;


Sūkta 9.1 

svā́diṣṭʰayā mádiṣṭʰayā pávasva soma dʰā́rayā |
índrāya pā́tave sutáḥ || 1||



rakṣohā́ viśvácarṣaṇirabʰí yónimáyohatam |
drúṇā sadʰástʰamā́sadat || 2||



varivodʰā́tamo bʰava máṃhiṣṭʰo vr̥trahántamaḥ |
párṣi rā́dʰo magʰónām || 3||



abʰyàrṣa mahā́nāṃ devā́nāṃ vītímándʰasā |
abʰí vā́jamutá śrávaḥ || 4||



tvā́mácʰā carāmasi tádídártʰaṃ divédive |
índo tvé na āśásaḥ || 5||



punā́ti te parisrútaṃ sómaṃ sū́ryasya duhitā́ |
vā́reṇa śáśvatā tánā || 6||



támīmáṇvīḥ samaryá ā́ gr̥bʰṇánti yóṣaṇo dáśa |
svásāraḥ pā́rye diví || 7||



támīṃ hinvantyagrúvo dʰámanti bākuráṃ dŕ̥tim |
tridʰā́tu vāraṇáṃ mádʰu || 8||



abʰī̀mámágʰnyā utá śrīṇánti dʰenávaḥ śíśum |
sómamíndrāya pā́tave || 9||



asyédíndro mádeṣvā́ víśvā vr̥trā́ṇi jigʰnate |
śū́ro magʰā́ ca maṃhate || 10||




Sūkta 9.2 

pávasva devavī́ráti pavítraṃ soma ráṃhyā |
índramindo vŕ̥ṣā́ viśa || 1||



ā́ vacyasva máhi psáro vŕ̥ṣendo dyumnávattamaḥ |
ā́ yóniṃ dʰarṇasíḥ sadaḥ || 2||



ádʰukṣata priyáṃ mádʰu dʰā́rā sutásya vedʰásaḥ |
apó vasiṣṭa sukrátuḥ || 3||



mahā́ntaṃ tvā mahī́ránvā́po arṣanti síndʰavaḥ |
yádgóbʰirvāsayiṣyáse || 4||



samudró apsú māmr̥je viṣṭambʰó dʰarúṇo diváḥ |
sómaḥ pavítre asmayúḥ || 5||



ácikradadvŕ̥ṣā hárirmahā́nmitró ná darśatáḥ |
sáṃ sū́ryeṇa rocate || 6||



gírasta inda ójasā marmr̥jyánte apasyúvaḥ |
yā́bʰirmádāya śúmbʰase || 7||



táṃ tvā mádāya gʰŕ̥ṣvaya u lokakr̥tnúmīmahe |
táva práśastayo mahī́ḥ || 8||



asmábʰyamindavindrayúrmádʰvaḥ pavasva dʰā́rayā |
parjányo vr̥ṣṭimā́m̐ iva || 9||



goṣā́ indo nr̥ṣā́ asyaśvasā́ vājasā́ utá |
ātmā́ yajñásya pūrvyáḥ || 10||




Sūkta 9.3 

eṣá devó ámartyaḥ parṇavī́riva dīyati |
abʰí dróṇānyāsádam || 1||



eṣá devó vipā́ kr̥tó'ti hvárāṃsi dʰāvati |
pávamāno ádābʰyaḥ || 2||



eṣá devó vipanyúbʰiḥ pávamāna r̥tāyúbʰiḥ |
hárirvā́jāya mr̥jyate || 3||



eṣá víśvāni vā́ryā śū́ro yánniva sátvabʰiḥ |
pávamānaḥ siṣāsati || 4||



eṣá devó ratʰaryati pávamāno daśasyati |
āvíṣkr̥ṇoti vagvanúm || 5||



eṣá víprairabʰíṣṭuto'pó devó ví gāhate |
dádʰadrátnāni dāśúṣe || 6||



eṣá dívaṃ ví dʰāvati tiró rájāṃsi dʰā́rayā |
pávamānaḥ kánikradat || 7||



eṣá dívaṃ vyā́sarattiró rájāṃsyáspr̥taḥ |
pávamānaḥ svadʰvaráḥ || 8||



eṣá pratnéna jánmanā devó devébʰyaḥ sutáḥ |
háriḥ pavítre arṣati || 9||



eṣá u syá puruvrató jajñānó janáyanníṣaḥ |
dʰā́rayā pavate sutáḥ || 10||




Sūkta 9.4 

sánā ca soma jéṣi ca pávamāna máhi śrávaḥ |
átʰā no vásyasaskr̥dʰi || 1||



sánā jyótiḥ sánā svàrvíśvā ca soma saúbʰagā |
átʰā no vásyasaskr̥dʰi || 2||



sánā dákṣamutá krátumápa soma mŕ̥dʰo jahi |
átʰā no vásyasaskr̥dʰi || 3||



pávītāraḥ punītána sómamíndrāya pā́tave |
átʰā no vásyasaskr̥dʰi || 4||



tváṃ sū́rye na ā́ bʰaja táva krátvā távotíbʰiḥ |
átʰā no vásyasaskr̥dʰi || 5||



táva krátvā távotíbʰirjyókpaśyema sū́ryam |
átʰā no vásyasaskr̥dʰi || 6||



abʰyàrṣa svāyudʰa sóma dvibárhasaṃ rayím |
átʰā no vásyasaskr̥dʰi || 7||



abʰyàrṣā́napacyuto rayíṃ samátsu sāsahíḥ |
átʰā no vásyasaskr̥dʰi || 8||



tvā́ṃ yajñaíravīvr̥dʰanpávamāna vídʰarmaṇi |
átʰā no vásyasaskr̥dʰi || 9||



rayíṃ naścitrámaśvínamíndo viśvā́yumā́ bʰara |
átʰā no vásyasaskr̥dʰi || 10||




Sūkta 9.5 

sámiddʰo viśvátaspátiḥ pávamāno ví rājati |
prīṇánvŕ̥ṣā kánikradat || 1||



tánūnápātpávamānaḥ śŕ̥ṅge śíśāno arṣati |
antárikṣeṇa rā́rajat || 2||



īḷényaḥ pávamāno rayírví rājati dyumā́n |
mádʰordʰā́rābʰirójasā || 3||



barhíḥ prācī́namójasā pávamāna str̥ṇánháriḥ |
devéṣu devá īyate || 4||



údā́tairjihate br̥háddvā́ro devī́rhiraṇyáyīḥ |
pávamānena súṣṭutāḥ || 5||



suśilpé br̥hatī́ mahī́ pávamāno vr̥ṣaṇyati |
náktoṣā́sā ná darśaté || 6||



ubʰā́ devā́ nr̥cákṣasā hótārā daívyā huve |
pávamāna índro vŕ̥ṣā || 7||



bʰā́ratī pávamānasya sárasvatī́ḷā mahī́ |
imáṃ no yajñámā́ gamantisró devī́ḥ supéśasaḥ || 8||



tváṣṭāramagrajā́ṃ gopā́ṃ puroyā́vānamā́ huve |
índuríndro vŕ̥ṣā háriḥ pávamānaḥ prajā́patiḥ || 9||



vánaspátiṃ pavamāna mádʰvā sámaṅgdʰi dʰā́rayā |
sahásravalśaṃ háritaṃ bʰrā́jamānaṃ hiraṇyáyam || 10||



víśve devāḥ svā́hākr̥tiṃ pávamānasyā́ gata |
vāyúrbŕ̥haspátiḥ sū́ryo'gníríndraḥ sajóṣasaḥ || 11||




Sūkta 9.6 

mandráyā soma dʰā́rayā vŕ̥ṣā pavasva devayúḥ |
ávyo vā́reṣvasmayúḥ || 1||



abʰí tyáṃ mádyaṃ mádamíndavíndra íti kṣara |
abʰí vājíno árvataḥ || 2||



abʰí tyáṃ pūrvyáṃ mádaṃ suvānó arṣa pavítra ā́ |
abʰí vā́jamutá śrávaḥ || 3||



ánu drapsā́sa índava ā́po ná pravátāsaran |
punānā́ índramāśata || 4||



yámátyamiva vājínaṃ mr̥jánti yóṣaṇo dáśa |
váne krī́ḷantamátyavim || 5||



táṃ góbʰirvŕ̥ṣaṇaṃ rásaṃ mádāya devávītaye |
sutáṃ bʰárāya sáṃ sr̥ja || 6||



devó devā́ya dʰā́rayéndrāya pavate sutáḥ |
páyo yádasya pīpáyat || 7||



ātmā́ yajñásya ráṃhyā suṣvāṇáḥ pavate sutáḥ |
pratnáṃ ní pāti kā́vyam || 8||



evā́ punāná indrayúrmádaṃ madiṣṭʰa vītáye |
gúhā ciddadʰiṣe gíraḥ || 9||




Sūkta 9.7 

ásr̥gramíndavaḥ patʰā́ dʰármannr̥tásya suśríyaḥ |
vidānā́ asya yójanam || 1||



prá dʰā́rā mádʰvo agriyó mahī́rapó ví gāhate |
havírhavíṣṣu vándyaḥ || 2||



prá yujó vācó agriyó vŕ̥ṣā́va cakradadváne |
sádmābʰí satyó adʰvaráḥ || 3||



pári yátkā́vyā kavírnr̥mṇā́ vásāno árṣati |
svàrvājī́ siṣāsati || 4||



pávamāno abʰí spŕ̥dʰo víśo rā́jeva sīdati |
yádīmr̥ṇvánti vedʰásaḥ || 5||



ávyo vā́re pári priyó hárirváneṣu sīdati |
rebʰó vanuṣyate matī́ || 6||



sá vāyúmíndramaśvínā sākáṃ mádena gacʰati |
ráṇā yó asya dʰármabʰiḥ || 7||



ā́ mitrā́váruṇā bʰágaṃ mádʰvaḥ pavanta ūrmáyaḥ |
vidānā́ asya śákmabʰiḥ || 8||



asmábʰyaṃ rodasī rayíṃ mádʰvo vā́jasya sātáye |
śrávo vásūni sáṃ jitam || 9||




Sūkta 9.8 

eté sómā abʰí priyámíndrasya kā́mamakṣaran |
várdʰanto asya vīryàm || 1||



punānā́saścamūṣádo gácʰanto vāyúmaśvínā |
té no dʰāntu suvī́ryam || 2||



índrasya soma rā́dʰase punānó hā́rdi codaya |
r̥tásya yónimāsádam || 3||



mr̥jánti tvā dáśa kṣípo hinvánti saptá dʰītáyaḥ |
ánu víprā amādiṣuḥ || 4||



devébʰyastvā mádāya káṃ sr̥jānámáti meṣyàḥ |
sáṃ góbʰirvāsayāmasi || 5||



punānáḥ kaláśeṣvā́ vástrāṇyaruṣó háriḥ |
pári gávyānyavyata || 6||



magʰóna ā́ pavasva no jahí víśvā ápa dvíṣaḥ |
índo sákʰāyamā́ viśa || 7||



vr̥ṣṭíṃ diváḥ pári srava dyumnáṃ pr̥tʰivyā́ ádʰi |
sáho naḥ soma pr̥tsú dʰāḥ || 8||



nr̥cákṣasaṃ tvā vayámíndrapītaṃ svarvídam |
bʰakṣīmáhi prajā́míṣam || 9||




Sūkta 9.9 

pári priyā́ diváḥ kavírváyāṃsi naptyòrhitáḥ |
suvānó yāti kavíkratuḥ || 1||



prápra kṣáyāya pányase jánāya júṣṭo adrúhe |
vītyàrṣa cániṣṭʰayā || 2||



sá sūnúrmātárā śúcirjātó jāté arocayat |
mahā́nmahī́ r̥tāvŕ̥dʰā || 3||



sá saptá dʰītíbʰirhitó nadyò ajinvadadrúhaḥ |
yā́ ékamákṣi vāvr̥dʰúḥ || 4||



tā́ abʰí sántamástr̥taṃ mahé yúvānamā́ dadʰuḥ |
índumindra táva vraté || 5||



abʰí váhnirámartyaḥ saptá paśyati vā́vahiḥ |
krívirdevī́ratarpayat || 6||



ávā kálpeṣu naḥ pumastámāṃsi soma yódʰyā |
tā́ni punāna jaṅgʰanaḥ || 7||



nū́ návyase návīyase sūktā́ya sādʰayā patʰáḥ |
pratnavádrocayā rúcaḥ || 8||



pávamāna máhi śrávo gā́máśvaṃ rāsi vīrávat |
sánā medʰā́ṃ sánā svàḥ || 9||




Sūkta 9.10 

prá svānā́so rátʰā ivā́rvanto ná śravasyávaḥ |
sómāso rāyé akramuḥ || 1||



hinvānā́so rátʰā iva dadʰanviré gábʰastyoḥ |
bʰárāsaḥ kāríṇāmiva || 2||



rā́jāno ná práśastibʰiḥ sómāso góbʰirañjate |
yajñó ná saptá dʰātŕ̥bʰiḥ || 3||



pári suvānā́sa índavo mádāya barháṇā girā́ |
sutā́ arṣanti dʰā́rayā || 4||



āpānā́so vivásvato jánanta uṣáso bʰágam |
sū́rā áṇvaṃ ví tanvate || 5||



ápa dvā́rā matīnā́ṃ pratnā́ r̥ṇvanti kārávaḥ |
vŕ̥ṣṇo hárasa āyávaḥ || 6||



samīcīnā́sa āsate hótāraḥ saptájāmayaḥ |
padámékasya píprataḥ || 7||



nā́bʰā nā́bʰiṃ na ā́ dade cákṣuścitsū́rye sácā |
kavérápatyamā́ duhe || 8||



abʰí priyā́ diváspadámadʰvaryúbʰirgúhā hitám |
sū́raḥ paśyati cákṣasā || 9||




Sūkta 9.11 

úpāsmai gāyatā naraḥ pávamānāyéndave |
abʰí devā́m̐ íyakṣate || 1||



abʰí te mádʰunā páyó'tʰarvāṇo aśiśrayuḥ |
deváṃ devā́ya devayú || 2||



sá naḥ pavasva śáṃ gáve śáṃ jánāya śámárvate |
śáṃ rājannóṣadʰībʰyaḥ || 3||



babʰráve nú svátavase'ruṇā́ya divispŕ̥śe |
sómāya gātʰámarcata || 4||



hástacyutebʰirádribʰiḥ sutáṃ sómaṃ punītana |
mádʰāvā́ dʰāvatā mádʰu || 5||



námasédúpa sīdata dadʰnédabʰí śrīṇītana |
índumíndre dadʰātana || 6||



amitrahā́ vícarṣaṇiḥ pávasva soma śáṃ gáve |
devébʰyo anukāmakŕ̥t || 7||



índrāya soma pā́tave mádāya pári ṣicyase |
manaścínmánasaspátiḥ || 8||



pávamāna suvī́ryaṃ rayíṃ soma rirīhi naḥ |
índavíndreṇa no yujā́ || 9||




Sūkta 9.12 

sómā asr̥gramíndavaḥ sutā́ r̥tásya sā́dane |
índrāya mádʰumattamāḥ || 1||



abʰí víprā anūṣata gā́vo vatsáṃ ná mātáraḥ |
índraṃ sómasya pītáye || 2||



madacyútkṣeti sā́dane síndʰorūrmā́ vipaścít |
sómo gaurī́ ádʰi śritáḥ || 3||



divó nā́bʰā vicakṣaṇó'vyo vā́re mahīyate |
sómo yáḥ sukrátuḥ kavíḥ || 4||



yáḥ sómaḥ kaláśeṣvā́m̐ antáḥ pavítra ā́hitaḥ |
támínduḥ pári ṣasvaje || 5||



prá vā́camínduriṣyati samudrásyā́dʰi viṣṭápi |
jínvankóśaṃ madʰuścútam || 6||



nítyastotro vánaspátirdʰīnā́mantáḥ sabardúgʰaḥ |
hinvānó mā́nuṣā yugā́ || 7||



abʰí priyā́ diváspadā́ sómo hinvānó arṣati |
víprasya dʰā́rayā kavíḥ || 8||



ā́ pavamāna dʰāraya rayíṃ sahásravarcasam |
asmé indo svābʰúvam || 9||




Sūkta 9.13 

sómaḥ punānó arṣati sahásradʰāro átyaviḥ |
vāyóríndrasya niṣkr̥tám || 1||



pávamānamavasyavo vípramabʰí prá gāyata |
suṣvāṇáṃ devávītaye || 2||



pávante vā́jasātaye sómāḥ sahásrapājasaḥ |
gr̥ṇānā́ devávītaye || 3||



utá no vā́jasātaye pávasva br̥hatī́ríṣaḥ |
dyumádindo suvī́ryam || 4||



té naḥ sahasríṇaṃ rayíṃ pávantāmā́ suvī́ryam |
suvānā́ devā́sa índavaḥ || 5||



átyā hiyānā́ ná hetŕ̥bʰirásr̥graṃ vā́jasātaye |
ví vā́ramávyamāśávaḥ || 6||



vāśrā́ arṣantī́ndavo'bʰí vatsáṃ ná dʰenávaḥ |
dadʰanviré gábʰastyoḥ || 7||



júṣṭa índrāya matsaráḥ pávamāna kánikradat |
víśvā ápa dvíṣo jahi || 8||



apagʰnánto árāvṇaḥ pávamānāḥ svardŕ̥śaḥ |
yónāvr̥tásya sīdata || 9||




Sūkta 9.14 

pári prā́siṣyadatkavíḥ síndʰorūrmā́vádʰi śritáḥ |
kāráṃ bíbʰratpuruspŕ̥ham || 1||



girā́ yádī sábandʰavaḥ páñca vrā́tā apasyávaḥ |
pariṣkr̥ṇvánti dʰarṇasím || 2||



ā́dasya śuṣmíṇo ráse víśve devā́ amatsata |
yádī góbʰirvasāyáte || 3||



niriṇānó ví dʰāvati jáhacʰáryāṇi tā́nvā |
átrā sáṃ jigʰnate yujā́ || 4||



naptī́bʰiryó vivásvataḥ śubʰró ná māmr̥jé yúvā |
gā́ḥ kr̥ṇvānó ná nirṇíjam || 5||



áti śritī́ tiraścátā gavyā́ jigātyáṇvyā |
vagnúmiyarti yáṃ vidé || 6||



abʰí kṣípaḥ sámagmata marjáyantīriṣáspátim |
pr̥ṣṭʰā́ gr̥bʰṇata vājínaḥ || 7||



pári divyā́ni mármr̥śadvíśvāni soma pā́rtʰivā |
vásūni yāhyasmayúḥ || 8||




Sūkta 9.15 

eṣá dʰiyā́ yātyáṇvyā śū́ro rátʰebʰirāśúbʰiḥ |
gácʰanníndrasya niṣkr̥tám || 1||



eṣá purū́ dʰiyāyate br̥haté devátātaye |
yátrāmŕ̥tāsa ā́sate || 2||



eṣá hitó ví nīyate'ntáḥ śubʰrā́vatā patʰā́ |
yádī tuñjánti bʰū́rṇayaḥ || 3||



eṣá śŕ̥ṅgāṇi dódʰuvacʰíśīte yūtʰyò vŕ̥ṣā |
nr̥mṇā́ dádʰāna ójasā || 4||



eṣá rukmíbʰirīyate vājī́ śubʰrébʰiraṃśúbʰiḥ |
pátiḥ síndʰūnāṃ bʰávan || 5||



eṣá vásūni pibdanā́ páruṣā yayivā́m̐ áti |
áva śā́deṣu gacʰati || 6||



etáṃ mr̥janti márjyamúpa dróṇeṣvāyávaḥ |
pracakrāṇáṃ mahī́ríṣaḥ || 7||



etámu tyáṃ dáśa kṣípo mr̥jánti saptá dʰītáyaḥ |
svāyudʰáṃ madíntamam || 8||




Sūkta 9.16 

prá te sotā́ra oṇyò rásaṃ mádāya gʰŕ̥ṣvaye |
sárgo ná taktyétaśaḥ || 1||



krátvā dákṣasya ratʰyàmapó vásānamándʰasā |
goṣā́máṇveṣu saścima || 2||



ánaptamapsú duṣṭáraṃ sómaṃ pavítra ā́ sr̥ja |
punīhī́ndrāya pā́tave || 3||



prá punānásya cétasā sómaḥ pavítre arṣati |
krátvā sadʰástʰamā́sadat || 4||



prá tvā námobʰiríndava índra sómā asr̥kṣata |
mahé bʰárāya kāríṇaḥ || 5||



punānó rūpé avyáye víśvā árṣannabʰí śríyaḥ |
śū́ro ná góṣu tiṣṭʰati || 6||



divó ná sā́nu pipyúṣī dʰā́rā sutásya vedʰásaḥ |
vŕ̥tʰā pavítre arṣati || 7||



tváṃ soma vipaścítaṃ tánā punāná āyúṣu |
ávyo vā́raṃ ví dʰāvasi || 8||




Sūkta 9.17 

prá nimnéneva síndʰavo gʰnánto vr̥trā́ṇi bʰū́rṇayaḥ |
sómā asr̥gramāśávaḥ || 1||



abʰí suvānā́sa índavo vr̥ṣṭáyaḥ pr̥tʰivī́miva |
índraṃ sómāso akṣaran || 2||



átyūrmirmatsaró mádaḥ sómaḥ pavítre arṣati |
vigʰnánrákṣāṃsi devayúḥ || 3||



ā́ kaláśeṣu dʰāvati pavítre pári ṣicyate |
uktʰaíryajñéṣu vardʰate || 4||



áti trī́ soma rocanā́ róhanná bʰrājase dívam |
iṣṇánsū́ryaṃ ná codayaḥ || 5||



abʰí víprā anūṣata mūrdʰányajñásya kārávaḥ |
dádʰānāścákṣasi priyám || 6||



támu tvā vājínaṃ náro dʰībʰírvíprā avasyávaḥ |
mr̥jánti devátātaye || 7||



mádʰordʰā́rāmánu kṣara tīvráḥ sadʰástʰamā́sadaḥ |
cā́rurr̥tā́ya pītáye || 8||




Sūkta 9.18 

pári suvānó giriṣṭʰā́ḥ pavítre sómo akṣāḥ |
mádeṣu sarvadʰā́ asi || 1||



tváṃ víprastváṃ kavírmádʰu prá jātámándʰasaḥ |
mádeṣu sarvadʰā́ asi || 2||



táva víśve sajóṣaso devā́saḥ pītímāśata |
mádeṣu sarvadʰā́ asi || 3||



ā́ yó víśvāni vā́ryā vásūni hástayordadʰé |
mádeṣu sarvadʰā́ asi || 4||



yá imé ródasī mahī́ sáṃ mātáreva dóhate |
mádeṣu sarvadʰā́ asi || 5||



pári yó ródasī ubʰé sadyó vā́jebʰirárṣati |
mádeṣu sarvadʰā́ asi || 6||



sá śuṣmī́ kaláśeṣvā́ punānó acikradat |
mádeṣu sarvadʰā́ asi || 7||




Sūkta 9.19 

yátsoma citrámuktʰyàṃ divyáṃ pā́rtʰivaṃ vásu |
tánnaḥ punāná ā́ bʰara || 1||



yuváṃ hí stʰáḥ svàrpatī índraśca soma gópatī |
īśānā́ pipyataṃ dʰíyaḥ || 2||



vŕ̥ṣā punāná āyúṣu stanáyannádʰi barhíṣi |
háriḥ sányónimā́sadat || 3||



ávāvaśanta dʰītáyo vr̥ṣabʰásyā́dʰi rétasi |
sūnórvatsásya mātáraḥ || 4||



kuvídvr̥ṣaṇyántībʰyaḥ punānó gárbʰamādádʰat |
yā́ḥ śukráṃ duhaté páyaḥ || 5||



úpa śikṣāpatastʰúṣo bʰiyásamā́ dʰehi śátruṣu |
pávamāna vidā́ rayím || 6||



ní śátroḥ soma vŕ̥ṣṇyaṃ ní śúṣmaṃ ní váyastira |
dūré vā sató ánti vā || 7||




Sūkta 9.20 

prá kavírdevávītayé'vyo vā́rebʰirarṣati |
sāhvā́nvíśvā abʰí spŕ̥dʰaḥ || 1||



sá hí ṣmā jaritŕ̥bʰya ā́ vā́jaṃ gómantamínvati |
pávamānaḥ sahasríṇam || 2||



pári víśvāni cétasā mr̥śáse pávase matī́ |
sá naḥ soma śrávo vidaḥ || 3||



abʰyàrṣa br̥hádyáśo magʰávadbʰyo dʰruváṃ rayím |
íṣaṃ stotŕ̥bʰya ā́ bʰara || 4||



tváṃ rā́jeva suvrató gíraḥ somā́ viveśitʰa |
punānó vahne adbʰuta || 5||



sá váhnirapsú duṣṭáro mr̥jyámāno gábʰastyoḥ |
sómaścamū́ṣu sīdati || 6||



krīḷúrmakʰó ná maṃhayúḥ pavítraṃ soma gacʰasi |
dádʰatstotré suvī́ryam || 7||




Sūkta 9.21 

eté dʰāvantī́ndavaḥ sómā índrāya gʰŕ̥ṣvayaḥ |
matsarā́saḥ svarvídaḥ || 1||



pravr̥ṇvánto abʰiyújaḥ súṣvaye varivovídaḥ |
svayáṃ stotré vayaskŕ̥taḥ || 2||



vŕ̥tʰā krī́ḷanta índavaḥ sadʰástʰamabʰyékamít |
síndʰorūrmā́ vyakṣaran || 3||



eté víśvāni vā́ryā pávamānāsa āśata |
hitā́ ná sáptayo rátʰe || 4||



ā́sminpiśáṅgamindavo dádʰātā venámādíśe |
yó asmábʰyamárāvā || 5||



r̥bʰúrná rátʰyaṃ návaṃ dádʰātā kétamādíśe |
śukrā́ḥ pavadʰvamárṇasā || 6||



etá u tyé avīvaśankā́ṣṭʰāṃ vājíno akrata |
satáḥ prā́sāviṣurmatím || 7||




Sūkta 9.22 

eté sómāsa āśávo rátʰā iva prá vājínaḥ |
sárgāḥ sr̥ṣṭā́ aheṣata || 1||



eté vā́tā ivorávaḥ parjányasyeva vr̥ṣṭáyaḥ |
agnériva bʰramā́ vŕ̥tʰā || 2||



eté pūtā́ vipaścítaḥ sómāso dádʰyāśiraḥ |
vipā́ vyānaśurdʰíyaḥ || 3||



eté mr̥ṣṭā́ ámartyāḥ sasr̥vā́ṃso ná śaśramuḥ |
íyakṣantaḥ patʰó rájaḥ || 4||



eté pr̥ṣṭʰā́ni ródasorviprayánto vyā̀naśuḥ |
utédámuttamáṃ rájaḥ || 5||



tántuṃ tanvānámuttamámánu praváta āśata |
utédámuttamā́yyam || 6||



tváṃ soma paṇíbʰya ā́ vásu gávyāni dʰārayaḥ |
tatáṃ tántumacikradaḥ || 7||




Sūkta 9.23 

sómā asr̥gramāśávo mádʰormádasya dʰā́rayā |
abʰí víśvāni kā́vyā || 1||



ánu pratnā́sa āyávaḥ padáṃ návīyo akramuḥ |
rucé jananta sū́ryam || 2||



ā́ pavamāna no bʰarāryó ádāśuṣo gáyam |
kr̥dʰí prajā́vatīríṣaḥ || 3||



abʰí sómāsa āyávaḥ pávante mádyaṃ mádam |
abʰí kóśaṃ madʰuścútam || 4||



sómo arṣati dʰarṇasírdádʰāna indriyáṃ rásam |
suvī́ro abʰiśastipā́ḥ || 5||



índrāya soma pavase devébʰyaḥ sadʰamā́dyaḥ |
índo vā́jaṃ siṣāsasi || 6||



asyá pītvā́ mádānāmíndro vr̥trā́ṇyapratí |
jagʰā́na jagʰánacca nú || 7||




Sūkta 9.24 

prá sómāso adʰanviṣuḥ pávamānāsa índavaḥ |
śrīṇānā́ apsú mr̥ñjata || 1||



abʰí gā́vo adʰanviṣurā́po ná pravátā yatī́ḥ |
punānā́ índramāśata || 2||



prá pavamāna dʰanvasi sóméndrāya pā́tave |
nŕ̥bʰiryató ví nīyase || 3||



tváṃ soma nr̥mā́danaḥ pávasva carṣaṇīsáhe |
sásniryó anumā́dyaḥ || 4||



índo yádádribʰiḥ sutáḥ pavítraṃ paridʰā́vasi |
áramíndrasya dʰā́mne || 5||



pávasva vr̥trahantamoktʰébʰiranumā́dyaḥ |
śúciḥ pāvakó ádbʰutaḥ || 6||



śúciḥ pāvaká ucyate sómaḥ sutásya mádʰvaḥ |
devāvī́ragʰaśaṃsahā́ || 7||




Sūkta 9.25 

pávasva dakṣasā́dʰano devébʰyaḥ pītáye hare |
marúdbʰyo vāyáve mádaḥ || 1||



pávamāna dʰiyā́ hitò'bʰí yóniṃ kánikradat |
dʰármaṇā vāyúmā́ viśa || 2||



sáṃ devaíḥ śobʰate vŕ̥ṣā kavíryónāvádʰi priyáḥ |
vr̥trahā́ devavī́tamaḥ || 3||



víśvā rūpā́ṇyāviśánpunānó yāti haryatáḥ |
yátrāmŕ̥tāsa ā́sate || 4||



aruṣó janáyangíraḥ sómaḥ pavata āyuṣák |
índraṃ gácʰankavíkratuḥ || 5||



ā́ pavasva madintama pavítraṃ dʰā́rayā kave |
arkásya yónimāsádam || 6||




Sūkta 9.26 

támamr̥kṣanta vājínamupástʰe áditerádʰi |
víprāso áṇvyā dʰiyā́ || 1||



táṃ gā́vo abʰyànūṣata sahásradʰāramákṣitam |
índuṃ dʰartā́ramā́ diváḥ || 2||



táṃ vedʰā́ṃ medʰáyāhyanpávamānamádʰi dyávi |
dʰarṇasíṃ bʰū́ridʰāyasam || 3||



támahyanbʰuríjordʰiyā́ saṃvásānaṃ vivásvataḥ |
pátiṃ vācó ádābʰyam || 4||



táṃ sā́nāvádʰi jāmáyo háriṃ hinvantyádribʰiḥ |
haryatáṃ bʰū́ricakṣasam || 5||



táṃ tvā hinvanti vedʰásaḥ pávamāna girāvŕ̥dʰam |
índavíndrāya matsarám || 6||




Sūkta 9.27 

eṣá kavírabʰíṣṭutaḥ pavítre ádʰi tośate |
punānó gʰnánnápa srídʰaḥ || 1||



eṣá índrāya vāyáve svarjítpári ṣicyate |
pavítre dakṣasā́dʰanaḥ || 2||



eṣá nŕ̥bʰirví nīyate divó mūrdʰā́ vŕ̥ṣā sutáḥ |
sómo váneṣu viśvavít || 3||



eṣá gavyúracikradatpávamāno hiraṇyayúḥ |
índuḥ satrājídástr̥taḥ || 4||



eṣá sū́ryeṇa hāsate pávamāno ádʰi dyávi |
pavítre matsaró mádaḥ || 5||



eṣá śuṣmyàsiṣyadadantárikṣe vŕ̥ṣā háriḥ |
punāná índuríndramā́ || 6||




Sūkta 9.28 

eṣá vājī́ hitó nŕ̥bʰirviśvavínmánasaspátiḥ |
ávyo vā́raṃ ví dʰāvati || 1||



eṣá pavítre akṣaratsómo devébʰyaḥ sutáḥ |
víśvā dʰā́mānyāviśán || 2||



eṣá deváḥ śubʰāyaté'dʰi yónāvámartyaḥ |
vr̥trahā́ devavī́tamaḥ || 3||



eṣá vŕ̥ṣā kánikradaddaśábʰirjāmíbʰiryatáḥ |
abʰí dróṇāni dʰāvati || 4||



eṣá sū́ryamarocayatpávamāno vícarṣaṇiḥ |
víśvā dʰā́māni viśvavít || 5||



eṣá śuṣmyádābʰyaḥ sómaḥ punānó arṣati |
devāvī́ragʰaśaṃsahā́ || 6||




Sūkta 9.29 

prā́sya dʰā́rā akṣaranvŕ̥ṣṇaḥ sutásyaújasā |
devā́m̐ ánu prabʰū́ṣataḥ || 1||



sáptiṃ mr̥janti vedʰáso gr̥ṇántaḥ kārávo girā́ |
jyótirjajñānámuktʰyàm || 2||



suṣáhā soma tā́ni te punānā́ya prabʰūvaso |
várdʰā samudrámuktʰyàm || 3||



víśvā vásūni saṃjáyanpávasva soma dʰā́rayā |
inú dvéṣāṃsi sadʰryàk || 4||



rákṣā sú no áraruṣaḥ svanā́tsamasya kásya cit |
nidó yátra mumucmáhe || 5||



éndo pā́rtʰivaṃ rayíṃ divyáṃ pavasva dʰā́rayā |
dyumántaṃ śúṣmamā́ bʰara || 6||




Sūkta 9.30 

prá dʰā́rā asya śuṣmíṇo vŕ̥tʰā pavítre akṣaran |
punānó vā́camiṣyati || 1||



índurhiyānáḥ sotŕ̥bʰirmr̥jyámānaḥ kánikradat |
íyarti vagnúmindriyám || 2||



ā́ naḥ śúṣmaṃ nr̥ṣā́hyaṃ vīrávantaṃ puruspŕ̥ham |
pávasva soma dʰā́rayā || 3||



prá sómo áti dʰā́rayā pávamāno asiṣyadat |
abʰí dróṇānyāsádam || 4||



apsú tvā mádʰumattamaṃ háriṃ hinvantyádribʰiḥ |
índavíndrāya pītáye || 5||



sunótā mádʰumattamaṃ sómamíndrāya vajríṇe |
cā́ruṃ śárdʰāya matsarám || 6||




Sūkta 9.31 

prá sómāsaḥ svādʰyàḥ pávamānāso akramuḥ |
rayíṃ kr̥ṇvanti cétanam || 1||



diváspr̥tʰivyā́ ádʰi bʰávendo dyumnavárdʰanaḥ |
bʰávā vā́jānāṃ pátiḥ || 2||



túbʰyaṃ vā́tā abʰipríyastúbʰyamarṣanti síndʰavaḥ |
sóma várdʰanti te máhaḥ || 3||



ā́ pyāyasva sámetu te viśvátaḥ soma vŕ̥ṣṇyam |
bʰávā vā́jasya saṃgatʰé || 4||



túbʰyaṃ gā́vo gʰr̥táṃ páyo bábʰro duduhré ákṣitam |
várṣiṣṭʰe ádʰi sā́navi || 5||



svāyudʰásya te sató bʰúvanasya pate vayám |
índo sakʰitvámuśmasi || 6||




Sūkta 9.32 

prá sómāso madacyútaḥ śrávase no magʰónaḥ |
sutā́ vidátʰe akramuḥ || 1||



ā́dīṃ tritásya yóṣaṇo háriṃ hinvantyádribʰiḥ |
índumíndrāya pītáye || 2||



ā́dīṃ haṃsó yátʰā gaṇáṃ víśvasyāvīvaśanmatím |
átyo ná góbʰirajyate || 3||



ubʰé somāvacā́kaśanmr̥gó ná taktó arṣasi |
sī́dannr̥tásya yónimā́ || 4||



abʰí gā́vo anūṣata yóṣā jārámiva priyám |
ágannājíṃ yátʰā hitám || 5||



asmé dʰehi dyumádyáśo magʰávadbʰyaśca máhyaṃ ca |
saníṃ medʰā́mutá śrávaḥ || 6||




Sūkta 9.33 

prá sómāso vipaścíto'pā́ṃ ná yantyūrmáyaḥ |
vánāni mahiṣā́ iva || 1||



abʰí dróṇāni babʰrávaḥ śukrā́ r̥tásya dʰā́rayā |
vā́jaṃ gómantamakṣaran || 2||



sutā́ índrāya vāyáve váruṇāya marúdbʰyaḥ |
sómā arṣanti víṣṇave || 3||



tisró vā́ca údīrate gā́vo mimanti dʰenávaḥ |
hárireti kánikradat || 4||



abʰí bráhmīranūṣata yahvī́rr̥tásya mātáraḥ |
marmr̥jyánte diváḥ śíśum || 5||



rāyáḥ samudrā́m̐ścatúro'smábʰyaṃ soma viśvátaḥ |
ā́ pavasva sahasríṇaḥ || 6||




Sūkta 9.34 

prá suvānó dʰā́rayā tánéndurhinvānó arṣati |
rujáddr̥ḷhā́ vyójasā || 1||



sutá índrāya vāyáve váruṇāya marúdbʰyaḥ |
sómo arṣati víṣṇave || 2||



vŕ̥ṣāṇaṃ vŕ̥ṣabʰiryatáṃ sunvánti sómamádribʰiḥ |
duhánti śákmanā páyaḥ || 3||



bʰúvattritásya márjyo bʰúvadíndrāya matsaráḥ |
sáṃ rūpaírajyate háriḥ || 4||



abʰī́mr̥tásya viṣṭápaṃ duhaté pŕ̥śnimātaraḥ |
cā́ru priyátamaṃ havíḥ || 5||



sámenamáhrutā imā́ gíro arṣanti sasrútaḥ |
dʰenū́rvāśró avīvaśat || 6||




Sūkta 9.35 

ā́ naḥ pavasva dʰā́rayā pávamāna rayíṃ pr̥tʰúm |
yáyā jyótirvidā́si naḥ || 1||



índo samudramīṅkʰaya pávasva viśvamejaya |
rāyó dʰartā́ na ójasā || 2||



tváyā vīréṇa vīravo'bʰí ṣyāma pr̥tanyatáḥ |
kṣárā ṇo abʰí vā́ryam || 3||



prá vā́jamínduriṣyati síṣāsanvājasā́ ŕ̥ṣiḥ |
vratā́ vidāná ā́yudʰā || 4||



táṃ gīrbʰírvācamīṅkʰayáṃ punānáṃ vāsayāmasi |
sómaṃ jánasya gópatim || 5||



víśvo yásya vraté jáno dādʰā́ra dʰármaṇaspáteḥ |
punānásya prabʰū́vasoḥ || 6||




Sūkta 9.36 

ásarji rátʰyo yatʰā pavítre camvòḥ sutáḥ |
kā́rṣmanvājī́ nyàkramīt || 1||



sá váhniḥ soma jā́gr̥viḥ pávasva devavī́ráti |
abʰí kóśaṃ madʰuścútam || 2||



sá no jyótīṃṣi pūrvya pávamāna ví rocaya |
krátve dákṣāya no hinu || 3||



śumbʰámāna r̥tāyúbʰirmr̥jyámāno gábʰastyoḥ |
pávate vā́re avyáye || 4||



sá víśvā dāśúṣe vásu sómo divyā́ni pā́rtʰivā |
pávatāmā́ntárikṣyā || 5||



ā́ diváspr̥ṣṭʰámaśvayúrgavyayúḥ soma rohasi |
vīrayúḥ śavasaspate || 6||




Sūkta 9.37 

sá sutáḥ pītáye vŕ̥ṣā sómaḥ pavítre arṣati |
vigʰnánrákṣāṃsi devayúḥ || 1||



sá pavítre vicakṣaṇó hárirarṣati dʰarṇasíḥ |
abʰí yóniṃ kánikradat || 2||



sá vājī́ rocanā́ diváḥ pávamāno ví dʰāvati |
rakṣohā́ vā́ramavyáyam || 3||



sá tritásyā́dʰi sā́navi pávamāno arocayat |
jāmíbʰiḥ sū́ryaṃ sahá || 4||



sá vr̥trahā́ vŕ̥ṣā sutó varivovídádābʰyaḥ |
sómo vā́jamivāsarat || 5||



sá deváḥ kavíneṣitò'bʰí dróṇāni dʰāvati |
índuríndrāya maṃhánā || 6||




Sūkta 9.38 

eṣá u syá vŕ̥ṣā rátʰó'vyo vā́rebʰirarṣati |
gácʰanvā́jaṃ sahasríṇam || 1||



etáṃ tritásya yóṣaṇo háriṃ hinvantyádribʰiḥ |
índumíndrāya pītáye || 2||



etáṃ tyáṃ haríto dáśa marmr̥jyánte apasyúvaḥ |
yā́bʰirmádāya śúmbʰate || 3||



eṣá syá mā́nuṣīṣvā́ śyenó ná vikṣú sīdati |
gácʰañjāró ná yoṣítam || 4||



eṣá syá mádyo rásó'va caṣṭe diváḥ śíśuḥ |
yá índurvā́ramā́viśat || 5||



eṣá syá pītáye sutó hárirarṣati dʰarṇasíḥ |
krándanyónimabʰí priyám || 6||




Sūkta 9.39 

āśúrarṣa br̥hanmate pári priyéṇa dʰā́mnā |
yátra devā́ íti brávan || 1||



pariṣkr̥ṇvánnániṣkr̥taṃ jánāya yātáyanníṣaḥ |
vr̥ṣṭíṃ diváḥ pári srava || 2||



sutá eti pavítra ā́ tvíṣiṃ dádʰāna ójasā |
vicákṣāṇo virocáyan || 3||



ayáṃ sá yó diváspári ragʰuyā́mā pavítra ā́ |
síndʰorūrmā́ vyákṣarat || 4||



āvívāsanparāváto átʰo arvāvátaḥ sutáḥ |
índrāya sicyate mádʰu || 5||



samīcīnā́ anūṣata háriṃ hinvantyádribʰiḥ |
yónāvr̥tásya sīdata || 6||




Sūkta 9.40 

punānó akramīdabʰí víśvā mŕ̥dʰo vícarṣaṇiḥ |
śumbʰánti vípraṃ dʰītíbʰiḥ || 1||



ā́ yónimaruṇó ruhadgámadíndraṃ vŕ̥ṣā sutáḥ |
dʰruvé sádasi sīdati || 2||



nū́ no rayíṃ mahā́mindo'smábʰyaṃ soma viśvátaḥ |
ā́ pavasva sahasríṇam || 3||



víśvā soma pavamāna dyumnā́nīndavā́ bʰara |
vidā́ḥ sahasríṇīríṣaḥ || 4||



sá naḥ punāná ā́ bʰara rayíṃ stotré suvī́ryam |
jaritúrvardʰayā gíraḥ || 5||



punāná indavā́ bʰara sóma dvibárhasaṃ rayím |
vŕ̥ṣannindo na uktʰyàm || 6||




Sūkta 9.41 

prá yé gā́vo ná bʰū́rṇayastveṣā́ ayā́so ákramuḥ |
gʰnántaḥ kr̥ṣṇā́mápa tvácam || 1||



suvitásya manāmahé'ti sétuṃ durāvyàm |
sāhvā́ṃso dásyumavratám || 2||



śr̥ṇvé vr̥ṣṭériva svanáḥ pávamānasya śuṣmíṇaḥ |
cáranti vidyúto diví || 3||



ā́ pavasva mahī́míṣaṃ gómadindo híraṇyavat |
áśvāvadvā́javatsutáḥ || 4||



sá pavasva vicarṣaṇa ā́ mahī́ ródasī pr̥ṇa |
uṣā́ḥ sū́ryo ná raśmíbʰiḥ || 5||



pári ṇaḥ śarmayántyā dʰā́rayā soma viśvátaḥ |
sárā raséva viṣṭápam || 6||




Sūkta 9.42 

janáyanrocanā́ divó janáyannapsú sū́ryam |
vásāno gā́ apó háriḥ || 1||



eṣá pratnéna mánmanā devó devébʰyaspári |
dʰā́rayā pavate sutáḥ || 2||



vāvr̥dʰānā́ya tū́rvaye pávante vā́jasātaye |
sómāḥ sahásrapājasaḥ || 3||



duhānáḥ pratnámítpáyaḥ pavítre pári ṣicyate |
krándandevā́m̐ ajījanat || 4||



abʰí víśvāni vā́ryābʰí devā́m̐ r̥tāvŕ̥dʰaḥ |
sómaḥ punānó arṣati || 5||



gómannaḥ soma vīrávadáśvāvadvā́javatsutáḥ |
pávasva br̥hatī́ríṣaḥ || 6||




Sūkta 9.43 

yó átya iva mr̥jyáte góbʰirmádāya haryatáḥ |
táṃ gīrbʰírvāsayāmasi || 1||



táṃ no víśvā avasyúvo gíraḥ śumbʰanti pūrvátʰā |
índumíndrāya pītáye || 2||



punānó yāti haryatáḥ sómo gīrbʰíḥ páriṣkr̥taḥ |
víprasya médʰyātitʰeḥ || 3||



pávamāna vidā́ rayímasmábʰyaṃ soma suśríyam |
índo sahásravarcasam || 4||



índurátyo ná vājasŕ̥tkánikranti pavítra ā́ |
yádákṣāráti devayúḥ || 5||



pávasva vā́jasātaye víprasya gr̥ṇató vr̥dʰé |
sóma rā́sva suvī́ryam || 6||




Sūkta 9.44 

prá ṇa indo mahé tána ūrmíṃ ná bíbʰradarṣasi |
abʰí devā́m̐ ayā́syaḥ || 1||



matī́ juṣṭó dʰiyā́ hitáḥ sómo hinve parāváti |
víprasya dʰā́rayā kavíḥ || 2||



ayáṃ devéṣu jā́gr̥viḥ sutá eti pavítra ā́ |
sómo yāti vícarṣaṇiḥ || 3||



sá naḥ pavasva vājayúścakrāṇáścā́rumadʰvarám |
barhíṣmām̐ ā́ vivāsati || 4||



sá no bʰágāya vāyáve vípravīraḥ sadā́vr̥dʰaḥ |
sómo devéṣvā́ yamat || 5||



sá no adyá vásuttaye kratuvídgātuvíttamaḥ |
vā́jaṃ jeṣi śrávo br̥hát || 6||




Sūkta 9.45 

sá pavasva mádāya káṃ nr̥cákṣā devávītaye |
índavíndrāya pītáye || 1||



sá no arṣābʰí dūtyàṃ tvámíndrāya tośase |
devā́nsákʰibʰya ā́ váram || 2||



utá tvā́maruṇáṃ vayáṃ góbʰirañjmo mádāya kám |
ví no rāyé dúro vr̥dʰi || 3||



átyū pavítramakramīdvājī́ dʰúraṃ ná yā́mani |
índurdevéṣu patyate || 4||



sámī sákʰāyo asvaranváne krī́ḷantamátyavim |
índuṃ nāvā́ anūṣata || 5||



táyā pavasva dʰā́rayā yáyā pītó vicákṣase |
índo stotré suvī́ryam || 6||




Sūkta 9.46 

ásr̥grandevávītayé'tyāsaḥ kŕ̥tvyā iva |
kṣárantaḥ parvatāvŕ̥dʰaḥ || 1||



páriṣkr̥tāsa índavo yóṣeva pítryāvatī |
vāyúṃ sómā asr̥kṣata || 2||



eté sómāsa índavaḥ práyasvantaścamū́ sutā́ḥ |
índraṃ vardʰanti kármabʰiḥ || 3||



ā́ dʰāvatā suhastyaḥ śukrā́ gr̥bʰṇīta mantʰínā |
góbʰiḥ śrīṇīta matsarám || 4||



sá pavasva dʰanaṃjaya prayantā́ rā́dʰaso maháḥ |
asmábʰyaṃ soma gātuvít || 5||



etáṃ mr̥janti márjyaṃ pávamānaṃ dáśa kṣípaḥ |
índrāya matsaráṃ mádam || 6||




Sūkta 9.47 

ayā́ sómaḥ sukr̥tyáyā maháścidabʰyàvardʰata |
mandāná údvr̥ṣāyate || 1||



kr̥tā́nī́dasya kártvā cétante dasyutárhaṇā |
r̥ṇā́ ca dʰr̥ṣṇúścayate || 2||



ā́tsóma indriyó ráso vájraḥ sahasrasā́ bʰuvat |
uktʰáṃ yádasya jā́yate || 3||



svayáṃ kavírvidʰartári víprāya rátnamicʰati |
yádī marmr̥jyáte dʰíyaḥ || 4||



siṣāsátū rayīṇā́ṃ vā́jeṣvárvatāmiva |
bʰáreṣu jigyúṣāmasi || 5||




Sūkta 9.48 

táṃ tvā nr̥mṇā́ni bíbʰrataṃ sadʰástʰeṣu mahó diváḥ |
cā́ruṃ sukr̥tyáyemahe || 1||



sáṃvr̥ktadʰr̥ṣṇumuktʰyàṃ mahā́mahivrataṃ mádam |
śatáṃ púro rurukṣáṇim || 2||



átastvā rayímabʰí rā́jānaṃ sukrato diváḥ |
suparṇó avyatʰírbʰarat || 3||



víśvasmā ítsvàrdr̥śé sā́dʰāraṇaṃ rajastúram |
gopā́mr̥tásya vírbʰarat || 4||



ádʰā hinvāná indriyáṃ jyā́yo mahitvámānaśe |
abʰiṣṭikŕ̥dvícarṣaṇiḥ || 5||




Sūkta 9.49 

pávasva vr̥ṣṭímā́ sú no'pā́mūrmíṃ diváspári |
ayakṣmā́ br̥hatī́ríṣaḥ || 1||



táyā pavasva dʰā́rayā yáyā gā́va ihā́gáman |
jányāsa úpa no gr̥hám || 2||



gʰr̥táṃ pavasva dʰā́rayā yajñéṣu devavī́tamaḥ |
asmábʰyaṃ vr̥ṣṭímā́ pava || 3||



sá na ūrjé vyàvyáyaṃ pavítraṃ dʰāva dʰā́rayā |
devā́saḥ śr̥ṇávanhí kam || 4||



pávamāno asiṣyadadrákṣāṃsyapajáṅgʰanat |
pratnavádrocáyanrúcaḥ || 5||




Sūkta 9.50 

útte śúṣmāsa īrate síndʰorūrmériva svanáḥ |
vāṇásya codayā pavím || 1||



prasavé ta údīrate tisró vā́co makʰasyúvaḥ |
yádávya éṣi sā́navi || 2||



ávyo vā́re pári priyáṃ háriṃ hinvantyádribʰiḥ |
pávamānaṃ madʰuścútam || 3||



ā́ pavasva madintama pavítraṃ dʰā́rayā kave |
arkásya yónimāsádam || 4||



sá pavasva madintama góbʰirañjānó aktúbʰiḥ |
índavíndrāya pītáye || 5||




Sūkta 9.51 

ádʰvaryo ádribʰiḥ sutáṃ sómaṃ pavítra ā́ sr̥ja |
punīhī́ndrāya pā́tave || 1||



diváḥ pīyū́ṣamuttamáṃ sómamíndrāya vajríṇe |
sunótā mádʰumattamam || 2||



táva tyá indo ándʰaso devā́ mádʰorvyàśnate |
pávamānasya marútaḥ || 3||



tváṃ hí soma vardʰáyansutó mádāya bʰū́rṇaye |
vŕ̥ṣanstotā́ramūtáye || 4||



abʰyàrṣa vicakṣaṇa pavítraṃ dʰā́rayā sutáḥ |
abʰí vā́jamutá śrávaḥ || 5||




Sūkta 9.52 

pári dyukṣáḥ sanádrayirbʰáradvā́jaṃ no ándʰasā |
suvānó arṣa pavítra ā́ || 1||



táva pratnébʰirádʰvabʰirávyo vā́re pári priyáḥ |
sahásradʰāro yāttánā || 2||



carúrná yástámīṅkʰayéndo ná dā́namīṅkʰaya |
vadʰaírvadʰasnavīṅkʰaya || 3||



ní śúṣmamindaveṣāṃ púruhūta jánānām |
yó asmā́m̐ ādídeśati || 4||



śatáṃ na inda ūtíbʰiḥ sahásraṃ vā śúcīnām |
pávasva maṃhayádrayiḥ || 5||




Sūkta 9.53 

útte śúṣmāso astʰū rákṣo bʰindánto adrivaḥ |
nudásva yā́ḥ parispŕ̥dʰaḥ || 1||



ayā́ nijagʰnírójasā ratʰasaṃgé dʰáne hité |
stávā ábibʰyuṣā hr̥dā́ || 2||



ásya vratā́ni nā́dʰŕ̥ṣe pávamānasya dūḍʰyā̀ |
rujá yástvā pr̥tanyáti || 3||



táṃ hinvanti madacyútaṃ háriṃ nadī́ṣu vājínam |
índumíndrāya matsarám || 4||




Sūkta 9.54 

asyá pratnā́mánu dyútaṃ śukráṃ duduhre áhrayaḥ |
páyaḥ sahasrasā́mŕ̥ṣim || 1||



ayáṃ sū́rya ivopadŕ̥gayáṃ sárāṃsi dʰāvati |
saptá praváta ā́ dívam || 2||



ayáṃ víśvāni tiṣṭʰati punānó bʰúvanopári |
sómo devó ná sū́ryaḥ || 3||



pári ṇo devávītaye vā́jām̐ arṣasi gómataḥ |
punāná indavindrayúḥ || 4||




Sūkta 9.55 

yávaṃyavaṃ no ándʰasā puṣṭámpuṣṭaṃ pári srava |
sóma víśvā ca saúbʰagā || 1||



índo yátʰā táva stávo yátʰā te jātámándʰasaḥ |
ní barhíṣi priyé sadaḥ || 2||



utá no govídaśvavítpávasva somā́ndʰasā |
makṣū́tamebʰiráhabʰiḥ || 3||



yó jinā́ti ná jī́yate hánti śátrumabʰī́tya |
sá pavasva sahasrajit || 4||




Sūkta 9.56 

pári sóma r̥táṃ br̥hádāśúḥ pavítre arṣati |
vigʰnánrákṣāṃsi devayúḥ || 1||



yátsómo vā́jamárṣati śatáṃ dʰā́rā apasyúvaḥ |
índrasya sakʰyámāviśán || 2||



abʰí tvā yóṣaṇo dáśa jāráṃ ná kanyā̀nūṣata |
mr̥jyáse soma sātáye || 3||



tvámíndrāya víṣṇave svādúrindo pári srava |
nŕ̥̄nstotŕ̥̄npāhyáṃhasaḥ || 4||




Sūkta 9.57 

prá te dʰā́rā asaścáto divó ná yanti vr̥ṣṭáyaḥ |
ácʰā vā́jaṃ sahasríṇam || 1||



abʰí priyā́ṇi kā́vyā víśvā cákṣāṇo arṣati |
háristuñjāná ā́yudʰā || 2||



sá marmr̥jāná āyúbʰiríbʰo rā́jeva suvratáḥ |
śyenó ná váṃsu ṣīdati || 3||



sá no víśvā divó vásūtó pr̥tʰivyā́ ádʰi |
punāná indavā́ bʰara || 4||




Sūkta 9.58 

táratsá mandī́ dʰāvati dʰā́rā sutásyā́ndʰasaḥ |
táratsá mandī́ dʰāvati || 1||



usrā́ veda vásūnāṃ mártasya devyávasaḥ |
táratsá mandī́ dʰāvati || 2||



dʰvasráyoḥ puruṣántyorā́ sahásrāṇi dadmahe |
táratsá mandī́ dʰāvati || 3||



ā́ yáyostriṃśátaṃ tánā sahásrāṇi ca dádmahe |
táratsá mandī́ dʰāvati || 4||




Sūkta 9.59 

pávasva gojídaśvajídviśvajítsoma raṇyajít |
prajā́vadrátnamā́ bʰara || 1||



pávasvādbʰyó ádābʰyaḥ pávasvaúṣadʰībʰyaḥ |
pávasva dʰiṣáṇābʰyaḥ || 2||



tváṃ soma pávamāno víśvāni duritā́ tara |
kavíḥ sīda ní barhíṣi || 3||



pávamāna svàrvido jā́yamāno'bʰavo mahā́n |
índo víśvām̐ abʰī́dasi || 4||




Sūkta 9.60 

prá gāyatréṇa gāyata pávamānaṃ vícarṣaṇim |
índuṃ sahásracakṣasam || 1||



táṃ tvā sahásracakṣasamátʰo sahásrabʰarṇasam |
áti vā́ramapāviṣuḥ || 2||



áti vā́rānpávamāno asiṣyadatkaláśām̐ abʰí dʰāvati |
índrasya hā́rdyāviśán || 3||



índrasya soma rā́dʰase śáṃ pavasva vicarṣaṇe |
prajā́vadréta ā́ bʰara || 4||




Sūkta 9.61 

ayā́ vītī́ pári srava yásta indo mádeṣvā́ |
avā́hannavatī́rnáva || 1||



púraḥ sadyá ittʰā́dʰiye dívodāsāya śámbaram |
ádʰa tyáṃ turváśaṃ yádum || 2||



pári ṇo áśvamaśvavídgómadindo híraṇyavat |
kṣárā sahasríṇīríṣaḥ || 3||



pávamānasya te vayáṃ pavítramabʰyundatáḥ |
sakʰitvámā́ vr̥ṇīmahe || 4||



yé te pavítramūrmáyo'bʰikṣáranti dʰā́rayā |
tébʰirnaḥ soma mr̥ḷaya || 5||



sá naḥ punāná ā́ bʰara rayíṃ vīrávatīmíṣam |
ī́śānaḥ soma viśvátaḥ || 6||



etámu tyáṃ dáśa kṣípo mr̥jánti síndʰumātaram |
sámādityébʰirakʰyata || 7||



sámíndreṇotá vāyúnā sutá eti pavítra ā́ |
sáṃ sū́ryasya raśmíbʰiḥ || 8||



sá no bʰágāya vāyáve pūṣṇé pavasva mádʰumān |
cā́rurmitré váruṇe ca || 9||



uccā́ te jātámándʰaso diví ṣádbʰū́myā́ dade |
ugráṃ śárma máhi śrávaḥ || 10||



enā́ víśvānyaryá ā́ dyumnā́ni mā́nuṣāṇām |
síṣāsanto vanāmahe || 11||



sá na índrāya yájyave váruṇāya marúdbʰyaḥ |
varivovítpári srava || 12||



úpo ṣú jātámaptúraṃ góbʰirbʰaṅgáṃ páriṣkr̥tam |
índuṃ devā́ ayāsiṣuḥ || 13||



támídvardʰantu no gíro vatsáṃ saṃśíśvarīriva |
yá índrasya hr̥daṃsániḥ || 14||



árṣā ṇaḥ soma śáṃ gáve dʰukṣásva pipyúṣīmíṣam |
várdʰā samudrámuktʰyàm || 15||



pávamāno ajījanaddiváścitráṃ ná tanyatúm |
jyótirvaiśvānaráṃ br̥hát || 16||



pávamānasya te ráso mádo rājannaducʰunáḥ |
ví vā́ramávyamarṣati || 17||



pávamāna rásastáva dákṣo ví rājati dyumā́n |
jyótirvíśvaṃ svàrdr̥śé || 18||



yáste mádo váreṇyasténā pavasvā́ndʰasā |
devāvī́ragʰaśaṃsahā́ || 19||



jágʰnirvr̥trámamitríyaṃ sásnirvā́jaṃ divédive |
goṣā́ u aśvasā́ asi || 20||



sámmiślo aruṣó bʰava sūpastʰā́bʰirná dʰenúbʰiḥ |
sī́dañcʰyenó ná yónimā́ || 21||



sá pavasva yá ā́vitʰéndraṃ vr̥trā́ya hántave |
vavrivā́ṃsaṃ mahī́rapáḥ || 22||



suvī́rāso vayáṃ dʰánā jáyema soma mīḍʰvaḥ |
punānó vardʰa no gíraḥ || 23||



tvótāsastávā́vasā syā́ma vanvánta āmúraḥ |
sóma vratéṣu jāgr̥hi || 24||



apagʰnánpavate mŕ̥dʰó'pa sómo árāvṇaḥ |
gácʰanníndrasya niṣkr̥tám || 25||



mahó no rāyá ā́ bʰara pávamāna jahī́ mŕ̥dʰaḥ |
rā́svendo vīrávadyáśaḥ || 26||



ná tvā śatáṃ caná hrúto rā́dʰo dítsantamā́ minan |
yátpunānó makʰasyáse || 27||



pávasvendo vŕ̥ṣā sutáḥ kr̥dʰī́ no yaśáso jáne |
víśvā ápa dvíṣo jahi || 28||



ásya te sakʰyé vayáṃ távendo dyumná uttamé |
sāsahyā́ma pr̥tanyatáḥ || 29||



yā́ te bʰīmā́nyā́yudʰā tigmā́ni sánti dʰū́rvaṇe |
rákṣā samasya no nidáḥ || 30||




Sūkta 9.62 

eté asr̥gramíndavastiráḥ pavítramāśávaḥ |
víśvānyabʰí saúbʰagā || 1||



vigʰnánto duritā́ purú sugā́ tokā́ya vājínaḥ |
tánā kr̥ṇvánto árvate || 2||



kr̥ṇvánto várivo gáve'bʰyàrṣanti suṣṭutím |
íḷāmasmábʰyaṃ saṃyátam || 3||



ásāvyaṃśúrmádāyāpsú dákṣo giriṣṭʰā́ḥ |
śyenó ná yónimā́sadat || 4||



śubʰrámándʰo devávātamapsú dʰūtó nŕ̥bʰiḥ sutáḥ |
svádanti gā́vaḥ páyobʰiḥ || 5||



ā́dīmáśvaṃ ná hétāró'śūśubʰannamŕ̥tāya |
mádʰvo rásaṃ sadʰamā́de || 6||



yā́ste dʰā́rā madʰuścútó'sr̥graminda ūtáye |
tā́bʰiḥ pavítramā́sadaḥ || 7||



só arṣéndrāya pītáye tiró rómāṇyavyáyā |
sī́danyónā váneṣvā́ || 8||



tvámindo pári srava svā́diṣṭʰo áṅgirobʰyaḥ |
varivovídgʰr̥táṃ páyaḥ || 9||



ayáṃ vícarṣaṇirhitáḥ pávamānaḥ sá cetati |
hinvāná ā́pyaṃ br̥hát || 10||



eṣá vŕ̥ṣā vŕ̥ṣavrataḥ pávamāno aśastihā́ |
káradvásūni dāśúṣe || 11||



ā́ pavasva sahasríṇaṃ rayíṃ gómantamaśvínam |
puruścandráṃ puruspŕ̥ham || 12||



eṣá syá pári ṣicyate marmr̥jyámāna āyúbʰiḥ |
urugāyáḥ kavíkratuḥ || 13||



sahásrotiḥ śatā́magʰo vimā́no rájasaḥ kavíḥ |
índrāya pavate mádaḥ || 14||



girā́ jātá ihá stutá índuríndrāya dʰīyate |
víryónā vasatā́viva || 15||



pávamānaḥ sutó nŕ̥bʰiḥ sómo vā́jamivāsarat |
camū́ṣu śákmanāsádam || 16||



táṃ tripr̥ṣṭʰé trivandʰuré rátʰe yuñjanti yā́tave |
ŕ̥ṣīṇāṃ saptá dʰītíbʰiḥ || 17||



táṃ sotāro dʰanaspŕ̥tamāśúṃ vā́jāya yā́tave |
háriṃ hinota vājínam || 18||



āviśánkaláśaṃ sutó víśvā árṣannabʰí śríyaḥ |
śū́ro ná góṣu tiṣṭʰati || 19||



ā́ ta indo mádāya káṃ páyo duhantyāyávaḥ |
devā́ devébʰyo mádʰu || 20||



ā́ naḥ sómaṃ pavítra ā́ sr̥játā mádʰumattamam |
devébʰyo devaśrúttamam || 21||



eté sómā asr̥kṣata gr̥ṇānā́ḥ śrávase mahé |
madíntamasya dʰā́rayā || 22||



abʰí gávyāni vītáye nr̥mṇā́ punānó arṣasi |
sanádvājaḥ pári srava || 23||



utá no gómatīríṣo víśvā arṣa pariṣṭúbʰaḥ |
gr̥ṇānó jamádagninā || 24||



pávasva vācó agriyáḥ sóma citrā́bʰirūtíbʰiḥ |
abʰí víśvāni kā́vyā || 25||



tváṃ samudríyā apò'griyó vā́ca īráyan |
pávasva viśvamejaya || 26||



túbʰyemā́ bʰúvanā kave mahimné soma tastʰire |
túbʰyamarṣanti síndʰavaḥ || 27||



prá te divó ná vr̥ṣṭáyo dʰā́rā yantyasaścátaḥ |
abʰí śukrā́mupastíram || 28||



índrāyénduṃ punītanográṃ dákṣāya sā́dʰanam |
īśānáṃ vītírādʰasam || 29||



pávamāna r̥táḥ kavíḥ sómaḥ pavítramā́sadat |
dádʰatstotré suvī́ryam || 30||




Sūkta 9.63 

ā́ pavasva sahasríṇaṃ rayíṃ soma suvī́ryam |
asmé śrávāṃsi dʰāraya || 1||



íṣamū́rjaṃ ca pinvasa índrāya matsaríntamaḥ |
camū́ṣvā́ ní ṣīdasi || 2||



sutá índrāya víṣṇave sómaḥ kaláśe akṣarat |
mádʰumām̐ astu vāyáve || 3||



eté asr̥gramāśávó'ti hvárāṃsi babʰrávaḥ |
sómā r̥tásya dʰā́rayā || 4||



índraṃ várdʰanto aptúraḥ kr̥ṇvánto víśvamā́ryam |
apagʰnánto árāvṇaḥ || 5||



sutā́ ánu svámā́ rájo'bʰyàrṣanti babʰrávaḥ |
índraṃ gácʰanta índavaḥ || 6||



ayā́ pavasva dʰā́rayā yáyā sū́ryamárocayaḥ |
hinvānó mā́nuṣīrapáḥ || 7||



áyukta sū́ra étaśaṃ pávamāno manā́vádʰi |
antárikṣeṇa yā́tave || 8||



utá tyā́ haríto dáśa sū́ro ayukta yā́tave |
índuríndra íti bruván || 9||



párītó vāyáve sutáṃ gíra índrāya matsarám |
ávyo vā́reṣu siñcata || 10||



pávamāna vidā́ rayímasmábʰyaṃ soma duṣṭáram |
yó dūṇā́śo vanuṣyatā́ || 11||



abʰyàrṣa sahasríṇaṃ rayíṃ gómantamaśvínam |
abʰí vā́jamutá śrávaḥ || 12||



sómo devó ná sū́ryó'dribʰiḥ pavate sutáḥ |
dádʰānaḥ kaláśe rásam || 13||



eté dʰā́mānyā́ryā śukrā́ r̥tásya dʰā́rayā |
vā́jaṃ gómantamakṣaran || 14||



sutā́ índrāya vajríṇe sómāso dádʰyāśiraḥ |
pavítramátyakṣaran || 15||



prá soma mádʰumattamo rāyé arṣa pavítra ā́ |
mádo yó devavī́tamaḥ || 16||



támī mr̥jantyāyávo háriṃ nadī́ṣu vājínam |
índumíndrāya matsarám || 17||



ā́ pavasva híraṇyavadáśvāvatsoma vīrávat |
vā́jaṃ gómantamā́ bʰara || 18||



pári vā́je ná vājayúmávyo vā́reṣu siñcata |
índrāya mádʰumattamam || 19||



kavíṃ mr̥janti márjyaṃ dʰībʰírvíprā avasyávaḥ |
vŕ̥ṣā kánikradarṣati || 20||



vŕ̥ṣaṇaṃ dʰībʰíraptúraṃ sómamr̥tásya dʰā́rayā |
matī́ víprāḥ sámasvaran || 21||



pávasva devāyuṣágíndraṃ gacʰatu te mádaḥ |
vāyúmā́ roha dʰármaṇā || 22||



pávamāna ní tośase rayíṃ soma śravā́yyam |
priyáḥ samudrámā́ viśa || 23||



apagʰnánpavase mŕ̥dʰaḥ kratuvítsoma matsaráḥ |
nudásvā́devayuṃ jánam || 24||



pávamānā asr̥kṣata sómāḥ śukrā́sa índavaḥ |
abʰí víśvāni kā́vyā || 25||



pávamānāsa āśávaḥ śubʰrā́ asr̥gramíndavaḥ |
gʰnánto víśvā ápa dvíṣaḥ || 26||



pávamānā diváspáryantárikṣādasr̥kṣata |
pr̥tʰivyā́ ádʰi sā́navi || 27||



punānáḥ soma dʰā́rayéndo víśvā ápa srídʰaḥ |
jahí rákṣāṃsi sukrato || 28||



apagʰnánsoma rakṣáso'bʰyàrṣa kánikradat |
dyumántaṃ śúṣmamuttamám || 29||



asmé vásūni dʰāraya sóma divyā́ni pā́rtʰivā |
índo víśvāni vā́ryā || 30||




Sūkta 9.64 

vŕ̥ṣā soma dyumā́m̐ asi vŕ̥ṣā deva vŕ̥ṣavrataḥ |
vŕ̥ṣā dʰármāṇi dadʰiṣe || 1||



vŕ̥ṣṇaste vŕ̥ṣṇyaṃ śávo vŕ̥ṣā vánaṃ vŕ̥ṣā mádaḥ |
satyáṃ vr̥ṣanvŕ̥ṣédasi || 2||



áśvo ná cakrado vŕ̥ṣā sáṃ gā́ indo sámárvataḥ |
ví no rāyé dúro vr̥dʰi || 3||



ásr̥kṣata prá vājíno gavyā́ sómāso aśvayā́ |
śukrā́so vīrayā́śávaḥ || 4||



śumbʰámānā r̥tāyúbʰirmr̥jyámānā gábʰastyoḥ |
pávante vā́re avyáye || 5||



té víśvā dāśúṣe vásu sómā divyā́ni pā́rtʰivā |
pávantāmā́ntárikṣyā || 6||



pávamānasya viśvavitprá te sárgā asr̥kṣata |
sū́ryasyeva ná raśmáyaḥ || 7||



ketúṃ kr̥ṇvándiváspári víśvā rūpā́bʰyarṣasi |
samudráḥ soma pinvase || 8||



hinvānó vā́camiṣyasi pávamāna vídʰarmaṇi |
ákrāndevó ná sū́ryaḥ || 9||



índuḥ paviṣṭa cétanaḥ priyáḥ kavīnā́ṃ matī́ |
sr̥jádáśvaṃ ratʰī́riva || 10||



ūrmíryáste pavítra ā́ devāvī́ḥ paryákṣarat |
sī́dannr̥tásya yónimā́ || 11||



sá no arṣa pavítra ā́ mádo yó devavī́tamaḥ |
índavíndrāya pītáye || 12||



iṣé pavasva dʰā́rayā mr̥jyámāno manīṣíbʰiḥ |
índo rucā́bʰí gā́ ihi || 13||



punānó várivaskr̥dʰyū́rjaṃ jánāya girvaṇaḥ |
háre sr̥jāná āśíram || 14||



punānó devávītaya índrasya yāhi niṣkr̥tám |
dyutānó vājíbʰiryatáḥ || 15||



prá hinvānā́sa índavó'cʰā samudrámāśávaḥ |
dʰiyā́ jūtā́ asr̥kṣata || 16||



marmr̥jānā́sa āyávo vŕ̥tʰā samudrámíndavaḥ |
ágmannr̥tásya yónimā́ || 17||



pári ṇo yāhyasmayúrvíśvā vásūnyójasā |
pāhí naḥ śárma vīrávat || 18||



mímāti váhnirétaśaḥ padáṃ yujāná ŕ̥kvabʰiḥ |
prá yátsamudrá ā́hitaḥ || 19||



ā́ yádyóniṃ hiraṇyáyamāśúrr̥tásya sī́dati |
jáhātyápracetasaḥ || 20||



abʰí venā́ anūṣatéyakṣanti prácetasaḥ |
májjantyávicetasaḥ || 21||



índrāyendo marútvate pávasva mádʰumattamaḥ |
r̥tásya yónimāsádam || 22||



táṃ tvā víprā vacovídaḥ pári ṣkr̥ṇvanti vedʰásaḥ |
sáṃ tvā mr̥jantyāyávaḥ || 23||



rásaṃ te mitró aryamā́ píbanti váruṇaḥ kave |
pávamānasya marútaḥ || 24||



tváṃ soma vipaścítaṃ punānó vā́camiṣyasi |
índo sahásrabʰarṇasam || 25||



utó sahásrabʰarṇasaṃ vā́caṃ soma makʰasyúvam |
punāná indavā́ bʰara || 26||



punāná indaveṣāṃ púruhūta jánānām |
priyáḥ samudrámā́ viśa || 27||



dávidyutatyā rucā́ pariṣṭóbʰantyā kr̥pā́ |
sómāḥ śukrā́ gávāśiraḥ || 28||



hinvānó hetŕ̥bʰiryatá ā́ vā́jaṃ vājyàkramīt |
sī́danto vanúṣo yatʰā || 29||



r̥dʰáksoma svastáye saṃjagmānó diváḥ kavíḥ |
pávasva sū́ryo dr̥śé || 30||




Sūkta 9.65 

hinvánti sū́ramúsrayaḥ svásāro jāmáyaspátim |
mahā́mínduṃ mahīyúvaḥ || 1||



pávamāna rucā́rucā devó devébʰyaspári |
víśvā vásūnyā́ viśa || 2||



ā́ pavamāna suṣṭutíṃ vr̥ṣṭíṃ devébʰyo dúvaḥ |
iṣé pavasva saṃyátam || 3||



vŕ̥ṣā hyási bʰānúnā dyumántaṃ tvā havāmahe |
pávamāna svādʰyàḥ || 4||



ā́ pavasva suvī́ryaṃ mándamānaḥ svāyudʰa |
ihó ṣvindavā́ gahi || 5||



yádadbʰíḥ pariṣicyáse mr̥jyámāno gábʰastyoḥ |
drúṇā sadʰástʰamaśnuṣe || 6||



prá sómāya vyaśvavátpávamānāya gāyata |
mahé sahásracakṣase || 7||



yásya várṇaṃ madʰuścútaṃ háriṃ hinvántyádribʰiḥ |
índumíndrāya pītáye || 8||



tásya te vājíno vayáṃ víśvā dʰánāni jigyúṣaḥ |
sakʰitvámā́ vr̥ṇīmahe || 9||



vŕ̥ṣā pavasva dʰā́rayā marútvate ca matsaráḥ |
víśvā dádʰāna ójasā || 10||



táṃ tvā dʰartā́ramoṇyòḥ pávamāna svardŕ̥śam |
hinvé vā́jeṣu vājínam || 11||



ayā́ cittó vipā́náyā háriḥ pavasva dʰā́rayā |
yújaṃ vā́jeṣu codaya || 12||



ā́ na indo mahī́míṣaṃ pávasva viśvádarśataḥ |
asmábʰyaṃ soma gātuvít || 13||



ā́ kaláśā anūṣaténdo dʰā́rābʰirójasā |
éndrasya pītáye viśa || 14||



yásya te mádyaṃ rásaṃ tīvráṃ duhántyádribʰiḥ |
sá pavasvābʰimātihā́ || 15||



rā́jā medʰā́bʰirīyate pávamāno manā́vádʰi |
antárikṣeṇa yā́tave || 16||



ā́ na indo śatagvínaṃ gávāṃ póṣaṃ sváśvyam |
váhā bʰágattimūtáye || 17||



ā́ naḥ soma sáho júvo rūpáṃ ná várcase bʰara |
suṣvāṇó devávītaye || 18||



árṣā soma dyumáttamo'bʰí dróṇāni róruvat |
sī́dañcʰyenó ná yónimā́ || 19||



apsā́ índrāya vāyáve váruṇāya marúdbʰyaḥ |
sómo arṣati víṣṇave || 20||



íṣaṃ tokā́ya no dádʰadasmábʰyaṃ soma viśvátaḥ |
ā́ pavasva sahasríṇam || 21||



yé sómāsaḥ parāváti yé arvāváti sunviré |
yé vādáḥ śaryaṇā́vati || 22||



yá ārjīkéṣu kŕ̥tvasu yé mádʰye pastyā̀nām |
yé vā jáneṣu pañcásu || 23||



té no vr̥ṣṭíṃ diváspári pávantāmā́ suvī́ryam |
suvānā́ devā́sa índavaḥ || 24||



pávate haryató hárirgr̥ṇānó jamádagninā |
hinvānó górádʰi tvací || 25||



prá śukrā́so vayojúvo hinvānā́so ná sáptayaḥ |
śrīṇānā́ apsú mr̥ñjata || 26||



táṃ tvā sutéṣvābʰúvo hinviré devátātaye |
sá pavasvānáyā rucā́ || 27||



ā́ te dákṣaṃ mayobʰúvaṃ váhnimadyā́ vr̥ṇīmahe |
pā́ntamā́ puruspŕ̥ham || 28||



ā́ mandrámā́ váreṇyamā́ vípramā́ manīṣíṇam |
pā́ntamā́ puruspŕ̥ham || 29||



ā́ rayímā́ sucetúnamā́ sukrato tanū́ṣvā́ |
pā́ntamā́ puruspŕ̥ham || 30||




Sūkta 9.66 

pávasva viśvacarṣaṇe'bʰí víśvāni kā́vyā |
sákʰā sákʰibʰya ī́ḍyaḥ || 1||



tā́bʰyāṃ víśvasya rājasi yé pavamāna dʰā́manī |
pratīcī́ soma tastʰátuḥ || 2||



pári dʰā́māni yā́ni te tváṃ somāsi viśvátaḥ |
pávamāna r̥túbʰiḥ kave || 3||



pávasva janáyanníṣo'bʰí víśvāni vā́ryā |
sákʰā sákʰibʰya ūtáye || 4||



táva śukrā́so arcáyo diváspr̥ṣṭʰé ví tanvate |
pavítraṃ soma dʰā́mabʰiḥ || 5||



távemé saptá síndʰavaḥ praśíṣaṃ soma sisrate |
túbʰyaṃ dʰāvanti dʰenávaḥ || 6||



prá soma yāhi dʰā́rayā sutá índrāya matsaráḥ |
dádʰāno ákṣiti śrávaḥ || 7||



sámu tvā dʰībʰírasvaranhinvatī́ḥ saptá jāmáyaḥ |
vípramājā́ vivásvataḥ || 8||



mr̥jánti tvā sámagrúvó'vye jīrā́vádʰi ṣváṇi |
rebʰó yádajyáse váne || 9||



pávamānasya te kave vā́jinsárgā asr̥kṣata |
árvanto ná śravasyávaḥ || 10||



ácʰā kóśaṃ madʰuścútamásr̥graṃ vā́re avyáye |
ávāvaśanta dʰītáyaḥ || 11||



ácʰā samudrámíndavó'staṃ gā́vo ná dʰenávaḥ |
ágmannr̥tásya yónimā́ || 12||



prá ṇa indo mahé ráṇa ā́po arṣanti síndʰavaḥ |
yádgóbʰirvāsayiṣyáse || 13||



ásya te sakʰyé vayámíyakṣantastvótayaḥ |
índo sakʰitvámuśmasi || 14||



ā́ pavasva gáviṣṭaye mahé soma nr̥cákṣase |
éndrasya jaṭʰáre viśa || 15||



mahā́m̐ asi soma jyéṣṭʰa ugrā́ṇāminda ójiṣṭʰaḥ |
yúdʰvā sáñcʰáśvajjigetʰa || 16||



yá ugrébʰyaścidójīyāñcʰū́rebʰyaścicʰū́rataraḥ |
bʰūridā́bʰyaścinmáṃhīyān || 17||



tváṃ soma sū́ra éṣastokásya sātā́ tanū́nām |
vr̥ṇīmáhe sakʰyā́ya vr̥ṇīmáhe yújyāya || 18||



ágna ā́yūṃṣi pavasa ā́ suvórjamíṣaṃ ca naḥ |
āré bādʰasva ducʰúnām || 19||



agnírŕ̥ṣiḥ pávamānaḥ pā́ñcajanyaḥ puróhitaḥ |
támīmahe mahāgayám || 20||



ágne pávasva svápā asmé várcaḥ suvī́ryam |
dádʰadrayíṃ máyi póṣam || 21||



pávamāno áti srídʰo'bʰyàrṣati suṣṭutím |
sū́ro ná viśvádarśataḥ || 22||



sá marmr̥jāná āyúbʰiḥ práyasvānpráyase hitáḥ |
índurátyo vicakṣaṇáḥ || 23||



pávamāna r̥táṃ br̥hácʰukráṃ jyótirajījanat |
kr̥ṣṇā́ támāṃsi jáṅgʰanat || 24||



pávamānasya jáṅgʰnato háreścandrā́ asr̥kṣata |
jīrā́ ajiráśociṣaḥ || 25||



pávamāno ratʰī́tamaḥ śubʰrébʰiḥ śubʰráśastamaḥ |
háriścandro marúdgaṇaḥ || 26||



pávamāno vyàśnavadraśmíbʰirvājasā́tamaḥ |
dádʰatstotré suvī́ryam || 27||



prá suvāná índurakṣāḥ pavítramátyavyáyam |
punāná índuríndramā́ || 28||



eṣá sómo ádʰi tvací gávāṃ krīḷatyádribʰiḥ |
índraṃ mádāya jóhuvat || 29||



yásya te dyumnávatpáyaḥ pávamānā́bʰr̥taṃ diváḥ |
téna no mr̥ḷa jīváse || 30||




Sūkta 9.67 

tváṃ somāsi dʰārayúrmandrá ójiṣṭʰo adʰvaré |
pávasva maṃhayádrayiḥ || 1||



tváṃ sutó nr̥mā́dano dadʰanvā́nmatsaríntamaḥ |
índrāya sūrírándʰasā || 2||



tváṃ suṣvāṇó ádribʰirabʰyàrṣa kánikradat |
dyumántaṃ śúṣmamuttamám || 3||



índurhinvānó arṣati tiró vā́rāṇyavyáyā |
hárirvā́jamacikradat || 4||



índo vyávyamarṣasi ví śrávāṃsi ví saúbʰagā |
ví vā́jānsoma gómataḥ || 5||



ā́ na indo śatagvínaṃ rayíṃ gómantamaśvínam |
bʰárā soma sahasríṇam || 6||



pávamānāsa índavastiráḥ pavítramāśávaḥ |
índraṃ yā́mebʰirāśata || 7||



kakuháḥ somyó rása índuríndrāya pūrvyáḥ |
āyúḥ pavata āyáve || 8||



hinvánti sū́ramúsrayaḥ pávamānaṃ madʰuścútam |
abʰí girā́ sámasvaran || 9||



avitā́ no ajā́śvaḥ pūṣā́ yā́maniyāmani |
ā́ bʰakṣatkanyā̀su naḥ || 10||



ayáṃ sómaḥ kapardíne gʰr̥táṃ ná pavate mádʰu |
ā́ bʰakṣatkanyā̀su naḥ || 11||



ayáṃ ta āgʰr̥ṇe sutó gʰr̥táṃ ná pavate śúci |
ā́ bʰakṣatkanyā̀su naḥ || 12||



vācó jantúḥ kavīnā́ṃ pávasva soma dʰā́rayā |
devéṣu ratnadʰā́ asi || 13||



ā́ kaláśeṣu dʰāvati śyenó várma ví gāhate |
abʰí dróṇā kánikradat || 14||



pári prá soma te rásó'sarji kaláśe sutáḥ |
śyenó ná taktó arṣati || 15||



pávasva soma mandáyanníndrāya mádʰumattamaḥ || 16||



ásr̥grandevávītaye vājayánto rátʰā iva || 17||



té sutā́so madíntamāḥ śukrā́ vāyúmasr̥kṣata || 18||



grā́vṇā tunnó abʰíṣṭutaḥ pavítraṃ soma gacʰasi |
dádʰatstotré suvī́ryam || 19||



eṣá tunnó abʰíṣṭutaḥ pavítramáti gāhate |
rakṣohā́ vā́ramavyáyam || 20||



yádánti yácca dūraké bʰayáṃ vindáti mā́mihá |
pávamāna ví tájjahi || 21||



pávamānaḥ só adyá naḥ pavítreṇa vícarṣaṇiḥ |
yáḥ potā́ sá punātu naḥ || 22||



yátte pavítramarcíṣyágne vítatamantárā́ |
bráhma téna punīhi naḥ || 23||



yátte pavítramarcivádágne téna punīhi naḥ |
brahmasavaíḥ punīhi naḥ || 24||



ubʰā́bʰyāṃ deva savitaḥ pavítreṇa savéna ca |
mā́ṃ punīhi viśvátaḥ || 25||



tribʰíṣṭváṃ deva savitarvárṣiṣṭʰaiḥ soma dʰā́mabʰiḥ |
ágne dákṣaiḥ punīhi naḥ || 26||



punántu mā́ṃ devajanā́ḥ punántu vásavo dʰiyā́ |
víśve devāḥ punītá mā jā́tavedaḥ punīhí mā || 27||



prá pyāyasva prá syandasva sóma víśvebʰiraṃśúbʰiḥ |
devébʰya uttamáṃ havíḥ || 28||



úpa priyáṃ pánipnataṃ yúvānamāhutīvŕ̥dʰam |
áganma bíbʰrato námaḥ || 29||



alā́yyasya paraśúrnanāśa támā́ pavasva deva soma |
ākʰúṃ cidevá deva soma || 30||



yáḥ pāvamānī́radʰyétyŕ̥ṣibʰiḥ sámbʰr̥taṃ rásam |
sárvaṃ sá pūtámaśnāti svaditáṃ mātaríśvanā || 31||



pāvamānī́ryó adʰyétyŕ̥ṣibʰiḥ sámbʰr̥taṃ rásam |
tásmai sárasvatī duhe kṣīráṃ sarpírmádʰūdakám || 32||




Sūkta 9.68 

prá devámácʰā mádʰumanta índavó'siṣyadanta gā́va ā́ ná dʰenávaḥ |
barhiṣádo vacanā́vanta ū́dʰabʰiḥ parisrútamusríyā nirṇíjaṃ dʰire || 1||



sá róruvadabʰí pū́rvā acikradadupārúhaḥ śratʰáyansvādate háriḥ |
tiráḥ pavítraṃ pariyánnurú jráyo ní śáryāṇi dadʰate devá ā́ váram || 2||



ví yó mamé yamyā̀ saṃyatī́ mádaḥ sākaṃvŕ̥dʰā páyasā pinvadákṣitā |
mahī́ apāré rájasī vivévidadabʰivrájannákṣitaṃ pā́ja ā́ dade || 3||



sá mātárā vicáranvājáyannapáḥ prá médʰiraḥ svadʰáyā pinvate padám |
aṃśúryávena pipiśe yató nŕ̥bʰiḥ sáṃ jāmíbʰirnásate rákṣate śíraḥ || 4||



sáṃ dákṣeṇa mánasā jāyate kavírr̥tásya gárbʰo níhito yamā́ paráḥ |
yū́nā ha sántā pratʰamáṃ ví jajñaturgúhā hitáṃ jánima némamúdyatam || 5||



mandrásya rūpáṃ vividurmanīṣíṇaḥ śyenó yádándʰo ábʰaratparāvátaḥ |
táṃ marjayanta suvŕ̥dʰaṃ nadī́ṣvā́m̐ uśántamaṃśúṃ pariyántamr̥gmíyam || 6||



tvā́ṃ mr̥janti dáśa yóṣaṇaḥ sutáṃ sóma ŕ̥ṣibʰirmatíbʰirdʰītíbʰirhitám |
ávyo vā́rebʰirutá deváhūtibʰirnŕ̥bʰiryató vā́jamā́ darṣi sātáye || 7||



pariprayántaṃ vayyàṃ suṣaṃsádaṃ sómaṃ manīṣā́ abʰyànūṣata stúbʰaḥ |
yó dʰā́rayā mádʰumām̐ ūrmíṇā divá íyarti vā́caṃ rayiṣā́ḷámartyaḥ || 8||



ayáṃ divá iyarti víśvamā́ rájaḥ sómaḥ punānáḥ kaláśeṣu sīdati |
adbʰírgóbʰirmr̥jyate ádribʰiḥ sutáḥ punāná índurvárivo vidatpriyám || 9||



evā́ naḥ soma pariṣicyámāno váyo dádʰaccitrátamaṃ pavasva |
adveṣé dyā́vāpr̥tʰivī́ huvema dévā dʰattá rayímasmé suvī́ram || 10||




Sūkta 9.69 

íṣurná dʰánvanpráti dʰīyate matírvatsó ná mātúrúpa sarjyū́dʰani |
urúdʰāreva duhe ágra āyatyásya vratéṣvápi sóma iṣyate || 1||



úpo matíḥ pr̥cyáte sicyáte mádʰu mandrā́janī codate antárāsáni |
pávamānaḥ saṃtaníḥ pragʰnatā́miva mádʰumāndrapsáḥ pári vā́ramarṣati || 2||



ávye vadʰūyúḥ pavate pári tvací śratʰnīté naptī́ráditerr̥táṃ yaté |
hárirakrānyajatáḥ saṃyató mádo nr̥mṇā́ śíśāno mahiṣó ná śobʰate || 3||



ukṣā́ mimāti práti yanti dʰenávo devásya devī́rúpa yanti niṣkr̥tám |
átyakramīdárjunaṃ vā́ramavyáyamátkaṃ ná niktáṃ pári sómo avyata || 4||



ámr̥ktena rúśatā vā́sasā hárirámartyo nirṇijānáḥ pári vyata |
diváspr̥ṣṭʰáṃ barháṇā nirṇíje kr̥topastáraṇaṃ camvòrnabʰasmáyam || 5||



sū́ryasyeva raśmáyo drāvayitnávo matsarā́saḥ prasúpaḥ sākámīrate |
tántuṃ tatáṃ pári sárgāsa āśávo néndrādr̥té pavate dʰā́ma kíṃ caná || 6||



síndʰoriva pravaṇé nimná āśávo vŕ̥ṣacyutā mádāso gātúmāśata |
śáṃ no niveśé dvipáde cátuṣpade'smé vā́jāḥ soma tiṣṭʰantu kr̥ṣṭáyaḥ || 7||



ā́ naḥ pavasva vásumaddʰíraṇyavadáśvāvadgómadyávamatsuvī́ryam |
yūyáṃ hí soma pitáro máma stʰána divó mūrdʰā́naḥ prástʰitā vayaskŕ̥taḥ || 8||



eté sómāḥ pávamānāsa índraṃ rátʰā iva prá yayuḥ sātímácʰa |
sutā́ḥ pavítramáti yantyávyaṃ hitvī́ vavríṃ haríto vr̥ṣṭímácʰa || 9||



índavíndrāya br̥haté pavasva sumr̥ḷīkó anavadyó riśā́dāḥ |
bʰárā candrā́ṇi gr̥ṇaté vásūni devaírdyāvāpr̥tʰivī prā́vataṃ naḥ || 10||




Sūkta 9.70 

trírasmai saptá dʰenávo duduhre satyā́māśíraṃ pūrvyé vyomani |
catvā́ryanyā́ bʰúvanāni nirṇíje cā́rūṇi cakre yádr̥taírávardʰata || 1||



sá bʰíkṣamāṇo amŕ̥tasya cā́ruṇa ubʰé dyā́vā kā́vyenā ví śaśratʰe |
téjiṣṭʰā apó maṃhánā pári vyata yádī devásya śrávasā sádo vidúḥ || 2||



té asya santu ketávó'mr̥tyavó'dābʰyāso janúṣī ubʰé ánu |
yébʰirnr̥mṇā́ ca devyā̀ ca punatá ā́dídrā́jānaṃ manánā agr̥bʰṇata || 3||



sá mr̥jyámāno daśábʰiḥ sukármabʰiḥ prá madʰyamā́su mātŕ̥ṣu pramé sácā |
vratā́ni pānó amŕ̥tasya cā́ruṇa ubʰé nr̥cákṣā ánu paśyate víśau || 4||



sá marmr̥jāná indriyā́ya dʰā́yasa óbʰé antā́ ródasī harṣate hitáḥ |
vŕ̥ṣā śúṣmeṇa bādʰate ví durmatī́rādédiśānaḥ śaryahéva śurúdʰaḥ || 5||



sá mātárā ná dádr̥śāna usríyo nā́nadadeti marútāmiva svanáḥ |
jānánnr̥táṃ pratʰamáṃ yátsvàrṇaraṃ práśastaye kámavr̥ṇīta sukrátuḥ || 6||



ruváti bʰīmó vr̥ṣabʰástaviṣyáyā śŕ̥ṅge śíśāno háriṇī vicakṣaṇáḥ |
ā́ yóniṃ sómaḥ súkr̥taṃ ní ṣīdati gavyáyī tvágbʰavati nirṇígavyáyī || 7||



śúciḥ punānástanvàmarepásamávye hárirnyàdʰāviṣṭa sā́navi |
júṣṭo mitrā́ya váruṇāya vāyáve tridʰā́tu mádʰu kriyate sukármabʰiḥ || 8||



pávasva soma devávītaye vŕ̥ṣéndrasya hā́rdi somadʰā́namā́ viśa |
purā́ no bādʰā́dduritā́ti pāraya kṣetravíddʰí díśa ā́hā vipr̥cʰaté || 9||



hitó ná sáptirabʰí vā́jamarṣéndrasyendo jaṭʰáramā́ pavasva |
nāvā́ ná síndʰumáti parṣi vidvā́ñcʰū́ro ná yúdʰyannáva no nidá spaḥ || 10||




Sūkta 9.71 

ā́ dákṣiṇā sr̥jyate śuṣmyā̀sádaṃ véti druhó rakṣásaḥ pāti jā́gr̥viḥ |
háriropaśáṃ kr̥ṇute nábʰaspáya upastíre camvòrbráhma nirṇíje || 1||



prá kr̥ṣṭihéva śūṣá eti róruvadasuryàṃ varṇaṃ ní riṇīte asya tám |
jáhāti vavríṃ pitúreti niṣkr̥támupaprútaṃ kr̥ṇute nirṇíjaṃ tánā || 2||



ádribʰiḥ sutáḥ pavate gábʰastyorvr̥ṣāyáte nábʰasā vépate matī́ |
sá modate násate sā́dʰate girā́ nenikté apsú yájate párīmaṇi || 3||



pári dyukṣáṃ sáhasaḥ parvatāvŕ̥dʰaṃ mádʰvaḥ siñcanti harmyásya sakṣáṇim |
ā́ yásmingā́vaḥ suhutā́da ū́dʰani mūrdʰáñcʰrīṇántyagriyáṃ várīmabʰiḥ || 4||



sámī rátʰaṃ ná bʰuríjoraheṣata dáśa svásāro áditerupástʰa ā́ |
jígādúpa jrayati górapīcyàṃ padáṃ yádasya matútʰā ájījanan || 5||



śyenó ná yóniṃ sádanaṃ dʰiyā́ kr̥táṃ hiraṇyáyamāsádaṃ devá éṣati |
é riṇanti barhíṣi priyáṃ girā́śvo ná devā́m̐ ápyeti yajñíyaḥ || 6||



párā vyàkto aruṣó diváḥ kavírvŕ̥ṣā tripr̥ṣṭʰó anaviṣṭa gā́ abʰí |
sahásraṇītiryátiḥ parāyátī rebʰó ná pūrvī́ruṣáso ví rājati || 7||



tveṣáṃ rūpáṃ kr̥ṇute várṇo asya sá yátrā́śayatsámr̥tā sédʰati sridʰáḥ |
apsā́ yāti svadʰáyā daívyaṃ jánaṃ sáṃ suṣṭutī́ násate sáṃ góagrayā || 8||



ukṣéva yūtʰā́ pariyánnarāvīdádʰi tvíṣīradʰita sū́ryasya |
divyáḥ suparṇó'va cakṣata kṣā́ṃ sómaḥ pári krátunā paśyate jā́ḥ || 9||




Sūkta 9.72 

háriṃ mr̥jantyaruṣó ná yujyate sáṃ dʰenúbʰiḥ kaláśe sómo ajyate |
údvā́camīráyati hinváte matī́ puruṣṭutásya káti citparipríyaḥ || 1||



sākáṃ vadanti bahávo manīṣíṇa índrasya sómaṃ jaṭʰáre yádāduhúḥ |
yádī mr̥jánti súgabʰastayo náraḥ sánīḷābʰirdaśábʰiḥ kā́myaṃ mádʰu || 2||



áramamāṇo átyeti gā́ abʰí sū́ryasya priyáṃ duhitústiró rávam |
ánvasmai jóṣamabʰaradvinaṃgr̥sáḥ sáṃ dvayī́bʰiḥ svásr̥bʰiḥ kṣeti jāmíbʰiḥ || 3||



nŕ̥dʰūto ádriṣuto barhíṣi priyáḥ pátirgávāṃ pradíva índurr̥tvíyaḥ |
púraṃdʰivānmánuṣo yajñasā́dʰanaḥ śúcirdʰiyā́ pavate sóma indra te || 4||



nŕ̥bāhúbʰyāṃ coditó dʰā́rayā sutò'nuṣvadʰáṃ pavate sóma indra te |
ā́prāḥ krátūnsámajairadʰvaré matī́rvérná druṣáccamvòrā́sadaddʰáriḥ || 5||



aṃśúṃ duhanti stanáyantamákṣitaṃ kavíṃ kaváyo'páso manīṣíṇaḥ |
sámī gā́vo matáyo yanti saṃyáta r̥tásya yónā sádane punarbʰúvaḥ || 6||



nā́bʰā pr̥tʰivyā́ dʰarúṇo mahó divò'pā́mūrmaú síndʰuṣvantárukṣitáḥ |
índrasya vájro vr̥ṣabʰó vibʰū́vasuḥ sómo hr̥dé pavate cā́ru matsaráḥ || 7||



sá tū́ pavasva pári pā́rtʰivaṃ rája stotré śíkṣannādʰūnvaté ca sukrato |
mā́ no nírbʰāgvásunaḥ sādanaspŕ̥śo rayíṃ piśáṅgaṃ bahuláṃ vasīmahi || 8||



ā́ tū́ na indo śatádātváśvyaṃ sahásradātu paśumáddʰíraṇyavat |
úpa māsva br̥hatī́ revátīríṣó'dʰi stotrásya pavamāna no gahi || 9||




Sūkta 9.73 

srákve drapsásya dʰámataḥ sámasvarannr̥tásya yónā sámaranta nā́bʰayaḥ |
trī́nsá mūrdʰnó ásuraścakra ārábʰe satyásya nā́vaḥ sukŕ̥tamapīparan || 1||



samyáksamyáñco mahiṣā́ aheṣata síndʰorūrmā́vádʰi venā́ avīvipan |
mádʰordʰā́rābʰirjanáyanto arkámítpriyā́míndrasya tanvàmavīvr̥dʰan || 2||



pavítravantaḥ pári vā́camāsate pitaíṣāṃ pratnó abʰí rakṣati vratám |
maháḥ samudráṃ váruṇastiró dadʰe dʰī́rā ícʰekurdʰarúṇeṣvārábʰam || 3||



sahásradʰāré'va té sámasvarandivó nā́ke mádʰujihvā asaścátaḥ |
ásya spáśo ná ní miṣanti bʰū́rṇayaḥ padépade pāśínaḥ santi sétavaḥ || 4||



pitúrmātúrádʰyā́ yé samásvarannr̥cā́ śócantaḥ saṃdáhanto avratā́n |
índradviṣṭāmápa dʰamanti māyáyā tvácamásiknīṃ bʰū́mano diváspári || 5||



pratnā́nmā́nādádʰyā́ yé samásvarañcʰlókayantrāso rabʰasásya mántavaḥ |
ápānakṣā́so badʰirā́ ahāsata r̥tásya pántʰāṃ ná taranti duṣkŕ̥taḥ || 6||



sahásradʰāre vítate pavítra ā́ vā́caṃ punanti kaváyo manīṣíṇaḥ |
rudrā́sa eṣāmiṣirā́so adrúha spáśaḥ sváñcaḥ sudŕ̥śo nr̥cákṣasaḥ || 7||



r̥tásya gopā́ ná dábʰāya sukrátustrī́ ṣá pavítrā hr̥dyàntárā́ dadʰe |
vidvā́nsá víśvā bʰúvanābʰí paśyatyávā́juṣṭānvidʰyati karté avratā́n || 8||



r̥tásya tánturvítataḥ pavítra ā́ jihvā́yā ágre váruṇasya māyáyā |
dʰī́rāścittátsamínakṣanta āśatā́trā kartámáva padātyáprabʰuḥ || 9||




Sūkta 9.74 

śíśurná jātó'va cakradadváne svàryádvājyàruṣáḥ síṣāsati |
divó rétasā sacate payovŕ̥dʰā támīmahe sumatī́ śárma saprátʰaḥ || 1||



divó yá skambʰó dʰarúṇaḥ svā̀tata ā́pūrṇo aṃśúḥ paryéti viśvátaḥ |
sémé mahī́ ródasī yakṣadāvŕ̥tā samīcīné dādʰāra sámíṣaḥ kavíḥ || 2||



máhi psáraḥ súkr̥taṃ somyáṃ mádʰūrvī́ gávyūtiráditerr̥táṃ yaté |
ī́śe yó vr̥ṣṭéritá usríyo vŕ̥ṣāpā́ṃ netā́ yá itáūtirr̥gmíyaḥ || 3||



ātmanvánnábʰo duhyate gʰr̥táṃ páya r̥tásya nā́bʰiramŕ̥taṃ ví jāyate |
samīcīnā́ḥ sudā́navaḥ prīṇanti táṃ náro hitámáva mehanti péravaḥ || 4||



árāvīdaṃśúḥ sácamāna ūrmíṇā devāvyàṃ manuṣe pinvati tvácam |
dádʰāti gárbʰamáditerupástʰa ā́ yéna tokáṃ ca tánayaṃ ca dʰā́mahe || 5||



sahásradʰāré'va tā́ asaścátastr̥tī́ye santu rájasi prajā́vatīḥ |
cátasro nā́bʰo níhitā avó divó havírbʰarantyamŕ̥taṃ gʰr̥taścútaḥ || 6||



śvetáṃ rūpáṃ kr̥ṇute yátsíṣāsati sómo mīḍʰvā́m̐ ásuro veda bʰū́manaḥ |
dʰiyā́ śámī sacate sémabʰí praváddiváskávandʰamáva darṣadudríṇam || 7||



ádʰa śvetáṃ kaláśaṃ góbʰiraktáṃ kā́rṣmannā́ vājyàkramītsasavā́n |
ā́ hinvire mánasā devayántaḥ kakṣī́vate śatáhimāya gónām || 8||



adbʰíḥ soma papr̥cānásya te rásó'vyo vā́raṃ ví pavamāna dʰāvati |
sá mr̥jyámānaḥ kavíbʰirmadintama svádasvéndrāya pavamāna pītáye || 9||




Sūkta 9.75 

abʰí priyā́ṇi pavate cánohito nā́māni yahvó ádʰi yéṣu várdʰate |
ā́ sū́ryasya br̥ható br̥hánnádʰi rátʰaṃ víṣvañcamaruhadvicakṣaṇáḥ || 1||



r̥tásya jihvā́ pavate mádʰu priyáṃ vaktā́ pátirdʰiyó asyā́ ádābʰyaḥ |
dádʰāti putráḥ pitrórapīcyàṃ nāma tr̥tī́yamádʰi rocané diváḥ || 2||



áva dyutānáḥ kaláśām̐ acikradannŕ̥bʰiryemānáḥ kóśa ā́ hiraṇyáye |
abʰī́mr̥tásya dohánā anūṣatā́dʰi tripr̥ṣṭʰá uṣáso ví rājati || 3||



ádribʰiḥ sutó matíbʰiścánohitaḥ prarocáyanródasī mātárā śúciḥ |
rómāṇyávyā samáyā ví dʰāvati mádʰordʰā́rā pínvamānā divédive || 4||



pári soma prá dʰanvā svastáye nŕ̥bʰiḥ punānó abʰí vāsayāśíram |
yé te mádā āhanáso víhāyasastébʰiríndraṃ codaya dā́tave magʰám || 5||




Sūkta 9.76 

dʰartā́ diváḥ pavate kŕ̥tvyo ráso dákṣo devā́nāmanumā́dyo nŕ̥bʰiḥ |
háriḥ sr̥jānó átyo ná sátvabʰirvŕ̥tʰā pā́jāṃsi kr̥ṇute nadī́ṣvā́ || 1||



śū́ro ná dʰatta ā́yudʰā gábʰastyoḥ svàḥ síṣāsanratʰiró gáviṣṭiṣu |
índrasya śúṣmamīráyannapasyúbʰiríndurhinvānó ajyate manīṣíbʰiḥ || 2||



índrasya soma pávamāna ūrmíṇā taviṣyámāṇo jaṭʰáreṣvā́ viśa |
prá ṇaḥ pinva vidyúdabʰréva ródasī dʰiyā́ ná vā́jām̐ úpa māsi śáśvataḥ || 3||



víśvasya rā́jā pavate svardŕ̥śa r̥tásya dʰītímr̥ṣiṣā́ḷavīvaśat |
yáḥ sū́ryasyā́sireṇa mr̥jyáte pitā́ matīnā́másamaṣṭakāvyaḥ || 4||



vŕ̥ṣeva yūtʰā́ pári kóśamarṣasyapā́mupástʰe vr̥ṣabʰáḥ kánikradat |
sá índrāya pavase matsaríntamo yátʰā jéṣāma samitʰé tvótayaḥ || 5||




Sūkta 9.77 

eṣá prá kóśe mádʰumām̐ acikradadíndrasya vájro vápuṣo vápuṣṭaraḥ |
abʰī́mr̥tásya sudúgʰā gʰr̥taścúto vāśrā́ arṣanti páyaseva dʰenávaḥ || 1||



sá pūrvyáḥ pavate yáṃ diváspári śyenó matʰāyádiṣitástiró rájaḥ |
sá mádʰva ā́ yuvate vévijāna ítkr̥śā́norásturmánasā́ha bibʰyúṣā || 2||



té naḥ pū́rvāsa úparāsa índavo mahé vā́jāya dʰanvantu gómate |
īkṣeṇyā̀so ahyò ná cā́ravo bráhmabrahma yé jujuṣúrhavírhaviḥ || 3||



ayáṃ no vidvā́nvanavadvanuṣyatá índuḥ satrā́cā mánasā puruṣṭutáḥ |
inásya yáḥ sádane gárbʰamādadʰé gávāmurubjámabʰyárṣati vrajám || 4||



cákrirdiváḥ pavate kŕ̥tvyo ráso mahā́m̐ ádabdʰo váruṇo hurúgyaté |
ásāvi mitró vr̥jáneṣu yajñíyó'tyo ná yūtʰé vr̥ṣayúḥ kánikradat || 5||




Sūkta 9.78 

prá rā́jā vā́caṃ janáyannasiṣyadadapó vásāno abʰí gā́ iyakṣati |
gr̥bʰṇā́ti riprámávirasya tā́nvā śuddʰó devā́nāmúpa yāti niṣkr̥tám || 1||



índrāya soma pári ṣicyase nŕ̥bʰirnr̥cákṣā ūrmíḥ kavírajyase váne |
pūrvī́rhí te srutáyaḥ sánti yā́tave sahásramáśvā hárayaścamūṣádaḥ || 2||



samudríyā apsaráso manīṣíṇamā́sīnā antárabʰí sómamakṣaran |
tā́ īṃ hinvanti harmyásya sakṣáṇiṃ yā́cante sumnáṃ pávamānamákṣitam || 3||



gojínnaḥ sómo ratʰajíddʰiraṇyajítsvarjídabjítpavate sahasrajít |
yáṃ devā́saścakriré pītáye mádaṃ svā́diṣṭʰaṃ drapsámaruṇáṃ mayobʰúvam || 4||



etā́ni soma pávamāno asmayúḥ satyā́ni kr̥ṇvándráviṇānyarṣasi |
jahí śátrumantiké dūraké ca yá urvī́ṃ gávyūtimábʰayaṃ ca naskr̥dʰi || 5||




Sūkta 9.79 

acodáso no dʰanvantvíndavaḥ prá suvānā́so br̥háddiveṣu hárayaḥ |
ví ca náśanna iṣó árātayo'ryó naśanta sániṣanta no dʰíyaḥ || 1||



prá ṇo dʰanvantvíndavo madacyúto dʰánā vā yébʰirárvato junīmási |
tiró mártasya kásya citpárihvr̥tiṃ vayáṃ dʰánāni viśvádʰā bʰaremahi || 2||



utá svásyā árātyā arírhí ṣá utā́nyásyā árātyā vŕ̥ko hí ṣáḥ |
dʰánvanná tŕ̥ṣṇā sámarīta tā́m̐ abʰí sóma jahí pavamāna durādʰyàḥ || 3||



diví te nā́bʰā paramó yá ādadé pr̥tʰivyā́ste ruruhuḥ sā́navi kṣípaḥ |
ádrayastvā bapsati górádʰi tvacyàpsú tvā hástairduduhurmanīṣíṇaḥ || 4||



evā́ ta indo subʰvàṃ supéśasaṃ rásaṃ tuñjanti pratʰamā́ abʰiśríyaḥ |
nídaṃnidaṃ pavamāna ní tāriṣa āvíste śúṣmo bʰavatu priyó mádaḥ || 5||




Sūkta 9.80 

sómasya dʰā́rā pavate nr̥cákṣasa r̥téna devā́nhavate diváspári |
bŕ̥haspáte ravátʰenā ví didyute samudrā́so ná sávanāni vivyacuḥ || 1||



yáṃ tvā vājinnagʰnyā́ abʰyánūṣatā́yohataṃ yónimā́ rohasi dyumā́n |
magʰónāmā́yuḥ pratiránmáhi śráva índrāya soma pavase vŕ̥ṣā mádaḥ || 2||



éndrasya kukṣā́ pavate madíntama ū́rjaṃ vásānaḥ śrávase sumaṅgálaḥ |
pratyáṅsá víśvā bʰúvanābʰí papratʰe krī́ḷanhárirátyaḥ syandate vŕ̥ṣā || 3||



táṃ tvā devébʰyo mádʰumattamaṃ náraḥ sahásradʰāraṃ duhate dáśa kṣípaḥ |
nŕ̥bʰiḥ soma prácyuto grā́vabʰiḥ sutó víśvāndevā́m̐ ā́ pavasvā sahasrajit || 4||



táṃ tvā hastíno mádʰumantamádribʰirduhántyapsú vr̥ṣabʰáṃ dáśa kṣípaḥ |
índraṃ soma mādáyandaívyaṃ jánaṃ síndʰorivormíḥ pávamāno arṣasi || 5||




Sūkta 9.81 

prá sómasya pávamānasyormáya índrasya yanti jaṭʰáraṃ supéśasaḥ |
dadʰnā́ yádīmúnnītā yaśásā gávāṃ dānā́ya śū́ramudámandiṣuḥ sutā́ḥ || 1||



ácʰā hí sómaḥ kaláśām̐ ásiṣyadadátyo ná vóḷhā ragʰúvartanirvŕ̥ṣā |
átʰā devā́nāmubʰáyasya jánmano vidvā́m̐ aśnotyamúta itáśca yát || 2||



ā́ naḥ soma pávamānaḥ kirā vásvíndo bʰáva magʰávā rā́dʰaso maháḥ |
śíkṣā vayodʰo vásave sú cetúnā mā́ no gáyamāré asmátpárā sicaḥ || 3||



ā́ naḥ pūṣā́ pávamānaḥ surātáyo mitró gacʰantu váruṇaḥ sajóṣasaḥ |
bŕ̥haspátirmarúto vāyúraśvínā tváṣṭā savitā́ suyámā sárasvatī || 4||



ubʰé dyā́vāpr̥tʰivī́ viśvaminvé aryamā́ devó áditirvidʰātā́ |
bʰágo nŕ̥śáṃsa urvàntárikṣaṃ víśve devā́ḥ pávamānaṃ juṣanta || 5||




Sūkta 9.82 

ásāvi sómo aruṣó vŕ̥ṣā hárī rā́jeva dasmó abʰí gā́ acikradat |
punānó vā́raṃ páryetyavyáyaṃ śyenó ná yóniṃ gʰr̥távantamāsádam || 1||



kavírvedʰasyā́ páryeṣi mā́hinamátyo ná mr̥ṣṭó abʰí vā́jamarṣasi |
apasédʰanduritā́ soma mr̥ḷaya gʰr̥táṃ vásānaḥ pári yāsi nirṇíjam || 2||



parjányaḥ pitā́ mahiṣásya parṇíno nā́bʰā pr̥tʰivyā́ giríṣu kṣáyaṃ dadʰe |
svásāra ā́po abʰí gā́ utā́saransáṃ grā́vabʰirnasate vīté adʰvaré || 3||



jāyéva pátyāvádʰi śéva maṃhase pájrāyā garbʰa śr̥ṇuhí brávīmi te |
antárvā́ṇīṣu prá carā sú jīváse'nindyó vr̥jáne soma jāgr̥hi || 4||



yátʰā pū́rvebʰyaḥ śatasā́ ámr̥dʰraḥ sahasrasā́ḥ paryáyā vā́jamindo |
evā́ pavasva suvitā́ya návyase táva vratámánvā́paḥ sacante || 5||




Sūkta 9.83 

pavítraṃ te vítataṃ brahmaṇaspate prabʰúrgā́trāṇi páryeṣi viśvátaḥ |
átaptatanūrná tádāmó aśnute śr̥tā́sa ídváhantastátsámāśata || 1||



tápoṣpavítraṃ vítataṃ diváspadé śócanto asya tántavo vyàstʰiran |
ávantyasya pavītā́ramāśávo diváspr̥ṣṭʰámádʰi tiṣṭʰanti cétasā || 2||



árūrucaduṣásaḥ pŕ̥śniragriyá ukṣā́ bibʰarti bʰúvanāni vājayúḥ |
māyāvíno mamire asya māyáyā nr̥cákṣasaḥ pitáro gárbʰamā́ dadʰuḥ || 3||



gandʰarvá ittʰā́ padámasya rakṣati pā́ti devā́nāṃ jánimānyádbʰutaḥ |
gr̥bʰṇā́ti ripúṃ nidʰáyā nidʰā́patiḥ sukŕ̥ttamā mádʰuno bʰakṣámāśata || 4||



havírhaviṣmo máhi sádma daívyaṃ nábʰo vásānaḥ pári yāsyadʰvarám |
rā́jā pavítraratʰo vā́jamā́ruhaḥ sahásrabʰr̥ṣṭirjayasi śrávo br̥hát || 5||




Sūkta 9.84 

pávasva devamā́dano vícarṣaṇirapsā́ índrāya váruṇāya vāyáve |
kr̥dʰī́ no adyá várivaḥ svastimádurukṣitaú gr̥ṇīhi daívyaṃ jánam || 1||



ā́ yástastʰaú bʰúvanānyámartyo víśvāni sómaḥ pári tā́nyarṣati |
kr̥ṇvánsaṃcŕ̥taṃ vicŕ̥tamabʰíṣṭaya índuḥ siṣaktyuṣásaṃ ná sū́ryaḥ || 2||



ā́ yó góbʰiḥ sr̥jyáta óṣadʰīṣvā́ devā́nāṃ sumná iṣáyannúpāvasuḥ |
ā́ vidyútā pavate dʰā́rayā sutá índraṃ sómo mādáyandaívyaṃ jánam || 3||



eṣá syá sómaḥ pavate sahasrajíddʰinvānó vā́camiṣirā́muṣarbúdʰam |
índuḥ samudrámúdiyarti vāyúbʰiréndrasya hā́rdi kaláśeṣu sīdati || 4||



abʰí tyáṃ gā́vaḥ páyasā payovŕ̥dʰaṃ sómaṃ śrīṇanti matíbʰiḥ svarvídam |
dʰanaṃjayáḥ pavate kŕ̥tvyo ráso vípraḥ kavíḥ kā́vyenā svàrcanāḥ || 5||




Sūkta 9.85 

índrāya soma súṣutaḥ pári sravā́pā́mīvā bʰavatu rákṣasā sahá |
mā́ te rásasya matsata dvayāvíno dráviṇasvanta ihá santvíndavaḥ || 1||



asmā́nsamaryé pavamāna codaya dákṣo devā́nāmási hí priyó mádaḥ |
jahí śátrūm̐rabʰyā́ bʰandanāyatáḥ píbendra sómamáva no mŕ̥dʰo jahi || 2||



ádabdʰa indo pavase madíntama ātméndrasya bʰavasi dʰāsíruttamáḥ |
abʰí svaranti bahávo manīṣíṇo rā́jānamasyá bʰúvanasya niṃsate || 3||



sahásraṇītʰaḥ śatádʰāro ádbʰuta índrāyénduḥ pavate kā́myaṃ mádʰu |
jáyankṣétramabʰyàrṣā jáyannapá urúṃ no gātúṃ kr̥ṇu soma mīḍʰvaḥ || 4||



kánikradatkaláśe góbʰirajyase vyàvyáyaṃ samáyā vā́ramarṣasi |
marmr̥jyámāno átyo ná sānasíríndrasya soma jaṭʰáre sámakṣaraḥ || 5||



svādúḥ pavasva divyā́ya jánmane svādúríndrāya suhávītunāmne |
svādúrmitrā́ya váruṇāya vāyáve bŕ̥haspátaye mádʰumām̐ ádābʰyaḥ || 6||



átyaṃ mr̥janti kaláśe dáśa kṣípaḥ prá víprāṇāṃ matáyo vā́ca īrate |
pávamānā abʰyàrṣanti suṣṭutíméndraṃ viśanti madirā́sa índavaḥ || 7||



pávamāno abʰyàrṣā suvī́ryamurvī́ṃ gávyūtiṃ máhi śárma saprátʰaḥ |
mā́kirno asyá páriṣūtirīśaténdo jáyema tváyā dʰánaṃdʰanam || 8||



ádʰi dyā́mastʰādvr̥ṣabʰó vicakṣaṇó'rūrucadví divó rocanā́ kavíḥ |
rā́jā pavítramátyeti róruvaddiváḥ pīyū́ṣaṃ duhate nr̥cákṣasaḥ || 9||



divó nā́ke mádʰujihvā asaścáto venā́ duhantyukṣáṇaṃ giriṣṭʰā́m |
apsú drapsáṃ vāvr̥dʰānáṃ samudrá ā́ síndʰorūrmā́ mádʰumantaṃ pavítra ā́ || 10||



nā́ke suparṇámupapaptivā́ṃsaṃ gíro venā́nāmakr̥panta pūrvī́ḥ |
śíśuṃ rihanti matáyaḥ pánipnataṃ hiraṇyáyaṃ śakunáṃ kṣā́maṇi stʰā́m || 11||



ūrdʰvó gandʰarvó ádʰi nā́ke astʰādvíśvā rūpā́ praticákṣāṇo asya |
bʰānúḥ śukréṇa śocíṣā vyàdyautprā́rūrucadródasī mātárā śúciḥ || 12||




Sūkta 9.86 

prá ta āśávaḥ pavamāna dʰījávo mádā arṣanti ragʰujā́ iva tmánā |
divyā́ḥ suparṇā́ mádʰumanta índavo madíntamāsaḥ pári kóśamāsate || 1||



prá te mádāso madirā́sa āśávó'sr̥kṣata rátʰyāso yátʰā pŕ̥tʰak |
dʰenúrná vatsáṃ páyasābʰí vajríṇamíndramíndavo mádʰumanta ūrmáyaḥ || 2||



átyo ná hiyānó abʰí vā́jamarṣa svarvítkóśaṃ divó ádrimātaram |
vŕ̥ṣā pavítre ádʰi sā́no avyáye sómaḥ punāná indriyā́ya dʰā́yase || 3||



prá ta ā́śvinīḥ pavamāna dʰījúvo divyā́ asr̥granpáyasā dʰárīmaṇi |
prā́ntárŕ̥ṣaya stʰā́virīrasr̥kṣata yé tvā mr̥jántyr̥ṣiṣāṇa vedʰásaḥ || 4||



víśvā dʰā́māni viśvacakṣa ŕ̥bʰvasaḥ prabʰóste satáḥ pári yanti ketávaḥ |
vyānaśíḥ pavase soma dʰármabʰiḥ pátirvíśvasya bʰúvanasya rājasi || 5||



ubʰayátaḥ pávamānasya raśmáyo dʰruvásya satáḥ pári yanti ketávaḥ |
yádī pavítre ádʰi mr̥jyáte háriḥ sáttā ní yónā kaláśeṣu sīdati || 6||



yajñásya ketúḥ pavate svadʰvaráḥ sómo devā́nāmúpa yāti niṣkr̥tám |
sahásradʰāraḥ pári kóśamarṣati vŕ̥ṣā pavítramátyeti róruvat || 7||



rā́jā samudráṃ nadyò ví gāhate'pā́mūrmíṃ sacate síndʰuṣu śritáḥ |
ádʰyastʰātsā́nu pávamāno avyáyaṃ nā́bʰā pr̥tʰivyā́ dʰarúṇo mahó diváḥ || 8||



divó ná sā́nu stanáyannacikradaddyaúśca yásya pr̥tʰivī́ ca dʰármabʰiḥ |
índrasya sakʰyáṃ pavate vivévidatsómaḥ punānáḥ kaláśeṣu sīdati || 9||



jyótiryajñásya pavate mádʰu priyáṃ pitā́ devā́nāṃ janitā́ vibʰū́vasuḥ |
dádʰāti rátnaṃ svadʰáyorapīcyàṃ madíntamo matsará indriyó rásaḥ || 10||



abʰikrándankaláśaṃ vājyàrṣati pátirdiváḥ śatádʰāro vicakṣaṇáḥ |
hárirmitrásya sádaneṣu sīdati marmr̥jānó'vibʰiḥ síndʰubʰirvŕ̥ṣā || 11||



ágre síndʰūnāṃ pávamāno arṣatyágre vācó agriyó góṣu gacʰati |
ágre vā́jasya bʰajate mahādʰanáṃ svāyudʰáḥ sotŕ̥bʰiḥ pūyate vŕ̥ṣā || 12||



ayáṃ matávāñcʰakunó yátʰā hitó'vye sasāra pávamāna ūrmíṇā |
táva krátvā ródasī antarā́ kave śúcirdʰiyā́ pavate sóma indra te || 13||



drāpíṃ vásāno yajató divispŕ̥śamantarikṣaprā́ bʰúvaneṣvárpitaḥ |
svàrjajñānó nábʰasābʰyàkramītpratnámasya pitáramā́ vivāsati || 14||



só asya viśé máhi śárma yacʰati yó asya dʰā́ma pratʰamáṃ vyānaśé |
padáṃ yádasya paramé vyomanyáto víśvā abʰí sáṃ yāti saṃyátaḥ || 15||



pró ayāsīdínduríndrasya niṣkr̥táṃ sákʰā sákʰyurná prá mināti saṃgíram |
márya iva yuvatíbʰiḥ sámarṣati sómaḥ kaláśe śatáyāmnā patʰā́ || 16||



prá vo dʰíyo mandrayúvo vipanyúvaḥ panasyúvaḥ saṃvásaneṣvakramuḥ |
sómaṃ manīṣā́ abʰyànūṣata stúbʰo'bʰí dʰenávaḥ páyasemaśiśrayuḥ || 17||



ā́ naḥ soma saṃyátaṃ pipyúṣīmíṣamíndo pávasva pávamāno asrídʰam |
yā́ no dóhate tríráhannásaścuṣī kṣumádvā́javanmádʰumatsuvī́ryam || 18||



vŕ̥ṣā matīnā́ṃ pavate vicakṣaṇáḥ sómo áhnaḥ pratarītóṣáso diváḥ |
krāṇā́ síndʰūnāṃ kaláśām̐ avīvaśadíndrasya hā́rdyāviśánmanīṣíbʰiḥ || 19||



manīṣíbʰiḥ pavate pūrvyáḥ kavírnŕ̥bʰiryatáḥ pári kóśām̐ acikradat |
tritásya nā́ma janáyanmádʰu kṣaradíndrasya vāyóḥ sakʰyā́ya kártave || 20||



ayáṃ punāná uṣáso ví rocayadayáṃ síndʰubʰyo abʰavadu lokakŕ̥t |
ayáṃ tríḥ saptá duduhāná āśíraṃ sómo hr̥dé pavate cā́ru matsaráḥ || 21||



pávasva soma divyéṣu dʰā́masu sr̥jāná indo kaláśe pavítra ā́ |
sī́danníndrasya jaṭʰáre kánikradannŕ̥bʰiryatáḥ sū́ryamā́rohayo diví || 22||



ádribʰiḥ sutáḥ pavase pavítra ā́m̐ índavíndrasya jaṭʰáreṣvāviśán |
tváṃ nr̥cákṣā abʰavo vicakṣaṇa sóma gotrámáṅgirobʰyo'vr̥ṇorápa || 23||



tvā́ṃ soma pávamānaṃ svādʰyó'nu víprāso amadannavasyávaḥ |
tvā́ṃ suparṇá ā́bʰaraddiváspárī́ndo víśvābʰirmatíbʰiḥ páriṣkr̥tam || 24||



ávye punānáṃ pári vā́ra ūrmíṇā háriṃ navante abʰí saptá dʰenávaḥ |
apā́mupástʰe ádʰyāyávaḥ kavímr̥tásya yónā mahiṣā́ aheṣata || 25||



índuḥ punānó áti gāhate mŕ̥dʰo víśvāni kr̥ṇvánsupátʰāni yájyave |
gā́ḥ kr̥ṇvānó nirṇíjaṃ haryatáḥ kavírátyo ná krī́ḷanpári vā́ramarṣati || 26||



asaścátaḥ śatádʰārā abʰiśríyo háriṃ navanté'va tā́ udanyúvaḥ |
kṣípo mr̥janti pári góbʰirā́vr̥taṃ tr̥tī́ye pr̥ṣṭʰé ádʰi rocané diváḥ || 27||



távemā́ḥ prajā́ divyásya rétasastváṃ víśvasya bʰúvanasya rājasi |
átʰedáṃ víśvaṃ pavamāna te váśe tvámindo pratʰamó dʰāmadʰā́ asi || 28||



tváṃ samudró asi viśvavítkave távemā́ḥ páñca pradíśo vídʰarmaṇi |
tváṃ dyā́ṃ ca pr̥tʰivī́ṃ cā́ti jabʰriṣe táva jyótīṃṣi pavamāna sū́ryaḥ || 29||



tváṃ pavítre rájaso vídʰarmaṇi devébʰyaḥ soma pavamāna pūyase |
tvā́muśíjaḥ pratʰamā́ agr̥bʰṇata túbʰyemā́ víśvā bʰúvanāni yemire || 30||



prá rebʰá etyáti vā́ramavyáyaṃ vŕ̥ṣā váneṣváva cakradaddʰáriḥ |
sáṃ dʰītáyo vāvaśānā́ anūṣata śíśuṃ rihanti matáyaḥ pánipnatam || 31||



sá sū́ryasya raśmíbʰiḥ pári vyata tántuṃ tanvānástrivŕ̥taṃ yátʰā vidé |
náyannr̥tásya praśíṣo návīyasīḥ pátirjánīnāmúpa yāti niṣkr̥tám || 32||



rā́jā síndʰūnāṃ pavate pátirdivá r̥tásya yāti patʰíbʰiḥ kánikradat |
sahásradʰāraḥ pári ṣicyate háriḥ punānó vā́caṃ janáyannúpāvasuḥ || 33||



pávamāna máhyárṇo ví dʰāvasi sū́ro ná citró ávyayāni pávyayā |
gábʰastipūto nŕ̥bʰirádribʰiḥ sutó mahé vā́jāya dʰányāya dʰanvasi || 34||



íṣamū́rjaṃ pavamānābʰyàrṣasi śyenó ná váṃsu kaláśeṣu sīdasi |
índrāya mádvā mádyo mádaḥ sutó divó viṣṭambʰá upamó vicakṣaṇáḥ || 35||



saptá svásāro abʰí mātáraḥ śíśuṃ návaṃ jajñānáṃ jényaṃ vipaścítam |
apā́ṃ gandʰarváṃ divyáṃ nr̥cákṣasaṃ sómaṃ víśvasya bʰúvanasya rājáse || 36||



īśāná imā́ bʰúvanāni vī́yase yujāná indo harítaḥ suparṇyàḥ |
tā́ste kṣarantu mádʰumadgʰr̥táṃ páyastáva vraté soma tiṣṭʰantu kr̥ṣṭáyaḥ || 37||



tváṃ nr̥cákṣā asi soma viśvátaḥ pávamāna vr̥ṣabʰa tā́ ví dʰāvasi |
sá naḥ pavasva vásumaddʰíraṇyavadvayáṃ syāma bʰúvaneṣu jīváse || 38||



govítpavasva vasuvíddʰiraṇyavídretodʰā́ indo bʰúvaneṣvárpitaḥ |
tváṃ suvī́ro asi soma viśvavíttáṃ tvā víprā úpa girémá āsate || 39||



únmádʰva ūrmírvanánā atiṣṭʰipadapó vásāno mahiṣó ví gāhate |
rā́jā pavítraratʰo vā́jamā́ruhatsahásrabʰr̥ṣṭirjayati śrávo br̥hát || 40||



sá bʰandánā údiyarti prajā́vatīrviśvā́yurvíśvāḥ subʰárā áhardivi |
bráhma prajā́vadrayímáśvapastyaṃ pītá indavíndramasmábʰyaṃ yācatāt || 41||



só ágre áhnāṃ hárirharyató mádaḥ prá cétasā cetayate ánu dyúbʰiḥ |
dvā́ jánā yātáyannantárīyate nárā ca śáṃsaṃ daívyaṃ ca dʰartári || 42||



añjáte vyàñjate sámañjate krátuṃ rihanti mádʰunābʰyàñjate |
síndʰorucʰvāsé patáyantamukṣáṇaṃ hiraṇyapāvā́ḥ paśúmāsu gr̥bʰṇate || 43||



vipaścíte pávamānāya gāyata mahī́ ná dʰā́rā́tyándʰo arṣati |
áhirná jūrṇā́máti sarpati tvácamátyo ná krī́ḷannasaradvŕ̥ṣā háriḥ || 44||



agregó rā́jā́pyastaviṣyate vimā́no áhnāṃ bʰúvaneṣvárpitaḥ |
hárirgʰr̥tásnuḥ sudŕ̥śīko arṇavó jyotī́ratʰaḥ pavate rāyá okyàḥ || 45||



ásarji skambʰó divá údyato mádaḥ pári tridʰā́turbʰúvanānyarṣati |
aṃśúṃ rihanti matáyaḥ pánipnataṃ girā́ yádi nirṇíjamr̥gmíṇo yayúḥ || 46||



prá te dʰā́rā átyáṇvāni meṣyàḥ punānásya saṃyáto yanti ráṃhayaḥ |
yádgóbʰirindo camvòḥ samajyása ā́ suvānáḥ soma kaláśeṣu sīdasi || 47||



pávasva soma kratuvínna uktʰyó'vyo vā́re pári dʰāva mádʰu priyám |
jahí víśvānrakṣása indo atríṇo br̥hádvadema vidátʰe suvī́rāḥ || 48||




Sūkta 9.87 

prá tú drava pári kóśaṃ ní ṣīda nŕ̥bʰiḥ punānó abʰí vā́jamarṣa |
áśvaṃ ná tvā vājínaṃ marjáyantó'cʰā barhī́ raśanā́bʰirnayanti || 1||



svāyudʰáḥ pavate devá índuraśastihā́ vr̥jánaṃ rákṣamāṇaḥ |
pitā́ devā́nāṃ janitā́ sudákṣo viṣṭambʰó divó dʰarúṇaḥ pr̥tʰivyā́ḥ || 2||



ŕ̥ṣirvípraḥ puraetā́ jánānāmr̥bʰúrdʰī́ra uśánā kā́vyena |
sá cidviveda níhitaṃ yádāsāmapīcyàṃ guhyaṃ nā́ma gónām || 3||



eṣá syá te mádʰumām̐ indra sómo vŕ̥ṣā vŕ̥ṣṇe pári pavítre akṣāḥ |
sahasrasā́ḥ śatasā́ bʰūridā́vā śaśvattamáṃ barhírā́ vājyàstʰāt || 4||



eté sómā abʰí gavyā́ sahásrā mahé vā́jāyāmŕ̥tāya śrávāṃsi |
pavítrebʰiḥ pávamānā asr̥grañcʰravasyávo ná pr̥tanā́jo átyāḥ || 5||



pári hí ṣmā puruhūtó jánānāṃ víśvā́saradbʰójanā pūyámānaḥ |
átʰā́ bʰara śyenabʰr̥ta práyāṃsi rayíṃ túñjāno abʰí vā́jamarṣa || 6||



eṣá suvānáḥ pári sómaḥ pavítre sárgo ná sr̥ṣṭó adadʰāvadárvā |
tigmé śíśāno mahiṣó ná śŕ̥ṅge gā́ gavyánnabʰí śū́ro ná sátvā || 7||



eṣā́ yayau paramā́dantárádreḥ kū́citsatī́rūrvé gā́ viveda |
divó ná vidyútstanáyantyabʰraíḥ sómasya te pavata indra dʰā́rā || 8||



utá sma rāśíṃ pári yāsi gónāmíndreṇa soma sarátʰaṃ punānáḥ |
pūrvī́ríṣo br̥hatī́rjīradāno śíkṣā śacīvastáva tā́ upaṣṭút || 9||




Sūkta 9.88 

ayáṃ sóma indra túbʰyaṃ sunve túbʰyaṃ pavate tvámasya pāhi |
tváṃ ha yáṃ cakr̥ṣé tváṃ vavr̥ṣá índuṃ mádāya yújyāya sómam || 1||



sá īṃ rátʰo ná bʰuriṣā́ḷayoji maháḥ purū́ṇi sātáye vásūni |
ā́dīṃ víśvā nahuṣyā̀ṇi jātā́ svàrṣātā vána ūrdʰvā́ navanta || 2||



vāyúrná yó niyútvām̐ iṣṭáyāmā nā́satyeva háva ā́ śámbʰaviṣṭʰaḥ |
viśvávāro draviṇodā́ iva tmánpūṣéva dʰījávano'si soma || 3||



índro ná yó mahā́ kármāṇi cákrirhantā́ vr̥trā́ṇāmasi soma pūrbʰít |
paidvó ná hí tvámáhināmnāṃ hantā́ víśvasyāsi soma dásyoḥ || 4||



agnírná yó vána ā́ sr̥jyámāno vŕ̥tʰā pā́jāṃsi kr̥ṇute nadī́ṣu |
jáno ná yúdʰvā mahatá upabdíríyarti sómaḥ pávamāna ūrmím || 5||



eté sómā áti vā́rāṇyávyā divyā́ ná kóśāso abʰrávarṣāḥ |
vŕ̥tʰā samudráṃ síndʰavo ná nī́cīḥ sutā́so abʰí kaláśām̐ asr̥gran || 6||



śuṣmī́ śárdʰo ná mā́rutaṃ pavasvā́nabʰiśastā divyā́ yátʰā víṭ |
ā́po ná makṣū́ sumatírbʰavā naḥ sahásrāpsāḥ pr̥tanāṣā́ṇná yajñáḥ || 7||



rā́jño nú te váruṇasya vratā́ni br̥hádgabʰīráṃ táva soma dʰā́ma |
śúciṣṭvámasi priyó ná mitró dakṣā́yyo aryamévāsi soma || 8||




Sūkta 9.89 

pró syá váhniḥ patʰyā̀bʰirasyāndivó ná vr̥ṣṭíḥ pávamāno akṣāḥ |
sahásradʰāro asadannyàsmé mātúrupástʰe vána ā́ ca sómaḥ || 1||



rā́jā síndʰūnāmavasiṣṭa vā́sa r̥tásya nā́vamā́ruhadrájiṣṭʰām |
apsú drapsó vāvr̥dʰe śyenájūto duhá īṃ pitā́ duhá īṃ pitúrjā́m || 2||



siṃháṃ nasanta mádʰvo ayā́saṃ hárimaruṣáṃ divó asyá pátim |
śū́ro yutsú pratʰamáḥ pr̥cʰate gā́ ásya cákṣasā pári pātyukṣā́ || 3||



mádʰupr̥ṣṭʰaṃ gʰorámayā́samáśvaṃ rátʰe yuñjantyurucakrá r̥ṣvám |
svásāra īṃ jāmáyo marjayanti sánābʰayo vājínamūrjayanti || 4||



cátasra īṃ gʰr̥tadúhaḥ sacante samāné antárdʰarúṇe níṣattāḥ |
tā́ īmarṣanti námasā punānā́stā́ īṃ viśvátaḥ pári ṣanti pūrvī́ḥ || 5||



viṣṭambʰó divó dʰarúṇaḥ pr̥tʰivyā́ víśvā utá kṣitáyo háste asya |
ásatta útso gr̥ṇaté niyútvānmádʰvo aṃśúḥ pavata indriyā́ya || 6||



vanvánnávāto abʰí devávītimíndrāya soma vr̥trahā́ pavasva |
śagdʰí maháḥ puruścandrásya rāyáḥ suvī́ryasya pátayaḥ syāma || 7||




Sūkta 9.90 

prá hinvānó janitā́ ródasyo rátʰo ná vā́jaṃ saniṣyánnayāsīt |
índraṃ gácʰannā́yudʰā saṃśíśāno víśvā vásu hástayorādádʰānaḥ || 1||



abʰí tripr̥ṣṭʰáṃ vŕ̥ṣaṇaṃ vayodʰā́māṅgūṣā́ṇāmavāvaśanta vā́ṇīḥ |
vánā vásāno váruṇo ná síndʰūnví ratnadʰā́ dayate vā́ryāṇi || 2||



śū́ragrāmaḥ sárvavīraḥ sáhāvāñjétā pavasva sánitā dʰánāni |
tigmā́yudʰaḥ kṣiprádʰanvā samátsváṣāḷhaḥ sāhvā́npŕ̥tanāsu śátrūn || 3||



urúgavyūtirábʰayāni kr̥ṇvánsamīcīné ā́ pavasvā púraṃdʰī |
apáḥ síṣāsannuṣásaḥ svàrgā́ḥ sáṃ cikrado mahó asmábʰyaṃ vā́jān || 4||



mátsi soma váruṇaṃ mátsi mitráṃ mátsī́ndramindo pavamāna víṣṇum |
mátsi śárdʰo mā́rutaṃ mátsi devā́nmátsi mahā́míndramindo mádāya || 5||



evā́ rā́jeva krátumām̐ ámena víśvā gʰánigʰnadduritā́ pavasva |
índo sūktā́ya vácase váyo dʰā yūyáṃ pāta svastíbʰiḥ sádā naḥ || 6||




Sūkta 9.91 

ásarji vákvā rátʰye yátʰājaú dʰiyā́ manótā pratʰamó manīṣī́ |
dáśa svásāro ádʰi sā́no ávyé'janti váhniṃ sádanānyácʰa || 1||



vītī́ jánasya divyásya kavyaírádʰi suvānó nahuṣyèbʰirínduḥ |
prá yó nŕ̥bʰiramŕ̥to mártyebʰirmarmr̥jānó'vibʰirgóbʰiradbʰíḥ || 2||



vŕ̥ṣā vŕ̥ṣṇe róruvadaṃśúrasmai pávamāno rúśadīrte páyo góḥ |
sahásramŕ̥kvā patʰíbʰirvacovídadʰvasmábʰiḥ sū́ro áṇvaṃ ví yāti || 3||



rujā́ dr̥ḷhā́ cidrakṣásaḥ sádāṃsi punāná inda ūrṇuhi ví vā́jān |
vr̥ścópáriṣṭāttujatā́ vadʰéna yé ánti dūrā́dupanāyámeṣām || 4||



sá pratnavánnávyase viśvavāra sūktā́ya patʰáḥ kr̥ṇuhi prā́caḥ |
yé duḥṣáhāso vanúṣā br̥hántastā́m̐ste aśyāma purukr̥tpurukṣo || 5||



evā́ punānó apáḥ svàrgā́ asmábʰyaṃ tokā́ tánayāni bʰū́ri |
śáṃ naḥ kṣétramurú jyótīṃṣi soma jyóṅnaḥ sū́ryaṃ dr̥śáye rirīhi || 6||




Sūkta 9.92 

pári suvānó háriraṃśúḥ pavítre rátʰo ná sarji sanáye hiyānáḥ |
ā́pacʰlókamindriyáṃ pūyámānaḥ práti devā́m̐ ajuṣata práyobʰiḥ || 1||



ácʰā nr̥cákṣā asaratpavítre nā́ma dádʰānaḥ kavírasya yónau |
sī́danhóteva sádane camū́ṣū́pemagmannŕ̥ṣayaḥ saptá víprāḥ || 2||



prá sumedʰā́ gātuvídviśvádevaḥ sómaḥ punānáḥ sáda eti nítyam |
bʰúvadvíśveṣu kā́vyeṣu rántā́nu jánānyatate páñca dʰī́raḥ || 3||



táva tyé soma pavamāna niṇyé víśve devā́stráya ekādaśā́saḥ |
dáśa svadʰā́bʰirádʰi sā́no ávye mr̥jánti tvā nadyàḥ saptá yahvī́ḥ || 4||



tánnú satyáṃ pávamānasyāstu yátra víśve kārávaḥ saṃnásanta |
jyótiryádáhne ákr̥ṇodu lokáṃ prā́vanmánuṃ dásyave karabʰī́kam || 5||



pári sádmeva paśumā́nti hótā rā́jā ná satyáḥ sámitīriyānáḥ |
sómaḥ punānáḥ kaláśām̐ ayāsītsī́danmr̥gó ná mahiṣó váneṣu || 6||




Sūkta 9.93 

sākamúkṣo marjayanta svásāro dáśa dʰī́rasya dʰītáyo dʰánutrīḥ |
háriḥ páryadravajjā́ḥ sū́ryasya dróṇaṃ nanakṣe átyo ná vājī́ || 1||



sáṃ mātŕ̥bʰirná śíśurvāvaśānó vŕ̥ṣā dadʰanve puruvā́ro adbʰíḥ |
máryo ná yóṣāmabʰí niṣkr̥táṃ yánsáṃ gacʰate kaláśa usríyābʰiḥ || 2||



utá prá pipya ū́dʰarágʰnyāyā índurdʰā́rābʰiḥ sacate sumedʰā́ḥ |
mūrdʰā́naṃ gā́vaḥ páyasā camū́ṣvabʰí śrīṇanti vásubʰirná niktaíḥ || 3||



sá no devébʰiḥ pavamāna radéndo rayímaśvínaṃ vāvaśānáḥ |
ratʰirāyátāmuśatī́ púraṃdʰirasmadryàgā́ dāváne vásūnām || 4||



nū́ no rayímúpa māsva nr̥vántaṃ punānó vātā́pyaṃ viśváścandram |
prá vanditúrindo tāryā́yuḥ prātármakṣū́ dʰiyā́vasurjagamyāt || 5||




Sūkta 9.94 

ádʰi yádasminvājínīva śúbʰa spárdʰante dʰíyaḥ sū́rye ná víśaḥ |
apó vr̥ṇānáḥ pavate kavīyánvrajáṃ ná paśuvárdʰanāya mánma || 1||



dvitā́ vyūrṇvánnamŕ̥tasya dʰā́ma svarvíde bʰúvanāni pratʰanta |
dʰíyaḥ pinvānā́ḥ svásare ná gā́va r̥tāyántīrabʰí vāvaśra índum || 2||



pári yátkavíḥ kā́vyā bʰárate śū́ro ná rátʰo bʰúvanāni víśvā |
devéṣu yáśo mártāya bʰū́ṣandákṣāya rāyáḥ purubʰū́ṣu návyaḥ || 3||



śriyé jātáḥ śriyá ā́ níriyāya śríyaṃ váyo jaritŕ̥bʰyo dadʰāti |
śríyaṃ vásānā amr̥tatvámāyanbʰávanti satyā́ samitʰā́ mitádrau || 4||



íṣamū́rjamabʰyàrṣā́śvaṃ gā́murú jyótiḥ kr̥ṇuhi mátsi devā́n |
víśvāni hí suṣáhā tā́ni túbʰyaṃ pávamāna bā́dʰase soma śátrūn || 5||




Sūkta 9.95 

kánikranti hárirā́ sr̥jyámānaḥ sī́danvánasya jaṭʰáre punānáḥ |
nŕ̥bʰiryatáḥ kr̥ṇute nirṇíjaṃ gā́ áto matī́rjanayata svadʰā́bʰiḥ || 1||



háriḥ sr̥jānáḥ patʰyā̀mr̥tásyéyarti vā́camaritéva nā́vam |
devó devā́nāṃ gúhyāni nā́māvíṣkr̥ṇoti barhíṣi pravā́ce || 2||



apā́mivédūrmáyastárturāṇāḥ prá manīṣā́ īrate sómamácʰa |
namasyántīrúpa ca yánti sáṃ cā́ ca viśantyuśatī́ruśántam || 3||



táṃ marmr̥jānáṃ mahiṣáṃ ná sā́nāvaṃśúṃ duhantyukṣáṇaṃ giriṣṭʰā́m |
táṃ vāvaśānáṃ matáyaḥ sacante tritó bibʰarti váruṇaṃ samudré || 4||



íṣyanvā́camupavaktéva hótuḥ punāná indo ví ṣyā manīṣā́m |
índraśca yátkṣáyatʰaḥ saúbʰagāya suvī́ryasya pátayaḥ syāma || 5||




Sūkta 9.96 

prá senānī́ḥ śū́ro ágre rátʰānāṃ gavyánneti hárṣate asya sénā |
bʰadrā́nkr̥ṇvánnindrahavā́nsákʰibʰya ā́ sómo vástrā rabʰasā́ni datte || 1||



sámasya háriṃ hárayo mr̥jantyaśvahayaírániśitaṃ námobʰiḥ |
ā́ tiṣṭʰati rátʰamíndrasya sákʰā vidvā́m̐ enā sumatíṃ yātyácʰa || 2||



sá no deva devátāte pavasva mahé soma psárasa indrapā́naḥ |
kr̥ṇvánnapó varṣáyandyā́mutémā́murórā́ no varivasyā punānáḥ || 3||



ájītayé'hataye pavasva svastáye sarvátātaye br̥haté |
táduśanti víśva imé sákʰāyastádaháṃ vaśmi pavamāna soma || 4||



sómaḥ pavate janitā́ matīnā́ṃ janitā́ divó janitā́ pr̥tʰivyā́ḥ |
janitā́gnérjanitā́ sū́ryasya janiténdrasya janitótá víṣṇoḥ || 5||



brahmā́ devā́nāṃ padavī́ḥ kavīnā́mŕ̥ṣirvíprāṇāṃ mahiṣó mr̥gā́ṇām |
śyenó gŕ̥dʰrāṇāṃ svádʰitirvánānāṃ sómaḥ pavítramátyeti rébʰan || 6||



prā́vīvipadvācá ūrmíṃ ná síndʰurgíraḥ sómaḥ pávamāno manīṣā́ḥ |
antáḥ páśyanvr̥jánemā́varāṇyā́ tiṣṭʰati vr̥ṣabʰó góṣu jānán || 7||



sá matsaráḥ pr̥tsú vanvánnávātaḥ sahásraretā abʰí vā́jamarṣa |
índrāyendo pávamāno manīṣyàṃśorūrmímīraya gā́ iṣaṇyán || 8||



pári priyáḥ kaláśe devávāta índrāya sómo ráṇyo mádāya |
sahásradʰāraḥ śatávāja índurvājī́ ná sáptiḥ sámanā jigāti || 9||



sá pūrvyó vasuvíjjā́yamāno mr̥jānó apsú duduhānó ádrau |
abʰiśastipā́ bʰúvanasya rā́jā vidádgātúṃ bráhmaṇe pūyámānaḥ || 10||



tváyā hí naḥ pitáraḥ soma pū́rve kármāṇi cakrúḥ pavamāna dʰī́rāḥ |
vanvánnávātaḥ paridʰī́m̐ráporṇu vīrébʰiráśvairmagʰávā bʰavā naḥ || 11||



yátʰā́pavatʰā mánave vayodʰā́ amitrahā́ varivovíddʰavíṣmān |
evā́ pavasva dráviṇaṃ dádʰāna índre sáṃ tiṣṭʰa janáyā́yudʰāni || 12||



pávasva soma mádʰumām̐ r̥tā́vāpó vásāno ádʰi sā́no ávye |
áva dróṇāni gʰr̥távānti sīda madíntamo matsará indrapā́naḥ || 13||



vr̥ṣṭíṃ diváḥ śatádʰāraḥ pavasva sahasrasā́ vājayúrdevávītau |
sáṃ síndʰubʰiḥ kaláśe vāvaśānáḥ sámusríyābʰiḥ pratiránna ā́yuḥ || 14||



eṣá syá sómo matíbʰiḥ punānó'tyo ná vājī́ táratī́dárātīḥ |
páyo ná dugdʰámáditeriṣirámurvìva gātúḥ suyámo ná vóḷhā || 15||



svāyudʰáḥ sotŕ̥bʰiḥ pūyámāno'bʰyàrṣa gúhyaṃ cā́ru nā́ma |
abʰí vā́jaṃ sáptiriva śravasyā́bʰí vāyúmabʰí gā́ deva soma || 16||



śíśuṃ jajñānáṃ haryatáṃ mr̥janti śumbʰánti váhniṃ marúto gaṇéna |
kavírgīrbʰíḥ kā́vyenā kavíḥ sánsómaḥ pavítramátyeti rébʰan || 17||



ŕ̥ṣimanā yá r̥ṣikŕ̥tsvarṣā́ḥ sahásraṇītʰaḥ padavī́ḥ kavīnā́m |
tr̥tī́yaṃ dʰā́ma mahiṣáḥ síṣāsansómo virā́jamánu rājati ṣṭúp || 18||



camūṣácʰyenáḥ śakunó vibʰŕ̥tvā govindúrdrapsá ā́yudʰāni bíbʰrat |
apā́mūrmíṃ sácamānaḥ samudráṃ turī́yaṃ dʰā́ma mahiṣó vivakti || 19||



máryo ná śubʰrástanvàṃ mr̥jānó'tyo ná sŕ̥tvā sanáye dʰánānām |
vŕ̥ṣeva yūtʰā́ pári kóśamárṣankánikradaccamvòrā́ viveśa || 20||



pávasvendo pávamāno máhobʰiḥ kánikradatpári vā́rāṇyarṣa |
krī́ḷañcamvòrā́ viśa pūyámāna índraṃ te ráso madiró mamattu || 21||



prā́sya dʰā́rā br̥hatī́rasr̥grannaktó góbʰiḥ kaláśām̐ ā́ viveśa |
sā́ma kr̥ṇvánsāmanyò vipaścítkrándannetyabʰí sákʰyurná jāmím || 22||



apagʰnánneṣi pavamāna śátrūnpriyā́ṃ ná jāró abʰígīta índuḥ |
sī́danváneṣu śakunó ná pátvā sómaḥ punānáḥ kaláśeṣu sáttā || 23||



ā́ te rúcaḥ pávamānasya soma yóṣeva yanti sudúgʰāḥ sudʰārā́ḥ |
hárirā́nītaḥ puruvā́ro apsvácikradatkaláśe devayūnā́m || 24||




Sūkta 9.97 

asyá preṣā́ hemánā pūyámāno devó devébʰiḥ sámapr̥kta rásam |
sutáḥ pavítraṃ páryeti rébʰanmitéva sádma paśumā́nti hótā || 1||



bʰadrā́ vástrā samanyā̀ vásāno mahā́nkavírnivácanāni śáṃsan |
ā́ vacyasva camvòḥ pūyámāno vicakṣaṇó jā́gr̥virdevávītau || 2||



sámu priyó mr̥jyate sā́no ávye yaśástaro yaśásāṃ kṣaíto asmé |
abʰí svara dʰánvā pūyámāno yūyáṃ pāta svastíbʰiḥ sádā naḥ || 3||



prá gāyatābʰyàrcāma devā́nsómaṃ hinota mahaté dʰánāya |
svādúḥ pavāte áti vā́ramávyamā́ sīdāti kaláśaṃ devayúrnaḥ || 4||



índurdevā́nāmúpa sakʰyámāyánsahásradʰāraḥ pavate mádāya |
nŕ̥bʰi stávāno ánu dʰā́ma pū́rvamáganníndraṃ mahaté saúbʰagāya || 5||



stotré rāyé hárirarṣā punāná índraṃ mádo gacʰatu te bʰárāya |
devaíryāhi sarátʰaṃ rā́dʰo ácʰā yūyáṃ pāta svastíbʰiḥ sádā naḥ || 6||



prá kā́vyamuśáneva bruvāṇó devó devā́nāṃ jánimā vivakti |
máhivrataḥ śúcibandʰuḥ pāvakáḥ padā́ varāhó abʰyèti rébʰan || 7||



prá haṃsā́sastr̥pálaṃ manyúmácʰāmā́dástaṃ vŕ̥ṣagaṇā ayāsuḥ |
āṅgūṣyàṃ pavamānaṃ sákʰāyo durmárṣaṃ sākáṃ prá vadanti vāṇám || 8||



sá raṃhata urugāyásya jūtíṃ vŕ̥tʰā krī́ḷantaṃ mimate ná gā́vaḥ |
parīṇasáṃ kr̥ṇute tigmáśr̥ṅgo dívā hárirdádr̥śe náktamr̥jráḥ || 9||



índurvājī́ pavate gónyogʰā índre sómaḥ sáha ínvanmádāya |
hánti rákṣo bā́dʰate páryárātīrvárivaḥ kr̥ṇvánvr̥jánasya rā́jā || 10||



ádʰa dʰā́rayā mádʰvā pr̥cānástiró róma pavate ádridugdʰaḥ |
índuríndrasya sakʰyáṃ juṣāṇó devó devásya matsaró mádāya || 11||



abʰí priyā́ṇi pavate punānó devó devā́nsvéna rásena pr̥ñcán |
índurdʰármāṇyr̥tutʰā́ vásāno dáśa kṣípo avyata sā́no ávye || 12||



vŕ̥ṣā śóṇo abʰikánikradadgā́ nadáyanneti pr̥tʰivī́mutá dyā́m |
índrasyeva vagnúrā́ śr̥ṇva ājaú pracetáyannarṣati vā́camémā́m || 13||



rasā́yyaḥ páyasā pínvamāna īráyanneṣi mádʰumantamaṃśúm |
pávamānaḥ saṃtanímeṣi kr̥ṇvánníndrāya soma pariṣicyámānaḥ || 14||



evā́ pavasva madiró mádāyodagrābʰásya namáyanvadʰasnaíḥ |
pári várṇaṃ bʰáramāṇo rúśantaṃ gavyúrno arṣa pári soma siktáḥ || 15||



juṣṭvī́ na indo supátʰā sugā́nyuraú pavasva várivāṃsi kr̥ṇván |
gʰanéva víṣvagduritā́ni vigʰnánnádʰi ṣṇúnā dʰanva sā́no ávye || 16||



vr̥ṣṭíṃ no arṣa divyā́ṃ jigatnúmíḷāvatīṃ śaṃgáyīṃ jīrádānum |
stúkeva vītā́ dʰanvā vicinvánbándʰūm̐rimā́m̐ ávarām̐ indo vāyū́n || 17||



grantʰíṃ ná ví ṣya gratʰitáṃ punāná r̥júṃ ca gātúṃ vr̥jináṃ ca soma |
átyo ná krado hárirā́ sr̥jānó máryo deva dʰanva pastyā̀vān || 18||



júṣṭo mádāya devátāta indo pári ṣṇúnā dʰanva sā́no ávye |
sahásradʰāraḥ surabʰírádabdʰaḥ pári srava vā́jasātau nr̥ṣáhye || 19||



araśmā́no yè'ratʰā́ áyuktā átyāso ná sasr̥jānā́sa ājaú |
eté śukrā́so dʰanvanti sómā dévāsastā́m̐ úpa yātā píbadʰyai || 20||



evā́ na indo abʰí devávītiṃ pári srava nábʰo árṇaścamū́ṣu |
sómo asmábʰyaṃ kā́myaṃ br̥hántaṃ rayíṃ dadātu vīrávantamugrám || 21||



tákṣadyádī mánaso vénato vā́gjyéṣṭʰasya vā dʰármaṇi kṣóránīke |
ā́dīmāyanváramā́ vāvaśānā́ júṣṭaṃ pátiṃ kaláśe gā́va índum || 22||



prá dānudó divyó dānupinvá r̥támr̥tā́ya pavate sumedʰā́ḥ |
dʰarmā́ bʰuvadvr̥janyàsya rā́jā prá raśmíbʰirdaśábʰirbʰāri bʰū́ma || 23||



pavítrebʰiḥ pávamāno nr̥cákṣā rā́jā devā́nāmutá mártyānām |
dvitā́ bʰuvadrayipátī rayīṇā́mr̥táṃ bʰaratsúbʰr̥taṃ cā́rvínduḥ || 24||



árvām̐ iva śrávase sātímácʰéndrasya vāyórabʰí vītímarṣa |
sá naḥ sahásrā br̥hatī́ríṣo dā bʰávā soma draviṇovítpunānáḥ || 25||



devāvyò naḥ pariṣicyámānāḥ kṣáyaṃ suvī́raṃ dʰanvantu sómāḥ |
āyajyávaḥ sumatíṃ viśvávārā hótāro ná diviyájo mandrátamāḥ || 26||



evā́ deva devátāte pavasva mahé soma psárase devapā́naḥ |
maháściddʰí ṣmási hitā́ḥ samaryé kr̥dʰí suṣṭʰāné ródasī punānáḥ || 27||



áśvo nó krado vŕ̥ṣabʰiryujānáḥ siṃhó ná bʰīmó mánaso jávīyān |
arvācī́naiḥ patʰíbʰiryé rájiṣṭʰā ā́ pavasva saumanasáṃ na indo || 28||



śatáṃ dʰā́rā devájātā asr̥gransahásramenāḥ kaváyo mr̥janti |
índo sanítraṃ divá ā́ pavasva puraetā́si maható dʰánasya || 29||



divó ná sárgā asasr̥gramáhnāṃ rā́jā ná mitráṃ prá mināti dʰī́raḥ |
pitúrná putráḥ krátubʰiryatāná ā́ pavasva viśé asyā́ ájītim || 30||



prá te dʰā́rā mádʰumatīrasr̥granvā́rānyátpūtó atyéṣyávyān |
pávamāna pávase dʰā́ma gónāṃ jajñānáḥ sū́ryamapinvo arkaíḥ || 31||



kánikradadánu pántʰāmr̥tásya śukró ví bʰāsyamŕ̥tasya dʰā́ma |
sá índrāya pavase matsarávānhinvānó vā́caṃ matíbʰiḥ kavīnā́m || 32||



divyáḥ suparṇó'va cakṣi soma pínvandʰā́rāḥ kármaṇā devávītau |
éndo viśa kaláśaṃ somadʰā́naṃ krándannihi sū́ryasyópa raśmím || 33||



tisró vā́ca īrayati prá váhnirr̥tásya dʰītíṃ bráhmaṇo manīṣā́m |
gā́vo yanti gópatiṃ pr̥cʰámānāḥ sómaṃ yanti matáyo vāvaśānā́ḥ || 34||



sómaṃ gā́vo dʰenávo vāvaśānā́ḥ sómaṃ víprā matíbʰiḥ pr̥cʰámānāḥ |
sómaḥ sutáḥ pūyate ajyámānaḥ sóme arkā́striṣṭúbʰaḥ sáṃ navante || 35||



evā́ naḥ soma pariṣicyámāna ā́ pavasva pūyámānaḥ svastí |
índramā́ viśa br̥hatā́ ráveṇa vardʰáyā vā́caṃ janáyā púraṃdʰim || 36||



ā́ jā́gr̥virvípra r̥tā́ matīnā́ṃ sómaḥ punānó asadaccamū́ṣu |
sápanti yáṃ mitʰunā́so níkāmā adʰvaryávo ratʰirā́saḥ suhástāḥ || 37||



sá punāná úpa sū́re ná dʰā́tóbʰé aprā ródasī ví ṣá āvaḥ |
priyā́ cidyásya priyasā́sa ūtī́ sá tū́ dʰánaṃ kāríṇe ná prá yaṃsat || 38||



sá vardʰitā́ várdʰanaḥ pūyámānaḥ sómo mīḍʰvā́m̐ abʰí no jyótiṣāvīt |
yénā naḥ pū́rve pitáraḥ padajñā́ḥ svarvído abʰí gā́ ádrimuṣṇán || 39||



ákrānsamudráḥ pratʰamé vídʰarmañjanáyanprajā́ bʰúvanasya rā́jā |
vŕ̥ṣā pavítre ádʰi sā́no ávye br̥hátsómo vāvr̥dʰe suvāná índuḥ || 40||



maháttátsómo mahiṣáścakārāpā́ṃ yádgárbʰó'vr̥ṇīta devā́n |
ádadʰādíndre pávamāna ójó'janayatsū́rye jyótirínduḥ || 41||



mátsi vāyúmiṣṭáye rā́dʰase ca mátsi mitrā́váruṇā pūyámānaḥ |
mátsi śárdʰo mā́rutaṃ mátsi devā́nmátsi dyā́vāpr̥tʰivī́ deva soma || 42||



r̥júḥ pavasva vr̥jinásya hantā́pā́mīvāṃ bā́dʰamāno mŕ̥dʰaśca |
abʰiśrīṇánpáyaḥ páyasābʰí gónāmíndrasya tváṃ táva vayáṃ sákʰāyaḥ || 43||



mádʰvaḥ sū́daṃ pavasva vásva útsaṃ vīráṃ ca na ā́ pavasvā bʰágaṃ ca |
svádasvéndrāya pávamāna indo rayíṃ ca na ā́ pavasvā samudrā́t || 44||



sómaḥ sutó dʰā́rayā́tyo ná hítvā síndʰurná nimnámabʰí vājyàkṣāḥ |
ā́ yóniṃ ványamasadatpunānáḥ sámíndurgóbʰirasaratsámadbʰíḥ || 45||



eṣá syá te pavata indra sómaścamū́ṣu dʰī́ra uśaté távasvān |
svàrcakṣā ratʰiráḥ satyáśuṣmaḥ kā́mo ná yó devayatā́másarji || 46||



eṣá pratnéna váyasā punānástiró várpāṃsi duhitúrdádʰānaḥ |
vásānaḥ śárma trivárūtʰamapsú hóteva yāti sámaneṣu rébʰan || 47||



nū́ nastváṃ ratʰiró deva soma pári srava camvòḥ pūyámānaḥ |
apsú svā́diṣṭʰo mádʰumām̐ r̥tā́vā devó ná yáḥ savitā́ satyámanmā || 48||



abʰí vāyúṃ vītyàrṣā gr̥ṇānò'bʰí mitrā́váruṇā pūyámānaḥ |
abʰī́ náraṃ dʰījávanaṃ ratʰeṣṭʰā́mabʰī́ndraṃ vŕ̥ṣaṇaṃ vájrabāhum || 49||



abʰí vástrā suvasanā́nyarṣābʰí dʰenū́ḥ sudúgʰāḥ pūyámānaḥ |
abʰí candrā́ bʰártave no híraṇyābʰyáśvānratʰíno deva soma || 50||



abʰī́ no arṣa divyā́ vásūnyabʰí víśvā pā́rtʰivā pūyámānaḥ |
abʰí yéna dráviṇamaśnávāmābʰyā̀rṣeyáṃ jamadagnivánnaḥ || 51||



ayā́ pavā́ pavasvainā́ vásūni mām̐ścatvá indo sárasi prá dʰanva |
bradʰnáścidátra vā́to ná jūtáḥ purumédʰaścittákave náraṃ dāt || 52||



utá na enā́ pavayā́ pavasvā́dʰi śruté śravā́yyasya tīrtʰé |
ṣaṣṭíṃ sahásrā naigutó vásūni vr̥kṣáṃ ná pakváṃ dʰūnavadráṇāya || 53||



máhīmé asya vŕ̥ṣanā́ma śūṣé mā́m̐ścatve vā pŕ̥śane vā vádʰatre |
ásvāpayannigútaḥ sneháyaccā́pāmítrām̐ ápācíto acetáḥ || 54||



sáṃ trī́ pavítrā vítatānyeṣyánvékaṃ dʰāvasi pūyámānaḥ |
ási bʰágo ási dātrásya dātā́si magʰávā magʰávadbʰya indo || 55||



eṣá viśvavítpavate manīṣī́ sómo víśvasya bʰúvanasya rā́jā |
drapsā́m̐ īráyanvidátʰeṣvíndurví vā́ramávyaṃ samáyā́ti yāti || 56||



índuṃ rihanti mahiṣā́ ádabdʰāḥ padé rebʰanti kaváyo ná gŕ̥dʰrāḥ |
hinvánti dʰī́rā daśábʰiḥ kṣípābʰiḥ sámañjate rūpámapā́ṃ rásena || 57||



tváyā vayáṃ pávamānena soma bʰáre kr̥táṃ ví cinuyāma śáśvat |
tánno mitró váruṇo māmahantāmáditiḥ síndʰuḥ pr̥tʰivī́ utá dyaúḥ || 58||




Sūkta 9.98 

abʰí no vājasā́tamaṃ rayímarṣa puruspŕ̥ham |
índo sahásrabʰarṇasaṃ tuvidyumnáṃ vibʰvāsáham || 1||



pári ṣyá suvānó avyáyaṃ rátʰe ná vármāvyata |
índurabʰí drúṇā hitó hiyānó dʰā́rābʰirakṣāḥ || 2||



pári ṣyá suvānó akṣā índurávye mádacyutaḥ |
dʰā́rā yá ūrdʰvó adʰvaré bʰrājā́ naíti gavyayúḥ || 3||



sá hí tváṃ deva śáśvate vásu mártāya dāśúṣe |
índo sahasríṇaṃ rayíṃ śatā́tmānaṃ vivāsasi || 4||



vayáṃ te asyá vr̥trahanváso vásvaḥ puruspŕ̥haḥ |
ní nédiṣṭʰatamā iṣáḥ syā́ma sumnásyādʰrigo || 5||



dvíryáṃ páñca sváyaśasaṃ svásāro ádrisaṃhatam |
priyámíndrasya kā́myaṃ prasnāpáyantyūrmíṇam || 6||



pári tyáṃ haryatáṃ háriṃ babʰrúṃ punanti vā́reṇa |
yó devā́nvíśvām̐ ítpári mádena sahá gácʰati || 7||



asyá vo hyávasā pā́nto dakṣasā́dʰanam |
yáḥ sūríṣu śrávo br̥háddadʰé svàrṇá haryatáḥ || 8||



sá vāṃ yajñéṣu mānavī índurjaniṣṭa rodasī |
devó devī giriṣṭʰā́ ásredʰantáṃ tuviṣváṇi || 9||



índrāya soma pā́tave vr̥tragʰné pári ṣicyase |
náre ca dákṣiṇāvate devā́ya sadanāsáde || 10||



té pratnā́so vyùṣṭiṣu sómāḥ pavítre akṣaran |
apaprótʰantaḥ sanutárhuraścítaḥ prātástā́m̐ ápracetasaḥ || 11||



táṃ sakʰāyaḥ purorúcaṃ yūyáṃ vayáṃ ca sūráyaḥ |
aśyā́ma vā́jagandʰyaṃ sanéma vā́japastyam || 12||




Sūkta 9.99 

ā́ haryatā́ya dʰr̥ṣṇáve dʰánustanvanti paúṃsyam |
śukrā́ṃ vayantyásurāya nirṇíjaṃ vipā́mágre mahīyúvaḥ || 1||



ádʰa kṣapā́ páriṣkr̥to vā́jām̐ abʰí prá gāhate |
yádī vivásvato dʰíyo háriṃ hinvánti yā́tave || 2||



támasya marjayāmasi mádo yá indrapā́tamaḥ |
yáṃ gā́va āsábʰirdadʰúḥ purā́ nūnáṃ ca sūráyaḥ || 3||



táṃ gā́tʰayā purāṇyā́ punānámabʰyànūṣata |
utó kr̥panta dʰītáyo devā́nāṃ nā́ma bíbʰratīḥ || 4||



támukṣámāṇamavyáye vā́re punanti dʰarṇasím |
dūtáṃ ná pūrvácittaya ā́ śāsate manīṣíṇaḥ || 5||



sá punānó madíntamaḥ sómaścamū́ṣu sīdati |
paśaú ná réta ādádʰatpátirvacasyate dʰiyáḥ || 6||



sá mr̥jyate sukármabʰirdevó devébʰyaḥ sutáḥ |
vidé yádāsu saṃdadírmahī́rapó ví gāhate || 7||



sutá indo pavítra ā́ nŕ̥bʰiryató ví nīyase |
índrāya matsaríntamaścamū́ṣvā́ ní ṣīdasi || 8||




Sūkta 9.100 

abʰī́ navante adrúhaḥ priyámíndrasya kā́myam |
vatsáṃ ná pū́rva ā́yuni jātáṃ rihanti mātáraḥ || 1||



punāná indavā́ bʰara sóma dvibárhasaṃ rayím |
tváṃ vásūni puṣyasi víśvāni dāśúṣo gr̥hé || 2||



tváṃ dʰíyaṃ manoyújaṃ sr̥jā́ vr̥ṣṭíṃ ná tanyatúḥ |
tváṃ vásūni pā́rtʰivā divyā́ ca soma puṣyasi || 3||



pári te jigyúṣo yatʰā dʰā́rā sutásya dʰāvati |
ráṃhamāṇā vyàvyáyaṃ vā́raṃ vājī́va sānasíḥ || 4||



krátve dákṣāya naḥ kave pávasva soma dʰā́rayā |
índrāya pā́tave sutó mitrā́ya váruṇāya ca || 5||



pávasva vājasā́tamaḥ pavítre dʰā́rayā sutáḥ |
índrāya soma víṣṇave devébʰyo mádʰumattamaḥ || 6||



tvā́ṃ rihanti mātáro háriṃ pavítre adrúhaḥ |
vatsáṃ jātáṃ ná dʰenávaḥ pávamāna vídʰarmaṇi || 7||



pávamāna máhi śrávaścitrébʰiryāsi raśmíbʰiḥ |
śárdʰantámāṃsi jigʰnase víśvāni dāśúṣo gr̥hé || 8||



tváṃ dyā́ṃ ca mahivrata pr̥tʰivī́ṃ cā́ti jabʰriṣe |
práti drāpímamuñcatʰāḥ pávamāna mahitvanā́ || 9||




Sūkta 9.101 

purójitī vo ándʰasaḥ sutā́ya mādayitnáve |
ápa śvā́naṃ śnatʰiṣṭana sákʰāyo dīrgʰajihvyàm || 1||



yó dʰā́rayā pāvakáyā pariprasyándate sutáḥ |
índuráśvo ná kŕ̥tvyaḥ || 2||



táṃ duróṣamabʰī́ náraḥ sómaṃ viśvā́cyā dʰiyā́ |
yajñáṃ hinvantyádribʰiḥ || 3||



sutā́so mádʰumattamāḥ sómā índrāya mandínaḥ |
pavítravanto akṣarandevā́ngacʰantu vo mádāḥ || 4||



índuríndrāya pavata íti devā́so abruvan |
vācáspátirmakʰasyate víśvasyéśāna ójasā || 5||



sahásradʰāraḥ pavate samudró vācamīṅkʰayáḥ |
sómaḥ pátī rayīṇā́ṃ sákʰéndrasya divédive || 6||



ayáṃ pūṣā́ rayírbʰágaḥ sómaḥ punānó arṣati |
pátirvíśvasya bʰū́mano vyàkʰyadródasī ubʰé || 7||



sámu priyā́ anūṣata gā́vo mádāya gʰŕ̥ṣvayaḥ |
sómāsaḥ kr̥ṇvate patʰáḥ pávamānāsa índavaḥ || 8||



yá ójiṣṭʰastámā́ bʰara pávamāna śravā́yyam |
yáḥ páñca carṣaṇī́rabʰí rayíṃ yéna vánāmahai || 9||



sómāḥ pavanta índavo'smábʰyaṃ gātuvíttamāḥ |
mitrā́ḥ suvānā́ arepásaḥ svādʰyàḥ svarvídaḥ || 10||



suṣvāṇā́so vyádribʰiścítānā górádʰi tvací |
íṣamasmábʰyamabʰítaḥ sámasvaranvasuvídaḥ || 11||



eté pūtā́ vipaścítaḥ sómāso dádʰyāśiraḥ |
sū́ryāso ná darśatā́so jigatnávo dʰruvā́ gʰr̥té || 12||



prá sunvānásyā́ndʰaso márto ná vr̥ta tádvácaḥ |
ápa śvā́namarādʰásaṃ hatā́ makʰáṃ ná bʰŕ̥gavaḥ || 13||



ā́ jāmírátke avyata bʰujé ná putrá oṇyòḥ |
sárajjāró ná yóṣaṇāṃ varó ná yónimāsádam || 14||



sá vīró dakṣasā́dʰano ví yástastámbʰa ródasī |
háriḥ pavítre avyata vedʰā́ ná yónimāsádam || 15||



ávyo vā́rebʰiḥ pavate sómo gávye ádʰi tvací |
kánikradadvŕ̥ṣā háriríndrasyābʰyèti niṣkr̥tám || 16||




Sūkta 9.102 

krāṇā́ śíśurmahī́nāṃ hinvánnr̥tásya dī́dʰitim |
víśvā pári priyā́ bʰuvadádʰa dvitā́ || 1||



úpa tritásya pāṣyòrábʰakta yádgúhā padám |
yajñásya saptá dʰā́mabʰirádʰa priyám || 2||



trī́ṇi tritásya dʰā́rayā pr̥ṣṭʰéṣvérayā rayím |
mímīte asya yójanā ví sukrátuḥ || 3||



jajñānáṃ saptá mātáro vedʰā́maśāsata śriyé |
ayáṃ dʰruvó rayīṇā́ṃ cíketa yát || 4||



asyá vraté sajóṣaso víśve devā́so adrúhaḥ |
spārhā́ bʰavanti rántayo juṣánta yát || 5||



yámī gárbʰamr̥tāvŕ̥dʰo dr̥śé cā́rumájījanan |
kavíṃ máṃhiṣṭʰamadʰvaré puruspŕ̥ham || 6||



samīcīné abʰí tmánā yahvī́ r̥tásya mātárā |
tanvānā́ yajñámānuṣágyádañjaté || 7||



krátvā śukrébʰirakṣábʰirr̥ṇórápa vrajáṃ diváḥ |
hinvánnr̥tásya dī́dʰitiṃ prā́dʰvaré || 8||




Sūkta 9.103 

prá punānā́ya vedʰáse sómāya váca údyatam |
bʰr̥tíṃ ná bʰarā matíbʰirjújoṣate || 1||



pári vā́rāṇyavyáyā góbʰirañjānó arṣati |
trī́ ṣadʰástʰā punānáḥ kr̥ṇute háriḥ || 2||



pári kóśaṃ madʰuścútamavyáye vā́re arṣati |
abʰí vā́ṇīrŕ̥ṣīṇāṃ saptá nūṣata || 3||



pári ṇetā́ matīnā́ṃ viśvádevo ádābʰyaḥ |
sómaḥ punānáścamvòrviśaddʰáriḥ || 4||



pári daívīránu svadʰā́ índreṇa yāhi sarátʰam |
punānó vāgʰádvāgʰádbʰirámartyaḥ || 5||



pári sáptirná vājayúrdevó devébʰyaḥ sutáḥ |
vyānaśíḥ pávamāno ví dʰāvati || 6||




Sūkta 9.104 

sákʰāya ā́ ní ṣīdata punānā́ya prá gāyata |
śíśuṃ ná yajñaíḥ pári bʰūṣata śriyé || 1||



sámī vatsáṃ ná mātŕ̥bʰiḥ sr̥játā gayasā́dʰanam |
devāvyàṃ madamabʰí dvíśavasam || 2||



punā́tā dakṣasā́dʰanaṃ yátʰā śárdʰāya vītáye |
yátʰā mitrā́ya váruṇāya śáṃtamaḥ || 3||



asmábʰyaṃ tvā vasuvídamabʰí vā́ṇīranūṣata |
góbʰiṣṭe várṇamabʰí vāsayāmasi || 4||



sá no madānāṃ pata índo devápsarā asi |
sákʰeva sákʰye gātuvíttamo bʰava || 5||



sánemi kr̥dʰyàsmádā́ rakṣásaṃ káṃ cidatríṇam |
ápā́devaṃ dvayúmáṃho yuyodʰi naḥ || 6||




Sūkta 9.105 

táṃ vaḥ sakʰāyo mádāya punānámabʰí gāyata |
śíśuṃ ná yajñaíḥ svadayanta gūrtíbʰiḥ || 1||



sáṃ vatsá iva mātŕ̥bʰiríndurhinvānó ajyate |
devāvī́rmádo matíbʰiḥ páriṣkr̥taḥ || 2||



ayáṃ dákṣāya sā́dʰano'yáṃ śárdʰāya vītáye |
ayáṃ devébʰyo mádʰumattamaḥ sutáḥ || 3||



gómanna indo áśvavatsutáḥ sudakṣa dʰanva |
śúciṃ te várṇamádʰi góṣu dīdʰaram || 4||



sá no harīṇāṃ pata índo devápsarastamaḥ |
sákʰeva sákʰye náryo rucé bʰava || 5||



sánemi tvámasmádā́m̐ ádevaṃ káṃ cidatríṇam |
sāhvā́m̐ indo pári bā́dʰo ápa dvayúm || 6||




Sūkta 9.106 

índramácʰa sutā́ imé vŕ̥ṣaṇaṃ yantu hárayaḥ |
śruṣṭī́ jātā́sa índavaḥ svarvídaḥ || 1||



ayáṃ bʰárāya sānasíríndrāya pavate sutáḥ |
sómo jaítrasya cetati yátʰā vidé || 2||



asyédíndro mádeṣvā́ grābʰáṃ gr̥bʰṇīta sānasím |
vájraṃ ca vŕ̥ṣaṇaṃ bʰaratsámapsujít || 3||



prá dʰanvā soma jā́gr̥viríndrāyendo pári srava |
dyumántaṃ śúṣmamā́ bʰarā svarvídam || 4||



índrāya vŕ̥ṣaṇaṃ mádaṃ pávasva viśvádarśataḥ |
sahásrayāmā patʰikŕ̥dvicakṣaṇáḥ || 5||



asmábʰyaṃ gātuvíttamo devébʰyo mádʰumattamaḥ |
sahásraṃ yāhi patʰíbʰiḥ kánikradat || 6||



pávasva devávītaya índo dʰā́rābʰirójasā |
ā́ kaláśaṃ mádʰumānsoma naḥ sadaḥ || 7||



táva drapsā́ udaprúta índraṃ mádāya vāvr̥dʰuḥ |
tvā́ṃ devā́so amŕ̥tāya káṃ papuḥ || 8||



ā́ naḥ sutāsa indavaḥ punānā́ dʰāvatā rayím |
vr̥ṣṭídyāvo rītyāpaḥ svarvídaḥ || 9||



sómaḥ punāná ūrmíṇā́vyo vā́raṃ ví dʰāvati |
ágre vācáḥ pávamānaḥ kánikradat || 10||



dʰībʰírhinvanti vājínaṃ váne krī́ḷantamátyavim |
abʰí tripr̥ṣṭʰáṃ matáyaḥ sámasvaran || 11||



ásarji kaláśām̐ abʰí mīḷhé sáptirná vājayúḥ |
punānó vā́caṃ janáyannasiṣyadat || 12||



pávate haryató háriráti hvárāṃsi ráṃhyā |
abʰyárṣanstotŕ̥bʰyo vīrávadyáśaḥ || 13||



ayā́ pavasva devayúrmádʰordʰā́rā asr̥kṣata |
rébʰanpavítraṃ páryeṣi viśvátaḥ || 14||




Sūkta 9.107 

párītó ṣiñcatā sutáṃ sómo yá uttamáṃ havíḥ |
dadʰanvā́m̐ yó náryo apsvàntárā́ suṣā́va sómamádribʰiḥ || 1||



nūnáṃ punānó'vibʰiḥ pári sravā́dabdʰaḥ surabʰíntaraḥ |
suté cittvāpsú madāmo ándʰasā śrīṇánto góbʰirúttaram || 2||



pári suvānáścákṣase devamā́danaḥ kráturíndurvicakṣaṇáḥ || 3||



punānáḥ soma dʰā́rayāpó vásāno arṣasi |
ā́ ratnadʰā́ yónimr̥tásya sīdasyútso deva hiraṇyáyaḥ || 4||



duhāná ū́dʰardivyáṃ mádʰu priyáṃ pratnáṃ sadʰástʰamā́sadat |
āpŕ̥cʰyaṃ dʰarúṇaṃ vājyàrṣati nŕ̥bʰirdʰūtó vicakṣaṇáḥ || 5||



punānáḥ soma jā́gr̥virávyo vā́re pári priyáḥ |
tváṃ vípro abʰavó'ṅgirastamo mádʰvā yajñáṃ mimikṣa naḥ || 6||



sómo mīḍʰvā́npavate gātuvíttama ŕ̥ṣirvípro vicakṣaṇáḥ |
tváṃ kavírabʰavo devavī́tama ā́ sū́ryaṃ rohayo diví || 7||



sóma u ṣuvāṇáḥ sotŕ̥bʰirádʰi ṣṇúbʰirávīnām |
áśvayeva harítā yāti dʰā́rayā mandráyā yāti dʰā́rayā || 8||



anūpé gómāngóbʰirakṣāḥ sómo dugdʰā́bʰirakṣāḥ |
samudráṃ ná saṃváraṇānyagmanmandī́ mádāya tośate || 9||



ā́ soma suvānó ádribʰistiró vā́rāṇyavyáyā |
jáno ná purí camvòrviśaddʰáriḥ sádo váneṣu dadʰiṣe || 10||



sá māmr̥je tiró áṇvāni meṣyò mīḷhé sáptirná vājayúḥ |
anumā́dyaḥ pávamāno manīṣíbʰiḥ sómo víprebʰirŕ̥kvabʰiḥ || 11||



prá soma devávītaye síndʰurná pipye árṇasā |
aṃśóḥ páyasā madiró ná jā́gr̥virácʰā kóśaṃ madʰuścútam || 12||



ā́ haryató árjune átke avyata priyáḥ sūnúrná márjyaḥ |
támīṃ hinvantyapáso yátʰā rátʰaṃ nadī́ṣvā́ gábʰastyoḥ || 13||



abʰí sómāsa āyávaḥ pávante mádyaṃ mádam |
samudrásyā́dʰi viṣṭápi manīṣíṇo matsarā́saḥ svarvídaḥ || 14||



táratsamudráṃ pávamāna ūrmíṇā rā́jā devá r̥táṃ br̥hát |
árṣanmitrásya váruṇasya dʰármaṇā prá hinvāná r̥táṃ br̥hát || 15||



nŕ̥bʰiryemānó haryató vicakṣaṇó rā́jā deváḥ samudríyaḥ || 16||



índrāya pavate mádaḥ sómo marútvate sutáḥ |
sahásradʰāro átyávyamarṣati támī mr̥jantyāyávaḥ || 17||



punānáścamū́ janáyanmatíṃ kavíḥ sómo devéṣu raṇyati |
apó vásānaḥ pári góbʰirúttaraḥ sī́danváneṣvavyata || 18||



távāháṃ soma rāraṇa sakʰyá indo divédive |
purū́ṇi babʰro ní caranti mā́máva paridʰī́m̐ráti tā́m̐ ihi || 19||



utā́háṃ náktamutá soma te dívā sakʰyā́ya babʰra ū́dʰani |
gʰr̥ṇā́ tápantamáti sū́ryaṃ paráḥ śakunā́ iva paptima || 20||



mr̥jyámānaḥ suhastya samudré vā́caminvasi |
rayíṃ piśáṅgaṃ bahuláṃ puruspŕ̥haṃ pávamānābʰyàrṣasi || 21||



mr̥jānó vā́re pávamāno avyáye vŕ̥ṣā́va cakrado váne |
devā́nāṃ soma pavamāna niṣkr̥táṃ góbʰirañjānó arṣasi || 22||



pávasva vā́jasātaye'bʰí víśvāni kā́vyā |
tváṃ samudráṃ pratʰamó ví dʰārayo devébʰyaḥ soma matsaráḥ || 23||



sá tū́ pavasva pári pā́rtʰivaṃ rájo divyā́ ca soma dʰármabʰiḥ |
tvā́ṃ víprāso matíbʰirvicakṣaṇa śubʰráṃ hinvanti dʰītíbʰiḥ || 24||



pávamānā asr̥kṣata pavítramáti dʰā́rayā |
marútvanto matsarā́ indriyā́ háyā medʰā́mabʰí práyāṃsi ca || 25||



apó vásānaḥ pári kóśamarṣatī́ndurhiyānáḥ sotŕ̥bʰiḥ |
janáyañjyótirmandánā avīvaśadgā́ḥ kr̥ṇvānó ná nirṇíjam || 26||




Sūkta 9.108 

pávasva mádʰumattama índrāya soma kratuvíttamo mádaḥ |
máhi dyukṣátamo mádaḥ || 1||



yásya te pītvā́ vr̥ṣabʰó vr̥ṣāyáte'syá pītā́ svarvídaḥ |
sá supráketo abʰyàkramīdíṣó'cʰā vā́jaṃ naítaśaḥ || 2||



tváṃ hyàṅgá daívyā pávamāna jánimāni dyumáttamaḥ |
amr̥tatvā́ya gʰoṣáyaḥ || 3||



yénā návagvo dadʰyáṅṅaporṇuté yéna víprāsa āpiré |
devā́nāṃ sumné amŕ̥tasya cā́ruṇo yéna śrávāṃsyānaśúḥ || 4||



eṣá syá dʰā́rayā sutó'vyo vā́rebʰiḥ pavate madíntamaḥ |
krī́ḷannūrmírapā́miva || 5||



yá usríyā ápyā antáráśmano nírgā́ ákr̥ntadójasā |
abʰí vrajáṃ tatniṣe gávyamáśvyaṃ varmī́va dʰr̥ṣṇavā́ ruja || 6||



ā́ sotā pári ṣiñcatā́śvaṃ ná stómamaptúraṃ rajastúram |
vanakrakṣámudaprútam || 7||



sahásradʰāraṃ vr̥ṣabʰáṃ payovŕ̥dʰaṃ priyáṃ devā́ya jánmane |
r̥téna yá r̥tájāto vivāvr̥dʰé rā́jā devá r̥táṃ br̥hát || 8||



abʰí dyumnáṃ br̥hádyáśa íṣaspate didīhí deva devayúḥ |
ví kóśaṃ madʰyamáṃ yuva || 9||



ā́ vacyasva sudakṣa camvòḥ sutó viśā́ṃ váhnirná viśpátiḥ |
vr̥ṣṭíṃ diváḥ pavasva rītímapā́ṃ jínvā gáviṣṭaye dʰíyaḥ || 10||



etámu tyáṃ madacyútaṃ sahásradʰāraṃ vr̥ṣabʰáṃ dívo duhuḥ |
víśvā vásūni bíbʰratam || 11||



vŕ̥ṣā ví jajñe janáyannámartyaḥ pratápañjyótiṣā támaḥ |
sá súṣṭutaḥ kavíbʰirnirṇíjaṃ dadʰe tridʰā́tvasya dáṃsasā || 12||



sá sunve yó vásūnāṃ yó rāyā́mānetā́ yá íḷānām |
sómo yáḥ sukṣitīnā́m || 13||



yásya na índraḥ píbādyásya marúto yásya vāryamáṇā bʰágaḥ |
ā́ yéna mitrā́váruṇā kárāmaha éndramávase mahé || 14||



índrāya soma pā́tave nŕ̥bʰiryatáḥ svāyudʰó madíntamaḥ |
pávasva mádʰumattamaḥ || 15||



índrasya hā́rdi somadʰā́namā́ viśa samudrámiva síndʰavaḥ |
júṣṭo mitrā́ya váruṇāya vāyáve divó viṣṭambʰá uttamáḥ || 16||




Sūkta 9.109 

pári prá dʰanvéndrāya soma svādúrmitrā́ya pūṣṇé bʰágāya || 1||



índraste soma sutásya peyāḥ krátve dákṣāya víśve ca devā́ḥ || 2||



evā́mŕ̥tāya mahé kṣáyāya sá śukró arṣa divyáḥ pīyū́ṣaḥ || 3||



pávasva soma mahā́nsamudráḥ pitā́ devā́nāṃ víśvābʰí dʰā́ma || 4||



śukráḥ pavasva devébʰyaḥ soma divé pr̥tʰivyaí śáṃ ca prajā́yai || 5||



divó dʰartā́si śukráḥ pīyū́ṣaḥ satyé vídʰarmanvājī́ pavasva || 6||



pávasva soma dyumnī́ sudʰāró mahā́mávīnāmánu pūrvyáḥ || 7||



nŕ̥bʰiryemānó jajñānáḥ pūtáḥ kṣáradvíśvāni mandráḥ svarvít || 8||



índuḥ punānáḥ prajā́murāṇáḥ káradvíśvāni dráviṇāni naḥ || 9||



pávasva soma krátve dákṣāyā́śvo ná niktó vājī́ dʰánāya || 10||



táṃ te sotā́ro rásaṃ mádāya punánti sómaṃ mahé dyumnā́ya || 11||



śíśuṃ jajñānáṃ háriṃ mr̥janti pavítre sómaṃ devébʰya índum || 12||



índuḥ paviṣṭa cā́rurmádāyāpā́mupástʰe kavírbʰágāya || 13||



bíbʰarti cā́rvíndrasya nā́ma yéna víśvāni vr̥trā́ jagʰā́na || 14||



píbantyasya víśve devā́so góbʰiḥ śrītásya nŕ̥bʰiḥ sutásya || 15||



prá suvānó akṣāḥ sahásradʰārastiráḥ pavítraṃ ví vā́ramávyam || 16||



sá vājyàkṣāḥ sahásraretā adbʰírmr̥jānó góbʰiḥ śrīṇānáḥ || 17||



prá soma yāhī́ndrasya kukṣā́ nŕ̥bʰiryemānó ádribʰiḥ sutáḥ || 18||



ásarji vājī́ tiráḥ pavítramíndrāya sómaḥ sahásradʰāraḥ || 19||



añjántyenaṃ mádʰvo rásenéndrāya vŕ̥ṣṇa índuṃ mádāya || 20||



devébʰyastvā vŕ̥tʰā pā́jase'pó vásānaṃ háriṃ mr̥janti || 21||



índuríndrāya tośate ní tośate śrīṇánnugró riṇánnapáḥ || 22||




Sūkta 9.110 

páryū ṣú prá dʰanva vā́jasātaye pári vr̥trā́ṇi sakṣáṇiḥ |
dviṣástarádʰyā r̥ṇayā́ na īyase || 1||



ánu hí tvā sutáṃ soma mádāmasi mahé samaryarā́jye |
vā́jām̐ abʰí pavamāna prá gāhase || 2||



ájījano hí pavamāna sū́ryaṃ vidʰā́re śákmanā páyaḥ |
gójīrayā ráṃhamāṇaḥ púraṃdʰyā || 3||



ájījano amr̥ta mártyeṣvā́m̐ r̥tásya dʰármannamŕ̥tasya cā́ruṇaḥ |
sádāsaro vā́jamácʰā sániṣyadat || 4||



abʰyàbʰi hí śrávasā tatárditʰótsaṃ ná káṃ cijjanapā́namákṣitam |
śáryābʰirná bʰáramāṇo gábʰastyoḥ || 5||



ā́dīṃ ké citpáśyamānāsa ā́pyaṃ vasurúco divyā́ abʰyànūṣata |
vā́raṃ ná deváḥ savitā́ vyūrṇute || 6||



tvé soma pratʰamā́ vr̥ktábarhiṣo mahé vā́jāya śrávase dʰíyaṃ dadʰuḥ |
sá tváṃ no vīra vīryā̀ya codaya || 7||



diváḥ pīyū́ṣaṃ pūrvyáṃ yáduktʰyàṃ mahó gāhā́ddivá ā́ níradʰukṣata |
índramabʰí jā́yamānaṃ sámasvaran || 8||



ádʰa yádimé pavamāna ródasī imā́ ca víśvā bʰúvanābʰí majmánā |
yūtʰé ná niṣṭʰā́ vr̥ṣabʰó ví tiṣṭʰase || 9||



sómaḥ punānó avyáye vā́re śíśurná krī́ḷanpávamāno akṣāḥ |
sahásradʰāraḥ śatávāja índuḥ || 10||



eṣá punānó mádʰumām̐ r̥tā́véndrāyénduḥ pavate svādúrūrmíḥ |
vājasánirvarivovídvayodʰā́ḥ || 11||



sá pavasva sáhamānaḥ pr̥tanyū́nsédʰanrákṣāṃsyápa durgáhāṇi |
svāyudʰáḥ sāsahvā́nsoma śátrūn || 12||




Sūkta 9.111 

ayā́ rucā́ háriṇyā punānó víśvā dvéṣāṃsi tarati svayúgvabʰiḥ sū́ro ná svayúgvabʰiḥ |
dʰā́rā sutásya rocate punānó aruṣó háriḥ |
víśvā yádrūpā́ pariyā́tyŕ̥kvabʰiḥ saptā́syebʰirŕ̥kvabʰiḥ || 1||



tváṃ tyátpaṇīnā́ṃ vido vásu sáṃ mātŕ̥bʰirmarjayasi svá ā́ dáma r̥tásya dʰītíbʰirdáme |
parāváto ná sā́ma tádyátrā ráṇanti dʰītáyaḥ |
tridʰā́tubʰiráruṣībʰirváyo dadʰe rócamāno váyo dadʰe || 2||



pū́rvāmánu pradíśaṃ yāti cékitatsáṃ raśmíbʰiryatate darśató rátʰo daívyo darśató rátʰaḥ |
ágmannuktʰā́ni paúṃsyéndraṃ jaítrāya harṣayan |
vájraśca yádbʰávatʰo ánapacyutā samátsvánapacyutā || 3||




Sūkta 9.112 

nānānáṃ vā́ u no dʰíyo ví vratā́ni jánānām |
tákṣā riṣṭáṃ rutáṃ bʰiṣágbrahmā́ sunvántamicʰatī́ndrāyendo pári srava || 1||



járatībʰiróṣadʰībʰiḥ parṇébʰiḥ śakunā́nām |
kārmāró áśmabʰirdyúbʰirhíraṇyavantamicʰatī́ndrāyendo pári srava || 2||



kārúraháṃ tató bʰiṣágupalaprakṣíṇī nanā́ |
nā́nādʰiyo vasūyávó'nu gā́ iva tastʰiméndrāyendo pári srava || 3||



áśvo vóḷhā sukʰáṃ rátʰaṃ hasanā́mupamantríṇaḥ |
śépo rómaṇvantau bʰedaú vā́rínmaṇḍū́ka icʰatī́ndrāyendo pári srava || 4||




Sūkta 9.113 

śaryaṇā́vati sómamíndraḥ pibatu vr̥trahā́ |
bálaṃ dádʰāna ātmáni kariṣyánvīryàṃ mahádíndrāyendo pári srava || 1||



ā́ pavasva diśāṃ pata ārjīkā́tsoma mīḍʰvaḥ |
r̥tavākéna satyéna śraddʰáyā tápasā sutá índrāyendo pári srava || 2||



parjányavr̥ddʰaṃ mahiṣáṃ táṃ sū́ryasya duhitā́bʰarat |
táṃ gandʰarvā́ḥ prátyagr̥bʰṇantáṃ sóme rásamā́dadʰuríndrāyendo pári srava || 3||



r̥táṃ vádannr̥tadyumna satyáṃ vádansatyakarman |
śraddʰā́ṃ vádansoma rājandʰātrā́ soma páriṣkr̥ta índrāyendo pári srava || 4||



satyámugrasya br̥hatáḥ sáṃ sravanti saṃsravā́ḥ |
sáṃ yanti rasíno rásāḥ punānó bráhmaṇā hara índrāyendo pári srava || 5||



yátra brahmā́ pavamāna cʰandasyā̀ṃ vācaṃ vádan |
grā́vṇā sóme mahīyáte sómenānandáṃ janáyanníndrāyendo pári srava || 6||



yátra jyótirájasraṃ yásmim̐ loké svarhitám |
tásminmā́ṃ dʰehi pavamānāmŕ̥te loké ákṣita índrāyendo pári srava || 7||



yátra rā́jā vaivasvató yátrāvaródʰanaṃ diváḥ |
yátrāmū́ryahvátīrā́pastátra mā́mamŕ̥taṃ kr̥dʰī́ndrāyendo pári srava || 8||



yátrānukāmáṃ cáraṇaṃ trināké tridivé diváḥ |
lokā́ yátra jyótiṣmantastátra mā́mamŕ̥taṃ kr̥dʰī́ndrāyendo pári srava || 9||



yátra kā́mā nikāmā́śca yátra bradʰnásya viṣṭápam |
svadʰā́ ca yátra tŕ̥ptiśca tátra mā́mamŕ̥taṃ kr̥dʰī́ndrāyendo pári srava || 10||



yátrānandā́śca módāśca múdaḥ pramúda ā́sate |
kā́masya yátrāptā́ḥ kā́māstátra mā́mamŕ̥taṃ kr̥dʰī́ndrāyendo pári srava || 11||




Sūkta 9.114 

yá índoḥ pávamānasyā́nu dʰā́mānyákramīt |
támāhuḥ suprajā́ íti yáste somā́vidʰanmána índrāyendo pári srava || 1||



ŕ̥ṣe mantrakŕ̥tāṃ stómaiḥ káśyapodvardʰáyangíraḥ |
sómaṃ namasya rā́jānaṃ yó jajñé vīrúdʰāṃ pátiríndrāyendo pári srava || 2||



saptá díśo nā́nāsūryāḥ saptá hótāra r̥tvíjaḥ |
devā́ ādityā́ yé saptá tébʰiḥ somābʰí rakṣa na índrāyendo pári srava || 3||



yátte rājañcʰr̥táṃ havísténa somābʰí rakṣa naḥ |
arātīvā́ mā́ nastārīnmó ca naḥ kíṃ canā́mamadíndrāyendo pári srava || 4||