1. prap yadc tvamr2mpd triṣtubʰnfsa iṣnfsa marutNmpv viprajmsn akṣaratvp·Aa3s«√kṣar | vip parvatanmpl rājatʰavp·A·2p«√rāj
2. yadc aṅgaa (taviṣīnfs-yujms)jmpv yāmanmsa śubʰrajmpv acidʰvamva·U·2p«√ci | nip parvatanmpn ahāsatava·U·3p«√hā
3. udc īrayantavp·AE3p«√īr vāyunmpi vāśrajmpn (pṛśniNfs-mātṛnfs)jmpn | dʰukṣantavp·UE3p«√duh pipyuṣījfsa iṣnfsa
4. vapantivp·A·3p«√vap marutNmpn mihnfsa prap vepayantivpCA·3p«√vip parvatanmpa | yadc yāmanmsa yāntivp·A·3p«√yā vāyunmpi
5. nip yadc yāmanmsd tvamr2mpg girinmsn nip sindʰunmpn vidʰarmannmsd | mahjmsd śuṣmanmsd yemireva·I·3p«√yam
6. tvamr2mpa uc naktama ūtinfsd tvamr2mpa divāa havāmaheva·A·1p«√hū | tvamr2mpa prayanttp·Amsl«pra~√i adʰvaranmsl
7. udc uc tyar3mpn (aruṇajms-psujms)jmpn citrajmpn yāmanmpi īrateva·A·3p«√īr | vāśrajmpn adʰip sṇunnsi dyunmsg
8. sṛjantivp·A·3p«√sṛj raśminmsa ojasnnsi pantʰinnmsa sūryanmsd yātavev···D··«√yā | tasr3mpn bʰānunmpi vip tastʰireva·I·3p«√stʰā
9. ayamr3fsa ahamr1msg marutNmpv girnfsa | ayamr3msa stomanmsa ṛbʰukṣinjmpv | ayamr3msa ahamr1msg vanatavp·Ao2p«√van havanmsa
10. triu sarasnnpa pṛśnijmpn duduhreva·I·3p«√duh vajrinnmsd madʰunnsa | utsanmsa kavandʰanmsa udrinnmsa
11. marutNmpv yadc hac tvamr2mpa dyunmsb sumnāyantjmpn havāmaheva·A·1p«√hū | āp tuc vayamr1mpa upap gantanavp·Ao2p«√gam
12. tvamr2mpn hic stʰavp·A·2p«√as sudānujmpv rudrajmpv ṛbʰukṣanjmpv damanmsl | utap pracetasjmpn madanmsl
13. āp vayamr1mpd rayinmsa (madanms-cyutjms)jmsa (purua-kṣujms)jmsa (viśvanns-dʰāyasjms)jmsa | iyartavp·A·2p«√ṛ marutNmpv dyunmsb
14. adʰip ivac yadc girinmpg yāmanmsa śubʰrajmpv acidʰvamva·U·2p«√ci | suvānata·A?pi«√su mandadʰveva·A·2p«√mand indunmpi
16. yasr3mpn drapsanmpn ivac rodasnnda dʰamantivp·A·3p«√dʰam anup vṛṣṭinfpi | utsanmsa duhanttp·Ampn«√duh akṣitajmsa
17. udp uc svananmpi īrateva·A·3p«√īr udp ratʰanmpi udp uc vāyunmpi | udp stomanmpi (pṛśniNfs-mātṛnfs)jmpn
18. yasr3msi āvavp·I·2p«√av turvaśaNmsa yaduNmsa yasr3msi kaṇvaNmsa (dʰananns-spṛtjms)jmsa | rainmsd sup tasr3msg dʰīmahivp·AI1p«√dʰā
19. ayamr3fpn uc tvamr2mpa sudānujmpv | gʰṛtannsn nac pipyuṣījfpa iṣnfpa | vardʰānvp·Ae3p«√vṛdʰ kāṇvajmsg manmannnpi
20. kvaa nūnama sudānujmpv madatʰavp·A·2p«√mad (vṛktajns-barhisnns)jmpv | brahmannmsn kasr3msn tvamr2mpa saparyativp·A·3s«√saparya
21. nahic smac yadc hac tvamr2mpd purāa stomanmpi (vṛktajns-barhisnns)jmpv | śardʰajmpa ṛtannsg jinvatʰavp·A·2p«√jinv
22. samp uc tyar3mpn mahatījfpa apnfpa samp kṣoṇinmda samp uc sūryanmsa | samp vajranmsa parvaśasa adadʰurva·I·3p«√dʰā
23. vip vṛtrannsa parvaśasa yayurvp·I·3p«√yā vip parvatanmpa arājinjmpa | cakrāṇatp·Impn«√kṛ vṛṣṇijnsa pauṃsyannsa
24. anup tritaNmsg yudʰyattp·Amsg«√yudʰ śuṣmanmsa āvanvp·Aa3p«√av utac kratunmsa | anup indraNmsa (vṛtranns-tūryanms)nmsl
25. (vidyutnfs-hastanms)jmpn abʰidyujmpn śipranfpn śīrṣannnsl hiraṇyayījfpn | śubʰrajmpn vip añjatavp·AE2p«√añj śrīnfsd
26. uśanāa yadc parāvatnfsb ukṣannmsb randʰrannsa ayātanavp·Aa2p«√yā | dyunmsn nac cakradatvp·U·3s«√krand bʰīnfsi
27. āp vayamr1mpd makʰanmsg dāvannnsd aśvanmpi (hiraṇyajms-pāṇinms)jmpi | devanmpv upap gantanavp·Ao2p«√gam
28. yadc ayamr3mpg pṛṣatīnfpa ratʰanmsl praṣṭijmsn vahativp·A·3s«√vah rohitanmsn | yāntivp·A·3p«√yā śubʰrajmpn riṇanvp·AE3p«√rī apnfpa
30. kadāa gaccʰātʰavp·A·2p«√gam marutNmpv ittʰāa viprajmsa havamānata·Amsa«√hū | mārḍīkannsl nādʰamānatp·Amsa«√nādʰ
31. kadr3nsa hac nūnama (kadʰaa-prījfs)jmpv yadc indraNmsa ajahātanavp·Aa2p«√hā | kasr3msn tvamr2mpg sakʰitvannsl ohateva·A·3s«√ūh
32. sahaa uc sua vayamr1mpd (vajranms-hastanms)jmpi kaṇvanmpn agniNmsa marutNmpi | stuṣevp·A·1s«√stu (hiraṇyajms-vāśīnfs)nfpi
33. āp uc sup vṛṣannmpa prayajyujmpa āp navyasea suvitannsd | vavṛtyāmvpIAi1s«√vṛt (citrajms-vājanms)jmpa
34. girinmpn cidc nip jihateva·A·3p«√hā parśānanmpn manyamānatp·Ampn«√man | parvatanmpn cidc nip yemireva·I·3p«√yam
35. āp (akṣṇinnsi-yāvanjms)jmpn vahantivp·A·3p«√vah (antara-īkṣajms)nnsi patatjmpn | dʰātṛnmpn stuvattp·Amsd«√stu vayasnnsa
36. agniNmsn hic jānivp·U·3s«√jan pūrvyajmsn cʰandajmsn nac sūranmsn arcisnnsi | tasr3mpn bʰānunmpi vip tastʰireva·I·3p«√stʰā
1. āp gantāvp·Ao2p«√gam māc riṣaṇyatavp·AE2p«√riṣaṇya prastʰāvanjmpn māc apap stʰātavp·UE2p«√stʰā samanyujmpv |
2. vīḷupavijmpi marutNmpv ṛbʰukṣaṇjmpv āp rudrajmpv sudītijnpi | iṣnfsi vayamr1mpg adyaa āp gatavp·Ao2p«√gam (purua-spṛhjms)jmpv yajñanmsa āp sobʰarīyujmpn
3. vidmavp·I·1p«√vid hic rudriyajmpg śuṣmanmsa ugrajmsa marutNmpg śamīvatjmpg | viṣṇuNmsg eṣajmsg mīḷhvasjmpg
4. vip dvīpannpa pāpatanvpIAE3p«√pat tiṣṭʰatvp·AE3s«√stʰā duccʰunānfsn ubʰajnda yujantava·AE3p«√yuj rodasnnda | prap dʰanvannpn airatava·Aa3p«√īr (śubʰrajms-kʰādinms)jmpv yadc ejatʰavp·A·2p«√ej svabʰānujmpv
5. acyutajnpa cidc tvamr2mpg ajmannnsl āp nānadativpIA·3s«√nad parvatanmpv vanaspatinmsn | bʰūminfsn yāmanmpl rejateva·A·3s«√rej
6. amanmsd tvamr2mpg marutNmpv yātavev···D··«√yā dyunmsn jihīteva·A·3s«√hā uttarajnpa bṛhata | yatraa nṛnmpn dediśatevaIA·3p«√diś tanūnfpl āp tvakṣasnnpa (bahua-ojasnns)jmsg
7. svadʰānfsa anup śrīnfsa nṛnmpn mahia tveṣajmpn amavatjmpn (vṛṣannms-psujms)jmpn | vahanteva·A·3p«√vah (ahrutajms-psujms)jmpn
8. gonfpi vāṇanmsn ajyatevp·A·3s«√añj sobʰarijmpg ratʰanmsl kośanmsl hiraṇyayajmsl | (gonfs-bandʰunms)jmpn sujātajmpn iṣnfsd bʰujev···D··«√bʰuj mahantjmpn vayamr1mpa sparasev···D··«√spṛ nuc
9. pratip tvamr2mpd (vṛṣatjms-añji)jmpv vṛṣannmsd śardʰanmsd mārutajmsd bʰaradʰvamva·Ao2p«√bʰṛ | havyannpa (vṛṣannms-prayāvanjms)jmsd
10. (vṛṣannms-aśvanms)jmsi marutNmpv (vṛṣannms-psujms)jmsi ratʰanmsi (vṛṣannms-nābʰinfs)jmsi | āp śyenanmpn nac pakṣinjmpn vṛtʰāa nṛnmpv havyannpa vayamr1mpg vītinfsd gatavp·Ao2p«√gam
11. samānajnsn añjinnsn ayamr3mpg vip bʰrājanteva·A·3p«√bʰrāj rukmajmpn adʰip bāhunmpl | davidyutativpIA·3p«√dyut ṛṣṭinfpn
12. tasr3mpn ugrajmpn vṛṣannmpn (ugrajms-bāhunms)jmpn nakisa tanūnfpl yetireva·I·3p«√yat | stʰirajnpn dʰanvannpn āyudʰannpn ratʰanmpl tvamr2mpg anīkannpl adʰip śrīnfpn
13. yasr3npg arṇasnnsn nac sapratʰasjnsn nāmannnsn tveṣajnsn śaśvatjmpg ekajnsn idc bʰujev···D··«√bʰuj | vayasnnsn nac pitryajnsn sahasnnsn
14. tasr3mpa vandasvavp·Ao2s«√vand marutnmpa tasr3mpa upap stuhiva·Ao2s«√stu tasr3mpg hic dʰunijmpg | aranmpg nac caramajmsn tadr3nsn ayamr3mpg dānannpn mahanjmsi tadr3nsn ayamr3mpg
15. subʰagajmsn tasr3msn tvamr2mpg ūtinfpl āsavp·I·3s«√as pūrvājfpl marutNmpv vyuṣṭinfpl | yasr3msn vāc nūnama utac asativp·A·3s«√as
16. yasr3msg vāc tvamr2mpn pratip vājinjmsg nṛnmpv āp havyannpa vītinfsd gatʰavp·A·2p«√gam | abʰip tasr3msn dyumnannpi utac (vājanms-sātinfs)jnpi sumnannpa tvamr2mpg dʰūtijmpv naśatvp·AE3s«√naś
17. yatʰāa rudraNmsg sūnunmpn dyunmsb vaśantivp·A·3p«√vaś asuranmsg vedʰasnmpn | yuvanjmpv tatʰāa idc asatvp·AE3s«√as
18. yasr3mpn cac arhantivp·A·3p«√arh marutNmpn sudānujmpn smata mīḷhvasjmpa carantivp·A·3p«√car yasr3mpn | ar3nsb cidc āp vayamr3mpa upap vasyasjnsi hṛdnnsi yuvanjmpv āp vavṛdʰvamva·Ao2p«√vṛt
19. yuvanjmsg uc sup naviṣṭʰajmsi vṛṣannmsg pāvakajmpa abʰip sobʰariNmsv girnfsi | gāyavp·Ao2s«√gai gonmpa ivac carkṛṣattp·Amsn«√kṛṣ
20. sahajmpn yasr3mpn santivp·A·3p«√as muṣṭihanjmsn ivac havyajmsn viśvajfpl pṛtnfpl hotṛnmpl | vṛṣannmpa candrajmpa nac suśravastamajmpa girnfsi vandasvavp·Ao2s«√vand marutNmpa ahaa
21. gonmpn cidc gʰaa samanyujmpv sajātyannsi marutNmpv sabandʰujmpn | rihateva·A·3p«√rih kakubʰnfpa mitʰasa
22. martajmsn cidc tvamr2mpd nṛtujmpv (rukmajms-vakṣasnns)jmpv upap bʰrātṛtvannsa āp ayativp·A·3s«√e | adʰip vayamr1mpa gātavp·Ao2p«√gā marutNmpv sadāa hic tvamr2mpd āpitvannsn astivp·A·3s«√as nidʰruvijnsn
23. marutNmpv mārutajmsg vayamr1mpd āp bʰeṣajannsg vahatavp·Ao2p«√vah sudānujmpv | tvamr2mpn sakʰinmpv saptijmpv
24. yasr3fpi sindʰunmsa avatʰavp·A·2p«√av yasr3fpi tūrvatʰavp·A·2p«√turv yasr3fpi daśasyatʰavp·A·2p«√daśasya kriviNmsa | mayasnnsn vayamr1mpd bʰūtavp·Ao2p«√bʰū ūtinfpi (mayasnns-bʰūjms)jmpv śivājfpi (asacajms-dviṣnfs)jmpv
25. yadr2nsn sindʰuNmsl yadr2nsn asiknīnfsl yadr2nsn samudranmpl marutNmpv subarhiṣjmpv | yadr2nsn parvatanmpl bʰeṣajannsn
26. viśvannsa paśyantjmpn bibʰṛtʰavp·A·2p«√bʰṛ tanūnfpl āp tadr3nsi vayamr1mpd adʰip vocatavp·Ao2p«√vac | kṣamnfsi rapasnnsn marutNmpv āturajmsg vayamr1mpg iṣkartavp·Ao2p«√iṣkṛ vihrutajnsa punara
1. agniNmsn uktʰannsl (purasa-hitajms)jmsn grāvannmpn barhisnnsn adʰvaranmsl | ṛcnfsi yāmivp·A·1s«√yā marutNmpa brahmannnsg patinmsa devanmpa avasnnsn vareṇyajnsn
2. āp paśunmsa gāsivp·UE1s«√gai pṛtʰivīnfsa vanaspatinmpa uṣasnfsi naktama (oṣanms-dʰijfs)nfpa | viśvajmpn cac vayamr1mpd vasujmpv (viśvanns-vedasnns)jmpv dʰīnfpg bʰūtavp·Ao2p«√bʰū prāvitṛnmpn
3. prap sup vayamr1mpg etuvp·Ao3s«√i adʰvaranmsn agniNmsl devanmpl pūrvyajmsn | ādityaNmpl prap varuṇaNmsl (dʰṛtajns-vratanns)jmsl marutNmpl (viśvanns-bʰānunms)jmpl
4. viśvajmsn hic smac manunmsd (viśvanns-vedasnns)jmpn bʰuvanvp·AE3p«√bʰū vṛdʰev···D··«√vṛdʰ (riśanms-adasnns)jmpn | ariṣṭajmpi pāyunmpi (viśvanns-vedasnns)jmpv yantavp·Ao2p«√yam vayamr1mpd avṛkajnsa cʰardisnnsa
5. āp vayamr1mpa adyaa samanasjmpn gantāvp·Ao2p«√gam viśvajmpn sajoṣasjmpn | ṛcnfsi girnfsi marutNmpv devīnfsv aditiNfsv sadanannsl pastyāNfsv mahījfsv
6. abʰip priyajnpa marutNmpv yadr3mpa tvamr2mpg aśvyajnpa havyajnpa mitraNmsv prayātʰanavp·A·2p«pra~√yā | āp barhisnnsa indraNmsn varuṇaNmsn turajmpn nṛnmpn ādityaNmpn sadantuvp·Ao3p«√sad vayamr1mpg
7. vayamr1mpn tvamr2mpa (vṛktajns-barhisnns)jmpa (hitajns-prayasnns)jmpa ānuṣaka | (sutajms-somanms)jmpn varuṇaNmsv havāmaheva·A·1p«√hū manuṣvata (iddʰajms-agninms)jmpn
8. āp prap yātavp·Ao2p«√yā marutNmpv viṣṇuNmsv aśvinNmdv pūṣanNmsv mākīnājfsi dʰīnfsi | indraNmsn āp yātuvp·Ao3s«√yā pratʰamajmsn saniṣyujmpi vṛṣannmsn yasr3msn (vṛtraNns-hanjms)nmsn gṛṇevp·A·3s«√gṝ
9. vip vayamr1mpd devanmpv adruhjmpn accʰidrajnsa śarmannnsa yaccʰatavp·Ao2s«√yam | nac yadnnsa dūrāta vasujmpv nuc cidc antitasa varūtʰannsa ādadʰarṣativp·A·3s«ā~√dʰṛṣ
10. astivp·A·3s«√as hic tvamr2mpd sajātyajmsa (riśanms-adasnns)jmpv devanmpn astivp·A·3s«√as āpyannsn | prap vayamr1mpa pūrvajnsd suvitannsd vocatavp·Ao2p«√vac makṣua sumnannsd navyasea
11. idāa hic tvamr2mpd upastutinfsa idāa vāmannsg bʰaktinfsd | upap tvamr2mpa (viśvanns-vedasnns)jmpv namasyujmsn āp asṛkṣiva·U·1s«√sṛj anyājfsa ivac
12. udp uc syasr2msn tvamr2mpg savitṛnmsn supranītijmpv astʰātvp·U·3s«√stʰā ūrdʰvajmsn vareṇyajmsn | nip (dviu-pādjns)jmpn (caturu-pādjns)jmpn artʰinjmpn aviśranva·U·3p«√viś patayiṣṇujmpn
13. (devanmsa-devanmsa)a tvamr2mpd avasnnsd (devanmsa-devanmsa)a abʰiṣṭinfsd | (devanmsa-devanmsa)a huvemavp·Ai1p«√hū (vājanms-sātinfs)nfsd gṛṇanttp·Ampn«√gṝ devyannpa dʰīnfsi
14. devanmpn hic smac manunmsd samanyujmpn viśvajmpn sākama sarātijmpn | tasr3mpn vayamr1mpd adyaa tasr3mpn aparama tuc tuc vayamr1mpg bʰavantuvp·Ao3p«√bʰū (varivasnns-vidjms)jmpn
15. prap tvamr2mpa śaṃsāmivp·A·1s«√śaṃs adruhjmpv saṃstʰanmsl upastutinfpg | nac tasr3msa dʰūrtinfsn varuṇaNmsv mitraNmsv martyajmsa yasr3msn tvamr2mpa dʰāmannnpi avidʰatvp·Aa3s«√vidʰ
16. prap tasr3msn kṣayanmsa tirateva·A·3s«√tṝ vip mahījfpa iṣnfpa yasr3msn tvamr2mpg varanmsd dāśativp·A·3s«√dāś | prap prajānfpi jāyateva·A·3s«√jan dʰarmannnsb parip | ariṣṭajmsn sarvajmsn edʰateva·A·3s«√edʰ
17. ṛtannsl tasr3msn vindateva·A·3s«√vid yudʰnfsg sugannpi yātivp·A·3s«√yā adʰvannmpa | aryamanNmsn mitraNmsn varuṇaNmsn sarātijmpn yasr3msa trāyanteva·A·3p«√trai sajoṣasjmpn
18. ajranmsl cidc ayamr3msd kṛṇutʰavp·A·2p«√kṛ nyañcanannsa durgajnsl cidc āp susaraṇajnsa | etasr3fsn cidc ayamr3msd aśaninfsn parasa nuc tasr3fsn asredʰantījfsn vip naśyatuvp·Ao3s«√naś
19. yadc adyaa sūryanmsn udyatnmsl (priyajns-kṣatranns)jmpv ṛtannsa dadʰavp·I·2p«√dʰā | yadc nimrucnfsn prabudʰjmsl (viśvanns-vedasnns)jmpv yadc vāc madʰyandinanmsl dyunmsg
20. yadc vāc abʰipitvannsl asuranmpv ṛtannsa yattp·Amsd«√i cʰardisnnsa yemavp·I·2p«√yam vip dāśvaṅstp·Imsd«√dāś | vayamr1msn tadc tvamr2mpa vasunmpv (viśvanns-vedasnns)jmpv upac stʰeyāmavp·Ui1p«√stʰā madʰyanmsl āp
21. yadr3nsa adyaa sūranmsl uditajmsl yadr2nsa madʰyandinanmsl ātucnfsl | vāmannsa dʰattʰavp·A·2p«√dʰā manunmsd (viśvanns-vedasnns)jmpv juhvānata·Amsd«√ju pracetasnmsd
22. vayamr1msn tadr3nsa tvamr2mpg samrājjmpv āp vṛṇīmaheva·A·1p«√vṛ putranmsn nac bahupāyyannsa | aśyāmavp·Ai1p«√aś tadr3nsa ādityaNmpv juhvatjmpn havisnnsa yadr3nsi vasyasjnsa anaśāmahaivp·Ae1p«√aś
1. svādunmsg«√svad abʰakṣiva·U·1s«√bʰaj vayasnnsg«√vī sumedʰasjmsn«su~√midʰ svādʰījmsg«su-ā~√dʰī (varivasnns«√vṛ-vittarajms«√vid)jmsg | viśvajmpn«√viś yasr3msa devanmpn«√div utac martyajmpn«√mṛ madʰunnsa«√madʰ bruvanttp·A?pn«√brū abʰip saṃcarantivp·A·3p«sam~√car
2. antara cac prap agāsvp·U·2s«√gam aditijmsn«a~√dā bʰavāsivp·Ae2s«√bʰū avayātṛnmsn«ava~√yā harasnnsg«√hṛ daivyajnsg«√div | induNmsv«√ind indraNmsg«√ind sakʰyanmsa«√sac juṣāṇata·Amsn«√juṣ śrauṣṭījmsn«√śru ivac dʰurnfsa«√dʰṛ anup rainmsd«√rā ṛdʰyāsvp·Ui2s«√ṛdʰ
3. apāmavp·U·1p«√pā somanmsa«√su amṛtajmpn«a~√mṛ abʰūmavp·U·1p«√bʰū aganmavp·U·1p«√gam jyotisnnsa«√jyot avidāmavp·U·1p«√vid devanmpa«√div | kimr3nsa nūnama vayamr1mpa kṛṇavatvp·Ae3s«√kṛ arātinfsn«√rā kimr3nsa uc dʰūrtinmsn«√dʰūrv amṛtajmsv«a~√mṛ martyajmsg«√mṛ
4. śamnfsa«√śam vayamr1mpd bʰavavp·Ao2s«√bʰū hṛdnnsd āp pītajmsn«√pā induNmsv«√ind pitṛnmsn ivac somaNmsv«√su sūnunmsd«√sū suśevajmsn«su~√śvi | sakʰinmsn«√sac ivac sakʰinmsd«√sac (urujms«√vṛ-śaṃsanms«√śaṃs)jmsv dʰīrajmsn«√dʰī prap vayamr1mpg āyusnnsa«√i jīvasev···D··«√jīv somaNmsv«√su tārīrvp·UE2s«√tṝ
5. ayamr3mpn ahamr1msa pītajmpn«√pā yaśasjmpn«√yaś uruṣyujmpn«√vṛ ratʰanmsa«√ṛ nac gonfpn samp anāhavp·Uo3p«√nah parvannnpl | sasr3mpn ahamr1msa rakṣantuvp·Ao3p«√rakṣ visrasnfsb«vi~√sraṃs caritrannsb«√car utac ahamr1msa srāmanmsb«√sraṃs yavayantuvp·Ao3p«√yu2 indunmpn«√ind
6. agninmsa«√aṅg nac ahamr1msa matʰitajmsa«√matʰ samp didīpasvp·UE2s«√dīp prap cakṣayavp·Ao2s«√cakṣ kṛṇuhivp·Ao2s«√kṛ vasyasjmpa«√vas vayamr1mpa | atʰāa hic tvamr2msg madanmsl«√mad āp somaNmsv«√su manyevp·A·1s«√man revatjmsn«√rā ivac prap caravp·Ao2s«√car puṣṭinfsa«√puṣ acʰāp
7. iṣirajnsi«√iṣ tvamr2msg manasnnsi«√man sutajmsg«√su bʰakṣīmahiva·Ai1p«√bʰakṣ pitryajmsg ivac rainmsg«√rā | somaNmsv«√su rājannmsv«√rāj prap vayamr1mpg āyusnnpa«√i tārīrvp·UE2s«√tṝ ahannmpa ivac sūryanmsn«√sūr vāsarajnpa«√vas
8. somaNmsv«√su rājannmsv«√rāj mṛḷayavp·Ao2s«√mṛḷ vayamr1mpg svastinnsa«su~√as tvamr2msg smasivp·A·1p«√as vratyajmpn«√vṛ2 sasr3msg viddʰivp·Ao2s«√vid | alartivp·A·3s«√ṛ dakṣanmsn«√dakṣ utac (mannfs«√man-yujms«√yu)nmsa induNmsv«√ind māc vayamr1mpg aryajmsn«√rā anukāmanmsa«anu~√kam parāa«√pṛ dāsvp·AE2s«√dā
9. tvamr2msn hic vayamr1mpg tanunfsg«√tan somaNmsv«√su (gonfs-pājms«√pā2)nmsn (gātrnnsl«√gā-gātrannsl«√gā)nnsl niṣasattʰavp·I·2s«ni~√sad (nṛnms-cakṣasnms«√cakṣ)jmsn | yadc tvamr2msd vayamr1mpn pramināmavp·Ae1p«pra~√mī vratannpa«√vṛ2 saa vayamr1mpd mṛḷavp·Ao2s«√mṛḷ suṣakʰinmsn«su~√sac devanmsv«√div vasyasnnsa«√vas
10. (ṛdūjns«√mṛd-udaranns«√dṝ)jmsi sakʰinmsi«√sac saceyava·Ai1s«√sac yasr3msn ahamr1msa nac riṣyetvp·Ai3s«√riṣ (harijms«√hṛ-aśvanms«√aś)jmsv pītajmsn«√pā | ayamr3msn yasr3msn somanmsn«√su nip adʰāyivp·U·3s«√dʰā vayamr1mpl sasr3msd indraNmsa«√ind pratirajmsa«pra~√tṝ emivp·A·1s«√i āyusnnsa«√i
11. apap syār3fpn astʰurvp·U·3p«√stʰā anirānfpn«a~√ir amīvānfsn«√am nirp atrasanvp·Aa3p«√tras (tamiṣynfs«√tam-acjfs«√ac)nfpn abʰaiṣurvp·U·3p«√bʰī | āp somanmsn«√su vayamr1mpa aruhatvp·U·3s«√ruh vihāyasnmsn«vi~√hā aganmavp·U·1p«√gam yadr3nsl pratiranteva·A·3p«prati~√ram āyusnnsa«√i
12. yasr3msn vayamr1mpg indunmsn«√ind pitṛnmpv hṛdnnpl pītajmsn«√pā amartyajmsn«a~√mṛ martyajmpa«√mṛ āviveśavp·I·3s«ā~√viś | sasr3msd somanmsd«√su havisnnsi«√hu vidʰemavp·Ai1p«√vidʰ mṛḷīkanmsl«√mṛḷ ayamr3msg sumatinfsl«su~√man syāmavp·Ai1p«√as
13. tvamr2msn somaNmsv«√su pitṛnmpi saṃvidānajmsn«sam~√vid anup (dyunmda-pṛtʰivīnfda«√pṛtʰ)nfda āp tatantʰavp·I·2s«√tan | sasr3msd tvamr2msd induNmsv«√ind havisnnsi«√hu vidʰemavp·Ai1p«√vidʰ vayamr1mpn syāmavp·Ai1p«√as patinmpn«√pā2 rayinmpg«√rā
14. trātṛnmpn«√trai devanmpn«√div adʰip vocatavp·Ao2p«√vac vayamr1mpd māc vayamr1mpa nidrānfsn«√drā īśatavp·AE3s«√īś māc utac jalpinfsn«√lap | vayamr1mpn somanmsg«√su (viśvanns«√viś-dʰajms«√dʰā)a priyajmpn«√prī suvīrajmpn«su~√vīr vidatʰannsa«√vid āp vademavp·Ai1p«√vad
15. tvamr2msn vayamr1mpa somaNmsv«√su viśvatasa«√viś (vayasnns«√vī-dʰājms«√dʰā)jmsn tvamr2msn (svarnns-vidjms«√vid)jmsn āp viśavp·Ao2s«√viś (nṛnms-cakṣasnms«√cakṣ)jmsn | tvamr2msn vayamr1mpa induNmsv«√ind ūtinfpi«√av sajoṣasjmsn«sa~√juṣ pāhivp·Ao2s«√pā2 paścātāta utac vāc purastāta«√pṝ
1. ayamr3msn kṛtnujmsn«√kṛ agṛbʰītajmsn«a~√grah (viśvanns«√viś-jitjms«√ji)jmsn udbʰidjmsn«ud~√bʰid idc somanmsn«√su | ṛṣinmsn«√ṛṣ viprajmsn«√vip kāvyannsi«√kū
2. abʰip ūrṇotivp·A·3s«√vṛ yadr3nsa nagnajmsa bʰiṣaktivp·A·3s«abʰi~√saj viśvajnsa«√viś yadr3nsa turajmsa«√tur | prap īmc andʰajmsn«√andʰ kʰyatvp·UE3s«√kʰyā nirp śroṇajmsn bʰūtvp·UE3s«√bʰū
3. tvamr2msn somaNmsv«√su (tanunfs«√tan-kṛtjfs«√kṛ)jnpb dveṣasnnpb«√dviṣ (anyanms-kṛtajms«√kṛ)jnpb | urujnsn«√vṛ yantṛnmsn«√yam asivp·A·2s«√as varūtʰajnsn«√vṛ
4. tvamr2msn cittinjmsn«√cit tvamr2msg dakṣanmpi«√dakṣ dyunmsb āp pṛtʰivīnfsb«√pṛtʰ ṛjīṣinjmsv«√arj | yāvīsvp·UE2s«√yu agʰannsg«√agʰ cidc dveṣasnnsa«√dviṣ
5. artʰinnmpn«√artʰ yantivp·A·3p«√i cac idc artʰannsa«√artʰ gacʰānvp·Ae3p«√gam idc dadivastp·Imsg«√dā rātinmsa«√rā | vavṛjyurvp·I·3p«√vṛj tṛṣyattp·Amsg«√tṛṣ kāmanmsa«√kam
6. vidatvp·UE3s«√vid yadc pūrvyama«√pṝ naṣṭajmsa«√naś udp īmc (ṛtanns«√ṛ-yujms«√yu)jmsa īrayativp·A·3s«√īr | prap īmc āyusnnsa«√i tārītvp·UE3s«√tṝ atīrṇajnsa«a~√tṝ
7. suśevajmsn«su~√śvi vayamr1mpd mṛḷayākujmsn«√mṛḷ (adṛptajms«a~√dṛp-kratunms«√kṛ)jmsn avātajmsn«a~√vai | bʰavavp·Ao2s«√bʰū vayamr1mpg somaNmsv«√su śamnfsn«√śam hṛdnnsd
8. māc vayamr1mpa somaNmsv«√su samp vīvijasvp·UE2s«√vij māc vip bībʰiṣatʰāsva·UE2s«√bʰī rājannmsv«√rāj | māc vayamr1mpg hārdinnsa«√hṛ tviṣnfsi«√tviṣ vadʰīsvp·UE2s«√vadʰ
9. avap yadc svajnsl (sadʰaa-stʰajms«√stʰā)nnsl devanmpg«√div durmatinfpa«dus~√man īkṣeva·A·2s«√īś | rājannmsv«√rāj apap dviṣnfpa«√dviṣ sedʰavp·Ao2s«√sidʰ mīḷhvaṃstp·Imsv«√mih apap sridʰnfpa«√sridʰ sedʰavp·Ao2s«√sidʰ