahasrasā́ bʰuvat |
uktʰáṃ yádasya jā́yate || 3||
3.  ātc somaNmsn«√su indriyajmsn«√ind rasanmsn«√ras  
    vajranmsn«√vaj (sahasrau-sanjms«√san)jmsn bʰuvatvp·Ue3s«√bʰū |
    uktʰannsa«√vac yadc ayamr3msg jāyatevp·A·3s«√jan 




svayáṃ kavírvidʰartári víprāya rátnamicʰati |
yádī marmr̥jyáte dʰíyaḥ || 4||
4.  svayama kavinmsn«√kū vidʰartr̥nmsl«vi~√dʰr̥  
    viprajmsd«√vip ratnannsa«√rā icʰativp·A·3s«√iṣ2 |
    yadr3nsl marmr̥jyateva·A·3s«√mr̥j dʰīnfpa«√dʰī 




siṣāsátū rayīṇā́ṃ vā́jeṣvárvatāmiva |
bʰáreṣu jigyúṣāmasi || 5||
5.  siṣāsaturvp·I·3d«√san rayinmpg«√rā  
    vājanmpl«√vāj arvantnmpg«√r̥ ivac |
    bʰarajmpl«√bʰr̥ jigīvaṃstp·Impg«√ji asivp·A·2s«√as 





Sūkta 9.48 

táṃ tvā nr̥mṇā́ni bíbʰrataṃ sadʰástʰeṣu mahó diváḥ |
cā́ruṃ sukr̥tyáyemahe || 1||
1.  sasr3msa tvamr2msa (nr̥nms-mnanfs«√man)nnpa bibʰrattp·A?sa«√bʰr̥  
    (sadʰaa-stʰajms«√stʰā)nnpl mahjmsb«√mah dyunmsb |
    cārujmsa«√can sukr̥tyājfsi«su~√kr̥ īmaheva·A·1p«√i 




sáṃvr̥ktadʰr̥ṣṇumuktʰyàṃ mahā́mahivrataṃ mádam |
śatáṃ púro rurukṣáṇim || 2||
2.  (saṃvr̥ktajms«sam~√vr̥j-dʰr̥ṣṇua«√dʰr̥ṣ)jmsa uktʰyajmsa«√vac  
    (mahatjns«√mah-mahijns«√mah-vratanns«√vr̥2)jmsa madanmsa«√mad |
    śatau purnfpa«√pur rurukṣaṇinmsa«√ruj 




átastvā rayímabʰí rā́jānaṃ sukrato diváḥ |
suparṇó avyatʰírbʰarat || 3||
3.  ar3nsb tvamr2msa rayinmsa«√rā abʰip  
    rājannmsa«√rāj sukratujmsv«su~√kr̥ dyunmsb |
    suparṇajmsn«su~√pr̥ avyatʰijmsn«√vyatʰ bʰaratvp·AE3s«√bʰr̥ 




víśvasmā ítsvàrdr̥śé sā́dʰāraṇaṃ rajastúram |
gopā́mr̥tásya vírbʰarat || 4||
4.  viśvajmsd«√viś idc svarnnsa dr̥śev···D··«√dr̥ś  
    sādʰāraṇajmsa«sa-ā~√dʰr̥ (rajasnns«√raj-turjns«√tvar)jmsa |
    (gonfs-pājms«√pā2)nmsa r̥tannsg«√r̥ vinmsn bʰaratvp·AE3s«√bʰr̥ 




ádʰā hinvāná indriyáṃ jyā́yo mahitvámānaśe |
abʰiṣṭikŕ̥dvícarṣaṇiḥ || 5||
5.  adʰāc hinvānata·Amsn«√hi indriyannsa«√ind  
    jyāyasjnsa«√jyā mahitvannsa«√mah ānaśevp·I·3s«√aś |
    (abʰistinfs«√as-kr̥tjms«√kr̥)jmsn vicarṣaṇijmsn«vi~√kr̥ṣ 





Sūkta 9.49 

pávasva vr̥ṣṭímā́ sú no'pā́mūrmíṃ diváspári |
ayakṣmā́ br̥hatī́ríṣaḥ || 1||
1.  pavasvava·Ao2s«√pū vr̥ṣṭinfsa«√vr̥ṣ āp sup  
    vayamr1mpd apnfpg ūrminmsa«√r̥ dyunmsb parip |
    ayakṣmājfpa«√yakṣ br̥hatījfpa«√br̥h iṣnfpa«√iṣ 




táyā pavasva dʰā́rayā yáyā gā́va ihā́gáman |
jányāsa úpa no gr̥hám || 2||
2.  tār3fsi pavasvava·Ao2s«√pū dʰārānfsi«√dʰr̥r3fsi gonfpa ihaa āgamattp·A?sn«ā~√gam |
    janyajmpn«√jan upap vayamr1mpg gr̥hanmsa 




gʰr̥táṃ pavasva dʰā́rayā yajñéṣu devavī́tamaḥ |
asmábʰyaṃ vr̥ṣṭímā́ pava || 3||
3.  gʰr̥tannsa«√gʰr̥ pavasvava·Ao2s«√pū dʰārānfsi«√dʰr̥  
    yajñanmpl«√yaj (devanms«√div-vītamajms«√vī)jmsn |
    vayamr1mpd vr̥ṣṭinfsa«√vr̥ṣ āp pavavp·Ao2s«√pū 




sá na ūrjé vyàvyáyaṃ pavítraṃ dʰāva dʰā́rayā |
devā́saḥ śr̥ṇávanhí kam || 4||
4.  sasr3msn vayamr1mpg ūrjnfsd«√ūrj vip avyayajnsa  
    pavitrannsa«√pū dʰāvavp·Ao2s«√dʰāv dʰārānfsi«√dʰr̥ |
    devanmpn«√div śr̥ṇavanvp·Ae3p«√śru hic kamc 




pávamāno asiṣyadadrákṣāṃsyapajáṅgʰanat |
pratnavádrocáyanrúcaḥ || 5||
5.  pavamānanmsn«√pū asiṣyadatva·U·3s«√syand  
    rakṣasnnpa«√rakṣ apajaṅgʰanattp·Amsn«apa~√han |
    pratnavata rocayantp·Amsn«√ruc rucnfpa«√ruc 





Sūkta 9.50 

útte śúṣmāsa īrate síndʰorūrmériva svanáḥ |
vāṇásya codayā pavím || 1||
1.  udp tvamr2msg śuṣmanmpn«√śuṣ īrateva·A·3p«√īr  
    sindʰunmsg«√sindʰ ūrminmsb«√r̥ ivac svananmsn«√svan |
    vāṇanmsg«√vāṇ codayavp·Ao2s«√cud pavinmsa«√pū 




prasavé ta údīrate tisró vā́co makʰasyúvaḥ |
yádávya éṣi sā́navi || 2||
2.  prasavanmsl«pra~√su tvamr2msg udp īrateva·A·3p«√īr  
    triu vācnfpn«√vac (makʰasnns«√maṅkʰ-yujms«√yu)jfpn |
    yadc avyanmsl eṣivp·A·2s«√i sānunnsl«√san 




ávyo vā́re pári priyáṃ háriṃ hinvantyádribʰiḥ |
pávamānaṃ madʰuścútam || 3||
3.  avinfsg vāranmsl«√vr̥2 parip priyajmsa«√prī  
    harijmsa«√hr̥ hinvantivp·A·3p«√hi adrinmpi«√dr̥ |
    pavamānanmsa«√pū (madʰunns«√madʰ-ścutjms«√ścut)jmsa 




ā́ pavasva madintama pavítraṃ dʰā́rayā kave |
arkásya yónimāsádam || 4||
4.  āp pavasvava·Ao2s«√pū madintamajmsv«√mad  
    pavitrannsa«√pū dʰārānfsi«√dʰr̥ kavinmsv«√kū |
    arkanmsg«√arc yoninmsa«√yu āsadamv···D··«ā~√sad 




sá pavasva madintama góbʰirañjānó aktúbʰiḥ |
índavíndrāya pītáye || 5||
5.  sasr3msn pavasvava·Ao2s«√pū madintamajmsv«√mad  
    gonfpi añjānatp·Amsn«√añj aktunmpi«√añj |
    indunmsv«√ind indraNmsd«√ind pītinfsd«√pā 





Sūkta 9.51 

ádʰvaryo ádribʰiḥ sutáṃ sómaṃ pavítra ā́ sr̥ja |
punīhī́ndrāya pā́tave || 1||
1.  (adʰvaranms«a~√dʰvr̥-yujms«√yu)nmsv adrinmpi«√dr̥ sutajmsa«√su  
    somanmsa«√su pavitrannsl«√pū āp sr̥javp·Ao2s«√sr̥j |
    punīhivp·Ao2s«√pū indraNmsd«√ind pātavev···D··«√pā 




diváḥ pīyū́ṣamuttamáṃ sómamíndrāya vajríṇe |
sunótā mádʰumattamam || 2||
2.  dyunmsg pīyūṣanmsa«√pyai uttamajmsa  
    somanmsa«√su indraNmsd«√ind vajrinjmsd«√vaj |
    sunotavp·Ao2p«√su madʰumattamajmsa«√madʰ 




táva tyá indo ándʰaso devā́ mádʰorvyàśnate |
pávamānasya marútaḥ || 3||
3.  tvamr2msg syar3msl indunmsv«√ind andʰasnnsg«√andʰ  
    devanmpn«√div madʰunnsg«√madʰ vip aśnateva·A·3p«√aś2 |
    pavamānanmsg«√pū marutNmpn 




tváṃ hí soma vardʰáyansutó mádāya bʰū́rṇaye |
vŕ̥ṣanstotā́ramūtáye || 4||
4.  tvamr2msn hic somaNmsv«√su vardʰayanttp·Amsn«√vr̥dʰ  
    sutajmsn«√su madanmsd«√mad bʰūrṇijmsd |
    vr̥ṣannmsv«√vr̥ṣ stotr̥nmsa«√stu ūtinfsd«√av 




abʰyàrṣa vicakṣaṇa pavítraṃ dʰā́rayā sutáḥ |
abʰí vā́jamutá śrávaḥ || 5||
5.  abʰip arṣavp·Ao2s«√r̥ṣ vicakṣaṇajmsv«vi~√cakṣ  
    pavitrannsa«√pū dʰārānfsi«√dʰr̥ sutajmsn«√su |
    abʰip vājanmsa«√vāj utac śravasnnsa«√śru 





Sūkta 9.52 

pári dyukṣáḥ sanádrayirbʰáradvā́jaṃ no ándʰasā |
suvānó arṣa pavítra ā́ || 1||
1.  parip (dyunms-kṣajms«√kṣi)nmsn (sanatjms«√san-rayinms«√rā)jmsn  
    bʰaratvp·AE3s«√bʰr̥ vājanmsa«√vāj vayamr1mpd andʰasnnsi«√andʰ |
    suvānata·Amsn«√su arṣavp·Ao2s«√r̥ṣ pavitrannsl«√pū āp 




táva pratnébʰirádʰvabʰirávyo vā́re pári priyáḥ |
sahásradʰāro yāttánā || 2||
2.  tvamr2msg pratnajmpi adʰvannmpi  
    avinfsg vāranmsl«√vr̥2 parip priyajmsn«√prī |
    (sahasrau-dʰārajms«√dʰr̥)jmsn yātvp·AE3s«√yā tannfsi«√tan 




carúrná yástámīṅkʰayéndo ná dā́namīṅkʰaya |
vadʰaírvadʰasnavīṅkʰaya || 3||
3.  carunmsn nac yasr3msn sasr3msa īṅkʰayavp·Ao2s«√īṅkʰ  
    indunmsv«√ind nac dānannsa«√dā īṅkʰayavp·Ao2s«√īṅkʰ |
    vadʰanmpi«√vadʰ vadʰasnujmsv«√vadʰ īṅkʰayavp·Ao2s«√īṅkʰ 




ní śúṣmamindaveṣāṃ púruhūta jánānām |
yó asmā́m̐ ādídeśati || 4||
4.  nip śuṣmanmsa«√śuṣ indunmsv«√ind eṣasr3mpg  
    (purua«√pr̥̄-hūtajms«√hu)jmsv jananmpg«√jan |
    yasr3msn vayamr1mpa ādideśativp·Ae3s«ā~√diś 




śatáṃ na inda ūtíbʰiḥ sahásraṃ vā śúcīnām |
pávasva maṃhayádrayiḥ || 5||
5.  śatau vayamr1mpa indunmsv«√ind ūtinfpi«√av  
    sahasrauc śucijfpg«√śuc |
    pavasvava·Ao2s«√pū (maṃhayatjms«√maṃh-rayinms«√rā)jmsn 





Sūkta 9.53 

útte śúṣmāso astʰū rákṣo bʰindánto adrivaḥ |
nudásva yā́ḥ parispŕ̥dʰaḥ || 1||
1.  udp tvamr2msg śuṣmanmpn«√śuṣ astʰurvp·U·3p«√stʰā  
    rakṣasnnsa«√rakṣ bʰindanttp·Ampn«√bʰid adrivatjmsv«√dr̥ |
    nudasvava·Ao2s«√nudr3fpa parispr̥dʰnfpa«pari~√spr̥dʰ 




ayā́ nijagʰnírójasā ratʰasaṃgé dʰáne hité |
stávā ábibʰyuṣā hr̥dā́ || 2||
2.  ar3nsi nijagʰnijmsn«ni~√han ojasnnsi«√vaj  
    (ratʰanms«√r̥-saṃganms«saṃ~√gam)nmsl dʰanannsl«√dʰan hitajnsl«√dʰā |
    stavaiva·Ae1s«√stu abibʰīvaṃstp·I?si«a~√bʰī hr̥dnnsi 




ásya vratā́ni nā́dʰŕ̥ṣe pávamānasya dūḍʰyā̀ |
rujá yástvā pr̥tanyáti || 3||
3.  ayamr3msg vratannpa«√vr̥2 nac ādʰr̥ṣev···D··«ā~√dʰr̥ṣ  
    pavamānanmsg«√pū dūḍʰīnfsi«dus~√dʰī |
    rujava·Ao2s«√ruj yasr3msn tvamr2msa pr̥tanyativp·A·3s«√pr̥tany 




táṃ hinvanti madacyútaṃ háriṃ nadī́ṣu vājínam |
índumíndrāya matsarám || 4||
4.  sasr3msa hinvantivp·A·3p«√hi (madanms«√mad-cyutjms«√cyu)jmsa  
    harijmsa«√hr̥ nadīnfpl«√nad vājinnmsa«√vāj |
    indunmsa«√ind indraNmsd«√ind (madnms«√mad-sarajms«√sr̥)jmsa 





Sūkta 9.54 

asyá pratnā́mánu dyútaṃ śukráṃ duduhre áhrayaḥ |
páyaḥ sahasrasā́mŕ̥ṣim || 1||
1.  ayamr3msg pratnajfsa anup dyutnfsa«√dyut  
    śukrajnsa«√śuc duduhreva·I·3p«√duh ahrījmpn«a~√hrī |
    payasnnsa«√pī (sahasrau-sanjms«√san)jmsa r̥ṣinmsa«√r̥ṣ 




ayáṃ sū́rya ivopadŕ̥gayáṃ sárāṃsi dʰāvati |
saptá praváta ā́ dívam || 2||
2.  ayamr3msn sūryanmsn«√sūr ivac upadr̥knfsn«upa~√dr̥ś  
    ayamr3msn sarasnnpa«√sr̥ dʰāvativp·A·3s«√dʰāv |
    saptau pravatnfpa āp dyunmsa 




ayáṃ víśvāni tiṣṭʰati punānó bʰúvanopári |
sómo devó ná sū́ryaḥ || 3||
3.  ayamr3msn viśvajnpa«√viś tiṣṭʰativp·A·3s«√stʰā  
    punānajmsn«√pū bʰuvanannpa«√bʰū uparia |
    somanmsn«√su devanmsn«√div nac sūryanmsn«√sūr 




pári ṇo devávītaye vā́jām̐ arṣasi gómataḥ |
punāná indavindrayúḥ || 4||
4.  parip vayamr1mpd (devanms«√div-vītinfs«√vī)nfsd  
    vājanmpa«√vāj arṣasivp·A·2s«√r̥ṣ gomatjmpa |
    punānajmsn«√pū indunmsv«√ind (indraNms«√ind-yujms«√yu)jmsn 





Sūkta 9.55 

yávaṃyavaṃ no ándʰasā puṣṭámpuṣṭaṃ pári srava |
sóma víśvā ca saúbʰagā || 1||
1.  (yavanmsa-yavanmsa)a vayamr1mpd andʰasnnsi«√andʰ  
    (puṣṭajmsa«√puṣ-puṣṭajmsa«√puṣ)a parip sravavp·Ao2s«√sru |
    somaNmsv«√su viśvannsa«√viś cac saubʰagānnpa«su~√bʰaj 




índo yátʰā táva stávo yátʰā te jātámándʰasaḥ |
ní barhíṣi priyé sadaḥ || 2||
2.  induNmsv«√ind yadr3nsi tvamr2msg stavanmsn«√stu  
    yadr3nsi tvamr2msg jātannsn«√jan andʰasnnsb«√andʰ |
    nip barhisnnsl«√barh priyajnsl«√prī sadasvp·Aa2s«√sad 




utá no govídaśvavítpávasva somā́ndʰasā |
makṣū́tamebʰiráhabʰiḥ || 3||
3.  utac vayamr1mpd (gonfs-vidjms«√vid)jmsn (aśvanms«√aś-vidjms«√vid)jmsn  
    pavasvava·Ao2s«√pū somanmsv«√su andʰasnnsi«√andʰ |
    makṣūtamajnpi ahannpi 




yó jinā́ti ná jī́yate hánti śátrumabʰī́tya |
sá pavasva sahasrajit || 4||
4.  yasr3msn jinātivp·A·3s«√jyā nac jīyatevp·A·3s«√jyā  
    hantivp·A·3s«√han śatrunmsa«√śad abʰītyaa«abʰi~√i |
    sasr3msn pavasvava·Ao2s«√pū (sahasrau-jitjms«√ji)jmsn 





Sūkta 9.56 

pári sóma r̥táṃ br̥hádāśúḥ pavítre arṣati |
vigʰnánrákṣāṃsi devayúḥ || 1||
1.  parip somanmsn«√su r̥tannsa«√r̥ br̥hatjnsa«√br̥h  
    āśujmsn«√aś pavitrannsl«√pū arṣativp·A·3s«√r̥ṣ |
    vigʰnanttp·Amsn«vi~√han rakṣasnnpa«√rakṣ (devanms«√div-yujms«√yu)jmsn 




yátsómo vā́jamárṣati śatáṃ dʰā́rā apasyúvaḥ |
índrasya sakʰyámāviśán || 2||
2.  yada somanmsn«√su vājanmsa«√vāj arṣativp·A·3s«√r̥ṣ  
    śatau dʰārānfpa«√dʰr̥ (apasnns-yūjfs«√yu)jfpa |
    indraNmsg«√ind sakʰyannsa«√sac āviśanttp·Amsn«ā~√viś 




abʰí tvā yóṣaṇo dáśa jāráṃ ná kanyā̀nūṣata |
mr̥jyáse soma sātáye || 3||
3.  abʰip tvamr2msa yoṣannfpn«√yu daśau  
    jāranmsa«√jr̥̄ nac kanyānfsn«√kan anūṣatavp·U·3p«√nū |
    mr̥jyasevp·A·2s«√mr̥j somaNmsv«√su sātinfsd«√san 




tvámíndrāya víṣṇave svādúrindo pári srava |
nŕ̥̄nstotŕ̥̄npāhyáṃhasaḥ || 4||
4.  tvamr2msn indraNmsd«√ind viṣṇuNmsd«√viṣ  
    svādujmsn«√svad induNmsv«√ind parip sravavp·Ao2s«√sru |
    nr̥nmpa stotr̥nmpa«√stu pāhivp·Ao2s«√pā2 aṃhasnnsb«√aṃh 





Sūkta 9.57 

prá te dʰā́rā asaścáto divó ná yanti vr̥ṣṭáyaḥ |
ácʰā vā́jaṃ sahasríṇam || 1||
1.  prap tvamr2msg dʰārānfpn«√dʰr̥ asaścatjfpn«a~√sac  
    dyunmsb nac yantivp·A·3p«√i vr̥ṣṭinfpn«√vr̥ṣ |
    acʰāp vājanmsa«√vāj sahasrinjmsa 




abʰí priyā́ṇi kā́vyā víśvā cákṣāṇo arṣati |
háristuñjāná ā́yudʰā || 2||
2.  abʰip priyajnpa«√prī kāvyannpa«√kū  
    viśvajnpa«√viś cakṣāṇata·Amsn«√cakṣ arṣativp·A·3s«√r̥ṣ |
    harijmsn«√hr̥ tuñjānata·Amsn«√tuj āyudʰannpa«ā~√yudʰ 




sá marmr̥jāná āyúbʰiríbʰo rā́jeva suvratáḥ |
śyenó ná váṃsu ṣīdati || 3||
3.  sasr3msn marmr̥jānatp·Amsn«√mr̥j āyunmpi«√i  
    (ir3ms-bʰajms«√bʰā)jmsn rājannmsn«√rāj ivac suvratajmsn«su~√vr̥2 |
    śyenanmsn nac vannfpl sīdativp·A·3s«√sad 




sá no víśvā divó vásūtó pr̥tʰivyā́ ádʰi |
punāná indavā́ bʰara || 4||
4.  sasr3msn vayamr1mpd viśvajnpa«√viś dyunmsb vasunnpa«√vas  
    utac uc pr̥tʰivīnfsb«√pr̥tʰ adʰip |
    punānajmsn«√pū indunmsv«√ind āp bʰaravp·Ao2s«√bʰr̥ 





Sūkta 9.58 

táratsá mandī́ dʰāvati dʰā́rā sutásyā́ndʰasaḥ |
táratsá mandī́ dʰāvati || 1||
1.  taratvp·AE3s«√tr̥̄ sasr3msn mandinnmsn«√mand dʰāvativp·A·3s«√dʰāv  
    dʰārānfsn«√dʰr̥ sutajmsg«√su andʰasnnsb«√andʰ |
    taratvp·AE3s«√tr̥̄ sasr3msn mandinnmsn«√mand dʰāvativp·A·3s«√dʰāv 




usrā́ veda vásūnāṃ mártasya devyávasaḥ |
táratsá mandī́ dʰāvati || 2||
2.  usrānfsn«√vas vedavp·I·3s«√vid vasunnpg«√vas  
    martanmsg«√mr̥ devīnfsn«√div avasnnpa«√av |
    taratvp·AE3s«√tr̥̄ sasr3msn mandinmsn«√mand dʰāvativp·A·3s«√dʰāv 




dʰvasráyoḥ puruṣántyorā́ sahásrāṇi dadmahe |
táratsá mandī́ dʰāvati || 3||
3.  dʰvasranmdg«√dʰvaṃs (purujms«√pr̥̄-santinfs«√san)nmdg  
    āp sahasrannpa dadmaheva·A·1p«√dā |
    taratvp·AE3s«√tr̥̄ sasr3msn mandinmsn«√man dʰāvativp·A·3s«√dʰāv 




ā́ yáyostriṃśátaṃ tánā sahásrāṇi ca dádmahe |
táratsá mandī́ dʰāvati || 4||
4.  āp yasr3mdg (triu-śatau)u tannfsi«√tan  
    sahasrannpa cac dadmaheva·A·1p«√dā |
    taratvp·AE3s«√tr̥̄ sasr3msn mandinmsn«√mand dʰāvativp·A·3s«√dʰāv 





Sūkta 9.59 

pávasva gojídaśvajídviśvajítsoma raṇyajít |
prajā́vadrátnamā́ bʰara || 1||
1.  pavasvava·Ao2s«√pū (gonfs-jitjms«√ji)jmsn (aśvanms«√aś-jitjms«√ji)jmsn  
    (viśvanns«√viś-jitjms«√ji)jmsn somanmsv«√su (raṇyanns«√raṇ-jitjms«√ji)jmsn |
    prajāvatjnsa«pra~√jan ratnannsa«√rā āp bʰaravp·Ao2s«√bʰr̥ 




pávasvādbʰyó ádābʰyaḥ pávasvaúṣadʰībʰyaḥ |
pávasva dʰiṣáṇābʰyaḥ || 2||
2.  pavasvava·Ao2s«√pū apnfpd adābʰyajmsn«a~√dabʰ  
    pavasvava·Ao2s«√pū (oṣanms«√uṣ-dʰijfs«√dʰā)nfpd |
    pavasvava·Ao2s«√pū (dʰīnfs«√dʰī-sanājms«√san)nfpd 




tváṃ soma pávamāno víśvāni duritā́ tara |
kavíḥ sīda ní barhíṣi || 3||
3.  tvamr2msn somanmsv«√su pavamānajmsn«√pū  
    viśvannpa«√viś duritannpa«dus~√i taravp·Ao2s«√tr̥̄ |
    kavinmsn«√kū sīdavp·Ao2s«√sad nip barhisnnsl«√barh 




pávamāna svàrvido jā́yamāno'bʰavo mahā́n |
índo víśvām̐ abʰī́dasi || 4||
4.  pavamānajmsv«√pū svarnnsa vidasvp·AE2s«√vid  
    jāyamānatp·Amsn«√jan abʰavasvp·Aa2s«√bʰū mahantjmsn«√mah |
    indunmsv«√ind viśvajmpa«√viś abʰip idc asivp·A·2s«√as 





Sūkta 9.60 

prá gāyatréṇa gāyata pávamānaṃ vícarṣaṇim |
índuṃ sahásracakṣasam || 1||
1.  prap gāyatranmsi«√gai gāyatavp·AE2p«√gai  
    pavamānajmsa«√pū vicarṣaṇijmsa«vi~√kr̥ṣ |
    indunmsa«√ind (sahasrau-cakṣasnms«√cakṣ)jmsa 




táṃ tvā sahásracakṣasamátʰo sahásrabʰarṇasam |
áti vā́ramapāviṣuḥ || 2||
2.  sasr3msa tvamr2msa (sahasrau-cakṣasnms«√cakṣ)jmsa  
    atʰāa uc (sahasrau-bʰarṇasnns«√bʰr̥)jmsn |
    atip vāranmsa«√vr̥2 apāviṣurvp·U·3p«√pū 




áti vā́rānpávamāno asiṣyadatkaláśām̐ abʰí dʰāvati |
índrasya hā́rdyāviśán || 3||
3.  atip vāranmpa«√vr̥2 pavamānajmsn«√pū  
    asiṣyadatva·U·3s«√syand kalaśanmpa«√kal? abʰip dʰāvativp·A·3s«√dʰāv |
    indraNmsg«√ind hārdinnsa«√hr̥ āviśanttp·Ams?«ā~√viś 




índrasya soma rā́dʰase śáṃ pavasva vicarṣaṇe |
prajā́vadréta ā́ bʰara || 4||
4.  indraNmsg«√ind somanmsv«√su rādʰasnnsd«√rādʰ  
    śama«√śam pavasvava·Ao2s«√pū vicarṣaṇinmsv«vi~√kr̥ṣ |
    prajāvatjnsa«pra~√jan retasnnsa«√rī āp bʰaravp·Ao2s«√bʰr̥ 





Sūkta 9.61 

ayā́ vītī́ pári srava yásta indo mádeṣvā́ |
avā́hannavatī́rnáva || 1||
1.  ar3nsi vītinfsi«√vī parip sravavp·Ao2s«√sru  
    yasr3msn tvamr2msg indunmsv«√ind madanmpl«√mad āp |
    avāhanvp·U·3s«ava~√han navatīnfpa navau 




púraḥ sadyá ittʰā́dʰiye dívodāsāya śámbaram |
ádʰa tyáṃ turváśaṃ yádum || 2||
2.  purnfpa«√pr̥̄ sadyasa (ittʰac-ādʰījms«ā~√dʰī)jmsd  
    (dyunmsg-dāsanms«√dās)Nmsd śambaraNmsa |
    adʰaa syar3msa turvaśaNmsa«√turv yaduNmsa 




pári ṇo áśvamaśvavídgómadindo híraṇyavat |
kṣárā sahasríṇīríṣaḥ || 3||
3.  parip vayamr1mpd aśvanmsa«√aś (aśvanms«√aś-vidjms«√vid)jmsn  
    gomatjmpn indunmsv«√ind hiraṇyavatjmsn«√hr̥ |
    kṣarava·Ao2s«√kṣar sahasriṇījfpa iṣnfpa«√iṣ 




pávamānasya te vayáṃ pavítramabʰyundatáḥ |
sakʰitvámā́ vr̥ṇīmahe || 4||
4.  pavamānanmsg«√pū tvamr2msg vayamr1mpn  
    pavitrannsa«√pū abʰyundattp·A?sg«abʰi~√ud |
    sakʰitvannsa«√sac āp vr̥ṇīmaheva·A·1p«√vr̥2 




yé te pavítramūrmáyo'bʰikṣáranti dʰā́rayā |
tébʰirnaḥ soma mr̥ḷaya || 5||
5.  yasr3mpn tvamr2msg pavitrannsa«√pū ūrminmpn«√r̥  
    abʰikṣarantivp·A·3p«abʰi~√kṣar dʰārānfsi«√dʰr̥ |
    sasr3mpi vayamr1mpd somaNmsv«√su mr̥ḷayavp·Ao2s«√mr̥ḷ 




sá naḥ punāná ā́ bʰara rayíṃ vīrávatīmíṣam |
ī́śānaḥ soma viśvátaḥ || 6||
6.  sasr3msn vayamr1mpd punānajmsn«√pū āp bʰaravp·Ao2s«√bʰr̥  
    rayinmsa«√rā vīravatījfsa«√vīr iṣnfsa«√iṣ |
    īśānajmsn«√īś somaNmsv«√su viśvatasa«√viś 




etámu tyáṃ dáśa kṣípo mr̥jánti síndʰumātaram |
sámādityébʰirakʰyata || 7||
7.  etasr3msa uc syar3msa daśau kṣipnfpn«√kṣip  
    mr̥jantivp·A·3p«√mr̥j (sindʰunms«√sindʰ-mātr̥nfsa«√mā)jmsa |
    samp ādityanmpi«a~√dā akʰyatava·Aa3s«√kʰyā 




sámíndreṇotá vāyúnā sutá eti pavítra ā́ |
sáṃ sū́ryasya raśmíbʰiḥ || 8||
8.  samp indraNmsi«√ind utac vāyuNmsi«√vā  
    sutajmsn«√su etivp·A·3s«√i pavitrannsl«√pū āp |
    samp sūryanmsg«√sūr raśminmpi«√raś 




sá no bʰágāya vāyáve pūṣṇé pavasva mádʰumān |
cā́rurmitré váruṇe ca || 9||
9.  sasr3msn vayamr1mpd bʰagaNmsd«√bʰaj vāyuNmsd«√vā  
    pūṣanNmsd«√pūṣ pavasvava·Ao2s«√pū madʰumantjmsn«√madʰ |
    cārujmsn«√can mitraNmsl«√mitʰ varuṇaNmsl«√vr̥ cac 




uccā́ te jātámándʰaso diví ṣádbʰū́myā́ dade |
ugráṃ śárma máhi śrávaḥ || 10||
10. uccāa«ud~√añc tvamr2msg jātannsn«√jan andʰasnnsb«√andʰ  
     dyunmsl sattp·Amsn«√as bʰūminfsl«√bʰū āp dadevp·I·1s«√dā |
     ugrajnsa«√vaj śarmannnsa«√śri mahijnsa«√mah śravasnnsa«√śru 




enā́ víśvānyaryá ā́ dyumnā́ni mā́nuṣāṇām |
síṣāsanto vanāmahe || 11||
11. enar3npa viśvajnpa«√viś arījfsb«a~√rā āp  
     dyumnannpa mānuṣanmpg«√man |
     siṣāsanttp·Ampn«√san vanāmaheva·A·1p«√van 




sá na índrāya yájyave váruṇāya marúdbʰyaḥ |
varivovítpári srava || 12||
12. sasr3msn vayamr1mpd indraNmsd«√ind (yajnfs«√yaj-yujms«√yu)jmsd  
     varuṇaNmsd«√vr̥ marutNmpd |
     (varivasnns«√vr̥-vidjms«√vid)jmsn parip sravavp·Ao2s«√sru 




úpo ṣú jātámaptúraṃ góbʰirbʰaṅgáṃ páriṣkr̥tam |
índuṃ devā́ ayāsiṣuḥ || 13||
13. upap uc sup jātannsa«√jan (apnfs-turjms«√tur)jmsa  
     gonfpi bʰaṅgajmsa«√bʰaṅj pariṣkr̥tajmsa«pari~√kr̥ |
     indunmsa«√ind devanmpn«√div ayāsiṣurvp·U·3p«√yā 




támídvardʰantu no gíro vatsáṃ saṃśíśvarīriva |
yá índrasya hr̥daṃsániḥ || 14||
14. sasr3msa idc vardʰantuvp·Ao3p«√vr̥dʰ vayamr1mpg girnfpn«√gr̥̄  
     vatsanmsa saṃśiśvarīnfpn«sam~√śū ivac |
     yasr3msn indraNmsg«√ind (hr̥dnnsa-saninms«√san)nmsn 




árṣā ṇaḥ soma śáṃ gáve dʰukṣásva pipyúṣīmíṣam |
várdʰā samudrámuktʰyàm || 15||
15. arṣavp·Ao2s«√r̥ṣ vayamr1mpd somaNmsv«√su śama«√śam gonfsd  
     dʰukṣasvava·Ao2s«√duh pipyuṣījfsa«√pī iṣnfsa«√iṣ |
     vardʰavp·Ao2s«√vr̥dʰ samudranmsa«sam~√ud uktʰyajmsa«√vac 




pávamāno ajījanaddiváścitráṃ ná tanyatúm |
jyótirvaiśvānaráṃ br̥hát || 16||
16. pavamānajmsn«√pū ajījanatvp·U·3s«√jan  
     dyunmsb citrajmsa«√cit nac tanyatunmsa«√tan |
     jyotisnnsa«√jyot (vaiśvajms«√viś-naranms)jnsa br̥hatjnsa«√br̥h 




pávamānasya te ráso mádo rājannaducʰunáḥ |
ví vā́ramávyamarṣati || 17||
17. pavamānanmsg«√pū tvamr2msg rasanmsn«√ras  
     madajmsn«√mad rājannmsv«√rāj aducʰunajmsn«a-dus~√śū |
     vip vāranmsa«√vr̥2 avyajmsa arṣativp·A·3s«√r̥ṣ 




pávamāna rásastáva dákṣo ví rājati dyumā́n |
jyótirvíśvaṃ svàrdr̥śé || 18||
18. pavamānanmsv«√pū rasanmsn«√ras tvamr2msg  
     dakṣanmsn«√dakṣ vip rājativp·A·3s«√rāj dyumantjmsn«√dyut |
     jyotisnnsn«√jyot viśvajnsa«√viś svarnnsa dr̥śev···D··«√dr̥ś 




yáste mádo váreṇyasténā pavasvā́ndʰasā |
devāvī́ragʰaśaṃsahā́ || 19||
19. yasr3msn tvamr2msg madanmsn«√mad vareṇyajmsn«√vr̥2  
     sasr3msi pavasvava·Ao2s«√pū andʰasnnsi«√andʰ |
     (devanms«√div-vījms«√vī)jmsn (agʰajms«√agʰ-śaṃsanms«√śaṃs-hanjms«√han)nmsn 




jágʰnirvr̥trámamitríyaṃ sásnirvā́jaṃ divédive |
goṣā́ u aśvasā́ asi || 20||
20. jagʰnijmsn«√han vr̥trannsa«√vr̥ amitriyajmsa«a~√mitʰ  
     sasnijmsn«√san vājanmsa«√vāj (divanmsl-divanmsl)a |
     (gonfs-sanjms«√san)jmsn uc (aśvanms«√aś-sanjms«√san)jmsn asivp·A·2s«√as 




sámmiślo aruṣó bʰava sūpastʰā́bʰirná dʰenúbʰiḥ |
sī́dañcʰyenó ná yónimā́ || 21||
21. sammiślajmsn«sam~√miś aruṣajmsn«√ruṣ bʰavavp·Ao2s«√bʰū  
     sūpastʰājfpi«su-upa~√stʰā nac dʰenunfpi«√dʰe |
     sīdanvp·Ao2s«√sad śyenanmsn nac yoninmsa«√yu āp 




sá pavasva yá ā́vitʰéndraṃ vr̥trā́ya hántave |
vavrivā́ṃsaṃ mahī́rapáḥ || 22||
22. sasr3msn pavasvava·Ao2s«√pū yasr3msn āvitʰavp·I·2s«√av  
     indraNmsa«√ind vr̥trannsd«√vr̥ hantavev···D··«√han |
     vavrivaṃstp·Imsa«√vr̥ mahījfpa«√mah apnfpa 




suvī́rāso vayáṃ dʰánā jáyema soma mīḍʰvaḥ |
punānó vardʰa no gíraḥ || 23||
23. suvīrajmpn«su~√vīr vayamr1mpn dʰanannpa«√dʰan  
     jayemavp·Ai1p«√ji somaNmsv«√su mīḍʰvaṃstp·Imsv«√mih |
     punānajmsn«√pū vardʰavp·Ao2s«√vr̥dʰ vayamr1mpg girnfpa«√gr̥̄ 




tvótāsastávā́vasā syā́ma vanvánta āmúraḥ |
sóma vratéṣu jāgr̥hi || 24||
24. (tvamr2msi-ūtajms«√av)jmpn tvamr2msg avasnnsi«√av  
     syāmavp·Ai1p«√as vanvanttp·Ampn«√van āmurjmpa«ā~√mr̥ |
     somaNmsv«√su vratannpl«√vr̥2 jāgr̥hivp·Ao2s«√jāgr̥ 




apagʰnánpavate mŕ̥dʰó'pa sómo árāvṇaḥ |
gácʰanníndrasya niṣkr̥tám || 25||
25. apagʰnanttp·Amsn«apa~√han pavateva·A·3s«√pū mr̥dʰasnnsa«√mr̥dʰ  
     apap somanmsn«√su arāvanjmpa«a~√rā |
     gacʰanttp·Amsn«√gam indraNmsg«√ind niṣkr̥tannsa«nis~√kr̥ 




mahó no rāyá ā́ bʰara pávamāna jahī́ mŕ̥dʰaḥ |
rā́svendo vīrávadyáśaḥ || 26||
26. mahjmsg«√mah vayamr1mpd rainmsg«√rā āp bʰaravp·Ao2s«√bʰr̥  
     pavamānanmsv«√pū jahivp·Ao2s«√han mr̥dʰasnnsa«√mr̥dʰ |
     rāsvava·Ao2s«√rā induNmsv«√ind vīravatjnsa«√vīr yaśasnnsa«√yaś 




ná tvā śatáṃ caná hrúto rā́dʰo dítsantamā́ minan |
yátpunānó makʰasyáse || 27||
27. nac tvamr2msa śatau canac hrutnfpn«√hvr̥  
     rādʰasnnsa«√rādʰ ditsanttp·Amsa«√dā āp minanvp·AE3p«√mī |
     yadc punānajmsn«√pū makʰasyaseva·A·2s«√maṅkʰ 




pávasvendo vŕ̥ṣā sutáḥ kr̥dʰī́ no yaśáso jáne |
víśvā ápa dvíṣo jahi || 28||
28. pavasvava·Ao2s«√pū induNmsv«√ind vr̥ṣannmsn«√vr̥ṣ sutajmsn«√su  
     kr̥dʰivp·Ao2s«√kr̥ vayamr1mpa yaśasjmpn«√yaś jananmsl«√jan |
     viśvajfpa«√viś apap dviṣnfpa«√dviṣ jahivp·Ao2s«√han 




ásya te sakʰyé vayáṃ távendo dyumná uttamé |
sāsahyā́ma pr̥tanyatáḥ || 29||
29. ayamr3msg tvamr2msg sakʰyannsl«√sac vayamr1mpn  
     tvamr2msg induNmsv«√ind dyumnannsl uttamajnsl |
     sāsahyāmavp·Ii1p«√sah pr̥tanyantnmpa«√pr̥tany 




yā́ te bʰīmā́nyā́yudʰā tigmā́ni sánti dʰū́rvaṇe |
rákṣā samasya no nidáḥ || 30||
30. yadr3npn tvamr2msg bʰīmajnpn«√bʰī āyudʰannpn«ā~√yudʰ  
     tigmajnpn«√tij santivp·A·3p«√as dʰūrvannnsd«√dʰūrv |
     rakṣavp·Ao2s«√rakṣ samajnsg vayamr1mpa nidnfsb«√nid 





Sūkta 9.62 

eté asr̥gramíndavastiráḥ pavítramāśávaḥ |
víśvānyabʰí saúbʰagā || 1||
1.  etasr3mpn asr̥gramvp·U·3p«√sr̥j indunmpn«√ind  
    tirasa«√tr̥̄ pavitrannsa«√pū āśujmpn«√aś |
    viśvajnpa«√viś abʰip saubʰagannpa«su~√bʰaj 




vigʰnánto duritā́ purú sugā́ tokā́ya vājínaḥ |
tánā kr̥ṇvánto árvate || 2||
2.  vigʰnanttp·Amsn«vi~√han duritajnpa«dus~√i purua«√pr̥̄  
    sugajmpn«su~√gam tokannsd«√tuc vājinnmsg«√vāj |
    tanāa«√tan kr̥ṇvanttp·Ampn«√kr̥ arvantnmsd«√r̥ 




kr̥ṇvánto várivo gáve'bʰyàrṣanti suṣṭutím |
íḷāmasmábʰyaṃ saṃyátam || 3||
3.  kr̥ṇvanttp·Ampn«√kr̥ varivasnnsa«√vr̥ gonfsd  
    abʰip arṣantivp·A·3p«√r̥ṣ suṣṭutinfsa«su~√stu |
    iḷānfsa vayamr1mpd saṃyatjfsa«sam~√yam 




ásāvyaṃśúrmádāyāpsú dákṣo giriṣṭʰā́ḥ |
śyenó ná yónimā́sadat || 4||
4.  asāvivp·U·3s«√su aṃśunmsn«√aś madanmsd«√mad  
    apnfpl dakṣajmsn«√dakṣ (girinms-stʰājms«√stʰā)jmsn |
    śyenanmsn nac yoninmsa«√yu āp asadatvp·U·3s«√sad 




śubʰrámándʰo devávātamapsú dʰūtó nŕ̥bʰiḥ sutáḥ |
svádanti gā́vaḥ páyobʰiḥ || 5||
5.  śubʰrajnsa«√śubʰ andʰasnnsa«√andʰ (devanms«√div-vātajns«√van)jnsa  
    apnfpl dʰūtajmsn«√dʰū nr̥nmpi sutajmsn«√su |
    svadantivp·A·3p«√svad gonfpa payasnnpi«√pī 




ā́dīmáśvaṃ ná hétāró'śūśubʰannamŕ̥tāya |
mádʰvo rásaṃ sadʰamā́de || 6||
6.  ātc īmr3msa aśvanmsa«√aś nac hetr̥nmpn«√hi  
    aśūśubʰanva·U·3p«√śubʰ amr̥tannsd«a~√mr̥ |
    madʰunnsg«√madʰ rasanmsa«√ras (sadʰap-mādanms«√mad)nmsl 




yā́ste dʰā́rā madʰuścútó'sr̥graminda ūtáye |
tā́bʰiḥ pavítramā́sadaḥ || 7||
7.  yār3fpn tvamr2msg dʰārānfpn«√dʰr̥ (madʰunns«√madʰ-ścutjms«√ścut)jmpn  
    asr̥gramvp·U·3p«√sr̥j indunmsv«√ind ūtinfsd«√av |
    tār3fpi pavitrannsa«√pū āp asadasvp·Aa2s«√sad 




só arṣéndrāya pītáye tiró rómāṇyavyáyā |
sī́danyónā váneṣvā́ || 8||
8.  sasr3msn arṣavp·Ao2s«√r̥ṣ indraNmsd«√ind pītinfsd«√pā  
    tirasa«√tr̥̄ romannnpa«√ruh avyayajnpa |
    sīdanvp·Ao2s«√sad yoninmsl«√yu vanannpl«√van āp 




tvámindo pári srava svā́diṣṭʰo áṅgirobʰyaḥ |
varivovídgʰr̥táṃ páyaḥ || 9||
9.  tvamr2msn indunmsv«√ind parip sravavp·Ao2s«√sru  
    svādiṣṭʰajmsn«√svad aṅgirasnmpd«√aṅg |
    (varivasnns«√vr̥-vidjms«√vid)jnsn gʰr̥tajnsn«√gʰr̥ payasnnsn«√pī 




ayáṃ vícarṣaṇirhitáḥ pávamānaḥ sá cetati |
hinvāná ā́pyaṃ br̥hát || 10||
10. ayamr3msn vicarṣaṇijmsn«vi~√kr̥ṣ hitajmsn«√hi  
     pavamānanmsn«√pū sasr3msn cetativp·A·3s«√cit |
     hinvānata·Amsn«√hi āpyannsa«√āp br̥hatjnsa«√br̥h 




eṣá vŕ̥ṣā vŕ̥ṣavrataḥ pávamāno aśastihā́ |
káradvásūni dāśúṣe || 11||
11. eṣasr3msn vr̥ṣannmsn«√vr̥ṣ (vr̥ṣanms«√vr̥ṣ-vratanns«√vr̥2)jmsn  
     pavamānanmsn«√pū (aśastinfs«√śas-hanjms«√han)jmsn |
     karatvp·Ae3s«√kr̥ vasunnpa«√vas dāśvaṅstp·Imsd«√dāś 




ā́ pavasva sahasríṇaṃ rayíṃ gómantamaśvínam |
puruścandráṃ puruspŕ̥ham || 12||
12. āp pavasvava·Ao2s«√pū sahasrinjmsa  
     rayinmsa«√rā gomantjmsa aśvinjmsa«√aś |
     (purua«√pr̥̄-ścandrajms«√ścand)jmsa (purua«√pr̥̄-spr̥hjms«√spr̥h)jmsa 




eṣá syá pári ṣicyate marmr̥jyámāna āyúbʰiḥ |
urugāyáḥ kavíkratuḥ || 13||
13. eṣasr3msn syar3msn parip sicyatevp·A·3s«√sic  
     marmr̥jyamānatp·Amsn«√mr̥j āyunmpi«√i |
     (urua«√r̥-gāyajms«√gā)jmsn (kavinms«√kū-kratunms«√kr̥)nmsn 




sahásrotiḥ śatā́magʰo vimā́no rájasaḥ kavíḥ |
índrāya pavate mádaḥ || 14||
14. (sahasrau-ūtinfs«√av)jmsn (śatau-magʰajms«√maṃh)jmsn  
     vimānajmsn«vi~√man rajasnnsg«√raj kavinmsn«√kū |
     indraNmsd«√ind pavateva·A·3s«√pū madanmsn«√mad 




girā́ jātá ihá stutá índuríndrāya dʰīyate |
víryónā vasatā́viva || 15||
15. gīrnfsi«√gr̥̄ jātajmsn«√jan ihaa stutajmsn«√stu  
     indunmsn«√ind indraNmsd«√ind dʰīyatevp·A·3s«√dʰā |
     vinmsn yoninmsl«√yu vasatinfsl«√vas ivac 




pávamānaḥ sutó nŕ̥bʰiḥ sómo vā́jamivāsarat |
camū́ṣu śákmanāsádam || 16||
16. pavamānanmsn«√pū sutajmsn«√su nr̥nmpi  
     somanmsn«√su vājanmsa«√vāj ivac asaratvp·Aa3s«√sr̥ |
     camūnfpl śakmannmsi«√śak āsadamv···D··«ā~√sad 




táṃ tripr̥ṣṭʰé trivandʰuré rátʰe yuñjanti yā́tave |
ŕ̥ṣīṇāṃ saptá dʰītíbʰiḥ || 17||
17. sasr3msa (triu-pr̥ṣṭʰanns«pra~√stʰā)jmsl (triu-vannfs«√van-dʰurajms«√dʰr̥)jmsl  
     ratʰanmsl«√r̥ yuñjantivp·A·3p«√yuj yātavev···D··«√yā |
     r̥ṣinmpg«√r̥ṣ saptau dʰītinfpi«√dʰī 




táṃ sotāro dʰanaspŕ̥tamāśúṃ vā́jāya yā́tave |
háriṃ hinota vājínam || 18||
18. sasr3msa sotr̥nmpv«√su (dʰananns«√dʰan-spr̥tjms«√spr̥)jmsa  
     āśujmsa«√aś vājanmsd«√vāj yātavev···D··«√yā |
     harijmsa«√hr̥ hinotavp·Ao2p«√hi vājinnmsa«√vāj 




āviśánkaláśaṃ sutó víśvā árṣannabʰí śríyaḥ |
śū́ro ná góṣu tiṣṭʰati || 19||
19. āviśanttp·Amsn«ā~√viś kalaśanmsa«√kal? sutajmsn«√su  
     viśvajfpa«√viś arṣanttp·Ams?«√r̥ṣ abʰip śrīnfpa«√śrī |
     śūrajmsn«√śūr nac gonfpl tiṣṭʰativp·A·3s«√stʰā 




ā́ ta indo mádāya káṃ páyo duhantyāyávaḥ |
devā́ devébʰyo mádʰu || 20||
20. āp sasr3mpn induNmsv«√ind madanmsd«√mad kamc  
     payasnnsa«√pī duhantivp·A·3p«√duh āyujmpn«√i |
     devanmpn«√div devanmpd«√div madʰunnsa«√madʰ 




ā́ naḥ sómaṃ pavítra ā́ sr̥játā mádʰumattamam |
devébʰyo devaśrúttamam || 21||
21. āp vayamr1mpd somanmsa«√su pavitrannsl«√pū āp  
     sr̥jatava·AE3p«√sr̥j madʰumattamajmsa«√madʰ |
     devanmpd«√div (devanms«√div-śruttamajms«√śru)jmsa 




eté sómā asr̥kṣata gr̥ṇānā́ḥ śrávase mahé |
madíntamasya dʰā́rayā || 22||
22. etasr3mpn somanmpn«√su asr̥kṣatava·U·3p«√sr̥j  
     gr̥ṇānata·Ampn«√gr̥̄ śravasnnsd«√śru mahjnsd«√mah |
     madintamajmsg«√mad dʰārānfsi«√dʰr̥ 




abʰí gávyāni vītáye nr̥mṇā́ punānó arṣasi |
sanádvājaḥ pári srava || 23||
23. abʰip gavyajnpa vītinfsd«√vī  
     (nr̥nms-mnanfs«√man)nnpa punānajmsn«√pū arṣasivp·A·2s«√r̥ṣ |
     (sanata«√san-vājanms«√vāj)jmsn parip sravavp·Ao2s«√sru 




utá no gómatīríṣo víśvā arṣa pariṣṭúbʰaḥ |
gr̥ṇānó jamádagninā || 24||
24. utac vayamr1mpd gomatījfpa iṣnfpa«√iṣ  
     viśvājfpa«√viś arṣavp·Ao2s«√r̥ṣ pariṣṭubʰjfpa«pari~√stubʰ |
     gr̥ṇānata·Amsn«√gr̥̄ (jamatjms«√jam-agninms«√aṅg)Nmsi 




pávasva vācó agriyáḥ sóma citrā́bʰirūtíbʰiḥ |
abʰí víśvāni kā́vyā || 25||
25. pavasvava·Ao2s«√pū vācnfsg«√vac agriyajmsn«√aṅg  
     somaNmsv«√su citrajfpi«√cit ūtinfpi«√av |
     abʰip viśvajnpa«√viś kāvyannpa«√kū 




tváṃ samudríyā apò'griyó vā́ca īráyan |
pávasva viśvamejaya || 26||
26. tvamr2msn samudriyajfpa«sam~√ud apnfpa  
     agriyajmsn«√aṅg vācnfpa«√vac īrayanttp·Amsn«√īr |
     pavasvava·Ao2s«√pū (viśvannsa«√viś-ejayajms«√ej)jmsn 




túbʰyemā́ bʰúvanā kave mahimné soma tastʰire |
túbʰyamarṣanti síndʰavaḥ || 27||
27. tvamr2msd ayamr3npn bʰuvanannpn«√bʰū kavinmsv«√kū  
     mahimannmsd«√mah somaNmsv«√su tastʰireva·I·3p«√stʰā |
     tvamr2msd arṣantivp·A·3p«√r̥ṣ sindʰunmpn«√sindʰ 




prá te divó ná vr̥ṣṭáyo dʰā́rā yantyasaścátaḥ |
abʰí śukrā́mupastíram || 28||
28. prap tvamr2msg dyunmsb nac vr̥ṣṭinfpn«√vr̥ṣ  
     dʰārānfpn«√dʰr̥ yantivp·A·3s«√i asaścatjfpn«a~√sac |
     abʰip śukranfsa«√śuc upastirnfsa«upa~√str̥ 




índrāyénduṃ punītanográṃ dákṣāya sā́dʰanam |
īśānáṃ vītírādʰasam || 29||
29. indraNmsd«√ind indunmsa«√ind punītanavp·Ao2p«√pū  
     ugrajmsa«√vaj dakṣanmsd«√dakṣ sādʰanajmsa«√sādʰ |
     īśānajmsa«√īś (vītinfs«√vī-rādʰasnns«√rādʰ)jmsa 




pávamāna r̥táḥ kavíḥ sómaḥ pavítramā́sadat |
dádʰatstotré suvī́ryam || 30||
30. pavamānanmsn«√pū r̥tajmsn«√r̥ kavinmsn«√kū  
     somanmsn«√su pavitrannsa«√pū āp asadatvp·U·3s«√sad |
     dadʰattp·Amsn«√dʰā stotr̥nmsd«√stu suvīryannsa«su~√vīr 





Sūkta 9.63 

ā́ pavasva sahasríṇaṃ rayíṃ soma suvī́ryam |
asmé śrávāṃsi dʰāraya || 1||
1.  āp pavasvava·Ao2s«√pū sahasrinjmsa  
    rayinmsa«√rā somaNmsv«√su suvīryannsa«su~√vīr |
    vayamr1mpd śravasnnsa«√śru dʰārayavp·Ao2s«√dʰr̥ 




íṣamū́rjaṃ ca pinvasa índrāya matsaríntamaḥ |
camū́ṣvā́ ní ṣīdasi || 2||
2.  iṣnfsa«√iṣ ūrjjfsa«√ūrj cac pinvaseva·A·2s«√pinv  
    indraNmsd«√ind (madnfs«√mad-sarintamajms«√sr̥)jmsn |
    camūnfpl āp nip sīdasivp·A·2s«√sad 




sutá índrāya víṣṇave sómaḥ kaláśe akṣarat |
mádʰumām̐ astu vāyáve || 3||
3.  sutajmsn«√su indraNmsd«√ind viṣṇuNmsd«√viṣ  
    somaNmsn«√su kalaśanmsl«√kal? akṣaratvp·Aa3s«√kṣar |
    madʰumantjmsn«√madʰ astuva·Ao3s«√as vāyuNmsd«√vā 




eté asr̥gramāśávó'ti hvárāṃsi babʰrávaḥ |
sómā r̥tásya dʰā́rayā || 4||
4.  etasr3mpn asr̥gramvp·U·3p«√sr̥j āśujmpn«√aś  
    atip hvarasnnpa«√hvr̥ babʰrujmpn«√bʰr̥ |
    somanmpn«√su r̥tannsg«√r̥ dʰārānfsi«√dʰr̥ 




índraṃ várdʰanto aptúraḥ kr̥ṇvánto víśvamā́ryam |
apagʰnánto árāvṇaḥ || 5||
5.  indraNmsa«√ind vardʰanttp·Ampn«√vr̥dʰ (apnfs-turjms«√tur)jmpn  
    kr̥ṇvanttp·Ampn«√kr̥ viśvajnsa«√viś āryajnsa«√r̥ |
    apagʰnanttp·Amsn«apa~√han arāvanjmpa«a~√rā 




sutā́ ánu svámā́ rájo'bʰyàrṣanti babʰrávaḥ |
índraṃ gácʰanta índavaḥ || 6||
6.  sutajmpn«√su anup svama āp rajasnnsa«√raj  
    abʰip arṣantivp·A·3p«√r̥ṣ babʰrujmpn«√bʰr̥ |
    indraNmsa«√ind gacʰanttp·Ampn«√gam indunmpn«√ind 




ayā́ pavasva dʰā́rayā yáyā sū́ryamárocayaḥ |
hinvānó mā́nuṣīrapáḥ || 7||
7.  ar3nsi pavasvava·Ao2s«√pū dʰārānfsi«√dʰr̥r3fsi sūryanmsa«√sūr arocayasvp·Aa2s«√ruc |
    hinvānata·Amsn«√hi mānuṣījfpa«√man apnfpa 




áyukta sū́ra étaśaṃ pávamāno manā́vádʰi |
antárikṣeṇa yā́tave || 8||
8.  ayuktava·U·3s«√yuj sūranmsn«√sūr etaśajmsa  
    pavamānanmsn«√pū manunmsl«√man adʰip |
    (antara-īkṣajms«√īkṣ)nnsi yātavev···D··«√yā 




utá tyā́ haríto dáśa sū́ro ayukta yā́tave |
índuríndra íti bruván || 9||
9.  utac syar3mpa haritjfpa«√hr̥ daśau  
    sūranmsn«√sūr ayuktava·U·3s«√yuj yātavev···D··«√yā |
    indunmsn«√ind indraNmsn«√ind itia bruvanttp·A?sn«√brū 




párītó vāyáve sutáṃ gíra índrāya matsarám |
ávyo vā́reṣu siñcata || 10||
10. parip ir3nsb vāyuNmsd«√vā sutajmsa«√su  
     girnfpn«√gr̥̄ indraNmsd«√ind (madnms«√mad-sarajms«√sr̥)jmsa |
     avinfsg vāranmpl«√vr̥2 siñcatava·AE3p«√sic 




pávamāna vidā́ rayímasmábʰyaṃ soma duṣṭáram |
yó dūṇā́śo vanuṣyatā́ || 11||
11. pavamānanmsv«√pū vidāsvp·Ae2s«√vid rayinmsa«√rā  
     vayamr1mpd somaNmsv«√su duṣṭarajmsa«dus~√tr̥̄ |
     yasr3msn dūṇāśajmsn«dus~√naś vanuṣyattp·Amsi«√van 




abʰyàrṣa sahasríṇaṃ rayíṃ gómantamaśvínam |
abʰí vā́jamutá śrávaḥ || 12||
12. abʰip arṣavp·Ao2s«√r̥ṣ sahasrinjmsa  
     rayinmsa«√rā gomantjmsa aśvinjmsa«√aś |
     abʰip vājanmsa«√vāj utac śravasnnsa«√śru 




sómo devó ná sū́ryó'dribʰiḥ pavate sutáḥ |
dádʰānaḥ kaláśe rásam || 13||
13. somanmsn«√su devanmsn«√div nac sūryanmsn«√sūr  
     adrinmpi«√dr̥ pavateva·A·3s«√pū sutajmsn«√su |
     dadʰānatp·Imsn«√dʰā kalaśanmsl«√kal? rasanmsa«√ras 




eté dʰā́mānyā́ryā śukrā́ r̥tásya dʰā́rayā |
vā́jaṃ gómantamakṣaran || 14||
14. eṣasr3mpn dʰāmannnpa«√dʰā āryajnpa«√r̥  
     śukrānmpn«√śuc r̥tannsg«√r̥ dʰārānfsi«√dʰr̥ |
     vājanmsa«√vāj gomantjmsa akṣaranvp·Aa3p«√kṣar 




sutā́ índrāya vajríṇe sómāso dádʰyāśiraḥ |
pavítramátyakṣaran || 15||
15. sutajmpn«√su indraNmsd«√ind vajrinjmsd«√vaj  
     somanmpn«√su (dadʰinns-āśirnfs«ā~√śrī)jmpn |
     pavitrannsa«√pū atip akṣaranvp·Aa3p«√kṣar 




prá soma mádʰumattamo rāyé arṣa pavítra ā́ |
mádo yó devavī́tamaḥ || 16||
16. prap somaNmsv«√su madʰumattamajmsn«√madʰ  
     rainmsd«√rā arṣavp·Ao2s«√r̥ṣ pavitrannsl«√pū āp |
     madanmsn«√mad yasr3msn (devanms«√div-vītamajms«√vī)jmsn 




támī mr̥jantyāyávo háriṃ nadī́ṣu vājínam |
índumíndrāya matsarám || 17||
17. sasr3msa īc mr̥jantivp·A·3p«√mr̥j āyujmpn«√i  
     harijmsa«√hr̥ nadīnfpl«√nad vājinnmsa«√vāj |
     indunmsa«√ind indraNmsd«√ind (madnms«√mad-sarajms«√sr̥)jmsa 




ā́ pavasva híraṇyavadáśvāvatsoma vīrávat |
vā́jaṃ gómantamā́ bʰara || 18||
18. āp pavasvava·Ao2s«√pū hiraṇyavatjmsn«√hr̥  
     aśvāvatjmsn«√aś somaNmsv«√su vīravatjmsn«√vīr |
     vājanmsa«√vāj gomantjmsa āp bʰaravp·Ao2s«√bʰr̥ 




pári vā́je ná vājayúmávyo vā́reṣu siñcata |
índrāya mádʰumattamam || 19||
19. parip vājanmsl«√vāj nac (vājanms«√vāj-yujms«√yu)jmsa  
     avinfsg vāranmpl«√vr̥2 siñcatava·AE3p«√sic |
     indraNmsd«√ind madʰumattamajmsa«√madʰ 




kavíṃ mr̥janti márjyaṃ dʰībʰírvíprā avasyávaḥ |
vŕ̥ṣā kánikradarṣati || 20||
20. kavinmsa«√kū mr̥jantivp·A·3p«√mr̥j marjyajmsa«√mr̥j  
     dʰīnfpi«√dʰī vipranmpn«√vip (avasnns«√av-yujfs«√yu)jmpn |
     vr̥ṣannmsn«√vr̥ṣ kanikrattp·Amsn«√krand arṣativp·A·3s«√r̥ṣ 




vŕ̥ṣaṇaṃ dʰībʰíraptúraṃ sómamr̥tásya dʰā́rayā |
matī́ víprāḥ sámasvaran || 21||
21. vr̥ṣaṇajmsa«√vr̥ṣ dʰīnfpi«√dʰī (apnfs-turjms«√tur)jmsa  
     somanmsa«√su r̥tannsg«√r̥ dʰārānfsi«√dʰr̥ |
     matinfsi«√man vipranmpn«√vip samp asvaranvp·U·3p«√svr̥ 




pávasva devāyuṣágíndraṃ gacʰatu te mádaḥ |
vāyúmā́ roha dʰármaṇā || 22||
22. pavasvava·Ao2s«√pū devanmsv«√div (āyunms«√i-saknfs«√sac)a  
     indraNmsa«√ind gacʰatuvp·Ao3s«√gam tvamr2msg madanmsn«√mad |
     vāyuNmsa«√vā āp rohava·Ao2s«√ruh dʰarmannmsi«√dʰr̥ 




pávamāna ní tośase rayíṃ soma śravā́yyam |
priyáḥ samudrámā́ viśa || 23||
23. pavamānanmsv«√pū nip tośaseva·A·2s«√tuś  
     rayinmsa«√rā somaNmsv«√su śravāyyajmsa«√śru |
     priyajmsn«√prī samudranmsa«sam~√ud āp viśavp·Ao2s«√viś 




apagʰnánpavase mŕ̥dʰaḥ kratuvítsoma matsaráḥ |
nudásvā́devayuṃ jánam || 24||
24. apagʰnanttp·Amsn«apa~√han pavaseva·A·2s«√pū mr̥dʰasnnsa«√mr̥dʰ  
     (kratunms«√kr̥-vidjms«√vid)jmsn somanmsv«√su (madnms«√mad-sarajms«√sr̥)jmsn |
     nudasvava·Ao2s«√nud (devanms«√div-yujms«√yu)jmsa jananmsa«√jan 




pávamānā asr̥kṣata sómāḥ śukrā́sa índavaḥ |
abʰí víśvāni kā́vyā || 25||
25. pavamānajmpn«√pū asr̥kṣatava·U·3p«√sr̥j  
     somajmpn«√su śukrajmpn«√śuc indunmpn«√ind |
     abʰip viśvajnpa«√viś kāvyannpa«√kū 




pávamānāsa āśávaḥ śubʰrā́ asr̥gramíndavaḥ |
gʰnánto víśvā ápa dvíṣaḥ || 26||
26. pavamānajmpn«√pū āśujmpn«√aś  
     śubʰrajmpn«√śubʰ asr̥gramvp·U·3p«√sr̥j indunmpn«√ind |
     gʰnanttp·Ampn«√han viśvajfpa«√viś apap dviṣnfpa«√dviṣ 




pávamānā diváspáryantárikṣādasr̥kṣata |
pr̥tʰivyā́ ádʰi sā́navi || 27||
27. pavamānajmpn«√pū dyunmsb parip  
     (antara-īkṣajms«√īkṣ)nnsb asr̥kṣatava·U·3p«√sr̥j |
     pr̥tʰivīnfsb«√pr̥tʰ adʰip sānunnsl«√san 




punānáḥ soma dʰā́rayéndo víśvā ápa srídʰaḥ |
jahí rákṣāṃsi sukrato || 28||
28. punānajmsn«√pū somanmsv«√su dʰārānfsi«√dʰr̥  
     indunmsv«√ind viśvajfpa«√viś apap sridʰnfpa«√sridʰ |
     jahivp·Ao2s«√han rakṣasnnpa«√rakṣ sukratunmsv«su~√kr̥ 




apagʰnánsoma rakṣáso'bʰyàrṣa kánikradat |
dyumántaṃ śúṣmamuttamám || 29||
29. apagʰnanttp·Amsn«apa~√han somanmsv«√su rakṣasnmpa«√rakṣ  
     abʰip arṣavp·Ao2s«√r̥ṣ kanikradattp·Amsn«√krand |
     dyumantjmsa«√dyut śuṣmanmsa«√śuṣ uttamajmsa 




asmé vásūni dʰāraya sóma divyā́ni pā́rtʰivā |
índo víśvāni vā́ryā || 30||
30. vayamr1mpd vasunnpa«√vas dʰārayavp·Ao2s«√dʰr̥  
     somaNmsv«√su divyajnpa«√div pārtʰivajnpa«√pr̥tʰ |
     indunmsv«√ind viśvajnpa«√viś vāryājnpa«√vr̥2 





Sūkta 9.64 

vŕ̥ṣā soma dyumā́m̐ asi vŕ̥ṣā deva vŕ̥ṣavrataḥ |
vŕ̥ṣā dʰármāṇi dadʰiṣe || 1||
1.  vr̥ṣannmsn«√vr̥ṣ somanmsv«√su dyumantjmsn«√dyut asivp·A·2s«√as  
    vr̥ṣannmsn«√vr̥ṣ devanmsv«√div (vr̥ṣanms«√vr̥ṣ-vratanns«√vr̥2)jmsn |
    vr̥ṣannmsn«√vr̥ṣ dʰarmannnpa«√dʰr̥ dadʰiṣeva·I·2s«√dʰā 




vŕ̥ṣṇaste vŕ̥ṣṇyaṃ śávo vŕ̥ṣā vánaṃ vŕ̥ṣā mádaḥ |
satyáṃ vr̥ṣanvŕ̥ṣédasi || 2||
2.  vr̥ṣannmsb«√vr̥ṣ tvamr2msg (vr̥ṣṇinms«√vr̥ṣ-yatnfs«√yat)jnsn śavasnnsn«√śvi  
    vr̥ṣannmsn«√vr̥ṣ vanannsa«√van vr̥ṣannmsn«√vr̥ṣ madanmsn«√mad |
    satyama«√as vr̥ṣannmsv«√vr̥ṣ vr̥ṣannmsn«√vr̥ṣ idc asivp·A·2s«√as 




áśvo ná cakrado vŕ̥ṣā sáṃ gā́ indo sámárvataḥ |
ví no rāyé dúro vr̥dʰi || 3||
3.  aśvanmsn«√aś nac cakradasvp·U·2s«√krand vr̥ṣannmsn«√vr̥ṣ  
    samp gonfpa indunmsv«√ind samp arvantnmpa«√r̥ |
    vip vayamr1mpd rainmsd«√rā durnfpa vr̥dʰivp·Ao2s«√vr̥ 




ásr̥kṣata prá vājíno gavyā́ sómāso aśvayā́ |
śukrā́so vīrayā́śávaḥ || 4||
4.  asr̥kṣatava·U·3p«√sr̥j prap vājinnmpn«√vāj  
    gavījfsi somajmpn«√su aśvājfsi«√aś |
    śukrajmpn«√śuc vīrājfsi«√vīr āśujmpn«√aś 




śumbʰámānā r̥tāyúbʰirmr̥jyámānā gábʰastyoḥ |
pávante vā́re avyáye || 5||
5.  śumbʰamānata·Ampn«√śubʰ (r̥tanns«√r̥-yujms«√yu)jmpi  
    mr̥jyamānata·Ampn«√mr̥j gabʰastinmdl |
    pavanteva·A·3p«√pū vāranmsl«√vr̥2 avyayajmsl 




té víśvā dāśúṣe vásu sómā divyā́ni pā́rtʰivā |
pávantāmā́ntárikṣyā || 6||
6.  sasr3mpn viśvajnpa«√viś dāśvaṅstp·Imsd«√dāś vasunnpa«√vas  
    somajmpn«√su divyajnpa«√div pārtʰivajnpa«√pr̥tʰ |
    pavatāmva·Ao3p«√pū āp (antara-īkṣyajms«√ikṣ)jnpa 




pávamānasya viśvavitprá te sárgā asr̥kṣata |
sū́ryasyeva ná raśmáyaḥ || 7||
7.  pavamānanmsg«√pū (viśvanns«√viś-vidjms«√vid)jmsv  
    prap tvamr2msg sarganmpn«√sr̥j asr̥kṣatava·U·3p«√sr̥j |
    sūryanmsg«√sūr ivac nac raśminmpn«√raś 




ketúṃ kr̥ṇvándiváspári víśvā rūpā́bʰyarṣasi |
samudráḥ soma pinvase || 8||
8.  ketunmsa«√cit kr̥ṇvanttp·Amsn«√kr̥ dyunmsb parip  
    viśvajnpa«√viś rūpannpa abʰip arṣasivp·A·2s«√r̥ṣ |
    samudranmsn«sam~√ud somanmsv«√su pinvaseva·A·2s«√pinv 




hinvānó vā́camiṣyasi pávamāna vídʰarmaṇi |
ákrāndevó ná sū́ryaḥ || 9||
9.  hinvānata·Amsn«√hi vācnfsa«√vac iṣyasivp·A·2s«√iṣ  
    pavamānanmsv«√pū vidʰarmannmsl«vi~√dʰr̥ |
    akrānvp·U·2s«√kram devanmsn«√div nac sūryanmsn«√sūr 




índuḥ paviṣṭa cétanaḥ priyáḥ kavīnā́ṃ matī́ |
sr̥jádáśvaṃ ratʰī́riva || 10||
10. indunmsn«√ind paviṣṭava·UE3s«√pū cetanajmsn«√cit  
     priyajmsn«√prī kavinmpg«√kū matinfsi«√man |
     sr̥jatvp·AE3s«√sr̥j aśvanmsa«√aś ratʰīnmsn«√r̥ ivac 




ūrmíryáste pavítra ā́ devāvī́ḥ paryákṣarat |
sī́dannr̥tásya yónimā́ || 11||
11. ūrminmsn«√r̥ yasr3msn tvamr2msg pavitrannsl«√pū āp  
     (devanms«√div-vījms«√vī)jmsn paryakṣaratvp·Aa3s«pari~√kṣar |
     sīdanvp·Ao2s«√sad r̥tannsg«√r̥ yoninmsa«√yu āp 




sá no arṣa pavítra ā́ mádo yó devavī́tamaḥ |
índavíndrāya pītáye || 12||
12. sasr3msn vayamr1mpd arṣavp·Ao2s«√r̥ṣ pavitrannsl«√pū āp  
     madanmsn«√mad yasr3msn (devanms«√div-vītamajms«√vī)jmsn |
     indunmsv«√ind indraNmsd«√ind pītinfsd«√pā 




iṣé pavasva dʰā́rayā mr̥jyámāno manīṣíbʰiḥ |
índo rucā́bʰí gā́ ihi || 13||
13. iṣnfsd«√iṣ pavasvava·Ao2s«√pū dʰārānfsi«√dʰr̥  
     mr̥jyamānata·Amsn«√mr̥j manīṣinnmpi«√man |
     indunmsv«√ind rucnfsi«√ruc abʰip gonfpa ihivp·Ao2s«√i 




punānó várivaskr̥dʰyū́rjaṃ jánāya girvaṇaḥ |
háre sr̥jāná āśíram || 14||
14. punānajmsn«√pū varivasnnsa«√vr̥ kr̥dʰivp·Ao2s«√kr̥  
     ūrjajnsa«√ūrj jananmsd«√jan (girnfs«√gr̥̄-vanasnns«√van)jmsv |
     harijmsv«√hr̥ sr̥jānata·Amsn«√sr̥j āśirnfsa«ā~√śrī 




punānó devávītaya índrasya yāhi niṣkr̥tám |
dyutānó vājíbʰiryatáḥ || 15||
15. punānajmsn«√pū (devanms«√div-vītinfs«√vī)nfsd  
     indraNmsg«√ind yāhivp·Ao2s«√yā niṣkr̥tannsa«nis~√kr̥ |
     dyutānata·Amsn«√dyut vājinnmpi«√vāj yatajmsn«√yam 




prá hinvānā́sa índavó'cʰā samudrámāśávaḥ |
dʰiyā́ jūtā́ asr̥kṣata || 16||
16. prap hinvānata·Ampn«√hi indunmpn«√ind  
     acʰāp samudranmsa«sam~√ud āśujmpn«√aś |
     dʰīnfsi«√dʰī jūtajmpn«√jū asr̥kṣatava·U·3p«√sr̥j 




marmr̥jānā́sa āyávo vŕ̥tʰā samudrámíndavaḥ |
ágmannr̥tásya yónimā́ || 17||
17. marmr̥jānatp·Ampn«√mr̥j āyujmpn«√i  
     vr̥tʰāa«√vr̥2 samudranmsa«sam~√ud indunmpn«√ind |
     agmanvp·Aa3p«√gam r̥tannsg«√r̥ yoninmsa«√yu āp 




pári ṇo yāhyasmayúrvíśvā vásūnyójasā |
pāhí naḥ śárma vīrávat || 18||
18. parip vayamr1mpd yāhivp·Ao2s«√yā (vayamr1mpa-yujms«√yu)jmsn  
     viśvajnpa«√viś vasunnpa«√vas ojasnnsi«√vaj |
     pāhivp·Ao2s«√pā2 vayamr1mpa śarmannnsn«√śri vīravatjnsn«√vīr 




mímāti váhnirétaśaḥ padáṃ yujāná ŕ̥kvabʰiḥ |
prá yátsamudrá ā́hitaḥ || 19||
19. mimātiva·A·3s«√mā vahninmsn«√vah etaśajmsn  
     padannsa«√pad yujānata·Amsn«√yuj r̥kvannmpi«√r̥c |
     prap yada samudranmsl«sam~√ud āhitajmsn«ā~√dʰā 




ā́ yádyóniṃ hiraṇyáyamāśúrr̥tásya sī́dati |
jáhātyápracetasaḥ || 20||
20. āp yada yoninmsa«√yu hiraṇyayajmsa«√hr̥  
     āśujmsn«√aś r̥tannsg«√r̥ sīdativp·A·3s«√sad |
     jahātivp·A·3s«√hā apracetasjmpa«a-




abʰí venā́ anūṣatéyakṣanti prácetasaḥ |
májjantyávicetasaḥ || 21||
21. abʰip venajmpn«√ven anūṣatavp·U·3p«√nū  
     iyakṣantivp·A·3p«√yaj pracetasjmpn«pra~√cit |
     majjantivp·A·3p«√majj avicetasjmpn«a-




índrāyendo marútvate pávasva mádʰumattamaḥ |
r̥tásya yónimāsádam || 22||
22. indraNmsd«√ind indunmsv«√ind marutvantjmsd  
     pavasvava·Ao2s«√pū madʰumattamajmsn«√madʰ |
     r̥tannsg«√r̥ yoninmsa«√yu āsadamv···D··«ā~√sad 




táṃ tvā víprā vacovídaḥ pári ṣkr̥ṇvanti vedʰásaḥ |
sáṃ tvā mr̥jantyāyávaḥ || 23||
23. sasr3msa tvamr2msa vipranmpn«√vip (vacasnns«√vac-vidjms«√vid)jmpn  
     parip skr̥ṇvantivp·A·3p«√kr̥ vedʰasjmpn«√vidʰ |
     samp tvamr2msa mr̥jantivp·A·3p«√mr̥j āyujmpn«√i 




rásaṃ te mitró aryamā́ píbanti váruṇaḥ kave |
pávamānasya marútaḥ || 24||
24. rasanmsa«√ras tvamr2msg mitraNmsn«√mitʰ aryamanNmsn«√r̥  
     pibantivp·A·3p«√pā varuṇaNmsn«√vr̥ kavinmsv«√kū |
     pavamānanmsg«√pū marutNmpn 




tváṃ soma vipaścítaṃ punānó vā́camiṣyasi |
índo sahásrabʰarṇasam || 25||
25. tvamr2msn somaNmsv«√su (vipnfpa«√vip-citjms«√ci)jfsa  
     punānajmsn«√pū vācnfsa«√vac iṣyasivp·A·2s«√iṣ |
     indunmsv«√ind (sahasrau-bʰarṇasnns«√bʰr̥)jfsa 




utó sahásrabʰarṇasaṃ vā́caṃ soma makʰasyúvam |
punāná indavā́ bʰara || 26||
26. utac uc (sahasrau-bʰarṇasnns«√bʰr̥)jfsa  
     vācnfsa«√vac somaNmsv«√su (makʰasnns«√maṅkʰ-yujfs«√yu)jfsa |
     punānajmsn«√pū indunmsv«√ind āp bʰaravp·Ao2s«√bʰr̥ 




punāná indaveṣāṃ púruhūta jánānām |
priyáḥ samudrámā́ viśa || 27||
27. punānajmsn«√pū indunmsv«√ind eṣasr3mpg  
     (purua«√pr̥̄-hūtajms«√hu)jmsv jananmpg«√jan |
     priyajmsn«√prī samudranmsa«sam~√ud āp viśavp·Ao2s«√viś 




dávidyutatyā rucā́ pariṣṭóbʰantyā kr̥pā́ |
sómāḥ śukrā́ gávāśiraḥ || 28||
28. davidyutatītp·Afsi«√dyut rucnfsi«√ruc  
     pariṣṭobʰantītp·Afsi«pari~√stubʰ kr̥pjfsi«√kr̥p |
     somajmpn«√su śukrajmpn«√śuc (gonfs-aśisjms«√aś)jmpn 




hinvānó hetŕ̥bʰiryatá ā́ vā́jaṃ vājyàkramīt |
sī́danto vanúṣo yatʰā || 29||
29. hinvānata·Amsn«√hi hetr̥nmpi«√hi yatajmsn«√yam  
     āp vājanmsa«√vāj vājinnmsn«√vāj akramītvp·U·3s«√kram |
     sīdanttp·Ampn«√sad vanusjmpn«√van yadr3nsi 




r̥dʰáksoma svastáye saṃjagmānó diváḥ kavíḥ |
pávasva sū́ryo dr̥śé || 30||
30. (r̥dʰnfs«√r̥dʰ-añcjms«√añc)a somaNmsv«√su svastinfsd«su~√as  
     saṃjagmānata·Imsn«sam~√gam dyunmsb«√dyu kavinmsn«√kū |
     pavasvava·Ao2s«√pū sūryanmsn«√sūr dr̥śev···D··«√dr̥ś 





Sūkta 9.65 

hinvánti sū́ramúsrayaḥ svásāro jāmáyaspátim |
mahā́mínduṃ mahīyúvaḥ || 1||
1.  hinvantivp·A·3p«√hi sūranmsa«√sūr usrinfpn«√usr̥  
    svasr̥nfpn jāminfpn«√jan patinmsa«√pā2 |
    mahāntajmsa«√mah indunmsa«√ind (mahījfs«√mah-yūjfs«√yu)jfpn 




pávamāna rucā́rucā devó devébʰyaspári |
víśvā vásūnyā́ viśa || 2||
2.  pavamānanmsv«√pū (rucānfsi«√ruc-rucānfsi«√ruc)a  
    devanmsn«√div devanmpd«√div parip |
    viśvajnpa«√viś vasunnpa«√vas āp viśavp·Ao2s«√viś 




ā́ pavamāna suṣṭutíṃ vr̥ṣṭíṃ devébʰyo dúvaḥ |
iṣé pavasva saṃyátam || 3||
3.  āp pavamānanmsv«√pū suṣṭutijfsa«su~√stu  
    vr̥ṣṭinfsa«√vr̥ṣ devanmpd«√div duvasnnsa«√dū |
    iṣnfsd«√iṣ pavasvava·Ao2s«√pū saṃyatjfsa«sam~√yam 




vŕ̥ṣā hyási bʰānúnā dyumántaṃ tvā havāmahe |
pávamāna svādʰyàḥ || 4||
4.  vr̥ṣannmsn«√vr̥ṣ hic asivp·A·2s«√as bʰānunmsi«√bʰā  
    dyumantjmsa«√dyut tvamr2msa havāmaheva·A·1p«√hū |
    pavamānanmsv«√pū svādʰījmpn«su-




ā́ pavasva suvī́ryaṃ mándamānaḥ svāyudʰa |
ihó ṣvindavā́ gahi || 5||
5.  āp pavasvava·Ao2s«√pū suvīryannsa«su~√vīr  
    mandamānata·Amsn«√mand svāyudʰajmsv«su-ā~√yudʰ |
    ihaa uc sup indunmsv«√ind āp gahivp·Ao2s«√gam 




yádadbʰíḥ pariṣicyáse mr̥jyámāno gábʰastyoḥ |
drúṇā sadʰástʰamaśnuṣe || 6||
6.  yada apnfpi pariṣicyasevp·A·2s«pari~√sic  
    mr̥jyamānata·Amsn«√mr̥j gabʰastinmdl |
    drunmsi«√dru (sadʰaa-stʰajms«√stʰā)nnsa aśnuṣeva·A·2s«√aś 




prá sómāya vyaśvavátpávamānāya gāyata |
mahé sahásracakṣase || 7||
7.  prap somaNmsd«√su vyaśvavata«vi~√aś  
    pavamānanmsd«√pū gāyatavp·AE2p«√gai |
    mahjmsd«√mah (sahasrau-cakṣasnms«√cakṣ)jmsd 




yásya várṇaṃ madʰuścútaṃ háriṃ hinvántyádribʰiḥ |
índumíndrāya pītáye || 8||
8.  yasr3msg varṇanmsa«√vr̥ (madʰunns«√madʰ-ścutjms«√ścut)jmsa  
    harijmsa«√hr̥ hinvantivp·A·3p«√hi adrinmpi«√dr̥ |
    indunmsa«√ind indraNmsd«√ind pītinfsd«√pā 




tásya te vājíno vayáṃ víśvā dʰánāni jigyúṣaḥ |
sakʰitvámā́ vr̥ṇīmahe || 9||
9.  sasr3msg tvamr2msg vājinjmsg«√vāj vayamr1mpn  
    viśvajnpa«√viś dʰanannpa«√dʰan jigīvaṃsjmpa«√ji |
    sakʰitvannsa«√sac āp vr̥ṇīmaheva·A·1p«√vr̥2 




vŕ̥ṣā pavasva dʰā́rayā marútvate ca matsaráḥ |
víśvā dádʰāna ójasā || 10||
10. vr̥ṣannmsn«√vr̥ṣ pavasvava·Ao2s«√pū dʰārānfsi«√dʰr̥  
     marutvatjmsd cac (madnms«√mad-sarajms«√sr̥)jmsn |
     viśvajnpa«√viś dadʰānatp·Imsn«√dʰā ojasnnsi«√vaj 




táṃ tvā dʰartā́ramoṇyòḥ pávamāna svardŕ̥śam |
hinvé vā́jeṣu vājínam || 11||
11. sasr3msa tvamr2msa dʰartr̥nmsa«√dʰr̥ oṇīnmdl«√oṇ  
     pavamānanmsv«√pū (svarnnsa-dr̥śjms«√dr̥ś)jmsa |
     hinveva·A·3s«√hi vājanmpl«√vāj vājinnmsa«√vāj 




ayā́ cittó vipā́náyā háriḥ pavasva dʰā́rayā |
yújaṃ vā́jeṣu codaya || 12||
12. ar3nsi cittajmsn«√cit vipnfsi«√vip ayamr3fsi  
     harijmsn«√hr̥ pavasvava·Ao2s«√pū dʰārānfsi«√dʰr̥ |
     yujnmsa«√yuj vājanmpl«√vāj codayavp·Ao2s«√cud 




ā́ na indo mahī́míṣaṃ pávasva viśvádarśataḥ |
asmábʰyaṃ soma gātuvít || 13||
13. āp vayamr1mpd indunmsv«√ind mahījfsa«√mah iṣnfsa«√iṣ  
     pavasvava·Ao2s«√pū (viśvanns«√viś-darśatajms«√dr̥ś)jmsn |
     vayamr1mpd somaNmsv«√su (gātunms«√gā-vidjms«√vid)jmsn 




ā́ kaláśā anūṣaténdo dʰā́rābʰirójasā |
éndrasya pītáye viśa || 14||
14. āp kalaśanmpn«√kal? anūṣatavp·U·3p«√nū  
     indunmsv«√ind dʰārānfpi«√dʰr̥ ojasnnsi«√vaj |
     āp indraNmsg«√ind pītinfsd«√pā viśavp·Ao2s«√viś 




yásya te mádyaṃ rásaṃ tīvráṃ duhántyádribʰiḥ |
sá pavasvābʰimātihā́ || 15||
15. yasr3msg tvamr2msg madyajmsa«√mad rasanmsa«√ras  
     tīvrajmsa«√tu duhantivp·A·3p«√duh adrinmpi«√dr̥ |
     sasr3msn pavasvava·Ao2s«√pū (abʰimātinfs«√man-hanjms«√han)jmsn 




rā́jā medʰā́bʰirīyate pávamāno manā́vádʰi |
antárikṣeṇa yā́tave || 16||
16. rājannmsn«√rāj medʰānfpi«√midʰ īyatevp·A·3s«√i  
     pavamānanmsn«√pū manujmsl«√man adʰip |
     (antara-īkṣajms«√ikṣ)nnsi yātavev···D··«√yā 




ā́ na indo śatagvínaṃ gávāṃ póṣaṃ sváśvyam |
váhā bʰágattimūtáye || 17||
17. āp vayamr1mpd indunmsv«√ind (śatau-gvinnms)nmsa  
     gonfpg poṣanmsa«√puṣ svaśvyannsa«su~√aś |
     vahavp·Ao2s«√vah (bʰaganms«√bʰaj-dattinfs«√dā)nfsa ūtinfsd«√av 




ā́ naḥ soma sáho júvo rūpáṃ ná várcase bʰara |
suṣvāṇó devávītaye || 18||
18. āp vayamr1mpd somaNmsv«√su sahasnnsa«√sah juvasnnsa«√jū  
     rūpannsa nac varcasnnsd«√ruc bʰaravp·Ao2s«√bʰr̥ |
     suṣvāṇata·Amsn«√su (devanms«√div-vītinfs«√vī)nfsd 




árṣā soma dyumáttamo'bʰí dróṇāni róruvat |
sī́dañcʰyenó ná yónimā́ || 19||
19. arṣavp·Ao2s«√r̥ṣ somaNmsv«√su dyumattamajmsn«√dyut  
     abʰip droṇannpa«√dru roruvattp·Amsn«√ru |
     sīdanvp·Ao2s«√sad śyenanmsn nac yoninmsa«√yu āp 




apsā́ índrāya vāyáve váruṇāya marúdbʰyaḥ |
sómo arṣati víṣṇave || 20||
20. (apnfs-sanjms«√san)jmsn indraNmsd«√ind vāyuNmsd«√vā  
     varuṇaNmsd«√vr̥ marutNmpd |
     somaNmsn«√su arṣativp·A·3s«√r̥ṣ viṣṇuNmsd«√viṣ 




íṣaṃ tokā́ya no dádʰadasmábʰyaṃ soma viśvátaḥ |
ā́ pavasva sahasríṇam || 21||
21. iṣnfsa«√iṣ tokannsd«√tuc vayamr1mpg dadʰadvp·Ae3s«√dʰā  
     vayamr1mpd somaNmsv«√su viśvatasa«√viś |
     āp pavasvava·Ao2s«√pū sahasrinjmsa 




yé sómāsaḥ parāváti yé arvāváti sunviré |
yé vādáḥ śaryaṇā́vati || 22||
22. yasr3mpn somanmpn«√su parāvatjmsl«√pr̥  
     yasr3mpn arvāvatjmsl sunvirevp·I·3p«√su |
     yasr3mpnc adasc śaryaṇāvatjmsl«√śrī 




yá ārjīkéṣu kŕ̥tvasu yé mádʰye pastyā̀nām |
yé vā jáneṣu pañcásu || 23||
23. yasr3mpn ārjīkanmpl«√r̥j kr̥tvanjmpl«√kr̥  
     yasr3mpn madʰyanmsl pastyānfpg«√pas |
     yasr3mpnc jananmpl«√jan pañcau 




té no vr̥ṣṭíṃ diváspári pávantāmā́ suvī́ryam |
suvānā́ devā́sa índavaḥ || 24||
24. sasr3mpn vayamr1mpd vr̥ṣṭinfsa«√vr̥ṣ dyunmsb parip  
     pavantāmva·Ao3p«√pū āp suvīryannsa«su~√vīr |
     suvānata·Ampn«√su devajmpn«√div indunmpn«√ind 




pávate haryató hárirgr̥ṇānó jamádagninā |
hinvānó górádʰi tvací || 25||
25. pavateva·A·3s«√pū haryatajmsn«√hary harijmsn«√hr̥  
     gr̥ṇānata·Amsn«√gr̥̄ (jamatjms«√jam-agninms«√aṅg)Nmsi |
     hinvānata·Amsn«√hi gonfsg adʰip tvacnfsl«√tvac 




prá śukrā́so vayojúvo hinvānā́so ná sáptayaḥ |
śrīṇānā́ apsú mr̥ñjata || 26||
26. prap śukrajmpn«√śuc (vayasnns«√vī-jūjms«√jū)jmpn  
     hinvānata·Ampn«√hi nac saptinmpn |
     śrīṇānāta·A?pn«√śrī apnfpl mr̥ñjatavp·AE3p«√mr̥j 




táṃ tvā sutéṣvābʰúvo hinviré devátātaye |
sá pavasvānáyā rucā́ || 27||
27. sasr3msa tvamr2msa sutanmpl«√su ābʰūjmpn«ā~√bʰū  
     hinvireva·I·3p«√hi (devanms«√div-tātinms«√tan)nmsd |
     sasr3msn pavasvava·Ao2s«√pū ayamr3fsi rucnfsi«√ruc 




ā́ te dákṣaṃ mayobʰúvaṃ váhnimadyā́ vr̥ṇīmahe |
pā́ntamā́ puruspŕ̥ham || 28||
28. āp tvamr2msg dakṣanmsa«√dakṣ (mayasnns«√mā-bʰūjms«√bʰū)jmsa  
     vahninmsa«√vah adyaa vr̥ṇīmaheva·A·1p«√vr̥2 |
     pāntajmsa«√pā āp (purua«√pr̥̄-spr̥hjms«√spr̥h)jmsa 




ā́ mandrámā́ váreṇyamā́ vípramā́ manīṣíṇam |
pā́ntamā́ puruspŕ̥ham || 29||
29. āp mandrajmsa«√mand āp vareṇyajmsa«√vr̥2 āp  
     viprajmsa«√vip āp manīṣinjmsa«√man |
     pāntajmsa«√pā āp (purua«√pr̥̄-spr̥hjms«√spr̥h)jmsa 




ā́ rayímā́ sucetúnamā́ sukrato tanū́ṣvā́ |
pā́ntamā́ puruspŕ̥ham || 30||
30. āp rayinmsa«√rā āp sucetunajmsa«su~√cit  
     āp sukratunmsn«su~√kr̥ tanūnfpl«√tan āp |
     pāntajmsa«√pā āp (purua«√pr̥̄-spr̥hjms«√spr̥h)jmsa 





Sūkta 9.66 

pávasva viśvacarṣaṇe'bʰí víśvāni kā́vyā |
sákʰā sákʰibʰya ī́ḍyaḥ || 1||
1.  pavasvava·Ao2s«√pū (viśvajms«√viś-carṣaṇijms«√kr̥ṣ)jmsv  
    abʰip viśvajnpa«√viś kāvyannpa«√kū |
    sakʰinmsn«√sac sakʰinmpd«√sac īḍyajmsn«√īḍ 




tā́bʰyāṃ víśvasya rājasi yé pavamāna dʰā́manī |
pratīcī́ soma tastʰátuḥ || 2||
2.  tadr3ndi viśvannsg«√viś rājasivp·A·2s«√rāj  
    yadr3ndn pavamānanmsv«√pū dʰāmannndn«√dʰā |
    pratyañcjndn«prati~√añc somaNmsv«√su tastʰaturvp·I·3d«√stʰā 




pári dʰā́māni yā́ni te tváṃ somāsi viśvátaḥ |
pávamāna r̥túbʰiḥ kave || 3||
3.  parip dʰāmannnpa«√dʰā yadr3npa tvamr2msg  
    tvamr2msn somaNmsv«√su asivp·A·2s«√as viśvatasa«√viś |
    pavamānanmsn«√pū r̥tunmpi«√r̥ kavinmsv«√kū 




pávasva janáyanníṣo'bʰí víśvāni vā́ryā |
sákʰā sákʰibʰya ūtáye || 4||
4.  pavasvava·Ao2s«√pū janayanttp·Amsn«√jan iṣnfpa«√iṣ  
    abʰip viśvajnpa«√viś vāryajnpa«√vr̥2 |
    sakʰinmsn«√sac sakʰinmpd«√sac ūtinfsd«√av 




táva śukrā́so arcáyo diváspr̥ṣṭʰé ví tanvate |
pavítraṃ soma dʰā́mabʰiḥ || 5||
5.  tvamr2msg śukrajmpn«√śuc arcinmpn«√arc  
    dyunmsg pr̥ṣṭʰannsl«pra~√stʰā vip tanvateva·A·3p«√tan |
    pavitrannsa«√pū somaNmsv«√su dʰāmannnpi«√dʰā 




távemé saptá síndʰavaḥ praśíṣaṃ soma sisrate |
túbʰyaṃ dʰāvanti dʰenávaḥ || 6||
6.  tvamr2msg ayamr3mpn saptau sindʰunmpn«√sindʰ  
    praśiṣnfsa«pra~√śās somaNmsv«√su sisratevp·A·3p«√sr̥ |
    tvamr2msd dʰāvantivp·A·3p«√dʰāv dʰenunfpn«√dʰe 




prá soma yāhi dʰā́rayā sutá índrāya matsaráḥ |
dádʰāno ákṣiti śrávaḥ || 7||
7.  prap somaNmsv«√su yāhivp·Ao2s«√yā dʰārānfsi«√dʰr̥  
    sutajmsn«√su indraNmsd«√ind (madnms«√mad-sarajms«√sr̥)jmsn |
    dadʰānata·Imsn«√dʰā akṣitijnsa«√kṣi śravasnnsa«√śru 




sámu tvā dʰībʰírasvaranhinvatī́ḥ saptá jāmáyaḥ |
vípramājā́ vivásvataḥ || 8||
8.  samp uc tvamr2msa dʰīnfpi«√dʰī asvaranvp·Aa3p«√svr̥  
    hinvatījfpn«√hi saptau jāminfpn«√jan |
    viprajmsa«√vip ājinmsl«√aj vivasvatNmsg«√vas 




mr̥jánti tvā sámagrúvó'vye jīrā́vádʰi ṣváṇi |
rebʰó yádajyáse váne || 9||
9.  mr̥jantivp·A·3p«√mr̥j tvamr2msa samp agrūnfpn«√grū  
    avyajnsl jīrinfsl«√jinv adʰip svaninnsa«√svan |
    rebʰajmsn«√ribʰ yadc ajyaseva·A·2s«√añj vanannsl«√van 




pávamānasya te kave vā́jinsárgā asr̥kṣata |
árvanto ná śravasyávaḥ || 10||
10. pavamānanmsg«√pū tvamr2msg kavinmsv«√kū  
     vājinnmsv«√vāj sarganmpn«√sr̥j asr̥kṣatava·U·3p«√sr̥j |
     arvantnmpn«√r̥ nac (śravasnns«√śru-yujms«√yu)jmpn 




ácʰā kóśaṃ madʰuścútamásr̥graṃ vā́re avyáye |
ávāvaśanta dʰītáyaḥ || 11||
11. acʰāp kośanmsa«√kuś (madʰunns«√madʰ-ścutjms«√ścut)jmsa  
     asr̥gramvp·U·3p«√sr̥j vāranmsl«√vr̥2 avyayajmsl |
     avāvaśantavp·U·3p«√vāś dʰītinfpn«√dʰī 




ácʰā samudrámíndavó'staṃ gā́vo ná dʰenávaḥ |
ágmannr̥tásya yónimā́ || 12||
12. acʰāp samudranmsa«sam~√ud indunmpn«√ind  
     astannsa gonfpn nac dʰenunfpn«√dʰe |
     agmanvp·Aa3p«√gam r̥tannsg«√r̥ yoninmsa«√yu āp 




prá ṇa indo mahé ráṇa ā́po arṣanti síndʰavaḥ |
yádgóbʰirvāsayiṣyáse || 13||
13. prap vayamr1mpg indunmsv«√ind mahjmsd«√mah raṇanmsd«√raṇ  
     apnfpn arṣantivp·A·3p«√r̥ṣ sindʰunmpn«√sindʰ |
     yadc gonfpi vāsayiṣyaseva·B·2s«√vas 




ásya te sakʰyé vayámíyakṣantastvótayaḥ |
índo sakʰitvámuśmasi || 14||
14. ayamr3msg tvamr2msg sakʰyannsl«√sac vayamr1mpn  
     iyakṣanttp·A?pn«√yaj (tvamr2msi-ūtinfs«√av)jmpn |
     indunmsv«√ind sakʰitvannsa«√sac uśmasiva·A·1p«√vaś 




ā́ pavasva gáviṣṭaye mahé soma nr̥cákṣase |
éndrasya jaṭʰáre viśa || 15||
15. āp pavasvava·Ao2s«√pū (gonfs-iṣṭinfs«√iṣ)nmsd  
     mahjmsd«√mah somaNmsv«√su (nr̥nms-cakṣasnms«√cakṣ)nmsd |
     āp indraNmsg«√ind jaṭʰarannsl viśavp·Ao2s«√viś 




mahā́m̐ asi soma jyéṣṭʰa ugrā́ṇāminda ójiṣṭʰaḥ |
yúdʰvā sáñcʰáśvajjigetʰa || 16||
16. mahantjmsn«√mah asivp·A·2s«√as somaNmsv«√su jyeṣṭʰajmsn«√jyā  
     ugrajmpg«√vaj indunmsv«√ind ojiṣṭʰajmsn«√vaj |
     yudʰvannmsn«√yudʰ santtp·Ams?«√as śaśvata«√śaś jigetʰavp·I·2s«√ji 




yá ugrébʰyaścidójīyāñcʰū́rebʰyaścicʰū́rataraḥ |
bʰūridā́bʰyaścinmáṃhīyān || 17||
17. yasr3msn ugrajmpb«√vaj cidc ojīyaṃsjmsn«√vaj  
     śūrajmpb«√śūr cidc śūratarajmsn«√śūr |
     (bʰūrijms«√bʰū-dājms«√dā)jmpb cidc maṃhīyaṃsjmsn«√maṃh 




tváṃ soma sū́ra éṣastokásya sātā́ tanū́nām |
vr̥ṇīmáhe sakʰyā́ya vr̥ṇīmáhe yújyāya || 18||
18. tvamr2msn somaNmsv«√su sūranmsn«√sūr āp iṣnfpa«√iṣ  
     tokanmsg«√tuc sātinfsl«√san tanūnfpg«√tan |
     vr̥ṇīmaheva·A·1p«√vr̥2 sakʰyannsd«√sac vr̥ṇīmaheva·A·1p«√vr̥2 yujyannsd«√yuj 




ágna ā́yūṃṣi pavasa ā́ suvórjamíṣaṃ ca naḥ |
āré bādʰasva ducʰúnām || 19||
19. agninmsv«√aṅg āyusnnpa«√i pavaseva·A·2s«√pū  
     āp suvavp·Ao2s«√sū ūrjnfsa«√ūrj iṣnfsa«√iṣ cac vayamr1mpd |
     ārea«√r̥ bādʰasvava·Ao2s«√bādʰ ducʰunānfsa«dus~√śvi 




agnírŕ̥ṣiḥ pávamānaḥ pā́ñcajanyaḥ puróhitaḥ |
támīmahe mahāgayám || 20||
20. agniNmsn«√aṅg r̥ṣinmsn«√r̥ṣ pavamānajmsn«√pū  
     (pañcau-janyanms«√jan)jmsn (purasa«√pr̥̄-hitajms«√dʰā)jmsn |
     sasr3msa īmaheva·A·1p«√i (mahatjms«√mah-gayanms«√gam)jmsa 




ágne pávasva svápā asmé várcaḥ suvī́ryam |
dádʰadrayíṃ máyi póṣam || 21||
21. agninmsv«√aṅg pavasvava·Ao2s«√pū svapasjmsn  
     vayamr1mpd varcasnnsa«√ruc suvīryajnsa«su~√vīr |
     dadʰadvp·Ae3s«√dʰā rayinmsa«√rā ahamr1msl poṣanmsa«√puṣ 




pávamāno áti srídʰo'bʰyàrṣati suṣṭutím |
sū́ro ná viśvádarśataḥ || 22||
22. pavamānanmsn«√pū atip sridʰnfpb«√sridʰ  
     abʰip arṣativp·A·3s«√r̥ṣ suṣṭutinfsa«su~√stu |
     sūranmsn«√sūr nac (viśvanns«√viś-darśatajms«√dr̥ś)jmsn 




sá marmr̥jāná āyúbʰiḥ práyasvānpráyase hitáḥ |
índurátyo vicakṣaṇáḥ || 23||
23. sasr3msn marmr̥jānatp·Amsn«√mr̥j āyunmpi«√i  
     prayasvantjmsn«√prī prayasnnsd«√prī hitajmsn«√hi |
     indunmsn«√ind atyanmsn«√at? vicakṣaṇajmsn«vi~√cakṣ 




pávamāna r̥táṃ br̥hácʰukráṃ jyótirajījanat |
kr̥ṣṇā́ támāṃsi jáṅgʰanat || 24||
24. pavamānanmsn«√pū r̥tannsa«√r̥ br̥hatjnsa«√br̥h  
     śukrajnsa«√śuc jyotisnnsa«√jyot ajījanatvp·U·3s«√jan |
     kr̥ṣṇajnpa«√kr̥ṣ tamasnnpa«√tam jaṅgʰanattp·Amsn«√han 




pávamānasya jáṅgʰnato háreścandrā́ asr̥kṣata |
jīrā́ ajiráśociṣaḥ || 25||
25. pavamānanmsg«√pū jaṅgʰanattp·Amsg«√han  
     harijmsg«√hr̥ candrajmpn«√ścand asr̥kṣatava·U·3p«√sr̥j |
     jīrajmpn«√jinv (ajirajns«√aj-śocisnns«√śuc)jmpn 




pávamāno ratʰī́tamaḥ śubʰrébʰiḥ śubʰráśastamaḥ |
háriścandro marúdgaṇaḥ || 26||
26. pavamānanmsn«√pū ratʰītamajmsn«√r̥  
     śubʰrajmpi«√śubʰ (śubʰrajms«√śubʰ-śastamajms«√śaṃs)jmsn |
     (harijms«√hr̥-ścandrajms«√ścand)jmsn (marutNms-gaṇanms«√gaṇ)jmsn 




pávamāno vyàśnavadraśmíbʰirvājasā́tamaḥ |
dádʰatstotré suvī́ryam || 27||
27. pavamānanmsn«√pū vip aśnavatvp·Ae3s«√aś  
     raśminmpi«√raś (vājanms«√vāj-sātamajms«√san)jmsn |
     dadʰattp·Amsn«√dʰā stotr̥nmsd«√stu suvīryannsa«su~√vīr 




prá suvāná índurakṣāḥ pavítramátyavyáyam |
punāná índuríndramā́ || 28||
28. prap suvānata·Amsn«√su indunmsn«√ind akṣārvp·U·3s«√kṣar  
     pavitrannsa«√pū atip avyayajmsa |
     punānajmsn«√pū indunmsn«√ind indraNmsa«√ind āp 




eṣá sómo ádʰi tvací gávāṃ krīḷatyádribʰiḥ |
índraṃ mádāya jóhuvat || 29||
29. eṣasr3msn somanmsn«√su adʰip tvacnfsl«√tvac  
     gonfpg krīḷativp·A·3s«√krīḷ adrinmpi«√dr̥ |
     indraNmsa«√ind madanmsd«√mad johuvattp·Amsn«√hve 




yásya te dyumnávatpáyaḥ pávamānā́bʰr̥taṃ diváḥ |
téna no mr̥ḷa jīváse || 30||
30. yadr3nsg tvamr2msg dyumnavatjnsn payasnnsn«√pī  
     pavamānanmsv«√pū ābʰr̥tajnsn«ā~√bʰr̥ dyunmsb |
     tadr3nsi vayamr1mpa mr̥ḷavp·Ao2s«√mr̥ḷ jīvasev···D··«√jīv 





Sūkta 9.67 

tváṃ somāsi dʰārayúrmandrá ójiṣṭʰo adʰvaré |
pávasva maṃhayádrayiḥ || 1||
1.  tvamr2msn somaNmsv«√su asivp·A·2s«√as (dʰāranms«√dʰr̥-yujms«√yu)jmsn  
    mandrajmsn«√mand ojiṣṭʰajmsn«√vaj adʰvaranmsl«a~√dʰvr̥ |
    pavasvava·Ao2s«√pū (maṃhayatjms«√maṃh-rayinms«√rā)jmsn 




tváṃ sutó nr̥mā́dano dadʰanvā́nmatsaríntamaḥ |
índrāya sūrírándʰasā || 2||
2.  tvamr2msn sutajmsn«√su (nr̥nms-mādanajms«√mad)jmsn  
    dadʰanvaṃstp·Insn«√dʰanv (madnfs«√mad-sarintamajms«√sr̥)jmsn |
    indraNmsd«√ind sūrinmsn«√su andʰasnnsi«√andʰ 




tváṃ suṣvāṇó ádribʰirabʰyàrṣa kánikradat |
dyumántaṃ śúṣmamuttamám || 3||
3.  tvamr2msn suṣvāṇata·Amsn«√su adrinmpi«√dr̥  
    abʰip arṣavp·Ao2s«√r̥ṣ kanikradattp·Amsn«√krand |
    dyumantjmsa«√dyut śuṣmanmsa«√śuṣ uttamajmsa 




índurhinvānó arṣati tiró vā́rāṇyavyáyā |
hárirvā́jamacikradat || 4||
4.  indunmsn«√ind hinvānata·Amsn«√hi arṣativp·A·3s«√r̥ṣ  
    tirasa«√tr̥̄ vārannpa«√vr̥2 avyayajnpa |
    harijmsn«√hr̥ vājanmsa«√vāj acikradatvp·U·3s«√krand 




índo vyávyamarṣasi ví śrávāṃsi ví saúbʰagā |
ví vā́jānsoma gómataḥ || 5||
5.  indunmsv«√ind vip avyajnsa arṣasivp·A·2s«√r̥ṣ vip  
    śravasnnpa«√śru vip saubʰagannpa«su~√bʰaj |
    vip vājanmpa«√vāj somaNmsv«√su gomatjmpa 




ā́ na indo śatagvínaṃ rayíṃ gómantamaśvínam |
bʰárā soma sahasríṇam || 6||
6.  āp vayamr1mpd indunmsv«√ind (śatau-gvinnms)nmsa  
    rayinmsa«√rā gomantjmsa aśvinjmsa«√aś |
    bʰaravp·Ao2s«√bʰr̥ somaNmsv«√su sahasrinjmsa 




pávamānāsa índavastiráḥ pavítramāśávaḥ |
índraṃ yā́mebʰirāśata || 7||
7.  pavamānajmpn«√pū indunmpn«√ind  
    tirasa«√tr̥̄ pavitrannsa«√pū āśujmpn«√aś |
    indraNmsa«√ind yāmanmpi«√yām āśatava·A·3p«√āś 




kakuháḥ somyó rása índuríndrāya pūrvyáḥ |
āyúḥ pavata āyáve || 8||
8.  kakuhajmsn somyajmsn«√su rasanmsn«√ras  
    indunmsn«√ind indraNmsd«√ind pūrvyajmsn«√pr̥̄ |
    āyujmsn«√i pavateva·A·3s«√pū āyujmsd«√i 




hinvánti sū́ramúsrayaḥ pávamānaṃ madʰuścútam |
abʰí girā́ sámasvaran || 9||
9.  hinvantivp·A·3p«√hi sūranmsa«√sūr usrinfpn«√usr̥  
    pavamānanmsa«√pū (madʰunns«√madʰ-ścutjms«√ścut)jmsa |
    abʰip gīrnfsi«√gr̥̄ samp asvaranvp·Aa3p«√svr̥ 




avitā́ no ajā́śvaḥ pūṣā́ yā́maniyāmani |
ā́ bʰakṣatkanyā̀su naḥ || 10||
10. avitr̥nmsn«√av vayamr1mpg (ajanms«√aj-aśvanms«√aś)jmsn  
     pūṣanNmsn«√pūṣ (yāmannnsl«√yām-yāmannnsl«√yām)a |
     āp bʰakṣatvp·Ae3s«√bʰaj kanyānfpl«√kan vayamr1mpd 




ayáṃ sómaḥ kapardíne gʰr̥táṃ ná pavate mádʰu |
ā́ bʰakṣatkanyā̀su naḥ || 11||
11. ayamr3msn somanmsn«√su (kaparnms-dinjms«√dā)jmsd  
     gʰr̥tannsn«√gʰr̥ nac pavateva·A·3s«√pū madʰujnsn«√madʰ |
     āp bʰakṣatvp·Ae3s«√bʰaj kanyānfpl«√kan vayamr1mpd 




ayáṃ ta āgʰr̥ṇe sutó gʰr̥táṃ ná pavate śúci |
ā́ bʰakṣatkanyā̀su naḥ || 12||
12. ayamr3msn tvamr2msd āgʰr̥ṇijmsv«√gʰr̥ sutajmsn«√su  
     gʰr̥tannsn«√gʰr̥ nac pavateva·A·3s«√pū śucijnsn«√śuc |
     āp bʰakṣatvp·Ae3s«√bʰaj kanyānfpl«√kan vayamr1mpd 




vācó jantúḥ kavīnā́ṃ pávasva soma dʰā́rayā |
devéṣu ratnadʰā́ asi || 13||
13. vācnfsg«√vac jantunmsn«√jan kavinmpg«√kū  
     pavasvava·Ao2s«√pū somaNmsv«√su dʰārānfsi«√dʰr̥ |
     devanmpl«√div (ratnanns«√rā-dʰājms«√dʰā)jmsn asivp·A·2s«√as 




ā́ kaláśeṣu dʰāvati śyenó várma ví gāhate |
abʰí dróṇā kánikradat || 14||
14. āp kalaśanmpl«√kal? dʰāvativp·A·3s«√dʰāv  
     śyenanmsn varmannnsa«√vr̥ vip gāhateva·A·3s«√gāh |
     abʰip droṇannpa«√dru kanikradattp·Amsn«√krand 




pári prá soma te rásó'sarji kaláśe sutáḥ |
śyenó ná taktó arṣati || 15||
15. parip prap somaNmsv«√su tvamr2msg rasanmsn«√ras  
     asarjivp·U·3s«√sr̥j kalaśanmsl«√kal? sutajmsn«√su |
     śyenanmsn nac taktajmsn«√tak arṣativp·A·3s«√r̥ṣ 




pávasva soma mandáyanníndrāya mádʰumattamaḥ || 16||
16. pavasvava·Ao2s«√pū somaNmsv«√su mandayantp·Amsn«√mand  
     indraNmsd«√ind madʰumattamajmsn«√madʰ 




ásr̥grandevávītaye vājayánto rátʰā iva || 17||
17. asr̥granva·U·3p«√sr̥j (devanms«√div-vītinfs«√vī)nfsd  
     vājayantjmpn«√vāj ratʰanmpn«√r̥ ivac 




té sutā́so madíntamāḥ śukrā́ vāyúmasr̥kṣata || 18||
18. sasr3mpn sutajmpn«√su madintamajmpn«√mad  
     śukrajmpn«√śuc vāyuNmsa«√vā asr̥kṣatava·U·3p«√sr̥j 




grā́vṇā tunnó abʰíṣṭutaḥ pavítraṃ soma gacʰasi |
dádʰatstotré suvī́ryam || 19||
19. grāvannmsi«√gr̥̄ tunnajmsn«√tud abʰiṣṭutajmsn«abʰi~√stu  
     pavitrannsa«√pū somaNmsv«√su gacʰasivp·A·2s«√gam |
     dadʰattp·Amsn«√dʰā stotr̥nmsd«√stu suvīryannsa«su~√vīr 




eṣá tunnó abʰíṣṭutaḥ pavítramáti gāhate |
rakṣohā́ vā́ramavyáyam || 20||
20. eṣasr3msn tunnajmsn«√tud abʰiṣṭutajmsn«abʰi~√stu  
     pavitrannsa«√pū atip gāhateva·A·3s«√gāh |
     (rakṣasnms«√rakṣ-hannms«√han)nmsn vāranmsa«√vr̥2 avyayajmsa 




yádánti yácca dūraké bʰayáṃ vindáti mā́mihá |
pávamāna ví tájjahi || 21||
21. yadr3nsn antia yadr3nsn cac dūrakanmsl«√dū  
     bʰayannsn«√bʰī vindativp·A·3s«√vid ahamr1msa ihaa |
     pavamānanmsv«√pū vip tadr3nsa jahivp·Ao2s«√han 




pávamānaḥ só adyá naḥ pavítreṇa vícarṣaṇiḥ |
yáḥ potā́ sá punātu naḥ || 22||
22. pavamānanmsn«√pū sasr3msn adyaa vayamr1mpd  
     pavitrannsi«√pū vicarṣaṇijmsn«vi~√kr̥ṣ |
     yasr3msn potr̥nmsn«√pū sasr3msn punātuvp·Ao3s«√pū vayamr1mpa 




yátte pavítramarcíṣyágne vítatamantárā́ |
bráhma téna punīhi naḥ || 23||
23. yadr3nsn tvamr2msg pavitrannsn«√pū arcisnnsl«√arc  
     agniNmsv«√aṅg vitatajnsn«vi~√tan antara āp |
     brahmannsa«√br̥h tadr3nsi punīhivp·Ao2s«√pū vayamr1mpa 




yátte pavítramarcivádágne téna punīhi naḥ |
brahmasavaíḥ punīhi naḥ || 24||
24. yadr3nsn tvamr2msg pavitrannsn«√pū arcivatjnsn«√arc  
     agniNmsv«√aṅg tadr3nsi punīhivp·Ao2s«√pū vayamr1mpa |
     (brahmanns«√br̥h-savanms«√su)nmpi punīhivp·Ao2s«√pū vayamr1mpa 




ubʰā́bʰyāṃ deva savitaḥ pavítreṇa savéna ca |
mā́ṃ punīhi viśvátaḥ || 25||
25. ubʰajndi devanmsv«√div savitr̥Nmsv«√sū  
     pavitrannsi«√pū savajnsi«√sū cac |
     ahamr1msa punīhivp·Ao2s«√pū viśvatasa«√viś 




tribʰíṣṭváṃ deva savitarvárṣiṣṭʰaiḥ soma dʰā́mabʰiḥ |
ágne dákṣaiḥ punīhi naḥ || 26||
26. triu tvamr2msn devanmsv«√div savitr̥Nmsv«√sū  
     varṣiṣṭʰajnpi«√vr̥dʰ somaNmsv«√su dʰāmannnpi«√dʰā |
     agniNmsv«√aṅg dakṣanmpi«√dakṣ punīhivp·Ao2s«√pū vayamr1mpa 




punántu mā́ṃ devajanā́ḥ punántu vásavo dʰiyā́ |
víśve devāḥ punītá mā jā́tavedaḥ punīhí mā || 27||
27. punantuvp·Ao3p«√pū ahamr1msa (devanms«√div-jananms«√jan)nmpn  
     punantuvp·Ao3p«√pū vasujmpn«√vas dʰīnfsi«√dʰī |
     viśvajmpv«√viś devanmpv«√div punītavp·Ao2p«√pū ahamr1msa (jātanms«√jan-vedajms«√vid)nmsn punīhivp·Ao2s«√pū ahamr1msa 




prá pyāyasva prá syandasva sóma víśvebʰiraṃśúbʰiḥ |
devébʰya uttamáṃ havíḥ || 28||
28. prap pyāyasvava·Ao2s«√pyai prap syandasvava·Ao2s«√syand  
     somaNmsv«√su viśvajmpi«√viś aṃśunmpi«√aś |
     devanmpd«√div uttamajmsa havisnnsa«√hu 




úpa priyáṃ pánipnataṃ yúvānamāhutīvŕ̥dʰam |
áganma bíbʰrato námaḥ || 29||
29. upap priyajmsa«√prī panipanattp·Amsa«√pan  
     yuvānanmsa«√yu (āhutinfs«ā~√hu-vr̥dʰjms«√vr̥dʰ)jmsa |
     aganmavp·Aa1p«√gam bibʰrattp·Ampn«√bʰr̥ namasnnsa«√nam 




alā́yyasya paraśúrnanāśa támā́ pavasva deva soma |
ākʰúṃ cidevá deva soma || 30||
30. alāyyanmsg«√r̥ (parajms«√pr̥-śujms«√śo)nmsn nanāśavp·I·3s«√naś  
     sasr3msa āp pavasvava·Ao2s«√pū devanmsv«√div somaNmsv«√su |
     ākʰunmsa«ā~√kʰan cidc evac devanmsv«√div somaNmsv«√su 




yáḥ pāvamānī́radʰyétyŕ̥ṣibʰiḥ sámbʰr̥taṃ rásam |
sárvaṃ sá pūtámaśnāti svaditáṃ mātaríśvanā || 31||
31. yasr3msn pāvamānīnfpa«√pū adʰyetivp·A·3s«adʰi~√i  
     r̥ṣinmpi«√r̥ṣ sambʰr̥tajmsa«sam~√bʰr̥ rasanmsa«√ras |
     sarvanmsa sasr3msn pūtajmsa«√pū aśnātivp·A·3s«√aś2 svaditajmsa«√svad (mātr̥nfsl«√mā-śvanjms«√śvi)Nmsi 




pāvamānī́ryó adʰyétyŕ̥ṣibʰiḥ sámbʰr̥taṃ rásam |
tásmai sárasvatī duhe kṣīráṃ sarpírmádʰūdakám || 32||
32. pāvamānīnfpa«√pū yasr3msn adʰyetivp·A·3s«adʰi~√i  
     r̥ṣinmpi«√r̥ṣ sambʰr̥tajmsa«√bʰr̥ rasanmsa«√ras |
     sasr3msd sarasvatīNfsn«sa~√ras duhevp·A·3s«√duh kṣīrannsa«√kṣar sarpisnnsa madʰunnsa«√madʰ udakannsa«√ud 





Sūkta 9.68 

prá devámácʰā mádʰumanta índavó'siṣyadanta gā́va ā́ ná dʰenávaḥ |
barhiṣádo vacanā́vanta ū́dʰabʰiḥ parisrútamusríyā nirṇíjaṃ dʰire || 1||
1.  prap devanmsa«√div acʰāp madʰumantjmpn«√madʰ indunmpn«√ind  
    asiṣyadantavp·U·3p«√syand gonfpn āp nac dʰenunfpn«√dʰe |
    (barhisnns«√barh-sadjms«√sad)jmpn vacanāvantjmpn«√vac ūdʰannnpi«√ūdʰ  
    parisrutjfsa«pari~√sru usriyajmpn nirṇijnfsa«nis~√nij dʰireva·A·3p«√dʰā 




sá róruvadabʰí pū́rvā acikradadupārúhaḥ śratʰáyansvādate háriḥ |
tiráḥ pavítraṃ pariyánnurú jráyo ní śáryāṇi dadʰate devá ā́ váram || 2||
2.  sasr3msn roruvattp·Amsn«√ru abʰip pūrvanfpa«√pur acikradatva·U·3s«√krand  
    upāruhnfpa«upa-ā~√ruh śratʰayanttp·Amsn«√śratʰ svādateva·A·3s«√svad harijmsn«√hr̥ |
    tirasa«√tr̥̄ pavitrannsa«√pū pariyanttp·Amsn«pari~√i urujnsa«√vr̥ jrayasnnsa«√jri  
    nip śaryannpa«√śrī dadʰateva·A·3s«√dʰā devanmsn«√div āp varanmsa«√vr̥ 




ví yó mamé yamyā̀ saṃyatī́ mádaḥ sākaṃvŕ̥dʰā páyasā pinvadákṣitā |
mahī́ apāré rájasī vivévidadabʰivrájannákṣitaṃ pā́ja ā́ dade || 3||
3.  vip yasr3msn mameva·I·3s«√mā yamījfda«√yam saṃyatījfda«sam~√i madanmsn«√mad  
    (sākama«sa~√añc-vr̥dʰjms«√vr̥dʰ)jfda payasnnsi«√pī pinvatvp·AE3s«√pinv akṣitjnsi«a~√kṣi |
    mahjnda«√mah apārajnda«a~√pr̥ rajasnnda«√raj vivevidattp·Amsn«vi~√vid  
    abʰivrajanttp·Amsn«abʰi~√vraj akṣitajnsa«a~√kṣi pājasnnsa«√pāj āp dadevp·I·3s«√dā 




sá mātárā vicáranvājáyannapáḥ prá médʰiraḥ svadʰáyā pinvate padám |
aṃśúryávena pipiśe yató nŕ̥bʰiḥ sáṃ jāmíbʰirnásate rákṣate śíraḥ || 4||
4.  sasr3msn mātr̥nfda«√mā vicaranttp·Amsn«vi~√car vājayanttp·Amsn«√vāj apnfpa  
    prap medʰirajmsn«√midʰ (svanms-dʰājfs«√dʰā)nfsi pinvateva·A·3s«√pinv padannsa«√pad |
    aṃśunmsn«√aś yavanmsi pipiśevp·I·3s«√piś yatajmsn«√yam nr̥nmpi  
    samp jāmijfpi«√jan nasatetp·Amsd«√nas rakṣatetp·Amsd«√rakṣ śirasnnsa 




sáṃ dákṣeṇa mánasā jāyate kavírr̥tásya gárbʰo níhito yamā́ paráḥ |
yū́nā ha sántā pratʰamáṃ ví jajñaturgúhā hitáṃ jánima némamúdyatam || 5||
5.  samp dakṣajnsi«√dakṣ manasnnsi«√man jāyateva·A·3s«√jan kavinmsn«√kū  
    r̥tannsg«√r̥ garbʰanmsn«√grah nihitajmsn«ni~√dʰā yamanmda«√yam parasa«√pr̥ |
    yuvanjmdn«√yu hac santjndn«√as pratʰamama vip jajñaturvp·I·3d«√jan  
    guhanmsi«√guh hitajnsn«√dʰā janimannnsn«√jan nemajnsn udyatajnsn«√yam 




mandrásya rūpáṃ vividurmanīṣíṇaḥ śyenó yádándʰo ábʰaratparāvátaḥ |
táṃ marjayanta suvŕ̥dʰaṃ nadī́ṣvā́m̐ uśántamaṃśúṃ pariyántamr̥gmíyam || 6||
6.  mandrajmsg«√mand rūpannsa«√rūp vividurvp·I·3p«√vid manīṣinnmpn«√man  
    śyenanmsn yadc andʰasnnsa«√andʰ abʰaratvp·Aa3s«√bʰr̥ parāvatnfsb«√pr̥ |
    sasr3msa marjayantavp·A·3p«√mr̥j suvr̥dʰajmsa«su~√vr̥dʰ nadīnfpl«√nad āp  
    uśanttp·Ams?«√vaś aṃśunmsa«√aś pariyantjmsa«pari~√i (r̥cnfs«√r̥c-mīnfs«√mā)jmsa 




tvā́ṃ mr̥janti dáśa yóṣaṇaḥ sutáṃ sóma ŕ̥ṣibʰirmatíbʰirdʰītíbʰirhitám |
ávyo vā́rebʰirutá deváhūtibʰirnŕ̥bʰiryató vā́jamā́ darṣi sātáye || 7||
7.  tvamr2msa mr̥jantivp·A·3p«√mr̥j daśau yoṣannfpn«√yu sutajmsa«√su  
    somaNmsv«√su r̥ṣinmpi«√r̥ṣ matinfpi«√man dʰītinfpi«√dʰī hitajmsa«√hi |
    avinfsg vāranmpi«√vr̥2 utac (devanms«√div-hūtinfs«√hve)nfpi  
    nr̥nmpi yatajmsn«√yam vājanmsa«√vāj āp darṣivp·Ao2s«√dr̥̄ sātinfsd«√san 




pariprayántaṃ vayyàṃ suṣaṃsádaṃ sómaṃ manīṣā́ abʰyànūṣata stúbʰaḥ |
yó dʰā́rayā mádʰumām̐ ūrmíṇā divá íyarti vā́caṃ rayiṣā́ḷámartyaḥ || 8||
8.  pariprayantjmsa«pari-pra~√i vayyanmsa«√vī suṣaṃsadjmsa«su-sam~√sad ​
    somanmsa«√su manīṣānfpn«√man abʰip anūṣatavp·U·3p«√nū stubʰnfpn«√stubʰ |
    yasr3msn dʰārānfsi«√dʰr̥ madʰumantjmsn«√madʰ ūrminmsi«√r̥ dyunmsb  
    iyartivp·A·3s«√r̥ vācnfsa«√vac (rayinms«√rā-ṣāṭjms«√sah)jmsn amartyajmsn«a~√mr̥ 




ayáṃ divá iyarti víśvamā́ rájaḥ sómaḥ punānáḥ kaláśeṣu sīdati |
adbʰírgóbʰirmr̥jyate ádribʰiḥ sutáḥ punāná índurvárivo vidatpriyám || 9||
9.  ayamr3msn dyunmsb iyartivp·A·3s«√r̥ viśvannsa«√viś āp rajasnnsa«√raj  
    somanmsn«√su punānajmsn«√pū kalaśanmpl«√kal? sīdativp·A·3s«√sad |
    apnfpi gonfpi mr̥jyatevp·A·3s«√mr̥j adrinmpi«√dr̥ sutajmsn«√su  
    punānajmsn«√pū indunmsn«√ind varivasnnsa«√vr̥ vidatvp·UE3s«√vid priyajnsa«√prī 




evā́ naḥ soma pariṣicyámāno váyo dádʰaccitrátamaṃ pavasva |
adveṣé dyā́vāpr̥tʰivī́ huvema dévā dʰattá rayímasmé suvī́ram || 10||
10. evac vayamr1mpd somaNmsv«√su pariṣicyamānatp·Amsn«pari~√sic  
     vayasnnsa«√vī dadʰattp·Amsn«√dʰā citratamajnsa«√cit pavasvava·Ao2s«√pū |
     adveṣajndn«a~√dviṣ (dyunmda-pr̥tʰivīnfda«√pr̥tʰ)nfda huvemavp·Ai1p«√hū  
     devanmpn«√div dʰattavp·Ao2p«√dʰā rayinmsa«√rā vayamr1mpl suvīrajmsa«su~√vīr 





Sūkta 9.69 

íṣurná dʰánvanpráti dʰīyate matírvatsó ná mātúrúpa sarjyū́dʰani |
urúdʰāreva duhe ágra āyatyásya vratéṣvápi sóma iṣyate || 1||
1.  iṣunmsn«√iṣ nac dʰanvannnsa«√dʰan pratip dʰīyatevp·A·3s«√dʰā matinfsn«√man  
    vatsanmsn nac mātr̥nfsg«√mā upap sarjivp·U·3s«√sr̥j ūdʰannfsl«√ūdʰ |
    (urujfs«√vr̥-dʰārānfs«√dʰr̥)nfsi ivac duhevp·A·3s«√duh agrannsl«√aṅg āyatīnfsn«ā~√i  
    ayamr3msg vratannpl«√vr̥2 apic somanmsn«√su iṣyateva·A·3s«√iṣ 




úpo matíḥ pr̥cyáte sicyáte mádʰu mandrā́janī codate antárāsáni |
pávamānaḥ saṃtaníḥ pragʰnatā́miva mádʰumāndrapsáḥ pári vā́ramarṣati || 2||
2.  upap uc matinfsn«√man pr̥cyatevp·A·3s«√pr̥c sicyatevp·A·3s«√sic madʰunnsn«√madʰ  
    (mandranms«√mand-ajanīnfs«√aj)nfsn codateva·A·3s«√cud antara āsannnsl«√ās |
    pavamānanmsn«√pū saṃtanijmsn«sam~√stan pragʰnattp·Ampg«pra~√han ivac  
    madʰumantjmsn«√madʰ drapsajmsn parip vāranmsa«√vr̥2 arṣativp·A·3s«√r̥ṣ 




ávye vadʰūyúḥ pavate pári tvací śratʰnīté naptī́ráditerr̥táṃ yaté |
hárirakrānyajatáḥ saṃyató mádo nr̥mṇā́ śíśāno mahiṣó ná śobʰate || 3||
3.  avyajnsl (vadʰūnfs«√vah-yujms«√yu)jmsn pavateva·A·3s«√pū parip tvacnfsl«√tvac  
    śratʰnīteva·A·3s«√śratʰ naptīnfsn«√nap? aditiNfsg«a~√dā r̥tannsa«√r̥ yattp·Amsd«√i |
    harijmsn«√hr̥ akrānvp·U·2s«√krand yajatajmsn«√yaj saṃyatajmsn«sam~√yam madanmsn«√mad  
    (nr̥nms-mnanfs«√man)nnpa śiśānata·Amsn«√śi mahiṣanmsn«√mah nac śobʰateva·A·3s«√śubʰ 




ukṣā́ mimāti práti yanti dʰenávo devásya devī́rúpa yanti niṣkr̥tám |
átyakramīdárjunaṃ vā́ramavyáyamátkaṃ ná niktáṃ pári sómo avyata || 4||
4.  ukṣannmsn«√ukṣ mimātiva·A·3s«√mā pratip yantivp·A·3p«√i dʰenunfpn«√dʰe  
    devanmsg«√div devīnfpn«√div upap yantivp·A·3p«√i niṣkr̥tannsa«nis~√kr̥ |
    atip akramītvp·U·3s«√kram arjunajmsa«√raj vāranmsa«√vr̥2 avyayajmsa  
    atkanmsa nac niktajmsa«√nij parip somanmsn«√su avyatava·U·3s«√vye 




ámr̥ktena rúśatā vā́sasā hárirámartyo nirṇijānáḥ pári vyata |
diváspr̥ṣṭʰáṃ barháṇā nirṇíje kr̥topastáraṇaṃ camvòrnabʰasmáyam || 5||
5.  amr̥ktajnsi«a~√mr̥c ruśatjnsi«√ruc vāsasnnsi«√vas harijmsn«√hr̥  
    amartyajmsn«a~√mr̥ nirṇijānata·Amsn«nis~√nij parip vyatava·UE3s«√vye |
    dyunmsg pr̥ṣṭʰannsa«pra~√stʰā barhaṇāa«√barh nirṇijev···D··«nis~√nij kr̥tavp·Ao3s«√kr̥  
    upastaraṇannsa«upa~√str̥ camūnfdl nabʰasmayajnsa«√nabʰ 




sū́ryasyeva raśmáyo drāvayitnávo matsarā́saḥ prasúpaḥ sākámīrate |
tántuṃ tatáṃ pári sárgāsa āśávo néndrādr̥té pavate dʰā́ma kíṃ caná || 6||
6.  sūryanmsg«√sūr ivac raśminmpn«√raś drāvayitnujmpn«√dru  
    (madnfs«√mad-saranms«√sr̥)jmpn prasupjmpa«pra~√svap sākama«sa~√añc īratevp·A·3p«√īr |
    tantunmsa«√tan tatajmsa«√tan parip sarganmpn«√sr̥j āśujmpn«√aś  
    nac indraNmsb«√ind r̥tannsl«√r̥ pavateva·A·3s«√pū dʰāmannnsn«√dʰā kimr3nsn canac 




síndʰoriva pravaṇé nimná āśávo vŕ̥ṣacyutā mádāso gātúmāśata |
śáṃ no niveśé dvipáde cátuṣpade'smé vā́jāḥ soma tiṣṭʰantu kr̥ṣṭáyaḥ || 7||
7.  sindʰunmsg«√sindʰ ivac pravaṇanmsl«pra~√vaṇ nimnannsl«√ni āśujmpn«√aś  
    (vr̥ṣannms«√vr̥ṣ-cyutajms«√cyut)jmpn madajmpn«√mad gātunmsa«√gā āśatava·A·3p«√āś |
    śama«√śam vayamr1mpd niveśanmsl«ni~√viś (dviu-padjms«√pad)nnsd (caturu-padjms«√pad)nnsd  
    vayamr1mpd vājajmpn«√vāj somaNmsv«√su tiṣṭʰantuvp·Ao3p«√stʰā kr̥ṣṭinfpn«√kr̥ṣ 




ā́ naḥ pavasva vásumaddʰíraṇyavadáśvāvadgómadyávamatsuvī́ryam |
yūyáṃ hí soma pitáro máma stʰána divó mūrdʰā́naḥ prástʰitā vayaskŕ̥taḥ || 8||
8.  āp vayamr1mpd pavasvava·Ao2s«√pū vasumatjnsa«√vas hiraṇyavatjnsa«√hr̥  
    aśvāvatjnsa«√aś gomatjnsa yavamatjnsa suvīryannsa«su~√vīr |
    tvamr2mpn hic somaNmsv«√su pitr̥nmpn ahamr1msg stʰanavp·A·3p«√as  
    dyunmsg mūrdʰannmpn prastʰitajmpn«pra~√stʰā (vayasnns«√vī-kr̥tjms«√kr̥)jmpn 




eté sómāḥ pávamānāsa índraṃ rátʰā iva prá yayuḥ sātímácʰa |
sutā́ḥ pavítramáti yantyávyaṃ hitvī́ vavríṃ haríto vr̥ṣṭímácʰa || 9||
9.  etasr3mpn somanmpn«√su pavamānajmpn«√pū indraNmsa«√ind  
    ratʰanmpn«√r̥ ivac prap yayusvp·I·3p«√yā sātinfsa«√san acʰāp |
    sutajmpn«√su pavitrannsa«√pū atip yantivp·A·3p«√i avyajnsa  
    hitvītp·A???«√hā vavrinmsa«√vr̥ haritjfpn«√hr̥ vr̥ṣṭinfsa«√vr̥ṣ acʰāp 




índavíndrāya br̥haté pavasva sumr̥ḷīkó anavadyó riśā́dāḥ |
bʰárā candrā́ṇi gr̥ṇaté vásūni devaírdyāvāpr̥tʰivī prā́vataṃ naḥ || 10||
10. indunmsn«√ind indraNmsd«√ind br̥hatjmsd«√br̥h pavasvava·Ao2s«√pū  
     sumr̥ḷīkajmsn«su~√mr̥ḷ anavadyajmsn«an-a~√vad (riśanms«√riś-adasnns«√ad)nmsn |
     bʰaravp·Ao2s«√bʰr̥ candrannpa«√ścand gr̥ṇattp·Amsd«√gr̥̄ vasunnpa«√vas  
     devanmpi«√div (dyunmda-pr̥tʰivīnfda«√pr̥tʰ)nfdv prap avatamvp·AE2p«√av vayamr1mpa 





Sūkta 9.70 

trírasmai saptá dʰenávo duduhre satyā́māśíraṃ pūrvyé vyomani |
catvā́ryanyā́ bʰúvanāni nirṇíje cā́rūṇi cakre yádr̥taírávardʰata || 1||
1.  triu ayamr3msd saptau dʰenunfpn«√dʰe duduhreva·I·3p«√duh  
    satyajfsa«√as āśirnfsa«ā~√śrī pūrvyajnsl«√pr̥̄ vyomannnsl«√vye |
    caturu anyajnpa bʰuvanannpa«√bʰū nirṇijnfsd«nis~√nij  
    cārujnpa«√can cakrevp·I·3s«√kr̥ yada r̥tannpi«√r̥ avardʰatava·Aa3s«√vr̥dʰ 




sá bʰíkṣamāṇo amŕ̥tasya cā́ruṇa ubʰé dyā́vā kā́vyenā ví śaśratʰe |
téjiṣṭʰā apó maṃhánā pári vyata yádī devásya śrávasā sádo vidúḥ || 2||
2.  sasr3msn bʰikṣamāṇata·Amsn«√bʰaj amr̥tannsg«a~√mr̥ cārujnsg«√can  
    ubʰajmda dyunmda kāvyannsi«√kū vip śaśratʰeva·I·3s«√śratʰ |
    tejiṣṭʰājfpa«√tej apnfpa maṃhanāa«√maṃh parip vyatava·UE3s«√vye  
    yadr3nsl devanmsg«√div śravasnnsi«√śru sadasnnsa«√sad vidurvp·I·3p«√vid 




té asya santu ketávó'mr̥tyavó'dābʰyāso janúṣī ubʰé ánu |
yébʰirnr̥mṇā́ ca devyā̀ ca punatá ā́dídrā́jānaṃ manánā agr̥bʰṇata || 3||
3.  sasr3mpn ayamr3msg santuvp·Ao3p«√as ketunmpn«√cit amr̥tyujmpn«a~√mr̥  
    adābʰyajmpn«a~√dabʰ janusnnda«√jan ubʰajnda anup |
    yasr3mpi (nr̥nms-mnanfs«√man)nnpa cac devyājnpa«√div cac punatevp·Ae3s«  
    ātc idc rājannmsa«√rāj mananajmpn«√man agr̥bʰṇatava·Aa3s«√grah 




sá mr̥jyámāno daśábʰiḥ sukármabʰiḥ prá madʰyamā́su mātŕ̥ṣu pramé sácā |
vratā́ni pānó amŕ̥tasya cā́ruṇa ubʰé nr̥cákṣā ánu paśyate víśau || 4||
4.  sasr3msn mr̥jyamānata·Amsn«√mr̥j daśau sukarmanjnpi«su~√kr̥  
    prap madʰyamajfpl mātr̥nfpl«√mā pramev···D··«pra~√mā sacāa«√sac |
    vratannpa«√vr̥2 pānajmsn«√pā2 amr̥tannsg«a~√mr̥ cārujnsg«√can  
    ubʰajfda (nr̥nms-cakṣasnms«√cakṣ)nmsn anup paśyateva·A·3s«√paś viśnfda«√viś 




sá marmr̥jāná indriyā́ya dʰā́yasa óbʰé antā́ ródasī harṣate hitáḥ |
vŕ̥ṣā śúṣmeṇa bādʰate ví durmatī́rādédiśānaḥ śaryahéva śurúdʰaḥ || 5||
5.  sasr3msn marmr̥jānatp·Amsn«√mr̥j indriyajnsd«√ind dʰāyasnnsd«√dʰe  
    āp ubʰajnda antara rodasnnda harṣateva·A·3s«√hr̥ṣ hitajmsn«√dʰā |
    vr̥ṣannmsn«√vr̥ṣ śuṣmanmsi«√śuṣ bādʰateva·A·3s«√bādʰ vip durmatinfpa«dus~√man  
    ādediśānatp·Amsn«ā~√diś (śaryanns«√śrī-hanjms«√han)nmsn ivac śurudʰnfpa 




sá mātárā ná dádr̥śāna usríyo nā́nadadeti marútāmiva svanáḥ |
jānánnr̥táṃ pratʰamáṃ yátsvàrṇaraṃ práśastaye kámavr̥ṇīta sukrátuḥ || 6||
6.  sasr3msn mātr̥nmdn«√mā nac dadr̥śānata·Imsn«√dr̥ś usriyajmsn  
    nānadattp·Amsn«√nad etivp·A·3s«√i marutNmpg ivac svananmsn«√svan |
    jānanttp·Amsn«√jñā r̥tannsa«√r̥ pratʰamajnsa yadr3nsa svarṇaranmsn  
    praśastinfsd«pra~√śaṃs kamc avr̥ṇītava·Aa3s«√vr̥2 sukratujmsn«su~√kr̥ 




ruváti bʰīmó vr̥ṣabʰástaviṣyáyā śŕ̥ṅge śíśāno háriṇī vicakṣaṇáḥ |
ā́ yóniṃ sómaḥ súkr̥taṃ ní ṣīdati gavyáyī tvágbʰavati nirṇígavyáyī || 7||
7.  ruvativp·A·3s«√ru bʰīmajmsn«√bʰī (vr̥ṣannms«√vr̥ṣ-bʰajms«√bʰā)jmsn taviṣyānfsi«√tu  
    śr̥ṅgannda«√śr̥ṅ? śiśānata·Amsn«√śi harijnda«√hr̥ vicakṣaṇajmsn«√cakṣ |
    āp yoninmsa«√yu somanmsn«√su sukr̥tajmsa«su~√kr̥ nip sīdativp·A·3s«√sad  
    gavyayījfsn tvacnfsn«√tvac bʰavativp·A·3s«√bʰū nirṇijnfsn«nis~√nij avyayījfsn 




śúciḥ punānástanvàmarepásamávye hárirnyàdʰāviṣṭa sā́navi |
júṣṭo mitrā́ya váruṇāya vāyáve tridʰā́tu mádʰu kriyate sukármabʰiḥ || 8||
8.  śucijmsn«√śuc punānajmsn«√pū tanūnfsa«√tan arepasjfsa«a~√rip  
    avyajnsl harijmsn«√hr̥ nip adʰāviṣṭavp·U·3s«√dʰāv sānunnsl«√san |
    juṣṭajmsn«√juṣ mitraNmsd«√mitʰ varuṇaNmsd«√vr̥ vāyuNmsd«√vā  
    (triu-dʰātunns«√dʰā)jnsa madʰunnsa«√madʰ kriyatevp·A·3s«√kr̥ sukarmannmpi«su~√kr̥ 




pávasva soma devávītaye vŕ̥ṣéndrasya hā́rdi somadʰā́namā́ viśa |
purā́ no bādʰā́dduritā́ti pāraya kṣetravíddʰí díśa ā́hā vipr̥cʰaté || 9||
9.  pavasvava·Ao2s«√pū somaNmsv«√su (devanms«√div-vītinfs«√vī)nfsd vr̥ṣannmsn«√vr̥ṣ  
    indraNmsg«√ind hārdinnsa«√hr̥ (somanms«√su-dʰānajms«√dʰā)nnsa āp viśavp·Ao2s«√viś |
    purāa«√pr̥̄ vayamr1mpg bādʰanmsb«√bādʰ duritannpa«dus~√i atip pārayavp·Ao2s«√pr̥  
    (kṣetranns«√kṣi-vidjms«√vid)jmsn hic diśnfpa«√diś āhavp·A·3s«√ah vipr̥cʰattp·Amsd«vi~√pracʰ 




hitó ná sáptirabʰí vā́jamarṣéndrasyendo jaṭʰáramā́ pavasva |
nāvā́ ná síndʰumáti parṣi vidvā́ñcʰū́ro ná yúdʰyannáva no nidá spaḥ || 10||
10. hitajmsn«√hi nac saptinmsn abʰip vājanmsa«√vāj arṣavp·Ao2s«√r̥ṣ  
     indraNmsg«√ind indunmsv«√ind jaṭʰarannsa āp pavasvava·Ao2s«√pū |
     naunfsi nac sindʰunmsa«√sindʰ atip parṣivp·Ue2s«√pr̥ vidvaṅstp·Imsn«√vid  
     śūranmsn«√śūr nac yudʰyantp·Amsn«√yudʰ avap vayamr1mpa nidnfsb«√nid sparvp·Ue2s«√spr̥ 





Sūkta 9.71 

ā́ dákṣiṇā sr̥jyate śuṣmyā̀sádaṃ véti druhó rakṣásaḥ pāti jā́gr̥viḥ |
háriropaśáṃ kr̥ṇute nábʰaspáya upastíre camvòrbráhma nirṇíje || 1||
1.  āp dakṣiṇānfsn«√dakṣ sr̥jyatevp·A·3s«√sr̥j śuṣminnmsn«√śuṣ āsadanmsa«ā~√sad  
    vetivp·A·3s«√vī druhjmsb«√druh rakṣasnmsb«√rakṣ pātivp·A·3s«√pā2 jāgr̥vijmsn«√jāgr̥ |
    harijmsn«√hr̥ opaśanmsa«upa~√śī kr̥ṇuteva·A·3s«√kr̥ nabʰasnnsa«√nabʰ payasnnsa«√pī  
    upastirnfsd«upa~√str̥ camūnfdl brahmannsa«√br̥h nirṇijenfsd«nis~√nij 




prá kr̥ṣṭihéva śūṣá eti róruvadasuryàṃ varṇaṃ ní riṇīte asya tám |
jáhāti vavríṃ pitúreti niṣkr̥támupaprútaṃ kr̥ṇute nirṇíjaṃ tánā || 2||
2.  prap (kr̥ṣṭinfs«√kr̥ṣ-hanjms«√han)jmsn ivac śūṣajmsn«√śvi etivp·A·3s«√i roruvattp·Amsn«√ru  
    asuryajmsa«√as varṇanmsa«√vr̥ nip riṇīteva·A·3s«√rī ayamr3msg sasr3msa |
    jahātivp·A·3s«√hā vavrinmsa«√vr̥ pitr̥nmsg etivp·A·3s«√i niṣkr̥tannsa«nis~√kr̥  
    upaprutjfsa«upa~√plu kr̥ṇuteva·A·3s«√kr̥ nirṇijnfsa«nis~√nij tannfsi«√tan 




ádribʰiḥ sutáḥ pavate gábʰastyorvr̥ṣāyáte nábʰasā vépate matī́ |
sá modate násate sā́dʰate girā́ nenikté apsú yájate párīmaṇi || 3||
3.  adrinmpi«√dr̥ sutajmsn«√su pavateva·A·3s«√pū gabʰastinmdl  
    vr̥ṣāyateva·A·3s«√vr̥ṣ nabʰasnnsi«√nabʰ vepateva·A·3s«√vip matinfsi«√man |
    sasr3msn modateva·A·3s«√mud nasateva·A·3s«√nas sādʰateva·A·3s«√sādʰ girnfsi«√gr̥̄  
    nenikteva·A·3s«√nij apnfpl yajateva·A·3s«√yaj parīmannmsl«√pr̥̄ 




pári dyukṣáṃ sáhasaḥ parvatāvŕ̥dʰaṃ mádʰvaḥ siñcanti harmyásya sakṣáṇim |
ā́ yásmingā́vaḥ suhutā́da ū́dʰani mūrdʰáñcʰrīṇántyagriyáṃ várīmabʰiḥ || 4||
4.  parip (dyunms-kṣajms«√kṣi)jmsa sahasjnsg«√sah (parvatanms-āvr̥dʰjms«ā~√vr̥dʰ)jmsa  
    madʰunnsg«√madʰ siñcantivp·A·3p«√sic harmyajnsg«√gr̥h sakṣaṇijmsa«√sac |
    āp yasr3msl gonfpn (suhutanms«su~√hū-adjms«√ad)jfpn ūdʰannfsl«√ūdʰ  
    mūrdʰannmsl śrīṇantivp·A·3p«√śrī agriyajmsa«√aṅg varīmannnpi«√vr̥2 




sámī rátʰaṃ ná bʰuríjoraheṣata dáśa svásāro áditerupástʰa ā́ |
jígādúpa jrayati górapīcyàṃ padáṃ yádasya matútʰā ájījanan || 5||
5.  samp īc ratʰanmsa«√r̥ nac bʰurijnmdl aheṣatava·U·3p«√hi  
    daśau svasr̥nfpn aditiNfsg«a~√dā upastʰanmsl«upa~√stʰā āp |
    jigātvp·UE3s«√gā upap jrayativp·A·3s«√jri gonfsb apīcyajnsa«api~√añc  
    padannsa«√pad yadr3nsa ayamr3msg matutʰajmpn«√man ajījananvp·U·3p«√jan 




śyenó ná yóniṃ sádanaṃ dʰiyā́ kr̥táṃ hiraṇyáyamāsádaṃ devá éṣati |
é riṇanti barhíṣi priyáṃ girā́śvo ná devā́m̐ ápyeti yajñíyaḥ || 6||
6.  śyenanmsn nac yoninmsa«√yu sadanajmsa«√sad dʰīnfsi«√dʰī kr̥tajmsa«√kr̥  
    hiraṇyayajmsa«√hr̥ āsadamv···D··«ā~√sad devanmsn«√div āp īṣativp·A·3s«√īṣ |
    āp īc riṇantivp·A·3p«√rī barhisnnsl«√barh priyajmsa«√prī girnfsi«√gr̥̄  
    aśvanmsn«√aś nac devanmpa«√div apip etivp·A·3s«√i yajñiyajmsn«√yaj 




párā vyàkto aruṣó diváḥ kavírvŕ̥ṣā tripr̥ṣṭʰó anaviṣṭa gā́ abʰí |
sahásraṇītiryátiḥ parāyátī rebʰó ná pūrvī́ruṣáso ví rājati || 7||
7.  parāa«√pr̥ vyaktajmsn«vi~√añj aruṣajmsn«√ruṣ dyunmsb kavinmsn«√kū  
    vr̥ṣannmsn«√vr̥ṣ (triu-pr̥ṣṭʰanns«pra~√stʰā)jmsn anaviṣṭava·U·3s«√nū gonfpa abʰip |
    (sahasrau-nītinfs«√nī)jmsn yasr3mpa (parāa«√pr̥-yasr3ms)jmpa  
    rebʰaNmsn«√ribʰ nac pūrvījfpa«√pr̥̄ uṣasnfpa«√vas vip rājativp·A·3s«√rāj 




tveṣáṃ rūpáṃ kr̥ṇute várṇo asya sá yátrā́śayatsámr̥tā sédʰati sridʰáḥ |
apsā́ yāti svadʰáyā daívyaṃ jánaṃ sáṃ suṣṭutī́ násate sáṃ góagrayā || 8||
8.  tveṣajnsa«√tviṣ rūpannsa«√rūp kr̥ṇuteva·A·3s«√kr̥ varṇanmsn«√vr̥ ayamr3msg sasr3msn  
    yadr3nsl aśayatvp·Aa3s«√śī samr̥tinfsl«sam~√r̥ sedʰattp·Ansl«√sidʰ sridʰnfpa«√sridʰ |
    (apnfs-sanjms«√san)jmsn yātivp·A·3s«√yā (svanms-dʰājfs«√dʰā)nfsi daivyajmsa«√div jananmsa«√jan  
    samp suṣṭutinfpa«su~√stu nasateva·A·3s«√nas samp (gonfs-agranns«√aṅg)jfsi 




ukṣéva yūtʰā́ pariyánnarāvīdádʰi tvíṣīradʰita sū́ryasya |
divyáḥ suparṇó'va cakṣata kṣā́ṃ sómaḥ pári krátunā paśyate jā́ḥ || 9||
9.  ukṣannmsn«√ukṣ ivac yūtʰannpa«√yu pariyanttp·Amsn«pari~√i arāvītvp·U·3s«√ru  
    adʰip tviṣinfpa«√tviṣ adʰitavp·U·3s«√dʰā sūryanmsg«√sūr |
    divyajmsn«√div suparṇajmsn«su~√pr̥ avap cakṣatavp·U·3s«√cakṣ kṣamnfsa  
    somanmsn«√su parip kratunmsi«√kr̥ paśyateva·A·3s«√paśjfpa«√jan 





Sūkta 9.72 

háriṃ mr̥jantyaruṣó ná yujyate sáṃ dʰenúbʰiḥ kaláśe sómo ajyate |
údvā́camīráyati hinváte matī́ puruṣṭutásya káti citparipríyaḥ || 1||
1.  harijmsa«√hr̥ mr̥jantivp·A·3p«√mr̥j aruṣajmsn«√ruṣ nac yujyatevp·A·3s«√yuj  
    samp dʰenunfpi«√dʰe kalaśanmsl«√kal? somanmsn«√su ajyatevp·A·3s«√añj |
    udp vācnfsa«√vac īrayativp·A·3s«√īr hinvateva·A·3s«√hi matinfsi«√man  
    (purua«√pr̥̄-stutajms«√stu)jmsg katia cidc pariprījfpn«pari~√prī 




sākáṃ vadanti bahávo manīṣíṇa índrasya sómaṃ jaṭʰáre yádāduhúḥ |
yádī mr̥jánti súgabʰastayo náraḥ sánīḷābʰirdaśábʰiḥ kā́myaṃ mádʰu || 2||
2.  sākama«sa~√añc vadantivp·A·3p«√vad bahujmpn«√baṃh manīṣinjmpn«√man  
    indraNmsg«√ind somanmsa«√su jaṭʰarannsl yadc āduhurvp·Aa3p«ā~√duh |
    yadr3nsl mr̥jantivp·A·3p«√mr̥j sugabʰastijmpn nr̥nmpn  
    sanīḷānfpi«sa-ni~√sad daśau kāmyajnsa«√kam madʰunnsa«√madʰ 




áramamāṇo átyeti gā́ abʰí sū́ryasya priyáṃ duhitústiró rávam |
ánvasmai jóṣamabʰaradvinaṃgr̥sáḥ sáṃ dvayī́bʰiḥ svásr̥bʰiḥ kṣeti jāmíbʰiḥ || 3||
3.  aramamāṇajmsn«a~√ram atip etivp·A·3s«√i gonfpa abʰip  
    sūryanmsg«√sūr priyajmsa«√prī duhitr̥nfsg«√duh tirasa«√tr̥̄ ravanmsa«√ru |
    anup ayamr3msd joṣanmsa«√juṣ abʰaratvp·Aa3s«√bʰr̥ vinaṃgr̥sajmsn  
    samp dvayījfpi svasr̥nfpi kṣetivp·A·3s«√kṣi jāminfpi«√jan 




nŕ̥dʰūto ádriṣuto barhíṣi priyáḥ pátirgávāṃ pradíva índurr̥tvíyaḥ |
púraṃdʰivānmánuṣo yajñasā́dʰanaḥ śúcirdʰiyā́ pavate sóma indra te || 4||
4.  (nr̥nms-dʰūtajms«√dʰū)jmsn (adrinms«√dr̥-sutajms«√su)jmsn barhisnnsl«√barh priyajmsn«√prī  
    patinmsn«√pā2 gonfpg pradivasa indunmsn«√ind r̥tviyajmsn«√r̥ |
    (purnfsa«√pr̥̄-dʰivantjms«√dʰā)jmsn manusnmsg«√man (yajñanms«√yaj-sādʰanajms«√sādʰ)jmsn  
    śucijmsn«√śuc dʰīnfsi«√dʰī pavateva·A·3s«√pū somanmsn«√su indraNmsv«√ind tvamr2msd 




nŕ̥bāhúbʰyāṃ coditó dʰā́rayā sutò'nuṣvadʰáṃ pavate sóma indra te |
ā́prāḥ krátūnsámajairadʰvaré matī́rvérná druṣáccamvòrā́sadaddʰáriḥ || 5||
5.  (nr̥nms-bāhunms«√bah)nmdi coditajmsn«√cud dʰārānfsi«√dʰr̥ sutajmsn«√su  
    (svajms-dʰajms«√dʰā)a pavateva·A·3s«√pū somanmsn«√su indraNmsv«√ind tvamr2msd |
    āp aprāsvp·U·2s«√prā kratunmpa«√kr̥ samp ajairvp·U·2s«√ji adʰvaranmsl«a~√dʰvr̥ matinfpa«√man  
    vinmsn nac (drunms«√dru-sadjms«√sad)jmsn camūnfdl āp asadatvp·U·3s«√sad harijmsn«√hr̥ 




aṃśúṃ duhanti stanáyantamákṣitaṃ kavíṃ kaváyo'páso manīṣíṇaḥ |
sámī gā́vo matáyo yanti saṃyáta r̥tásya yónā sádane punarbʰúvaḥ || 6||
6.  aṃśunmsa«√aś duhantivp·A·3p«√duh stanayanttp·Amsa«√stan akṣitajmsa«a~√kṣi  
    kavijmsa«√kū kavinmpn«√kū apasnmpn«√ap manīṣinnmpn«√man |
    samp īc gonfpn matinfpn«√man yantivp·A·3p«√i saṃyatasa«sam~√yat  
    r̥tannsg«√r̥ yoninmsl«√yu sadanannsl«√sad (punara-bʰūjms«√bʰū)nfsg 




nā́bʰā pr̥tʰivyā́ dʰarúṇo mahó divò'pā́mūrmaú síndʰuṣvantárukṣitáḥ |
índrasya vájro vr̥ṣabʰó vibʰū́vasuḥ sómo hr̥dé pavate cā́ru matsaráḥ || 7||
7.  nābʰinfsl«√nabʰ pr̥tʰivīnfsg«√pr̥tʰ dʰaruṇajmsn«√dʰr̥ mahjmsg«√mah dyunmsg  
    apnfpg ūrminmsl«√r̥ sindʰunmpl«√sindʰ antara ukṣitajmsn«√ukṣ |
    indraNmsg«√ind vajranmsn«√vaj (vr̥ṣannms«√vr̥ṣ-bʰajms«√bʰā)jmsn (vibʰūjms«vi~√bʰū-vasunns«√vas)jmsn  
    somanmsn«√su hr̥dnnsl pavateva·A·3s«√pū cārujmsn«√can (madnfs«√mad-saranms«√sr̥)jmsn 




sá tū́ pavasva pári pā́rtʰivaṃ rája stotré śíkṣannādʰūnvaté ca sukrato |
mā́ no nírbʰāgvásunaḥ sādanaspŕ̥śo rayíṃ piśáṅgaṃ bahuláṃ vasīmahi || 8||
8.  sasr3msn tuc pavasvava·Ao2s«√pū parip pārtʰivajnsa«√pr̥tʰ rajasnnsa«√raj  
    stotr̥nmsd«√stu śikṣanttp·Amsn«√śak ādʰūnvatnmsd«ā~√dʰu cac sukratujmsv«su~√kr̥ |
    māc vayamr1mpa nirp bʰākvp·UE2s«√bʰaj vasunnsb«√vas (sādananns«√sad-spr̥śjms«√spr̥ś)jnsb  
    rayinmsa«√rā (piśnfs«√piś-aṅganms«√aṅg)jmsa bahulajmsa«√baṃh vasīmahivp·Ui1p«√van 




ā́ tū́ na indo śatádātváśvyaṃ sahásradātu paśumáddʰíraṇyavat |
úpa māsva br̥hatī́ revátīríṣó'dʰi stotrásya pavamāna no gahi || 9||
9.  āp tuc vayamr1mpa indunmsv«√ind (śatau-dātujms«√dā)jnsa aśvyajmsa«√aś  
    (sahasrau-dātujms«√dā)jnsa paśumatjnsa«√paś hiraṇyavatjnsa«√hr̥ |
    upap māsvava·Ao2s«√mā br̥hatījfpa«√br̥h revatījfpa«√rā iṣnfpa«√iṣ  
    adʰip stotrannsg«√stu pavamānanmsv«√pū vayamr1mpa gahivp·Ao2s«√gam 





Sūkta 9.73 

srákve dra