;


Sūkta 8.1 

mā́ cidanyádví śaṃsata sákʰāyo mā́ riṣaṇyata |
índramítstotā vṛ́ṣaṇaṃ sácā suté múhuruktʰā́ ca śaṃsata || 1||











avakrakṣíṇaṃ vṛṣabʰáṃ yatʰājúraṃ gā́ṃ ná carṣaṇīsáham |
vidvéṣaṇaṃ saṃvánanobʰayaṃkaráṃ máṃhiṣṭʰamubʰayāvínam || 2||











yácciddʰí tvā jánā imé nā́nā hávanta ūtáye |
asmā́kaṃ bráhmedámindra bʰūtu té'hā víśvā ca várdʰanam || 3||











ví tartūryante magʰavanvipaścíto'ryó vípo jánānām |
úpa kramasva pururū́pamā́ bʰara vā́jaṃ nédiṣṭʰamūtáye || 4||











mahé caná tvā́madrivaḥ párā śulkā́ya deyām |
ná sahásrāya nā́yútāya vajrivo ná śatā́ya śatāmagʰa || 5||











vásyām̐ indrāsi me pitúrutá bʰrā́turábʰuñjataḥ |
mātā́ ca me cʰadayatʰaḥ samā́ vaso vasutvanā́ya rā́dʰase || 6||











kvèyatʰa kvédasi purutrā́ ciddʰí te mánaḥ |
álarṣi yudʰma kʰajakṛtpuraṃdara prá gāyatrā́ agāsiṣuḥ || 7||











prā́smai gāyatrámarcata vāvā́turyáḥ puraṃdaráḥ |
yā́bʰiḥ kāṇvásyópa barhírāsádaṃ yā́sadvajrī́ bʰinátpúraḥ || 8||











yé te sánti daśagvínaḥ śatíno yé sahasríṇaḥ |
áśvāso yé te vṛ́ṣaṇo ragʰudrúvastébʰirnastū́yamā́ gahi || 9||











ā́ tvàdyá sabardúgʰāṃ huvé gāyatrávepasam |
índraṃ dʰenúṃ sudúgʰāmányāmíṣamurúdʰārāmaraṃkṛ́tam || 10||











yáttudátsū́ra étaśaṃ vaṅkū́ vā́tasya parṇínā |
váhatkútsamārjuneyáṃ śatákratuḥ tsáradgandʰarvámástṛtam || 11||











yá ṛté cidabʰiśríṣaḥ purā́ jatrúbʰya ātṛ́daḥ |
sáṃdʰātā saṃdʰíṃ magʰávā purūvásuríṣkartā víhrutaṃ púnaḥ || 12||











mā́ bʰūma níṣṭyā ivéndra tvádáraṇā iva |
vánāni ná prajahitā́nyadrivo duróṣāso amanmahi || 13||











ámanmahī́danāśávo'nugrā́saśca vṛtrahan |
sakṛ́tsú te mahatā́ śūra rā́dʰasā ánu stómaṃ mudīmahi || 14||











yádi stómaṃ máma śrávadasmā́kamíndramíndavaḥ |
tiráḥ pavítraṃ sasṛvā́ṃsa āśávo mándantu tugryāvṛ́dʰaḥ || 15||











ā́ tvàdyá sadʰástutiṃ vāvā́tuḥ sákʰyurā́ gahi |
úpastutirmagʰónāṃ prá tvāvatvádʰā te vaśmi suṣṭutím || 16||











sótā hí sómamádribʰirémenamapsú dʰāvata |
gavyā́ vástreva vāsáyanta ínnáro nírdʰukṣanvakṣáṇābʰyaḥ || 17||











ádʰa jmó ádʰa vā divó bṛható rocanā́dádʰi |
ayā́ vardʰasva tanvā̀ girā́ mámā́ jātā́ sukrato pṛṇa || 18||











índrāya sú madíntamaṃ sómaṃ sotā váreṇyam |
śakrá eṇaṃ pīpayadvíśvayā dʰiyā́ hinvānáṃ ná vājayúm || 19||











mā́ tvā sómasya gáldayā sádā yā́cannaháṃ girā́ |
bʰū́rṇiṃ mṛgáṃ ná sávaneṣu cukrudʰaṃ ká ī́śānaṃ ná yāciṣat || 20||











mádeneṣitáṃ mádamugrámugréṇa śávasā |
víśveṣāṃ tarutā́raṃ madacyútaṃ máde hí ṣmā dádāti naḥ || 21||











śévāre vā́ryā purú devó mártāya dāśúṣe |
sá sunvaté ca stuvaté ca rāsate viśvágūrto ariṣṭutáḥ || 22||











éndra yāhi mátsva citréṇa deva rā́dʰasā |
sáro ná prāsyudáraṃ sápītibʰirā́ sómebʰirurú spʰirám || 23||











ā́ tvā sahásramā́ śatáṃ yuktā́ rátʰe hiraṇyáye |
brahmayújo háraya indra keśíno váhantu sómapītaye || 24||











ā́ tvā rátʰe hiraṇyáye hárī mayū́raśepyā |
śitipṛṣṭʰā́ vahatāṃ mádʰvo ándʰaso vivákṣaṇasya pītáye || 25||











píbā tvàsyá girvaṇaḥ sutásya pūrvapā́ iva |
páriṣkṛtasya rasína iyámāsutíścā́rurmádāya patyate || 26||











yá éko ásti daṃsánā mahā́m̐ ugró abʰí vrataíḥ |
gámatsá śiprī́ ná sá yoṣadā́ gamaddʰávaṃ ná pári varjati || 27||











tváṃ púraṃ cariṣṇvàṃ vadʰaíḥ śúṣṇasya sáṃ piṇak |
tváṃ bʰā́ ánu caro ádʰa dvitā́ yádindra hávyo bʰúvaḥ || 28||











máma tvā sū́ra údite máma madʰyáṃdine diváḥ |
máma prapitvé apiśarvaré vasavā́ stómāso avṛtsata || 29||











stuhí stuhī́deté gʰā te máṃhiṣṭʰāso magʰónām |
ninditā́śvaḥ prapatʰī́ paramajyā́ magʰásya medʰyātitʰe || 30||











ā́ yádáśvānvánanvataḥ śraddʰáyāháṃ rátʰe ruhám |
utá vāmásya vásunaściketati yó ásti yā́dvaḥ paśúḥ || 31||











yá ṛjrā́ máhyaṃ māmahé sahá tvacā́ hiraṇyáyā |
eṣá víśvānyabʰyàstu saúbʰagāsaṅgásya svanádratʰaḥ || 32||











ádʰa plā́yogiráti dāsadanyā́nāsaṅgó agne daśábʰiḥ sahásraiḥ |
ádʰokṣáṇo dáśa máhyaṃ rúśanto naḷā́ iva sáraso níratiṣṭʰan || 33||











ánvasya stʰūráṃ dadṛśe purástādanastʰá ūrúravarámbamāṇaḥ |
śáśvatī nā́ryabʰicákṣyāha súbʰadramarya bʰójanaṃ bibʰarṣi || 34||












Sūkta 8.2 

idáṃ vaso sutámándʰaḥ píbā súpūrṇamudáram |
ánābʰayinrarimā́ te || 1||











nṛ́bʰirdʰūtáḥ sutó áśnairávyo vā́raiḥ páripūtaḥ |
áśvo ná niktó nadī́ṣu || 2||











táṃ te yávaṃ yátʰā góbʰiḥ svādúmakarma śrīṇántaḥ |
índra tvāsmínsadʰamā́de || 3||











índra ítsomapā́ éka índraḥ sutapā́ viśvā́yuḥ |
antárdevā́nmártyām̐śca || 4||











ná yáṃ śukró ná dúrāśīrná tṛprā́ uruvyácasam |
apaspṛṇvaté suhā́rdam || 5||











góbʰiryádīmanyé asmánmṛgáṃ ná vrā́ mṛgáyante |
abʰitsáranti dʰenúbʰiḥ || 6||











tráya índrasya sómāḥ sutā́saḥ santu devásya |
své kṣáye sutapā́vnaḥ || 7||











tráyaḥ kóśāsa ścotanti tisráścamvàḥ súpūrṇāḥ |
samāné ádʰi bʰā́rman || 8||











śúcirasi puruniṣṭʰā́ḥ kṣīraírmadʰyatá ā́śīrtaḥ |
dadʰnā́ mándiṣṭʰaḥ śū́rasya || 9||











imé ta indra sómāstīvrā́ asmé sutā́saḥ |
śukrā́ āśíraṃ yācante || 10||











tā́m̐ āśíraṃ puroḷā́śamíndremáṃ sómaṃ śrīṇīhi |
revántaṃ hí tvā śṛṇómi || 11||











hṛtsú pītā́so yudʰyante durmádāso ná súrāyām |
ū́dʰarná nagnā́ jarante || 12||











revā́m̐ ídreváta stotā́ syā́ttvā́vato magʰónaḥ |
prédu harivaḥ śrutásya || 13||











uktʰáṃ caná śasyámānamágorarírā́ ciketa |
ná gāyatráṃ gīyámānam || 14||











mā́ na indra pīyatnáve mā́ śárdʰate párā dāḥ |
śíkṣā śacīvaḥ śácībʰiḥ || 15||











vayámu tvā tadídartʰā índra tvāyántaḥ sákʰāyaḥ |
káṇvā uktʰébʰirjarante || 16||











ná gʰemanyádā́ papana vájrinnapáso náviṣṭau |
távédu stómaṃ ciketa || 17||











icʰánti devā́ḥ sunvántaṃ ná svápnāya spṛhayanti |
yánti pramā́damátandrāḥ || 18||











ó ṣú prá yāhi vā́jebʰirmā́ hṛṇītʰā abʰyàsmā́n |
mahā́m̐ iva yúvajāniḥ || 19||











mó ṣvàdyá durháṇāvānsāyáṃ karadāré asmát |
aśrīrá iva jā́mātā || 20||











vidmā́ hyasya vīrásya bʰūridā́varīṃ sumatím |
triṣú jātásya mánāṃsi || 21||











ā́ tū́ ṣiñca káṇvamantaṃ ná gʰā vidma śavasānā́t |
yaśástaraṃ śatámūteḥ || 22||











jyéṣṭʰena sotaríndrāya sómaṃ vīrā́ya śakrā́ya |
bʰárā píbannáryāya || 23||











yó védiṣṭʰo avyatʰíṣváśvāvantaṃ jaritṛ́bʰyaḥ |
vā́jaṃ stotṛ́bʰyo gómantam || 24||











pányampanyamítsotāra ā́ dʰāvata mádyāya |
sómaṃ vīrā́ya śū́rāya || 25||











pā́tā vṛtrahā́ sutámā́ gʰā gamannā́ré asmát |
ní yamate śatámūtiḥ || 26||











éhá hárī brahmayújā śagmā́ vakṣataḥ sákʰāyam |
gīrbʰíḥ śrutáṃ gírvaṇasam || 27||











svādávaḥ sómā ā́ yāhi śrītā́ḥ sómā ā́ yāhi |
śíprinnṛ́ṣīvaḥ śácīvo nā́yámácʰā sadʰamā́dam || 28||











stútaśca yā́stvā várdʰanti mahé rā́dʰase nṛmṇā́ya |
índra kāríṇaṃ vṛdʰántaḥ || 29||











gíraśca yā́ste girvāha uktʰā́ ca túbʰyaṃ tā́ni |
satrā́ dadʰiré śávāṃsi || 30||











evédeṣá tuvikūrmírvā́jām̐ éko vájrahastaḥ |
sanā́dámṛkto dayate || 31||











hántā vṛtráṃ dákṣiṇenéndraḥ purū́ puruhūtáḥ |
mahā́nmahī́bʰiḥ śácībʰiḥ || 32||











yásminvíśvāścarṣaṇáya utá cyautnā́ jráyāṃsi ca |
ánu gʰénmandī́ magʰónaḥ || 33||











eṣá etā́ni cakāréndro víśvā yó'ti śṛṇvé |
vājadā́vā magʰónām || 34||











prábʰartā rátʰaṃ gavyántamapākā́ccidyámávati |
inó vásu sá hí vóḷhā || 35||











sánitā vípro árvadbʰirhántā vṛtráṃ nṛ́bʰiḥ śū́raḥ |
satyò'vitā́ vidʰántam || 36||











yájadʰvainaṃ priyamedʰā índraṃ satrā́cā mánasā |
yó bʰū́tsómaiḥ satyámadvā || 37||











gātʰáśravasaṃ sátpatiṃ śrávaskāmaṃ purutmā́nam |
káṇvāso gātá vājínam || 38||











yá ṛté cidgā́spadébʰyo dā́tsákʰā nṛ́bʰyaḥ śácīvān |
yé asminkā́mamáśriyan || 39||











ittʰā́ dʰī́vantamadrivaḥ kāṇváṃ médʰyātitʰim |
meṣó bʰūtò'bʰí yánnáyaḥ || 40||











śíkṣā vibʰindo asmai catvā́ryayútā dádat |
aṣṭā́ paráḥ sahásrā || 41||











utá sú tyé payovṛ́dʰā mākī́ ráṇasya naptyā̀ |
janitvanā́ya māmahe || 42||












Sūkta 8.3 

píbā sutásya rasíno mátsvā na indra gómataḥ |
āpírno bodʰi sadʰamā́dyo vṛdʰè'smā́m̐ avantu te dʰíyaḥ || 1||











bʰūyā́ma te sumataú vājíno vayáṃ mā́ na starabʰímātaye |
asmā́ñcitrā́bʰiravatādabʰíṣṭibʰirā́ naḥ sumnéṣu yāmaya || 2||











imā́ u tvā purūvaso gíro vardʰantu yā́ máma |
pāvakávarṇāḥ śúcayo vipaścíto'bʰí stómairanūṣata || 3||











ayáṃ sahásramṛ́ṣibʰiḥ sáhaskṛtaḥ samudrá iva papratʰe |
satyáḥ só asya mahimā́ gṛṇe śávo yajñéṣu viprarā́jye || 4||











índramíddevátātaya índraṃ prayatyàdʰvaré |
índraṃ samīké vaníno havāmaha índraṃ dʰánasya sātáye || 5||











índro mahnā́ ródasī papratʰacʰáva índraḥ sū́ryamarocayat |
índre ha víśvā bʰúvanāni yemira índre suvānā́sa índavaḥ || 6||











abʰí tvā pūrvápītaya índra stómebʰirāyávaḥ |
samīcīnā́sa ṛbʰávaḥ sámasvaranrudrā́ gṛṇanta pū́rvyam || 7||











asyédíndro vāvṛdʰe vṛ́ṣṇyaṃ śávo máde sutásya víṣṇavi |
adyā́ támasya mahimā́namāyávó'nu ṣṭuvanti pūrvátʰā || 8||











táttvā yāmi suvī́ryaṃ tádbráhma pūrvácittaye |
yénā yátibʰyo bʰṛ́gave dʰáne hité yéna práskaṇvamā́vitʰa || 9||











yénā samudrámásṛjo mahī́rapástádindra vṛ́ṣṇi te śávaḥ |
sadyáḥ só asya mahimā́ ná saṃnáśe yáṃ kṣoṇī́ranucakradé || 10||











śagdʰī́ na indra yáttvā rayíṃ yā́mi suvī́ryam |
śagdʰí vā́jāya pratʰamáṃ síṣāsate śagdʰí stómāya pūrvya || 11||











śagdʰī́ no asyá yáddʰa paurámā́vitʰa dʰíya indra síṣāsataḥ |
śagdʰí yátʰā rúśamaṃ śyā́vakaṃ kṛ́pamíndra prā́vaḥ svàrṇaram || 12||











kánnávyo atasī́nāṃ turó gṛṇīta mártyaḥ |
nahī́ nvasya mahimā́namindriyáṃ svargṛṇánta ānaśúḥ || 13||











kádu stuvánta ṛtayanta deváta ṛ́ṣiḥ kó vípra ohate |
kadā́ hávaṃ magʰavannindra sunvatáḥ kádu stuvatá ā́ gamaḥ || 14||











údu tyé mádʰumattamā gíra stómāsa īrate |
satrājíto dʰanasā́ ákṣitotayo vājayánto rátʰā iva || 15||











káṇvā iva bʰṛ́gavaḥ sū́ryā iva víśvamíddʰītámānaśuḥ |
índraṃ stómebʰirmaháyanta āyávaḥ priyámedʰāso asvaran || 16||











yukṣvā́ hí vṛtrahantama hárī indra parāvátaḥ |
arvācīnó magʰavansómapītaya ugrá ṛṣvébʰirā́ gahi || 17||











imé hí te kārávo vāvaśúrdʰiyā́ víprāso medʰásātaye |
sá tváṃ no magʰavannindra girvaṇo venó ná śṛṇudʰī hávam || 18||











nírindra bṛhatī́bʰyo vṛtráṃ dʰánubʰyo aspʰuraḥ |
nírárbudasya mṛ́gayasya māyíno níḥ párvatasya gā́ ājaḥ || 19||











níragnáyo rurucurníru sū́ryo níḥ sóma indriyó rásaḥ |
nírantárikṣādadʰamo mahā́máhiṃ kṛṣé tádindra paúṃsyam || 20||











yáṃ me dúríndro marútaḥ pā́kastʰāmā kaúrayāṇaḥ |
víśveṣāṃ tmánā śóbʰiṣṭʰamúpeva diví dʰā́vamānam || 21||











róhitaṃ me pā́kastʰāmā sudʰúraṃ kakṣyaprā́m |
ádādrāyó vibódʰanam || 22||











yásmā anyé dáśa práti dʰúraṃ váhanti váhnayaḥ |
ástaṃ váyo ná túgryam || 23||











ātmā́ pitústanū́rvā́sa ojodā́ abʰyáñjanam |
turī́yamídróhitasya pā́kastʰāmānaṃ bʰojáṃ dātā́ramabravam || 24||












Sūkta 8.4 

yádindra prā́gápāgúdaṅnyàgvā hūyáse nṛ́bʰiḥ |
símā purū́ nṛ́ṣūto asyā́navé'si praśardʰa turváśe || 1||











yádvā rúme rúśame śyā́vake kṛ́pa índra mādáyase sácā |
káṇvāsastvā bráhmabʰi stómavāhasa índrā́ yacʰantyā́ gahi || 2||











yátʰā gauró apā́ kṛtáṃ tṛ́ṣyannétyávériṇam |
āpitvé naḥ prapitvé tū́yamā́ gahi káṇveṣu sú sácā píba || 3||











mándantu tvā magʰavannindréndavo rādʰodéyāya sunvaté |
āmúṣyā sómamapibaścamū́ sutáṃ jyéṣṭʰaṃ táddadʰiṣe sáhaḥ || 4||











prá cakre sáhasā sáho babʰáñja manyúmójasā |
víśve ta indra pṛtanāyávo yaho ní vṛkṣā́ iva yemire || 5||











sahásreṇeva sacate yavīyúdʰā yásta ā́naḷúpastutim |
putráṃ prāvargáṃ kṛṇute suvī́rye dāśnóti náma{uktibhi.h || 6||











} mā́ bʰema mā́ śramiṣmográsya sakʰyé táva |
mahátte vṛ́ṣṇo abʰicákṣyaṃ kṛtáṃ páśyema turváśaṃ yádum || 7||











savyā́mánu spʰigyàṃ vāvase vṛ́ṣā ná dānó asya roṣati |
mádʰvā sámpṛktāḥ sāragʰéṇa dʰenávastū́yaméhi drávā píba || 8||











aśvī́ ratʰī́ surūpá ídgómām̐ ídindra te sákʰā |
śvātrabʰā́jā váyasā sacate sádā candró yāti sabʰā́múpa || 9||











ṛ́śyo ná tṛ́ṣyannavapā́namā́ gahi píbā sómaṃ váśām̐ ánu |
nimégʰamāno magʰavandivédiva ójiṣṭʰaṃ dadʰiṣe sáhaḥ || 10||











ádʰvaryo drāváyā tváṃ sómamíndraḥ pipāsati |
úpa nūnáṃ yuyuje vṛ́ṣaṇā hárī ā́ ca jagāma vṛtrahā́ || 11||











svayáṃ citsá manyate dā́śurirjáno yátrā sómasya tṛmpási |
idáṃ te ánnaṃ yújyaṃ sámukṣitaṃ tásyéhi prá dravā píba || 12||











ratʰeṣṭʰā́yādʰvaryavaḥ sómamíndrāya sotana |
ádʰi bradʰnásyā́drayo ví cakṣate sunvánto dāśvàdʰvaram || 13||











úpa bradʰnáṃ vāvā́tā vṛ́ṣaṇā hárī índramapásu vakṣataḥ |
arvā́ñcaṃ tvā sáptayo'dʰvaraśríyo váhantu sávanédúpa || 14||











prá pūṣáṇaṃ vṛṇīmahe yújyāya purūvásum |
sá śakra śikṣa puruhūta no dʰiyā́ túje rāyé vimocana || 15||











sáṃ naḥ śiśīhi bʰuríjoriva kṣuráṃ rā́sva rāyó vimocana |
tvé tánnaḥ suvédamusríyaṃ vásu yáṃ tváṃ hinóṣi mártyam || 16||











vémi tvā pūṣannṛñjáse vémi stótava āgʰṛṇe |
ná tásya vemyáraṇaṃ hí tádvaso stuṣé pajrā́ya sā́mne || 17||











párā gā́vo yávasaṃ káccidāgʰṛṇe nítyaṃ rékṇo amartya |
asmā́kaṃ pūṣannavitā́ śivó bʰava máṃhiṣṭʰo vā́jasātaye || 18||











stʰūráṃ rā́dʰaḥ śatā́śvaṃ kuruṅgásya díviṣṭiṣu |
rā́jñastveṣásya subʰágasya rātíṣu turváśeṣvamanmahi || 19||











dʰībʰíḥ sātā́ni kāṇvásya vājínaḥ priyámedʰairabʰídyubʰiḥ |
ṣaṣṭíṃ sahásrā́nu nírmajāmaje níryūtʰā́ni gávāmṛ́ṣiḥ || 20||











vṛkṣā́ścinme abʰipitvé arāraṇuḥ |
gā́ṃ bʰajanta mehánā́śvaṃ bʰajanta mehánā || 21||












Sūkta 8.5 

dūrā́dihéva yátsatyàruṇápsuráśiśvitat |
ví bʰānúṃ viśvádʰātanat || 1||











nṛváddasrā manoyújā rátʰena pṛtʰupā́jasā |
sácetʰe aśvinoṣásam || 2||











yuvā́bʰyāṃ vājinīvasū práti stómā adṛkṣata |
vā́caṃ dūtó yátʰohiṣe || 3||











purupriyā́ ṇa ūtáye purumandrā́ purūvásū |
stuṣé káṇvāso aśvínā || 4||











máṃhiṣṭʰā vājasā́tameṣáyantā śubʰáspátī |
gántārā dāśúṣo gṛhám || 5||











tā́ sudevā́ya dāśúṣe sumedʰā́mávitāriṇīm |
gʰṛtaírgávyūtimukṣatam || 6||











ā́ na stómamúpa draváttū́yaṃ śyenébʰirāśúbʰiḥ |
yātámáśvebʰiraśvinā || 7||











yébʰistisráḥ parāváto divó víśvāni rocanā́ |
trī́m̐raktū́nparidī́yatʰaḥ || 8||











utá no gómatīríṣa utá sātī́raharvidā |
ví patʰáḥ sātáye sitam || 9||











ā́ no gómantamaśvinā suvī́raṃ surátʰaṃ rayím |
voḷhámáśvāvatīríṣaḥ || 10||











vāvṛdʰānā́ śubʰaspatī dasrā híraṇyavartanī |
píbataṃ somyáṃ mádʰu || 11||











asmábʰyaṃ vājinīvasū magʰávadbʰyaśca saprátʰaḥ |
cʰardíryantamádābʰyam || 12||











ní ṣú bráhma jánānāṃ yā́viṣṭaṃ tū́yamā́ gatam |
mó ṣvànyā́m̐ úpāratam || 13||











asyá pibatamaśvinā yuváṃ mádasya cā́ruṇaḥ |
mádʰvo rātásya dʰiṣṇyā || 14||











asmé ā́ vahataṃ rayíṃ śatávantaṃ sahasríṇam |
purukṣúṃ viśvádʰāyasam || 15||











purutrā́ ciddʰí vāṃ narā vihváyante manīṣíṇaḥ |
vāgʰádbʰiraśvinā́ gatam || 16||











jánāso vṛktábarhiṣo havíṣmanto araṃkṛ́taḥ |
yuvā́ṃ havante aśvinā || 17||











asmā́kamadyá vāmayáṃ stómo vā́hiṣṭʰo ántamaḥ |
yuvā́bʰyāṃ bʰūtvaśvinā || 18||











yó ha vāṃ mádʰuno dṛ́tirā́hito ratʰacárṣaṇe |
tátaḥ pibatamaśvinā || 19||











téna no vājinīvasū páśve tokā́ya śáṃ gáve |
váhataṃ pī́varīríṣaḥ || 20||











utá no divyā́ íṣa utá síndʰūm̐raharvidā |
ápa dvā́reva varṣatʰaḥ || 21||











kadā́ vāṃ taugryó vidʰatsamudré jahitó narā |
yádvāṃ rátʰo víbʰiṣpátāt || 22||











yuváṃ káṇvāya nāsatyā ṛ́piriptāya harmyé |
śáśvadūtī́rdaśasyatʰaḥ || 23||











tā́bʰirā́ yātamūtíbʰirnávyasībʰiḥ suśastíbʰiḥ |
yádvāṃ vṛṣaṇvasū huvé || 24||











yátʰā citkáṇvamā́vataṃ priyámedʰamupastutám |
átriṃ śiñjā́ramaśvinā || 25||











yátʰotá kṛ́tvye dʰáne'ṃśúṃ góṣvagástyam |
yátʰā vā́jeṣu sóbʰarim || 26||











etā́vadvāṃ vṛṣaṇvasū áto vā bʰū́yo aśvinā |
gṛṇántaḥ sumnámīmahe || 27||











rátʰaṃ híraṇyavandʰuraṃ híraṇyābʰīśumaśvinā |
ā́ hí stʰā́tʰo divispṛ́śam || 28||











hiraṇyáyī vāṃ rábʰirīṣā́ ákṣo hiraṇyáyaḥ |
ubʰā́ cakrā́ hiraṇyáyā || 29||











téna no vājinīvasū parāvátaścidā́ gatam |
úpemā́ṃ suṣṭutíṃ máma || 30||











ā́ vahetʰe parākā́tpūrvī́raśnántāvaśvinā |
íṣo dā́sīramartyā || 31||











ā́ no dyumnaírā́ śrávobʰirā́ rāyā́ yātamaśvinā |
púruścandrā nā́satyā || 32||











éhá vāṃ pruṣitápsavo váyo vahantu parṇínaḥ |
ácʰā svadʰvaráṃ jánam || 33||











rátʰaṃ vāmánugāyasaṃ yá iṣā́ vártate sahá |
ná cakrámabʰí bādʰate || 34||











hiraṇyáyena rátʰena dravátpāṇibʰiráśvaiḥ |
dʰī́javanā nā́satyā || 35||











yuváṃ mṛgáṃ jāgṛvā́ṃsaṃ svádatʰo vā vṛṣaṇvasū |
tā́ naḥ pṛṅktamiṣā́ rayím || 36||











tā́ me aśvinā sanīnā́ṃ vidyā́taṃ návānām |
yátʰā ciccaidyáḥ kaśúḥ śatámúṣṭrānāṃ dádatsahásrā dáśa gónām || 37||











yó me híraṇyasaṃdṛśo dáśa rā́jño ámaṃhata |
adʰaspadā́ íccaidyásya kṛṣṭáyaścarmamnā́ abʰíto jánāḥ || 38||











mā́kirenā́ patʰā́ gādyénemé yánti cedáyaḥ |
anyó nétsūríróhate bʰūridā́vattaro jánaḥ || 39||












Sūkta 8.6 

mahā́m̐ índro yá ójasā parjányo vṛṣṭimā́m̐ iva |
stómairvatsásya vāvṛdʰe || 1||











prajā́mṛtásya píprataḥ prá yádbʰáranta váhnayaḥ |
víprā ṛtásya vā́hasā || 2||











káṇvā índraṃ yádákrata stómairyajñásya sā́dʰanam |
jāmí bruvata ā́yudʰam || 3||











sámasya manyáve víśo víśvā namanta kṛṣṭáyaḥ |
samudrā́yeva síndʰavaḥ || 4||











ójastádasya titviṣa ubʰé yátsamávartayat |
índraścármeva ródasī || 5||











ví cidvṛtrásya dódʰato vájreṇa śatáparvaṇā |
śíro bibʰeda vṛṣṇínā || 6||











imā́ abʰí prá ṇonumo vipā́mágreṣu dʰītáyaḥ |
agnéḥ śocírná didyútaḥ || 7||











gúhā satī́rúpa tmánā prá yácʰócanta dʰītáyaḥ |
káṇvā ṛtásya dʰā́rayā || 8||











prá támindra naśīmahi rayíṃ gómantamaśvínam |
prá bráhma pūrvácittaye || 9||











ahámíddʰí pitúṣpári medʰā́mṛtásya jagrábʰa |
aháṃ sū́rya ivājani || 10||











aháṃ pratnéna mánmanā gíraḥ śumbʰāmi kaṇvavát |
yénéndraḥ śúṣmamíddadʰé || 11||











yé tvā́mindra ná tuṣṭuvúrṛ́ṣayo yé ca tuṣṭuvúḥ |
mámédvardʰasva súṣṭutaḥ || 12||











yádasya manyúrádʰvanīdví vṛtráṃ parvaśó ruján |
apáḥ samudrámaírayat || 13||











ní śúṣṇa indra dʰarṇasíṃ vájraṃ jagʰantʰa dásyavi |
vṛ́ṣā hyùgra śṛṇviṣé || 14||











ná dyā́va índramójasā nā́ntárikṣāṇi vajríṇam |
ná vivyacanta bʰū́mayaḥ || 15||











yásta indra mahī́rapá stabʰūyámāna ā́śayat |
ní táṃ pádyāsu śiśnatʰaḥ || 16||











yá imé ródasī mahī́ samīcī́ samájagrabʰīt |
támobʰirindra táṃ guhaḥ || 17||











yá indra yátayastvā bʰṛ́gavo yé ca tuṣṭuvúḥ |
mámédugra śrudʰī hávam || 18||











imā́sta indra pṛ́śnayo gʰṛtáṃ duhata āśíram |
enā́mṛtásya pipyúṣīḥ || 19||











yā́ indra prasvàstvāsā́ gárbʰamácakriran |
pári dʰármeva sū́ryam || 20||











tvā́mícʰavasaspate káṇvā uktʰéna vāvṛdʰuḥ |
tvā́ṃ sutā́sa índavaḥ || 21||











távédindra práṇītiṣūtá práśastiradrivaḥ |
yajñó vitantasā́yyaḥ || 22||











ā́ na indra mahī́míṣaṃ púraṃ ná darṣi gómatīm |
utá prajā́ṃ suvī́ryam || 23||











utá tyádāśváśvyaṃ yádindra nā́huṣīṣvā́ |
ágre vikṣú pradī́dayat || 24||











abʰí vrajáṃ ná tatniṣe sū́ra upākácakṣasam |
yádindra mṛḷáyāsi naḥ || 25||











yádaṅgá taviṣīyása índra prarā́jasi kṣitī́ḥ |
mahā́m̐ apārá ójasā || 26||











táṃ tvā havíṣmatīrvíśa úpa bruvata ūtáye |
urujráyasamíndubʰiḥ || 27||











upahvaré girīṇā́ṃ saṃgatʰé ca nadī́nām |
dʰiyā́ vípro ajāyata || 28||











átaḥ samudrámudvátaścikitvā́m̐ áva paśyati |
yáto vipāná éjati || 29||











ā́dítpratnásya rétaso jyótiṣpaśyanti vāsarám |
paró yádidʰyáte divā́ || 30||











káṇvāsa indra te matíṃ víśve vardʰanti paúṃsyam |
utó śaviṣṭʰa vṛ́ṣṇyam || 31||











imā́ṃ ma indra suṣṭutíṃ juṣásva prá sú mā́mava |
utá prá vardʰayā matím || 32||











utá brahmaṇyā́ vayáṃ túbʰyaṃ pravṛddʰa vajrivaḥ |
víprā atakṣma jīváse || 33||











abʰí káṇvā anūṣatā́po ná pravátā yatī́ḥ |
índraṃ vánanvatī matíḥ || 34||











índramuktʰā́ni vāvṛdʰuḥ samudrámiva síndʰavaḥ |
ánuttamanyumajáram || 35||











ā́ no yāhi parāváto háribʰyāṃ haryatā́bʰyām |
imámindra sutáṃ piba || 36||











tvā́mídvṛtrahantama jánāso vṛktábarhiṣaḥ |
hávante vā́jasātaye || 37||











ánu tvā ródasī ubʰé cakráṃ ná vartyétaśam |
ánu suvānā́sa índavaḥ || 38||











mándasvā sú svarṇara uténdra śaryaṇā́vati |
mátsvā vívasvato matī́ || 39||











vāvṛdʰāná úpa dyávi vṛ́ṣā vajryàroravīt |
vṛtrahā́ somapā́tamaḥ || 40||











ṛ́ṣirhí pūrvajā́ ásyéka ī́śāna ójasā |
índra coṣkūyáse vásu || 41||











asmā́kaṃ tvā sutā́m̐ úpa vītápṛṣṭʰā abʰí práyaḥ |
śatáṃ vahantu hárayaḥ || 42||











imā́ṃ sú pūrvyā́ṃ dʰíyaṃ mádʰorgʰṛtásya pipyúṣīm |
káṇvā uktʰéna vāvṛdʰuḥ || 43||











índramídvímahīnāṃ médʰe vṛṇīta mártyaḥ |
índraṃ saniṣyúrūtáye || 44||











arvā́ñcaṃ tvā puruṣṭuta priyámedʰastutā hárī |
somapéyāya vakṣataḥ || 45||











śatámaháṃ tiríndire sahásraṃ párśāvā́ dade |
rā́dʰāṃsi yā́dvānām || 46||











trī́ṇi śatā́nyárvatāṃ sahásrā dáśa gónām |
dadúṣpajrā́ya sā́mne || 47||











údānaṭ kakuhó dívamúṣṭrāñcaturyújo dádat |
śrávasā yā́dvaṃ jánam || 48||












Sūkta 8.7 

prá yádvastriṣṭúbʰamíṣaṃ máruto vípro ákṣarat |
ví párvateṣu rājatʰa || 1||



1.  prap yadc tvamr2mpd triṣtubʰnfsa iṣnfsa  
    marutNmpv viprajmsn akṣaratvp·Aa3s«√kṣar |
    vip parvatanmpl rājatʰavp·A·2p«√rāj 



1.  When an inspired one distilled for you, O Marut-s,
    a libation in triṣtubʰ meter,
    you shine forth among the knotty ones.



yádaṅgá taviṣīyavo yā́maṃ śubʰrā ácidʰvam |
ní párvatā ahāsata || 2||



2.  yadc aṅgaa (taviṣīnfs-yujms)jmpv  
    yāmanmsa śubʰrajmpv acidʰvamva·U·2p«√ci |
    nip parvatanmpn ahāsatava·U·3p«√hā 



2.  When, ho, O seeking power to control ones,
    you fixed your gaze on a course, O replenishing ones,
    the knotty ones gave way.
------



údīrayanta vāyúbʰirvāśrā́saḥ pṛ́śnimātaraḥ |
dʰukṣánta pipyúṣīmíṣam || 3||



3.  udc īrayantavp·AE3p«√īr vāyunmpi  
    vāśrajmpn (pṛśniNfs-mātṛnfs)jmpn |
    dʰukṣantavp·UE3p«√duh pipyuṣījfsa iṣnfsa 



3.  They, roaring, having Pṛśni for mother,
    shall excite by means of vital airs,
    they shall draw out a swelling libation.



vápanti marúto míhaṃ prá vepayanti párvatān |
yádyā́maṃ yā́nti vāyúbʰiḥ || 4||



4.  vapantivp·A·3p«√vap marutNmpn mihnfsa  
    prap vepayantivpCA·3p«√vip parvatanmpa |
    yadc yāmanmsa yāntivp·A·3p«√yā vāyunmpi 



4.  Marut-s cast fog,
    quake the knotty ones,
    when they move along the course together with vital airs.



ní yádyā́māya vo girírní síndʰavo vídʰarmaṇe |
mahé śúṣmāya yemiré || 5||



5.  nip yadc yāmanmsd tvamr2mpg girinmsn  
    nip sindʰunmpn vidʰarmannmsd |
    mahjmsd śuṣmanmsd yemireva·I·3p«√yam 



5.  When the mountain [settle] for your movement,
    [and] rivers over the receptacle keep back
    for the sake of mighty fervor,



yuṣmā́m̐ u náktamūtáye yuṣmā́ndívā havāmahe |
yuṣmā́nprayatyàdʰvaré || 6||



6.  tvamr2mpa uc naktama ūtinfsd  
    tvamr2mpa divāa havāmaheva·A·1p«√hū |
    tvamr2mpa prayanttp·Amsl«pra~√i adʰvaranmsl 



6.  we summon you to help at night,
    you by day, you when a sacrifice
    that is to proceed on its way is commencing.



údu tyé aruṇápsavaścitrā́ yā́mebʰirīrate |
vāśrā́ ádʰi ṣṇúnā diváḥ || 7||



7.  udc uc tyar3mpn (aruṇajms-psujms)jmpn  
    citrajmpn yāmanmpi īrateva·A·3p«√īr |
    vāśrajmpn adʰip sṇunnsi dyunmsg 



7.  Those appearing to give a chance to move upwards
    do arise, attracting attention with [their] movements,
    roaring over the plateau of the Heaven.



sṛjánti raśmímójasā pántʰāṃ sū́ryāya yā́tave |
té bʰānúbʰirví tastʰire || 8||



8.  sṛjantivp·A·3p«√sṛj raśminmsa ojasnnsi  
    pantʰinnmsa sūryanmsd yātavev···D··«√yā |
    tasr3mpn bʰānunmpi vip tastʰireva·I·3p«√stʰā 



8.  With vigour they cast a ray of light ---
    the path for the sun to travel;
    through [differing] representations they have remained apart.
------



imā́ṃ me maruto gíramimáṃ stómamṛbʰukṣaṇaḥ |
imáṃ me vanatā hávam || 9||



9.  ayamr3fsa ahamr1msg marutNmpv girnfsa |
    ayamr3msa stomanmsa ṛbʰukṣinjmpv |
    ayamr3msa ahamr1msg vanatavp·Ao2p«√van havanmsa 



9.  Do like this my song, O Marut-s,
    this my chant, O masters of Ṛbʰu-s,
    this my call!
------



trī́ṇi sárāṃsi pṛ́śnayo duduhré vajríṇe mádʰu |
útsaṃ kávandʰamudríṇam || 10||



10. triu sarasnnpa pṛśnijmpn  
     duduhreva·I·3p«√duh vajrinnmsd madʰunnsa |
     utsanmsa kavandʰanmsa udrinnmsa 



10. For him who is wielding a thunderbolt
    three pools the manifold ones have milked for honey:
    the spring¹, the cask², the well³.



máruto yáddʰa vo diváḥ sumnāyánto hávāmahe |
ā́ tū́ na úpa gantana || 11||



11. marutNmpv yadc hac tvamr2mpa dyunmsb  
     sumnāyantjmpn havāmaheva·A·1p«√hū |
     āp tuc vayamr1mpa upap gantanavp·Ao2p«√gam 



11. O Marut-s, when indeed we, being in your graces,
    call you from the Heaven,
    then do visit us.



yūyáṃ hí ṣṭʰā́ sudānavo rúdrā ṛbʰukṣaṇo dáme |
utá prácetaso máde || 12||



12. tvamr2mpn hic stʰavp·A·2p«√as sudānujmpv  
     rudrajmpv ṛbʰukṣanjmpv damanmsl |
     utap pracetasjmpn madanmsl 



12. Since you, O generous ones,
    O Rudra-s, O masters of Ṛbʰu-s,
    are at home and foresighted during intoxication,



ā́ no rayíṃ madacyútaṃ purukṣúṃ viśvádʰāyasam |
íyartā maruto diváḥ || 13||



13. āp vayamr1mpd rayinmsa (madanms-cyutjms)jmsa  
     (purua-kṣujms)jmsa (viśvanns-dʰāyasjms)jmsa |
     iyartavp·A·2p«√ṛ marutNmpv dyunmsb 



13. reach for our sake, O Marut-s,
    oozing exhilaration, abundant,
    nourishing-all treasure from the Heaven!



ádʰīva yádgirīṇā́ṃ yā́maṃ śubʰrā ácidʰvam |
suvānaírmandadʰva índubʰiḥ || 14||



14. adʰip ivac yadc girinmpg  
     yāmanmsa śubʰrajmpv acidʰvamva·U·2p«√ci |
     suvānata·A?pi«√su mandadʰveva·A·2p«√mand indunmpi 



14. You are intoxicated with effusing drops of pure Soma
    like [you, recruits, were] when you fixed your gaze
    on a course above, over the mountains, O replenishing ones!



etā́vataścideṣāṃ sumnáṃ bʰikṣeta mártyaḥ |
ádābʰyasya mánmabʰiḥ || 15||



15. etāvatjmsg cidc ayamr3mpg  
     sumnannsa bʰikṣetava·Ai3s«√bʰikṣ martyanmsn |
     adābʰyajmsg manmannnpi 



15. A mortal can wish for benevolence
    of just such strong [troop] --- of these ones ---
    of free from deceit through manic thoughts.



yé drapsā́ iva ródasī dʰámantyánu vṛṣṭíbʰiḥ |
útsaṃ duhánto ákṣitam || 16||



16. yasr3mpn drapsanmpn ivac rodasnnda  
     dʰamantivp·A·3p«√dʰam anup vṛṣṭinfpi |
     utsanmsa duhanttp·Ampn«√duh akṣitajmsa 



16. Which are like drops ---
    they, milking inexhaustible spring,
    blow over both Rodas-es with rains.



údu svānébʰirīrata údrátʰairúdu vāyúbʰiḥ |
útstómaiḥ pṛ́śnimātaraḥ || 17||



17. udp uc svananmpi īrateva·A·3p«√īr  
     udp ratʰanmpi udp uc vāyunmpi |
     udp stomanmpi (pṛśniNfs-mātṛnfs)jmpn 



17. They rise upwards with roars,
    upwards --- with chariots, upwards --- with vital airs
    upwards --- with chants, they, whose mother is Pṛṣṇi.



yénāvá turváśaṃ yáduṃ yéna káṇvaṃ dʰanaspṛ́tam |
rāyé sú tásya dʰīmahi || 18||



18. yasr3msi āvavp·I·2p«√av turvaśaNmsa yaduNmsa  
     yasr3msi kaṇvaNmsa (dʰananns-spṛtjms)jmsa |
     rainmsd sup tasr3msg dʰīmahivp·AI1p«√dʰā 



18. With what you helped Turvaśa [and] Yadu,
    with what [you helped] Kaṇva who carried away the prize ---
    may we well take pleasure in the riches of that!



imā́ u vaḥ sudānavo gʰṛtáṃ ná pipyúṣīríṣaḥ |
várdʰānkāṇvásya mánmabʰiḥ || 19||



19. ayamr3fpn uc tvamr2mpa sudānujmpv |
     gʰṛtannsn nac pipyuṣījfpa iṣnfpa |
     vardʰānvp·Ae3p«√vṛdʰ kāṇvajmsg manmannnpi 



19. Like ghee [strengthens fire], these here swelling libations
    together with manic thoughts of Kaṇva descendant
    will strengthen you, O generous ones!



kvà nūnáṃ sudānavo mádatʰā vṛktabarhiṣaḥ |
brahmā́ kó vaḥ saparyati || 20||



20. kvaa nūnama sudānujmpv  
     madatʰavp·A·2p«√mad (vṛktajns-barhisnns)jmpv |
     brahmannmsn kasr3msn tvamr2mpa saparyativp·A·3s«√saparya 



20. Where are you, O generous ones, exhilarating now,
    O you whose ritual grass has been twisted!
    Which learned priest honors you?
------



nahí ṣma yáddʰa vaḥ purā́ stómebʰirvṛktabarhiṣaḥ |
śárdʰām̐ ṛtásya jínvatʰa || 21||



21. nahic smac yadc hac tvamr2mpd purāa  
     stomanmpi (vṛktajns-barhisnns)jmpv |
     śardʰajmpa ṛtannsg jinvatʰavp·A·2p«√jinv 



21. Surely it is not for you as it was before ---
    with chants, O you⁴ whose ritual grass has been twisted,
    you urge on swarms of coherence⁵.



sámu tyé mahatī́rapáḥ sáṃ kṣoṇī́ sámu sū́ryam |
sáṃ vájraṃ parvaśó dadʰuḥ || 22||



22. samp uc tyar3mpn mahatījfpa apnfpa  
     samp kṣoṇinmda samp uc sūryanmsa |
     samp vajranmsa parvaśasa adadʰurva·I·3p«√dʰā 



22. These have put together mighty waters,
    together Heaven and Earth, together the sun⁶,
    together the thunderbolt --- limb-by-limb.



ví vṛtráṃ parvaśó yayurví párvatām̐ arājínaḥ |
cakrāṇā́ vṛ́ṣṇi paúṃsyam || 23||



23. vip vṛtrannsa parvaśasa yayurvp·I·3p«√yā  
     vip parvatanmpa arājinjmpa |
     cakrāṇatp·Impn«√kṛ vṛṣṇijnsa pauṃsyannsa 



23. Limb-by-limb they parted ways with Vṛtra,
    with lacking splendor knotty ones,
    accomplishing [thus] bullish manly deed.



ánu tritásya yúdʰyataḥ śúṣmamāvannutá krátum |
ánvíndraṃ vṛtratū́rye || 24||



24. anup tritaNmsg yudʰyattp·Amsg«√yudʰ  
     śuṣmanmsa āvanvp·Aa3p«√av utac kratunmsa |
     anup indraNmsa (vṛtranns-tūryanms)nmsl 



24. They boosted the fervor and resourcefulness
    of fighting Trita,
    [they boosted] Indra during show of force with Vṛtra.
------



vidyúddʰastā abʰídyavaḥ śíprāḥ śīrṣánhiraṇyáyīḥ |
śubʰrā́ vyañjata śriyé || 25||



25. (vidyutnfs-hastanms)jmpn abʰidyujmpn  
     śipranfpn śīrṣannnsl hiraṇyayījfpn |
     śubʰrajmpn vip añjatavp·AE2p«√añj śrīnfsd 



25. Having lightning in hands, aiming at the Heaven,
    golden visors on the head,
    beautifying [yourselves], you shall smear yourselves distinctly --- for a good fortune. 



uśánā yátparāváta ukṣṇó rándʰramáyātana |
dyaúrná cakradadbʰiyā́ || 26||



26. uśanāa yadc parāvatnfsb  
     ukṣannmsb randʰrannsa ayātanavp·Aa2p«√yā |
     dyunmsn nac cakradatvp·U·3s«√krand bʰīnfsi 



26. When with a desire you traveled from afar
    to the [bodily] opening of a bull
    the Heaven didn't roar from fear.



ā́ no makʰásya dāváné'śvairhíraṇyapāṇibʰiḥ |
dévāsa úpa gantana || 27||



27. āp vayamr1mpd makʰanmsg dāvannnsd  
     aśvanmpi (hiraṇyajms-pāṇinms)jmpi |
     devanmpv upap gantanavp·Ao2p«√gam 



27. Here, to give us [a gift] of fighting spirit,
    O deva-s, come near
    with horses whose forefeet are golden!
------



yádeṣāṃ pṛ́ṣatī rátʰe práṣṭirváhati róhitaḥ |
yā́nti śubʰrā́ riṇánnapáḥ || 28||



28. yadc ayamr3mpg pṛṣatīnfpa ratʰanmsl  
     praṣṭijmsn vahativp·A·3s«√vah rohitanmsn |
     yāntivp·A·3p«√yā śubʰrajmpn riṇanvp·AE3p«√rī apnfpa 



28. When dappled mares of these [Marut-s] [are yoked] to the chariot,
    [and] reddish one ⁷, being in front, conveys,
    [and] beautifying [themselves] ones journey [and] release the waters,



suṣóme śaryaṇā́vatyārjīké pastyā̀vati |
yayúrnícakrayā náraḥ || 29||



29. susomajmsl śaryaṇāvatnmsl  
     ārjīkanmsl pastyavatjmsl |
     yayurvp·I·3p«√yā nicakraa nṛnmpn 



29. [then] in abounding with Soma Śaryaṇāvat,
    in offering-fixed-habitation Ārjīka,
    the men⁸ travel without wheels.
------



kadā́ gacʰātʰa maruta ittʰā́ vípraṃ hávamānam |
mārḍīkébʰirnā́dʰamānam || 30||



30. kadāa gaccʰātʰavp·A·2p«√gam marutNmpv  
     ittʰāa viprajmsa havamānata·Amsa«√hū |
     mārḍīkannsl nādʰamānatp·Amsa«√nādʰ 



30. When would you, O Marut-s, approach
    inspired [for your sake], calling upon [you]
    seeking help in [your] mercy [man]?



káddʰa nūnáṃ kadʰapriyo yádíndramájahātana |
kó vaḥ sakʰitvá ohate || 31||



31. kadr3nsa hac nūnama (kadʰaa-prījfs)jmpv  
     yadc indraNmsa ajahātanavp·Aa2p«√hā |
     kasr3msn tvamr2mpg sakʰitvannsl ohateva·A·3s«√ūh 



31. What now, O ever dear ones,
    when you abandoned Indra?
    Who, being friends with you, does deliberate?
------



sahó ṣú ṇo vájrahastaiḥ káṇvāso agníṃ marúdbʰiḥ |
stuṣé híraṇyavāśībʰiḥ || 32||



32. sahaa uc sua vayamr1mpd (vajranms-hastanms)jmpi  
     kaṇvanmpn agniNmsa marutNmpi |
     stuṣevp·A·1s«√stu (hiraṇyajms-vāśīnfs)nfpi 



32. Presently, together with [those⁹] having thunderbolt in hands,
    for our sake, O Kaṇva descendants, I praise Agni
    together with having golden pointed knives Marut-s.
------



ó ṣú vṛ́ṣṇaḥ práyajyūnā́ návyase suvitā́ya |
vavṛtyā́ṃ citrávājān || 33||



33. āp uc sup vṛṣannmpa prayajyujmpa  
     āp navyasea suvitannsd |
     vavṛtyāmvpIAi1s«√vṛt (citrajms-vājanms)jmpa 



33. To seeking the first of [a] sacrifice bulls,
    again and again I can rightly turn to for an easy passage,
    [to them] whose rushes of vigour are distinguished.



giráyaścinní jihate párśānāso mányamānāḥ |
párvatāścinní yemire || 34||



34. girinmpn cidc nip jihateva·A·3p«√hā  
     parśānanmpn manyamānatp·Ampn«√man |
     parvatanmpn cidc nip yemireva·I·3p«√yam 



34. Even mountains retract,
    being imagined as embracing;
    even knotty ones has kept back:



ā́kṣṇayā́vāno vahantyantárikṣeṇa pátataḥ |
dʰā́tāra stuvaté váyaḥ || 35||



35. āp (akṣṇinnsi-yāvanjms)jmpn vahantivp·A·3p«√vah  
     (antara-īkṣajms)nnsi patatjmpn |
     dʰātṛnmpn stuvattp·Amsd«√stu vayasnnsa 



35. riding by an eye, 
    flying through the intermediate space,
    mediators convey here mental energy for a praiser.



agnírhí jā́ni pūrvyáścʰándo ná sū́ro arcíṣā |
té bʰānúbʰirví tastʰire || 36||



36. agniNmsn hic jānivp·U·3s«√jan pūrvyajmsn  
     cʰandajmsn nac sūranmsn arcisnnsi |
     tasr3mpn bʰānunmpi vip tastʰireva·I·3p«√stʰā 



36. Since Agni, enticing like he who vivifies with lustre,
    was born first,
    they have remained apart through representations.


1 the store of sexual vigour
2 the store of endorphins
3 the store of sugars-base energy
4 recruits
5 ṛta
6 maṇipūra cakra
7 Agni
8 recruits
9 recruits


Sūkta 8.8 

ā́ no víśvābʰirūtíbʰiráśvinā gácʰataṃ yuvám |
dásrā híraṇyavartanī píbataṃ somyáṃ mádʰu || 1||











ā́ nūnáṃ yātamaśvinā rátʰena sū́ryatvacā |
bʰújī híraṇyapeśasā kávī gámbʰīracetasā || 2||











ā́ yātaṃ náhuṣaspáryā́ntárikṣātsuvṛktíbʰiḥ |
píbātʰo aśvinā mádʰu káṇvānāṃ sávane sutám || 3||











ā́ no yātaṃ diváspáryā́ntárikṣādadʰapriyā |
putráḥ káṇvasya vāmihá suṣā́va somyáṃ mádʰu || 4||











ā́ no yātamúpaśrutyáśvinā sómapītaye |
svā́hā stómasya vardʰanā prá kavī dʰītíbʰirnarā || 5||











yácciddʰí vāṃ purá ṛ́ṣayo juhūré'vase narā |
ā́ yātamaśvinā́ gatamúpemā́ṃ suṣṭutíṃ máma || 6||











diváścidrocanā́dádʰyā́ no gantaṃ svarvidā |
dʰībʰírvatsapracetasā stómebʰirhavanaśrutā || 7||











kímanyé páryāsate'smátstómebʰiraśvínā |
putráḥ káṇvasya vāmṛ́ṣirgīrbʰírvatsó avīvṛdʰat || 8||











ā́ vāṃ vípra ihā́vasé'hvatstómebʰiraśvinā |
áriprā vṛ́trahantamā tā́ no bʰūtaṃ mayobʰúvā || 9||











ā́ yádvāṃ yóṣaṇā rátʰamátiṣṭʰadvājinīvasū |
víśvānyaśvinā yuváṃ prá dʰītā́nyagacʰatam || 10||











átaḥ sahásranirṇijā rátʰenā́ yātamaśvinā |
vatsó vāṃ mádʰumadvácó'śaṃsītkāvyáḥ kavíḥ || 11||











purumandrā́ purūvásū manotárā rayīṇā́m |
stómaṃ me aśvínāvimámabʰí váhnī anūṣātām || 12||











ā́ no víśvānyaśvinā dʰattáṃ rā́dʰāṃsyáhrayā |
kṛtáṃ na ṛtvíyāvato mā́ no rīradʰataṃ nidé || 13||











yánnāsatyā parāváti yádvā stʰó ádʰyámbare |
átaḥ sahásranirṇijā rátʰenā́ yātamaśvinā || 14||











yó vāṃ nāsatyāvṛ́ṣirgīrbʰírvatsó ávīvṛdʰat |
tásmai sahásranirṇijamíṣaṃ dʰattaṃ gʰṛtaścútam || 15||











prā́smā ū́rjaṃ gʰṛtaścútamáśvinā yácʰataṃ yuvám |
yó vāṃ sumnā́ya tuṣṭávadvasūyā́ddānunaspatī || 16||











ā́ no gantaṃ riśādasemáṃ stómaṃ purubʰujā |
kṛtáṃ naḥ suśríyo naremā́ dātamabʰíṣṭaye || 17||











ā́ vāṃ víśvābʰirūtíbʰiḥ priyámedʰā ahūṣata |
rā́jantāvadʰvarā́ṇāmáśvinā yā́mahūtiṣu || 18||











ā́ no gantaṃ mayobʰúvā́śvinā śambʰúvā yuvám |
yó vāṃ vipanyū dʰītíbʰirgīrbʰírvatsó ávīvṛdʰat || 19||











yā́bʰiḥ káṇvaṃ médʰātitʰiṃ yā́bʰirváśaṃ dáśavrajam |
yā́bʰirgóśaryamā́vataṃ tā́bʰirno'vataṃ narā || 20||











yā́bʰirnarā trasádasyumā́vataṃ kṛ́tvye dʰáne |
tā́bʰiḥ ṣvàsmā́m̐ aśvinā prā́vataṃ vā́jasātaye || 21||











prá vāṃ stómāḥ suvṛktáyo gíro vardʰantvaśvinā |
púrutrā vṛ́trahantamā tā́ no bʰūtaṃ puruspṛ́hā || 22||











trī́ṇi padā́nyaśvínorāvíḥ sā́nti gúhā paráḥ |
kavī́ ṛtásya pátmabʰirarvā́gjīvébʰyaspári || 23||












Sūkta 8.9 

ā́ nūnámaśvinā yuváṃ vatsásya gantamávase |
prā́smai yacʰatamavṛkáṃ pṛtʰú cʰardíryuyutáṃ yā́ árātayaḥ || 1||











yádantárikṣe yáddiví yátpáñca mā́nuṣām̐ ánu |
nṛmṇáṃ táddʰattamaśvinā || 2||











yé vāṃ dáṃsāṃsyaśvinā víprāsaḥ parimāmṛśúḥ |
evétkāṇvásya bodʰatam || 3||











ayáṃ vāṃ gʰarmó aśvinā stómena pári ṣicyate |
ayáṃ sómo mádʰumānvājinīvasū yéna vṛtráṃ cíketatʰaḥ || 4||











yádapsú yádvánaspátau yádóṣadʰīṣu purudaṃsasā kṛtám |
téna māviṣṭamaśvinā || 5||











yánnāsatyā bʰuraṇyátʰo yádvā deva bʰiṣajyátʰaḥ |
ayáṃ vāṃ vatsó matíbʰirná vindʰate havíṣmantaṃ hí gácʰatʰaḥ || 6||











ā́ nūnámaśvínorṛ́ṣi stómaṃ ciketa vāmáyā |
ā́ sómaṃ mádʰumattamaṃ gʰarmáṃ siñcādátʰarvaṇi || 7||











ā́ nūnáṃ ragʰúvartaniṃ rátʰaṃ tiṣṭʰātʰo aśvinā |
ā́ vāṃ stómā imé máma nábʰo ná cucyavīrata || 8||











yádadyá vāṃ nāsatyoktʰaírācucyuvīmáhi |
yádvā vā́ṇībʰiraśvinevétkāṇvásya bodʰatam || 9||











yádvāṃ kakṣī́vām̐ utá yádvyaśva ṛ́ṣiryádvāṃ dīrgʰátamā juhā́va |
pṛ́tʰī yádvāṃ vainyáḥ sā́daneṣvevédáto aśvinā cetayetʰām || 10||











yātáṃ cʰardiṣpā́ utá naḥ paraspā́ bʰūtáṃ jagatpā́ utá nastanūpā́ |
vartístokā́ya tánayāya yātam || 11||











yádíndreṇa sarátʰaṃ yātʰó aśvinā yádvā vāyúnā bʰávatʰaḥ sámokasā |
yádādityébʰirṛbʰúbʰiḥ sajóṣasā yádvā víṣṇorvikrámaṇeṣu tíṣṭʰatʰaḥ || 12||











yádadyā́śvínāvaháṃ huvéya vā́jasātaye |
yátpṛtsú turváṇe sáhastácʰréṣṭʰamaśvínorávaḥ || 13||











ā́ nūnáṃ yātamaśvinemā́ havyā́ni vāṃ hitā́ |
imé sómāso ádʰi turváśe yádāvimé káṇveṣu vāmátʰa || 14||











yánnāsatyā parāké arvāké ásti bʰeṣajám |
téna nūnáṃ vimadā́ya pracetasā cʰardírvatsā́ya yacʰatam || 15||











ábʰutsyu prá devyā́ sākáṃ vācā́hámaśvínoḥ |
vyā̀vardevyā́ matíṃ ví rātíṃ mártyebʰyaḥ || 16||











prá bodʰayoṣo aśvínā prá devi sūnṛte mahi |
prá yajñahotarānuṣákprá mádāya śrávo bṛhát || 17||











yáduṣo yā́si bʰānúnā sáṃ sū́ryeṇa rocase |
ā́ hāyámaśvíno rátʰo vartíryāti nṛpā́yyam || 18||











yádā́pītāso aṃśávo gā́vo ná duhrá ū́dʰabʰiḥ |
yádvā vā́ṇīránūṣata prá devayánto aśvínā || 19||











prá dyumnā́ya prá śávase prá nṛṣā́hyāya śármaṇe |
prá dákṣāya pracetasā || 20||











yánnūnáṃ dʰībʰíraśvinā pitúryónā niṣī́datʰaḥ |
yádvā sumnébʰiruktʰyā || 21||












Sūkta 8.10 

yátstʰó dīrgʰáprasadmani yádvādó rocané diváḥ |
yádvā samudré ádʰyā́kṛte gṛhé'ta ā́ yātamaśvinā || 1||











yádvā yajñáṃ mánave sammimikṣátʰurevétkāṇvásya bodʰatam |
bṛ́haspátiṃ víśvāndevā́m̐ aháṃ huva índrāvíṣṇū aśvínāvāśuhéṣasā || 2||











tyā́ nvàśvínā huve sudáṃsasā gṛbʰé kṛtā́ |
yáyorásti prá ṇaḥ sakʰyáṃ devéṣvádʰyā́pyam || 3||











yáyorádʰi prá yajñā́ asūré sánti sūráyaḥ |
tā́ yajñásyādʰvarásya prácetasā svadʰā́bʰiryā́ píbataḥ somyáṃ mádʰu || 4||











yádadyā́śvināvápāgyátprā́kstʰó vājinīvasū |
yáddruhyávyánavi turváśe yádau huvé vāmátʰa mā́ gatam || 5||











yádantárikṣe pátatʰaḥ purubʰujā yádvemé ródasī ánu |
yádvā svadʰā́bʰiradʰitíṣṭʰatʰo rátʰamáta ā́ yātamaśvinā || 6||












Sūkta 8.11 

tvámagne vratapā́ asi devá ā́ mártyeṣvā́ |
tváṃ yajñéṣvī́ḍyaḥ || 1||











tvámasi praśásyo vidátʰeṣu sahantya |
ágne ratʰī́radʰvarā́ṇām || 2||











sá tvámasmádápa dvíṣo yuyodʰí jātavedaḥ |
ádevīragne árātīḥ || 3||











ánti citsántamáha yajñáṃ mártasya ripóḥ |
nópa veṣi jātavedaḥ || 4||











mártā ámartyasya te bʰū́ri nā́ma manāmahe |
víprāso jātávedasaḥ || 5||











vípraṃ víprāsó'vase deváṃ mártāsa ūtáye |
agníṃ gīrbʰírhavāmahe || 6||











ā́ te vatsó máno yamatparamā́ccitsadʰástʰāt |
ágne tvā́ṃkāmayā girā́ || 7||











purutrā́ hí sadṛ́ṅṅási víśo víśvā ánu prabʰúḥ |
samátsu tvā havāmahe || 8||











samátsvagnímávase vājayánto havāmahe |
vā́jeṣu citrárādʰasam || 9||











pratnó hí kamī́ḍyo adʰvaréṣu sanā́cca hótā návyaśca sátsi |
svā́ṃ cāgne tanvàṃ pipráyasvāsmábʰyaṃ ca saúbʰagamā́ yajasva || 10||












Sūkta 8.12 

yá indra somapā́tamo mádaḥ śaviṣṭʰa cétati |
yénā háṃsi nyàtríṇaṃ támīmahe || 1||











yénā dáśagvamádʰriguṃ vepáyantaṃ svàrṇaram |
yénā samudrámā́vitʰā támīmahe || 2||











yéna síndʰuṃ mahī́rapó rátʰām̐ iva pracodáyaḥ |
pántʰāmṛtásya yā́tave támīmahe || 3||











imáṃ stómamabʰíṣṭaye gʰṛtáṃ ná pūtámadrivaḥ |
yénā nú sadyá ójasā vavákṣitʰa || 4||











imáṃ juṣasva girvaṇaḥ samudrá iva pinvate |
índra víśvābʰirūtíbʰirvavákṣitʰa || 5||











yó no deváḥ parāvátaḥ sakʰitvanā́ya māmahé |
divó ná vṛṣṭíṃ pratʰáyanvavákṣitʰa || 6||











vavakṣúrasya ketávo utá vájro gábʰastyoḥ |
yátsū́ryo ná ródasī ávardʰayat || 7||











yádi pravṛddʰa satpate sahásraṃ mahiṣā́m̐ ágʰaḥ |
ā́dítta indriyáṃ máhi prá vāvṛdʰe || 8||











índraḥ sū́ryasya raśmíbʰirnyàrśasānámoṣati |
agnírváneva sāsahíḥ prá vāvṛdʰe || 9||











iyáṃ ta ṛtvíyāvatī dʰītíreti návīyasī |
saparyántī purupriyā́ mímīta ít || 10||











gárbʰo yajñásya devayúḥ krátuṃ punīta ānuṣák |
stómairíndrasya vāvṛdʰe mímīta ít || 11||











sanírmitrásya papratʰa índraḥ sómasya pītáye |
prā́cī vā́śīva sunvaté mímīta ít || 12||











yáṃ víprā uktʰávāhaso'bʰipramandúrāyávaḥ |
gʰṛtáṃ ná pipya āsányṛtásya yát || 13||











utá svarā́je áditi stómamíndrāya jījanat |
purupraśastámūtáya ṛtásya yát || 14||











abʰí váhnaya ūtáyé'nūṣata práśastaye |
ná deva vívratā hárī ṛtásya yát || 15||











yátsómamindra víṣṇavi yádvā gʰa tritá āptyé |
yádvā marútsu mándase sámíndubʰiḥ || 16||











yádvā śakra parāváti samudré ádʰi mándase |
asmā́kamítsuté raṇā sámíndubʰiḥ || 17||











yádvā́si sunvató vṛdʰó yájamānasya satpate |
uktʰé vā yásya ráṇyasi sámíndubʰiḥ || 18||











deváṃdevaṃ vó'vasa índramindraṃ gṛṇīṣáṇi |
ádʰā yajñā́ya turváṇe vyā̀naśuḥ || 19||











yajñébʰiryajñávāhasaṃ sómebʰiḥ somapā́tamam |
hótrābʰiríndraṃ vāvṛdʰurvyā̀naśuḥ || 20||











mahī́rasya práṇītayaḥ pūrvī́rutá práśastayaḥ |
víśvā vásūni dāśúṣe vyā̀naśuḥ || 21||











índraṃ vṛtrā́ya hántave devā́so dadʰire puráḥ |
índraṃ vā́ṇīranūṣatā sámójase || 22||











mahā́ntaṃ mahinā́ vayáṃ stómebʰirhavanaśrútam |
arkaírabʰí prá ṇonumaḥ sámójase || 23||











ná yáṃ viviktó ródasī nā́ntárikṣāṇi vajríṇam |
ámādídasya titviṣe sámójasaḥ || 24||











yádindra pṛtanā́jye devā́stvā dadʰiré puráḥ |
ā́dítte haryatā́ hárī vavakṣatuḥ || 25||











yadā́ vṛtráṃ nadīvṛ́taṃ śávasā vajrinnávadʰīḥ |
ā́dítte haryatā́ hárī vavakṣatuḥ || 26||











yadā́ te víṣṇurójasā trī́ṇi padā́ vicakramé |
ā́dítte haryatā́ hárī vavakṣatuḥ || 27||











yadā́ te haryatā́ hárī vāvṛdʰā́te divédive |
ā́dítte víśvā bʰúvanāni yemire || 28||











yadā́ te mā́rutīrvíśastúbʰyamindra niyemiré |
ā́dítte víśvā bʰúvanāni yemire || 29||











yadā́ sū́ryamamúṃ diví śukráṃ jyótirádʰārayaḥ |
ā́dítte víśvā bʰúvanāni yemire || 30||











imā́ṃ ta indra suṣṭutíṃ vípra iyarti dʰītíbʰiḥ |
jāmíṃ padéva pípratīṃ prā́dʰvaré || 31||











yádasya dʰā́mani priyé samīcīnā́so ásvaran |
nā́bʰā yajñásya dohánā prā́dʰvaré || 32||











suvī́ryaṃ sváśvyaṃ sugávyamindra daddʰi naḥ |
hóteva pūrvácittaye prā́dʰvaré || 33||












Sūkta 8.13 

índraḥ sutéṣu sómeṣu krátuṃ punīta uktʰyàm |
vidé vṛdʰásya dákṣaso mahā́nhí ṣáḥ || 1||











sá pratʰamé vyomani devā́nāṃ sádane vṛdʰáḥ |
supāráḥ suśrávastamaḥ sámapsujít || 2||











támahve vā́jasātaya índraṃ bʰárāya śuṣmíṇam |
bʰávā naḥ sumné ántamaḥ sákʰā vṛdʰé || 3||











iyáṃ ta indra girvaṇo rātíḥ kṣarati sunvatáḥ |
mandānó asyá barhíṣo ví rājasi || 4||











nūnáṃ tádindra daddʰi no yáttvā sunvánta ī́mahe |
rayíṃ naścitrámā́ bʰarā svarvídam || 5||











stotā́ yátte vícarṣaṇiratipraśardʰáyadgíraḥ |
vayā́ ivā́nu rohate juṣánta yát || 6||











pratnavájjanayā gíraḥ śṛṇudʰī́ jaritúrhávam |
mádemade vavakṣitʰā sukṛ́tvane || 7||











krī́ḷantyasya sūnṛ́tā ā́po ná pravátā yatī́ḥ |
ayā́ dʰiyā́ yá ucyáte pátirdiváḥ || 8||











utó pátiryá ucyáte kṛṣṭīnā́méka ídvaśī́ |
namovṛdʰaíravasyúbʰiḥ suté raṇa || 9||











stuhí śrutáṃ vipaścítaṃ hárī yásya prasakṣíṇā |
gántārā dāśúṣo gṛháṃ namasvínaḥ || 10||











tūtujānó mahematé'śvebʰiḥ pruṣitápsubʰiḥ |
ā́ yāhi yajñámāśúbʰiḥ śámíddʰí te || 11||











índra śaviṣṭʰa satpate rayíṃ gṛṇátsu dʰāraya |
śrávaḥ sūríbʰyo amṛ́taṃ vasutvanám || 12||











háve tvā sū́ra údite háve madʰyáṃdine diváḥ |
juṣāṇá indra sáptibʰirna ā́ gahi || 13||











ā́ tū́ gahi prá tú drava mátsvā sutásya gómataḥ |
tántuṃ tanuṣva pūrvyáṃ yátʰā vidé || 14||











yácʰakrā́si parāváti yádarvāváti vṛtrahan |
yádvā samudré ándʰaso'vitédasi || 15||











índraṃ vardʰantu no gíra índraṃ sutā́sa índavaḥ |
índre havíṣmatīrvíśo arāṇiṣuḥ || 16||











támídvíprā avasyávaḥ pravátvatībʰirūtíbʰiḥ |
índraṃ kṣoṇī́ravardʰayanvayā́ iva || 17||











tríkadrukeṣu cétanaṃ devā́so yajñámatnata |
támídvardʰantu no gíraḥ sadā́vṛdʰam || 18||











stotā́ yátte ánuvrata uktʰā́nyṛtutʰā́ dadʰé |
śúciḥ pāvaká ucyate só ádbʰutaḥ || 19||











tádídrudrásya cetati yahváṃ pratnéṣu dʰā́masu |
máno yátrā ví táddadʰúrvícetasaḥ || 20||











yádi me sakʰyámāvára imásya pāhyándʰasaḥ |
yéna víśvā áti dvíṣo átārima || 21||











kadā́ ta indra girvaṇa stotā́ bʰavāti śáṃtamaḥ |
kadā́ no gávye áśvye vásau dadʰaḥ || 22||











utá te súṣṭutā hárī vṛ́ṣaṇā vahato rátʰam |
ajuryásya madíntamaṃ yámī́mahe || 23||











támīmahe puruṣṭutáṃ yahváṃ pratnā́bʰirūtíbʰiḥ |
ní barhíṣi priyé sadadádʰa dvitā́ || 24||











várdʰasvā sú puruṣṭuta ṛ́ṣiṣṭutābʰirūtíbʰiḥ |
dʰukṣásva pipyúṣīmíṣamávā ca naḥ || 25||











índra tvámavitédasīttʰā́ stuvató adrivaḥ |
ṛtā́diyarmi te dʰíyaṃ manoyújam || 26||











ihá tyā́ sadʰamā́dyā yujānáḥ sómapītaye |
hárī indra pratádvasū abʰí svara || 27||











abʰí svarantu yé táva rudrā́saḥ sakṣata śríyam |
utó marútvatīrvíśo abʰí práyaḥ || 28||











imā́ asya prátūrtayaḥ padáṃ juṣanta yáddiví |
nā́bʰā yajñásya sáṃ dadʰuryátʰā vidé || 29||











ayáṃ dīrgʰā́ya cákṣase prā́ci prayatyàdʰvaré |
mímīte yajñámānuṣágvicákṣya || 30||











vṛ́ṣāyámindra te rátʰa utó te vṛ́ṣaṇā hárī |
vṛ́ṣā tváṃ śatakrato vṛ́ṣā hávaḥ || 31||











vṛ́ṣā grā́vā vṛ́ṣā mádo vṛ́ṣā sómo ayáṃ sutáḥ |
vṛ́ṣā yajñó yámínvasi vṛ́ṣā hávaḥ || 32||











vṛ́ṣā tvā vṛ́ṣaṇaṃ huve vájriñcitrā́bʰirūtíbʰiḥ |
vāvántʰa hí prátiṣṭutiṃ vṛ́ṣā hávaḥ || 33||












Sūkta 8.14 

yádindrāháṃ yátʰā tvámī́śīya vásva éka ít |
stotā́ me góṣakʰā syāt || 1||











śíkṣeyamasmai dítseyaṃ śácīpate manīṣíṇe |
yádaháṃ gópatiḥ syā́m || 2||











dʰenúṣṭa indra sūnṛ́tā yájamānāya sunvaté |
gā́máśvaṃ pipyúṣī duhe || 3||











ná te vartā́sti rā́dʰasa índra devó ná mártyaḥ |
yáddítsasi stutó magʰám || 4||











yajñá índramavardʰayadyádbʰū́miṃ vyávartayat |
cakrāṇá opaśáṃ diví || 5||











vāvṛdʰānásya te vayáṃ víśvā dʰánāni jigyúṣaḥ |
ūtímindrā́ vṛṇīmahe || 6||











vyàntárikṣamatiranmáde sómasya rocanā́ |
índro yádábʰinadvalám || 7||











údgā́ ājadáṅgirobʰya āvíṣkṛṇvángúhā satī́ḥ |
arvā́ñcaṃ nunude valám || 8||











índreṇa rocanā́ divó dṛḷhā́ni dṛṃhitā́ni ca |
stʰirā́ṇi ná parāṇúde || 9||











apā́mūrmírmádanniva stóma indrājirāyate |
ví te mádā arājiṣuḥ || 10||











tváṃ hí stomavárdʰana índrā́syuktʰavárdʰanaḥ |
stotṝṇā́mutá bʰadrakṛ́t || 11||











índramítkeśínā hárī somapéyāya vakṣataḥ |
úpa yajñáṃ surā́dʰasam || 12||











apā́ṃ pʰénena námuceḥ śíra indródavartayaḥ |
víśvā yádájaya spṛ́dʰaḥ || 13||











māyā́bʰirutsísṛpsata índra dyā́mārúrukṣataḥ |
áva dásyūm̐radʰūnutʰāḥ || 14||











asunvā́mindra saṃsádaṃ víṣūcīṃ vyànāśayaḥ |
somapā́ úttaro bʰávan || 15||












Sūkta 8.15 

támvabʰí prá gāyata puruhūtáṃ puruṣṭutám |
índraṃ gīrbʰístaviṣámā́ vivāsata || 1||











yásya dvibárhaso bṛhátsáho dādʰā́ra ródasī |
girī́m̐rájrām̐ apáḥ svarvṛṣatvanā́ || 2||











sá rājasi puruṣṭutam̐ éko vṛtrā́ṇi jigʰnase |
índra jaítrā śravasyā̀ ca yántave || 3||











táṃ te mádaṃ gṛṇīmasi vṛ́ṣaṇaṃ pṛtsú sāsahím |
u lokakṛtnúmadrivo hariśríyam || 4||











yéna jyótīṃṣyāyáve mánave ca vivéditʰa |
mandānó asyá barhíṣo ví rājasi || 5||











tádadyā́ citta uktʰínó'nu ṣṭuvanti pūrvátʰā |
vṛ́ṣapatnīrapó jayā divédive || 6||











táva tyádindriyáṃ bṛháttáva śúṣmamutá krátum |
vájraṃ śiśāti dʰiṣáṇā váreṇyam || 7||











táva dyaúrindra paúṃsyaṃ pṛtʰivī́ vardʰati śrávaḥ |
tvā́mā́paḥ párvatāsaśca hinvire || 8||











tvā́ṃ víṣṇurbṛhánkṣáyo mitró gṛṇāti váruṇaḥ |
tvā́ṃ śárdʰo madatyánu mā́rutam || 9||











tváṃ vṛ́ṣā jánānāṃ máṃhiṣṭʰa indra jajñiṣe |
satrā́ víśvā svapatyā́ni dadʰiṣe || 10||











satrā́ tváṃ puruṣṭutam̐ éko vṛtrā́ṇi tośase |
nā́nyá índrātkáraṇaṃ bʰū́ya invati || 11||











yádindra manmaśástvā nā́nā hávanta ūtáye |
asmā́kebʰirnṛ́bʰirátrā svàrjaya || 12||











áraṃ kṣáyāya no mahé víśvā rūpā́ṇyāviśán |
índraṃ jaítrāya harṣayā śácīpátim || 13||












Sūkta 8.16 

prá samrā́jaṃ carṣaṇīnā́míndraṃ stotā návyaṃ gīrbʰíḥ |
náraṃ nṛṣā́haṃ máṃhiṣṭʰam || 1||











yásminnuktʰā́ni ráṇyanti víśvāni ca śravasyā̀ |
apā́mávo ná samudré || 2||











táṃ suṣṭutyā́ vivāse jyeṣṭʰarā́jaṃ bʰáre kṛtnúm |
mahó vājínaṃ saníbʰyaḥ || 3||











yásyā́nūnā gabʰīrā́ mádā urávastárutrāḥ |
harṣumántaḥ śū́rasātau || 4||











támíddʰáneṣu hitéṣvadʰivākā́ya havante |
yéṣāmíndrasté jayanti || 5||











támíccyautnaírā́ryanti táṃ kṛtébʰiścarṣaṇáyaḥ |
eṣá índro varivaskṛ́t || 6||











índro brahméndra ṛ́ṣiríndraḥ purū́ puruhūtáḥ |
mahā́nmahī́bʰiḥ śácībʰiḥ || 7||











sá stómyaḥ sá hávyaḥ satyáḥ sátvā tuvikūrmíḥ |
ékaścitsánnabʰíbʰūtiḥ || 8||











támarkébʰistáṃ sā́mabʰistáṃ gāyatraíścarṣaṇáyaḥ |
índraṃ vardʰanti kṣitáyaḥ || 9||











praṇetā́raṃ vásyo ácʰā kártāraṃ jyótiḥ samátsu |
sāsahvā́ṃsaṃ yudʰā́mítrān || 10||











sá naḥ pápriḥ pārayāti svastí nāvā́ puruhūtáḥ |
índro víśvā áti dvíṣaḥ || 11||











sá tváṃ na indra vā́jebʰirdaśasyā́ ca gātuyā́ ca |
ácʰā ca naḥ sumnáṃ neṣi || 12||












Sūkta 8.17 

ā́ yāhi suṣumā́ hí ta índra sómaṃ píbā imám |
édáṃ barhíḥ sado máma || 1||











ā́ tvā brahmayújā hárī váhatāmindra keśínā |
úpa bráhmāṇi naḥ śṛṇu || 2||











brahmā́ṇastvā vayáṃ yujā́ somapā́mindra somínaḥ |
sutā́vanto havāmahe || 3||











ā́ no yāhi sutā́vato'smā́kaṃ suṣṭutī́rúpa |
píbā sú śiprinnándʰasaḥ || 4||











ā́ te siñcāmi kukṣyóránu gā́trā ví dʰāvatu |
gṛbʰāyá jihváyā mádʰu || 5||











svādúṣṭe astu saṃsúde mádʰumāntanvè táva |
sómaḥ śámastu te hṛdé || 6||











ayámu tvā vicarṣaṇe jánīrivābʰí sáṃvṛtaḥ |
prá sóma indra sarpatu || 7||











tuvigrī́vo vapódaraḥ subāhúrándʰaso máde |
índro vṛtrā́ṇi jigʰnate || 8||











índra préhi purástváṃ víśvasyéśāna ójasā |
vṛtrā́ṇi vṛtrahañjahi || 9||











dīrgʰáste astvaṅkuśó yénā vásu prayácʰasi |
yájamānāya sunvaté || 10||











ayáṃ ta indra sómo nípūto ádʰi barhíṣi |
éhīmasyá drávā píba || 11||











śā́cigo śā́cipūjanāyáṃ ráṇāya te sutáḥ |
ā́kʰaṇḍala prá hūyase || 12||











yáste śṛṅgavṛṣo napātpráṇapātkuṇḍapā́yyaḥ |
nyàsmindadʰra ā́ mánaḥ || 13||











vā́stoṣpate dʰruvā́ stʰū́ṇā́ṃsatraṃ somyā́nām |
drapsó bʰettā́ purā́ṃ śáśvatīnāmíndro múnīnāṃ sákʰā || 14||











pṛ́dākusānuryajató gavéṣaṇa ékaḥ sánnabʰí bʰū́yasaḥ |
bʰū́rṇimáśvaṃ nayattujā́ puró gṛbʰéndraṃ sómasya pītáye || 15||












Sūkta 8.18 

idáṃ ha nūnámeṣāṃ sumnáṃ bʰikṣeta mártyaḥ |
ādityā́nāmápūrvyaṃ sávīmani || 1||











anarvā́ṇo hyèṣāṃ pántʰā ādityā́nām |
ádabdʰāḥ sánti pāyávaḥ sugevṛ́dʰaḥ || 2||











tátsú naḥ savitā́ bʰágo váruṇo mitró aryamā́ |
śárma yacʰantu saprátʰo yádī́mahe || 3||











devébʰirdevyadité'riṣṭabʰarmannā́ gahi |
smátsūríbʰiḥ purupriye suśármabʰiḥ || 4||











té hí putrā́so áditervidúrdvéṣāṃsi yótave |
aṃhóścidurucákrayo'nehásaḥ || 5||











áditirno dívā paśúmáditirnáktamádvayāḥ |
áditiḥ pātváṃhasaḥ sadā́vṛdʰā || 6||











utá syā́ no dívā matíráditirūtyā́ gamat |
sā́ śáṃtāti máyaskaradápa srídʰaḥ || 7||











utá tyā́ daívyā bʰiṣájā śáṃ naḥ karato aśvínā |
yuyuyā́tāmitó rápo ápa srídʰaḥ || 8||











śámagníragníbʰiḥ karacʰáṃ nastapatu sū́ryaḥ |
śáṃ vā́to vātvarapā́ ápa srídʰaḥ || 9||











ápā́mīvāmápa srídʰamápa sedʰata durmatím |
ā́dityāso yuyótanā no áṃhasaḥ || 10||











yuyótā śárumasmádā́m̐ ā́dityāsa utā́matim |
ṛ́dʰagdvéṣaḥ kṛṇuta viśvavedasaḥ || 11||











tátsú naḥ śárma yacʰatā́dityā yánmúmocati |
énasvantaṃ cidénasaḥ sudānavaḥ || 12||











yó naḥ káścidrírikṣati rakṣastvéna mártyaḥ |
svaíḥ ṣá évai ririṣīṣṭa yúrjánaḥ || 13||











sámíttámagʰámaśnavadduḥśáṃsaṃ mártyaṃ ripúm |
yó asmatrā́ durháṇāvām̐ úpa dvayúḥ || 14||











pākatrā́ stʰana devā hṛtsú jānītʰa mártyam |
úpa dvayúṃ cā́dvayuṃ ca vasavaḥ || 15||











ā́ śárma párvatānāmótā́pā́ṃ vṛṇīmahe |
dyā́vākṣāmāré asmádrápaskṛtam || 16||











té no bʰadréṇa śármaṇā yuṣmā́kaṃ nāvā́ vasavaḥ |
áti víśvāni duritā́ pipartana || 17||











tucé tánāya tátsú no drā́gʰīya ā́yurjīváse |
ā́dityāsaḥ sumahasaḥ kṛṇótana || 18||











yajñó hīḷó vo ántara ā́dityā ásti mṛḷáta |
yuṣmé ídvo ápi ṣmasi sajātyè || 19||











bṛhádvárūtʰaṃ marútāṃ deváṃ trātā́ramaśvínā |
mitrámīmahe váruṇaṃ svastáye || 20||











anehó mitrāryamannṛvádvaruṇa śáṃsyam |
trivárūtʰaṃ maruto yanta naścʰardíḥ || 21||











yé ciddʰí mṛtyúbandʰava ā́dityā mánavaḥ smási |
prá sū́ na ā́yurjīváse tiretana || 22||












Sūkta 8.19 

táṃ gūrdʰayā svàrṇaraṃ devā́so devámaratíṃ dadʰanvire |
devatrā́ havyámóhire || 1||











víbʰūtarātiṃ vipra citráśociṣamagnímīḷiṣva yantúram |
asyá médʰasya somyásya sobʰare prémadʰvarā́ya pū́rvyam || 2||











yájiṣṭʰaṃ tvā vavṛmahe deváṃ devatrā́ hótāramámartyam |
asyá yajñásya sukrátum || 3||











ūrjó nápātaṃ subʰágaṃ sudī́ditimagníṃ śréṣṭʰaśociṣam |
sá no mitrásya váruṇasya só apā́mā́ sumnáṃ yakṣate diví || 4||











yáḥ samídʰā yá ā́hutī yó védena dadā́śa márto agnáye |
yó námasā svadʰvaráḥ || 5||











tásyédárvanto raṃhayanta āśávastásya dyumnítamaṃ yáśaḥ |
ná támáṃho devákṛtaṃ kútaścaná ná mártyakṛtaṃ naśat || 6||











svagnáyo vo agníbʰiḥ syā́ma sūno sahasa ūrjāṃ pate |
suvī́rastvámasmayúḥ || 7||











praśáṃsamāno átitʰirná mitríyo'gnī́ rátʰo ná védyaḥ |
tvé kṣémāso ápi santi sādʰávastváṃ rā́jā rayīṇā́m || 8||











só addʰā́ dāśvàdʰvaró'gne mártaḥ subʰaga sá praśáṃsyaḥ |
sá dʰībʰírastu sánitā || 9||











yásya tvámūrdʰvó adʰvarā́ya tíṣṭʰasi kṣayádvīraḥ sá sādʰate |
só árvadbʰiḥ sánitā sá vipanyúbʰiḥ sá śū́raiḥ sánitā kṛtám || 10||











yásyāgnírvápurgṛhé stómaṃ cáno dádʰīta viśvávāryaḥ |
havyā́ vā véviṣadvíṣaḥ || 11||











víprasya vā stuvatáḥ sahaso yaho makṣū́tamasya rātíṣu |
avódevamupárimartyaṃ kṛdʰi váso vividúṣo vácaḥ || 12||











yó agníṃ havyádātibʰirnámobʰirvā sudákṣamāvívāsati |
girā́ vājiráśociṣam || 13||











samídʰā yó níśitī dā́śadáditiṃ dʰā́mabʰirasya mártyaḥ |
víśvétsá dʰībʰíḥ subʰágo jánām̐ áti dyumnaírudná iva tāriṣat || 14||











tádagne dyumnámā́ bʰara yátsāsáhatsádane káṃ cidatríṇam |
manyúṃ jánasya dūḍʰyàḥ || 15||











yéna cáṣṭe váruṇo mitró aryamā́ yéna nā́satyā bʰágaḥ |
vayáṃ tátte śávasā gātuvíttamā índratvotā vidʰemahi || 16||











té gʰédagne svādʰyò yé tvā vipra nidadʰiré nṛcákṣasam |
víprāso deva sukrátum || 17||











tá ídvédiṃ subʰaga tá ā́hutiṃ té sótuṃ cakrire diví |
tá ídvā́jebʰirjigyurmaháddʰánaṃ yé tvé kā́maṃ nyeriré || 18||











bʰadró no agnírā́huto bʰadrā́ rātíḥ subʰaga bʰadró adʰvaráḥ |
bʰadrā́ utá práśastayaḥ || 19||











bʰadráṃ mánaḥ kṛṇuṣva vṛtratū́rye yénā samátsu sāsáhaḥ |
áva stʰirā́ tanuhi bʰū́ri śárdʰatāṃ vanémā te abʰíṣṭibʰiḥ || 20||











ī́ḷe girā́ mánurhitaṃ yáṃ devā́ dūtámaratíṃ nyeriré |
yájiṣṭʰaṃ havyavā́hanam || 21||











tigmájambʰāya táruṇāya rā́jate práyo gāyasyagnáye |
yáḥ piṃśáte sūnṛ́tābʰiḥ suvī́ryamagnírgʰṛtébʰirā́hutaḥ || 22||











yádī gʰṛtébʰirā́huto vā́śīmagnírbʰárata úccā́va ca |
ásura iva nirṇíjam || 23||











yó havyā́nyaírayatā mánurhito devá āsā́ sugandʰínā |
vívāsate vā́ryāṇi svadʰvaró hótā devó ámartyaḥ || 24||











yádagne mártyastváṃ syā́maháṃ mitramaho ámartyaḥ |
sáhasaḥ sūnavāhuta || 25||











ná tvā rāsīyābʰíśastaye vaso ná pāpatvā́ya santya |
ná me stotā́matīvā́ ná dúrhitaḥ syā́dagne ná pāpáyā || 26||











pitúrná putráḥ súbʰṛto duroṇá ā́ devā́m̐ etu prá ṇo havíḥ || 27||











távāhámagna ūtíbʰirnédiṣṭʰābʰiḥ saceya jóṣamā́ vaso |
sádā devásya mártyaḥ || 28||











táva krátvā saneyaṃ táva rātíbʰirágne táva práśastibʰiḥ |
tvā́mídāhuḥ prámatiṃ vaso mámā́gne hárṣasva dā́tave || 29||











prá só agne távotíbʰiḥ suvī́rābʰistirate vā́jabʰarmabʰiḥ |
yásya tváṃ sakʰyámāváraḥ || 30||











táva drapsó nī́lavānvāśá ṛtvíya índʰānaḥ siṣṇavā́ dade |
tváṃ mahīnā́muṣásāmasi priyáḥ kṣapó vástuṣu rājasi || 31||











támā́ganma sóbʰarayaḥ sahásramuṣkaṃ svabʰiṣṭímávase |
samrā́jaṃ trā́sadasyavam || 32||











yásya te agne anyé agnáya upakṣíto vayā́ iva |
vípo ná dyumnā́ ní yuve jánānāṃ táva kṣatrā́ṇi vardʰáyan || 33||











yámādityāso adruhaḥ pāráṃ náyatʰa mártyam |
magʰónāṃ víśveṣāṃ sudānavaḥ || 34||











yūyáṃ rājānaḥ káṃ ciccarṣaṇīsahaḥ kṣáyantaṃ mā́nuṣām̐ ánu |
vayáṃ té vo váruṇa mítrā́ryamansyā́médṛtásya ratʰyàḥ || 35||











ádānme paurukutsyáḥ pañcāśátaṃ trasádasyurvadʰū́nām |
máṃhiṣṭʰo aryáḥ sátpatiḥ || 36||











utá me prayíyorvayíyoḥ suvā́stvā ádʰi túgvani |
tisṝṇā́ṃ saptatīnā́ṃ śyāváḥ praṇetā́ bʰuvadvásurdíyānāṃ pátiḥ || 37||












Sūkta 8.20 

ā́ gantā mā́ riṣaṇyata prástʰāvāno mā́pa stʰātā samanyavaḥ |
stʰirā́ cinnamayiṣṇavaḥ || 1||



1.  āp gantāvp·Ao2p«√gamc riṣaṇyatavp·AE2p«√riṣaṇya  
    prastʰāvanjmpnc apap stʰātavp·UE2p«√stʰā samanyujmpv |



1.  Come here, do not fail!
    Having some basis, you shall not remain away, O impassioned ones,
    O capable of bending even resolute [minds¹]! 



vīḷupavíbʰirmaruta ṛbʰukṣaṇa ā́ rudrāsaḥ sudītíbʰiḥ |
iṣā́ no adyā́ gatā puruspṛho yajñámā́ sobʰarīyávaḥ || 2||



2.  vīḷupavijmpi marutNmpv ṛbʰukṣaṇjmpv  
    āp rudrajmpv sudītijnpi |
    iṣnfsi vayamr1mpg adyaa āp gatavp·Ao2p«√gam (purua-spṛhjms)jmpv  
    yajñanmsa āp sobʰarīyujmpn 



2.  By means of having firm(?) wheel-rims [chariots], O Marut-s, masters of Ṛbʰu-s,
    here, O Rudra-s, with well-illuminating [thoughts²]
    by means of our libation, come here today, O much-desired ones,
    near to the sacrifice, [you,] attracting Sobʰari-s,



vidmā́ hí rudríyāṇāṃ śúṣmamugráṃ marútāṃ śímīvatām |
víṣṇoreṣásya mīḷhúṣām || 3||



3.  vidmavp·I·1p«√vid hic rudriyajmpg śuṣmanmsa ugrajmsa  
    marutNmpg śamīvatjmpg |
    viṣṇuNmsg eṣajmsg mīḷhvasjmpg 



3.  since we know ferocious fervor of agreeable to Rudra,
    laboring, giving generously Marut-s,
    of hastening Viṣṇu.
------



ví dvīpā́ni pā́patantíṣṭʰadducʰúnobʰé yujanta ródasī |
prá dʰánvānyairata śubʰrakʰādayo yádéjatʰa svabʰānavaḥ || 4||



4.  vip dvīpannpa pāpatanvpIAE3p«√pat tiṣṭʰatvp·AE3s«√stʰā duccʰunānfsn  
    ubʰajnda yujantava·AE3p«√yuj rodasnnda |
    prap dʰanvannpn airatava·Aa3p«√īr (śubʰrajms-kʰādinms)jmpv  
    yadc ejatʰavp·A·2p«√ej svabʰānujmpv 



4.  [If] islands were to keep flying apart [and] misfortune remains,
    [then] they³ shall yoke both Rodas-es.
    Bows came forth, O having enhancing bracers,
    when you stirred [them both], O appearing directly!
------



ácyutā cidvo ájmannā́ nā́nadati párvatāso vánaspátiḥ |
bʰū́miryā́meṣu rejate || 5||



5.  acyutajnpa cidc tvamr2mpg ajmannnsl āp nānadativpIA·3s«√nad  
    parvatanmpv vanaspatinmsn |
    bʰūminfsn yāmanmpl rejateva·A·3s«√rej 



5.  During your passage Vánaspáti⁴ keeps howling; 
    even [things that are] not-to-be-abandoned, O rugged ones,
    [and] the Earth tremble during [your] movements.



ámāya vo maruto yā́tave dyaúrjíhīta úttarā bṛhát |
yátrā náro dédiśate tanū́ṣvā́ tvákṣāṃsi bāhvòjasaḥ || 6||



6.  amanmsd tvamr2mpg marutNmpv yātavev···D··«√yā dyunmsn  
    jihīteva·A·3s«√hā uttarajnpa bṛhata |
    yatraa nṛnmpn dediśatevaIA·3p«√diś tanūnfpl āp  
    tvakṣasnnpa (bahua-ojasnns)jmsg 



6.  For your forcefulness to recede, O Marut-s,
    the Heaven withdraws to ultimate [things], far and wide,
    wherever men⁵ exhibit again and again in [their] bodies
    the energies of the very vigorous one⁶.
------



svadʰā́mánu śríyaṃ náro máhi tveṣā́ ámavanto vṛ́ṣapsavaḥ |
váhante áhrutapsavaḥ || 7||



7.  svadʰānfsa anup śrīnfsa nṛnmpn mahia tveṣajmpn  
    amavatjmpn (vṛṣannms-psujms)jmpn |
    vahanteva·A·3p«√vah (ahrutajms-psujms)jmpn 



7.  Through the power of self-determination
    men, causing fear in a high degree,
    forceful, having appearance of bulls,
    bear along good fortune --- [they] of straight appearance.



góbʰirvāṇó ajyate sóbʰarīṇāṃ rátʰe kóśe hiraṇyáye |
góbandʰavaḥ sujātā́sa iṣé bʰujé mahā́nto na spárase nú || 8||



8.  gonfpi vāṇanmsn ajyatevp·A·3s«√añj sobʰarijmpg  
    ratʰanmsl kośanmsl hiraṇyayajmsl |
    (gonfs-bandʰunms)jmpn sujātajmpn iṣnfsd bʰujev···D··«√bʰuj  
    mahantjmpn vayamr1mpa sparasev···D··«√spṛ nuc 



8.  The music of Sobʰari-s' is smeared with poetic expressions.
    On a chariot in the golden subtle body, 
    they, associated through words, well-born, [come] to engage in libation ---
    they, mighty to extricate us for sure [from troubles].



práti vo vṛṣadañjayo vṛ́ṣṇe śárdʰāya mā́rutāya bʰaradʰvam |
havyā́ vṛ́ṣaprayāvṇe || 9||



9.  pratip tvamr2mpd (vṛṣatjms-añji)jmpv  
    vṛṣannmsd śardʰanmsd mārutajmsd bʰaradʰvamva·Ao2p«√bʰṛ |
    havyannpa (vṛṣannms-prayāvanjms)jmsd 



9.  O having the body-paint of the raining one!
    Do bring oblations to your impregnating,
    having Marut-s' trait, having bull for a leader swarm.



vṛṣaṇaśvéna maruto vṛ́ṣapsunā rátʰena vṛ́ṣanābʰinā |
ā́ śyenā́so ná pakṣíṇo vṛ́tʰā naro havyā́ no vītáye gata || 10||



10. (vṛṣannms-aśvanms)jmsi marutNmpv (vṛṣannms-psujms)jmsi  
     ratʰanmsi (vṛṣannms-nābʰinfs)jmsi |
     āp śyenanmpn nac pakṣinjmpn vṛtʰāa nṛnmpv  
     havyannpa vayamr1mpg vītinfsd gatavp·Ao2p«√gam 



10. By means of the chariot, O Marut-s, with bullish horse
    that looks like bull, that has a bull as the origin,
    approach here to feast on our oblations,
    like winged hawks --- wantonly.
------



samānámañjyèṣāṃ ví bʰrājante rukmā́so ádʰi bāhúṣu |
dávidyutatyṛṣṭáyaḥ || 11||



11. samānajnsn añjinnsn ayamr3mpg  
     vip bʰrājanteva·A·3p«√bʰrāj rukmajmpn adʰip bāhunmpl |
     davidyutativpIA·3p«√dyut ṛṣṭinfpn 



11. Their body-paint is the same,
    shining [plates] glitter on [their] arms, 
    spears keep flashing.



tá ugrā́so vṛ́ṣaṇa ugrábāhavo nákiṣṭanū́ṣu yetire |
stʰirā́ dʰánvānyā́yudʰā rátʰeṣu vó'nīkeṣvádʰi śríyaḥ || 12||



12. tasr3mpn ugrajmpn vṛṣannmpn (ugrajms-bāhunms)jmpn  
     nakisa tanūnfpl yetireva·I·3p«√yat |
     stʰirajnpn dʰanvannpn āyudʰannpn ratʰanmpl tvamr2mpg  
     anīkannpl adʰip śrīnfpn 



12. They, violent bulls,
    seek to associate with no one among persons [here].
    [Your] bows [are] firm, weapons [are] on your chariots,
    graces [are] in [your] looks.



yéṣāmárṇo ná saprátʰo nā́ma tveṣáṃ śáśvatāmékamídbʰujé |
váyo ná pítryaṃ sáhaḥ || 13||



13. yasr3npg arṇasnnsn nac sapratʰasjnsn  
     nāmannnsn tveṣajnsn śaśvatjmpg ekajnsn idc bʰujev···D··«√bʰuj |
     vayasnnsn nac pitryajnsn sahasnnsn 



13. Of many [strengths] whose nature is vehement like an extensive flood
    [there is] just one to make use of ---
    the overwhelming strength [that is] like the mental vigour coming from [a] father.



tā́nvandasva marútastā́m̐ úpa stuhi téṣāṃ hí dʰúnīnām |
arā́ṇāṃ ná caramástádeṣāṃ dānā́ mahnā́ tádeṣām || 14||



14. tasr3mpa vandasvavp·Ao2s«√vand marutnmpa tasr3mpa upap stuhiva·Ao2s«√stu  
     tasr3mpg hic dʰunijmpg |
     aranmpg nac caramajmsn tadr3nsn ayamr3mpg  
     dānannpn mahanjmsi tadr3nsn ayamr3mpg 



14. Do homage to those⁷ Marut-s, thou invoke those,
    since of those boisterous ones there is no last --- as of spokes;
    that [is] of these --- the gifts through power --- that is of these. ------



subʰágaḥ sá va ūtíṣvā́sa pū́rvāsu maruto vyùṣṭiṣu |
yó vā nūnámutā́sati || 15||



15. subʰagajmsn tasr3msn tvamr2mpg ūtinfpl  
     āsavp·I·3s«√as pūrvājfpl marutNmpv vyuṣṭinfpl |
     yasr3msnc nūnama utac asativp·A·3s«√as 



15. He is very fortunate [who] has been under your protections,
    O Marut-s, during past breaks of day,
    or who is now, really, 



yásya vā yūyáṃ práti vājíno nara ā́ havyā́ vītáye gatʰá |
abʰí ṣá dyumnaírutá vā́jasātibʰiḥ sumnā́ vo dʰūtayo naśat || 16||



16. yasr3msgc tvamr2mpn pratip vājinjmsg nṛnmpv  
     āp havyannpa vītinfsd gatʰavp·A·2p«√gam |
     abʰip tasr3msn dyumnannpi utac (vājanms-sātinfs)jnpi  
     sumnannpa tvamr2mpg dʰūtijmpv naśatvp·AE3s«√naś 



16. or whose oblations, O men, you approach here to enjoy
    in connection with possessing the rush of vigour [Soma] ---
    he, shall attain your, O agitating ones,
    blessings along with illuminating, bestowing rush of vigour [drops of Soma].



yátʰā rudrásya sūnávo divó váśantyásurasya vedʰásaḥ |
yúvānastátʰédasat || 17||



17. yatʰāa rudraNmsg sūnunmpn  
     dyunmsb vaśantivp·A·3p«√vaś asuranmsg vedʰasnmpn |
     yuvanjmpv tatʰāa idc asatvp·AE3s«√as 



17. As sons of Rudra from the Heaven,
    adepts of the asura, wish,
    so, O youths, it shall be!



yé cā́rhanti marútaḥ sudā́navaḥ smánmīḷhúṣaścáranti yé |
átaścidā́ na úpa vásyasā hṛdā́ yúvāna ā́ vavṛdʰvam || 18||



18. yasr3mpn cac arhantivp·A·3p«√arh marutNmpn sudānujmpn  
     smata mīḷhvasjmpa carantivp·A·3p«√car yasr3mpn |
     ar3nsb cidc āp vayamr3mpa upap vasyasjnsi hṛdnnsi  
     yuvanjmpv āp vavṛdʰvamva·Ao2p«√vṛt 



18. And which generous Marut-s merit [Soma],
    which together effect liberal [attitudes],
    with a heart better than even this, O youths,
    do turn to our side!



yū́na ū ṣú náviṣṭʰayā vṛ́ṣṇaḥ pāvakā́m̐ abʰí sobʰare girā́ |
gā́ya gā́ iva cárkṛṣat || 19||



19. yuvanjmsg uc sup naviṣṭʰajmsi vṛṣannmsg  
     pāvakajmpa abʰip sobʰariNmsv girnfsi |
     gāyavp·Ao2s«√gai gonmpa ivac carkṛṣattp·Amsn«√kṛṣ 



19. With the newest chant, O Sobʰari,
    enchant well purifiers⁸ of the young bull [Soma] 
    like plowman [enchants his] oxen.



sāhā́ yé sánti muṣṭihéva hávyo víśvāsu pṛtsú hótṛṣu |
vṛ́ṣṇaścandrā́nná suśrávastamāngirā́ vándasva marúto áha || 20||



20. sahajmpn yasr3mpn santivp·A·3p«√as muṣṭihanjmsn ivac havyajmsn  
     viśvajfpl pṛtnfpl hotṛnmpl |
     vṛṣannmpa candrajmpa nac suśravastamajmpa girnfsi  
     vandasvavp·Ao2s«√vand marutNmpa ahaa 



20. Which are overpowering [those are to be called] among envokers of deva-s ---
    like a fist-fighter is to be called upon in all battles.
    Certainly do homage to Marut-s with a chant ---
    the bulls radiant as if abounding in glory.
------



gā́vaścidgʰā samanyavaḥ sajātyèna marutaḥ sábandʰavaḥ |
rihaté kakúbʰo mitʰáḥ || 21||



21. gonmpn cidc gʰaa samanyujmpv  
     sajātyannsi marutNmpv sabandʰujmpn |
     rihateva·A·3p«√rih kakubʰnfpa mitʰasa 



21. Even bulls indeed, O impassioned ones⁹,
    related through being of the same family , O Marut-s,
    lick a [salt]-cone alternately.



mártaścidvo nṛtavo rukmavakṣasa úpa bʰrātṛtvámā́yati |
ádʰi no gāta marutaḥ sádā hí va āpitvámásti nídʰruvi || 22||



22. martajmsn cidc tvamr2mpd nṛtujmpv (rukmajms-vakṣasnns)jmpv  
     upap bʰrātṛtvannsa āp ayativp·A·3s«√e |
     adʰip vayamr1mpa gātavp·Ao2p«√gā marutNmpv sadāa hic tvamr2mpd  
     āpitvannsn astivp·A·3s«√as nidʰruvijnsn 



22. Even a mortal, O dancing, having shining breast-plate ones¹⁰,
    enters for your¹¹ sake into semblance of brotherhood.
    O Marut-s, always come over us,
    since alliance for your sake is enduring.



máruto mā́rutasya na ā́ bʰeṣajásya vahatā sudānavaḥ |
yūyáṃ sakʰāyaḥ saptayaḥ || 23||



23. marutNmpv mārutajmsg vayamr1mpd  
     āp bʰeṣajannsg vahatavp·Ao2p«√vah sudānujmpv |
     tvamr2mpn sakʰinmpv saptijmpv 



23. O generous Marut-s, convey to us [some] of
    having Marut-s' trait charm,
    you, O companions [and] coursers!



yā́bʰiḥ síndʰumávatʰa yā́bʰistū́rvatʰa yā́bʰirdaśasyátʰā krívim |
máyo no bʰūtotíbʰirmayobʰuvaḥ śivā́bʰirasacadviṣaḥ || 24||



24. yasr3fpi sindʰunmsa avatʰavp·A·2p«√av yasr3fpi tūrvatʰavp·A·2p«√turv  
     yasr3fpi daśasyatʰavp·A·2p«√daśasya kriviNmsa |
     mayasnnsn vayamr1mpd bʰūtavp·Ao2p«√bʰū ūtinfpi (mayasnns-bʰūjms)jmpv  
     śivājfpi (asacajms-dviṣnfs)jmpv 



24. With what you refresh Sindʰu, with what overpower,
    with what you render service to the flesh,
    with [those] benevolent means of helping, O hostile to not-associated ones,
    become for us a counterbalance, O becoming a counterbalance ones!



yátsíndʰau yádásiknyāṃ yátsamudréṣu marutaḥ subarhiṣaḥ |
yátpárvateṣu bʰeṣajám || 25||



25. yadr2nsn sindʰuNmsl yadr2nsn asiknīnfsl  
     yadr2nsn samudranmpl marutNmpv subarhiṣjmpv |
     yadr2nsn parvatanmpl bʰeṣajannsn 



25. What charm in Sindʰu, what in Asiknī,
    what in the seas, O well[-seated] on sacrificial grass Marut-s,
    what in the knotty ones,



víśvaṃ páśyanto bibʰṛtʰā tanū́ṣvā́ ténā no ádʰi vocata |
kṣamā́ rápo maruta ā́turasya na íṣkartā víhrutaṃ púnaḥ || 26||



26. viśvannsa paśyantjmpn bibʰṛtʰavp·A·2p«√bʰṛ tanūnfpl āp  
     tadr3nsi vayamr1mpd adʰip vocatavp·Ao2p«√vac |
     kṣamnfsi rapasnnsn marutNmpv āturajmsg vayamr1mpg  
     iṣkartavp·Ao2p«√iṣkṛ vihrutajnsa punara 



26. you, beholding all, carry among yourselves ---
    with that speak in our favor.
    By [providing firm] ground set back in order
    crooked infirmity of the suffering one of us!


1 manasaṃsi
2 manmabʰis
3 recruits
4 the principal desire
5 recruits
6 prob. Indra
7 ``of straight appearance'' see verse 7.
8 recruits
9 recruits
10 recruits
11 inner Marut-s'


Sūkta 8.21 

vayámu tvā́mapūrvya stʰūráṃ ná káccidbʰáranto'vasyávaḥ |
vā́je citráṃ havāmahe || 1||











úpa tvā kármannūtáye sá no yúvográścakrāma yó dʰṛṣát |
tvā́míddʰyavitā́raṃ vavṛmáhe sákʰāya indra sānasím || 2||











ā́ yāhīmá índavó'śvapate gópata úrvarāpate |
sómaṃ somapate piba || 3||











vayáṃ hí tvā bándʰumantamabandʰávo víprāsa indra yemimá |
yā́ te dʰā́māni vṛṣabʰa tébʰirā́ gahi víśvebʰiḥ sómapītaye || 4||











sī́dantaste váyo yatʰā góśrīte mádʰau madiré vivákṣaṇe |
abʰí tvā́mindra nonumaḥ || 5||











ácʰā ca tvainā́ námasā vádāmasi kíṃ múhuścidví dīdʰayaḥ |
sánti kā́māso harivo dadíṣṭváṃ smó vayáṃ sánti no dʰíyaḥ || 6||











nū́tnā ídindra te vayámūtī́ abʰūma nahí nū́ te adrivaḥ |
vidmā́ purā́ párīṇasaḥ || 7||











vidmā́ sakʰitvámutá śūra bʰojyàmā́ te tā́ vajrinnīmahe |
utó samasminnā́ śiśīhi no vaso vā́je suśipra gómati || 8||











yó na idámidaṃ purā́ prá vásya āninā́ya támu va stuṣe |
sákʰāya índramūtáye || 9||











háryaśvaṃ sátpatiṃ carṣaṇīsáhaṃ sá hí ṣmā yó ámandata |
ā́ tú naḥ sá vayati gávyamáśvyaṃ stotṛ́bʰyo magʰávā śatám || 10||











tváyā ha svidyujā́ vayáṃ práti śvasántaṃ vṛṣabʰa bruvīmahi |
saṃstʰé jánasya gómataḥ || 11||











jáyema kāré puruhūta kāríṇo'bʰí tiṣṭʰema dūḍʰyàḥ |
nṛ́bʰirvṛtráṃ hanyā́ma śūśuyā́ma cā́verindra prá ṇo dʰíyaḥ || 12||











abʰrātṛvyó anā́ tvámánāpirindra janúṣā sanā́dasi |
yudʰédāpitvámicʰase || 13||











nákī revántaṃ sakʰyā́ya vindase pī́yanti te surāśvàḥ |
yadā́ kṛṇóṣi nadanúṃ sámūhasyā́dítpitéva hūyase || 14||











mā́ te amājúro yatʰā mūrā́sa indra sakʰyé tvā́vataḥ |
ní ṣadāma sácā suté || 15||











mā́ te godatra nírarāma rā́dʰasa índra mā́ te gṛhāmahi |
dṛḷhā́ cidaryáḥ prá mṛśābʰyā́ bʰara ná te dāmā́na ādábʰe || 16||











índro vā gʰédíyanmagʰáṃ sárasvatī vā subʰágā dadírvásu |
tváṃ vā citra dāśúṣe || 17||











cítra ídrā́jā rājakā́ ídanyaké yaké sárasvatīmánu |
parjánya iva tatánaddʰí vṛṣṭyā́ sahásramayútā dádat || 18||












Sūkta 8.22 

ó tyámahva ā́ rátʰamadyā́ dáṃsiṣṭʰamūtáye |
yámaśvinā suhavā rudravartanī ā́ sūryā́yai tastʰátʰuḥ || 1||











pūrvāyúṣaṃ suhávaṃ puruspṛ́haṃ bʰujyúṃ vā́jeṣu pū́rvyam |
sacanā́vantaṃ sumatíbʰiḥ sobʰare vídveṣasamanehásam || 2||











ihá tyā́ purubʰū́tamā devā́ námobʰiraśvínā |
arvācīnā́ svávase karāmahe gántārā dāśúṣo gṛhám || 3||











yuvó rátʰasya pári cakrámīyata īrmā́nyádvāmiṣaṇyati |
asmā́m̐ ácʰā sumatírvāṃ śubʰaspatī ā́ dʰenúriva dʰāvatu || 4||











rátʰo yó vāṃ trivandʰuró híraṇyābʰīśuraśvinā |
pári dyā́vāpṛtʰivī́ bʰū́ṣati śrutásténa nāsatyā́ gatam || 5||











daśasyántā mánave pūrvyáṃ diví yávaṃ vṛ́keṇa karṣatʰaḥ |
tā́ vāmadyá sumatíbʰiḥ śubʰaspatī áśvinā prá stuvīmahi || 6||











úpa no vājinīvasū yātámṛtásya patʰíbʰiḥ |
yébʰistṛkṣíṃ vṛṣaṇā trāsadasyaváṃ mahé kṣatrā́ya jínvatʰaḥ || 7||











ayáṃ vāmádribʰiḥ sutáḥ sómo narā vṛṣaṇvasū |
ā́ yātaṃ sómapītaye píbataṃ dāśúṣo gṛhé || 8||











ā́ hí ruhátamaśvinā rátʰe kóśe hiraṇyáye vṛṣaṇvasū |
yuñjā́tʰāṃ pī́varīríṣaḥ || 9||











yā́bʰiḥ paktʰámávatʰo yā́bʰirádʰriguṃ yā́bʰirbabʰrúṃ víjoṣasam |
tā́bʰirno makṣū́ tū́yamaśvinā́ gataṃ bʰiṣajyátaṃ yádā́turam || 10||











yádádʰrigāvo ádʰrigū idā́ cidáhno aśvínā hávāmahe |
vayáṃ gīrbʰírvipanyávaḥ || 11||











tā́bʰirā́ yātaṃ vṛṣaṇópa me hávaṃ viśvápsuṃ viśvávāryam |
iṣā́ máṃhiṣṭʰā purubʰū́tamā narā yā́bʰiḥ kríviṃ vāvṛdʰústā́bʰirā́ gatam || 12||











tā́vidā́ cidáhānāṃ tā́vaśvínā vándamāna úpa bruve |
tā́ u námobʰirīmahe || 13||











tā́víddoṣā́ tā́ uṣási śubʰáspátī tā́ yā́manrudrávartanī |
mā́ no mártāya ripáve vājinīvasū paró rudrāváti kʰyatam || 14||











ā́ súgmyāya súgmyaṃ prātā́ rátʰenāśvínā vā sakṣáṇī |
huvé pitéva sóbʰarī || 15||











mánojavasā vṛṣaṇā madacyutā makṣuṃgamā́bʰirūtíbʰiḥ |
ārā́ttāccidbʰūtamasmé ávase pūrvī́bʰiḥ purubʰojasā || 16||











ā́ no áśvāvadaśvinā vartíryāsiṣṭaṃ madʰupātamā narā |
gómaddasrā híraṇyavat || 17||











suprāvargáṃ suvī́ryaṃ suṣṭʰú vā́ryamánādʰṛṣṭaṃ rakṣasvínā |
asmínnā́ vāmāyā́ne vājinīvasū víśvā vāmā́ni dʰīmahi || 18||












Sūkta 8.23 

ī́ḷiṣvā hí pratīvyàṃ yajasva jātávedasam |
cariṣṇúdʰūmamágṛbʰītaśociṣam || 1||











dāmā́naṃ viśvacarṣaṇe'gníṃ viśvamano girā́ |
utá stuṣe víṣpardʰaso rátʰānām || 2||











yéṣāmābādʰá ṛgmíya iṣáḥ pṛkṣáśca nigrábʰe |
upavídā váhnirvindate vásu || 3||











údasya śocírastʰāddīdiyúṣo vyàjáram |
tápurjambʰasya sudyúto gaṇaśríyaḥ || 4||











údu tiṣṭʰa svadʰvara stávāno devyā́ kṛpā́ |
abʰikʰyā́ bʰāsā́ bṛhatā́ śuśukvániḥ || 5||











ágne yāhí suśastíbʰirhavyā́ júhvāna ānuṣák |
yátʰā dūtó babʰū́tʰa havyavā́hanaḥ || 6||











agníṃ vaḥ pūrvyáṃ huve hótāraṃ carṣaṇīnā́m |
támayā́ vācā́ gṛṇe támu va stuṣe || 7||











yajñébʰirádbʰutakratuṃ yáṃ kṛpā́ sūdáyanta ít |
mitráṃ ná jáne súdʰitamṛtā́vani || 8||











ṛtā́vānamṛtāyavo yajñásya sā́dʰanaṃ girā́ |
úpo enaṃ jujuṣurnámasaspadé || 9||











ácʰā no áṅgirastamaṃ yajñā́so yantu saṃyátaḥ |
hótā yó ásti vikṣvā́ yaśástamaḥ || 10||











ágne táva tyé ajaréndʰānāso bṛhádbʰā́ḥ |
áśvā iva vṛ́ṣaṇastaviṣīyávaḥ || 11||











sá tváṃ na ūrjāṃ pate rayíṃ rāsva suvī́ryam |
prā́va nastoké tánaye samátsvā́ || 12||











yádvā́ u viśpátiḥ śitáḥ súprīto mánuṣo viśí |
víśvédagníḥ práti rákṣāṃsi sedʰati || 13||











śruṣṭyàgne návasya me stómasya vīra viśpate |
ní māyínastápuṣā rakṣáso daha || 14||











ná tásya māyáyā caná ripúrīśīta mártyaḥ |
yó agnáye dadā́śa havyádātibʰiḥ || 15||











vyàśvastvā vasuvídamukṣaṇyúraprīṇādṛ́ṣiḥ |
mahó rāyé támu tvā sámidʰīmahi || 16||











uśánā kāvyástvā ní hótāramasādayat |
āyajíṃ tvā mánave jātávedasam || 17||











víśve hí tvā sajóṣaso devā́so dūtámákrata |
śruṣṭī́ deva pratʰamó yajñíyo bʰuvaḥ || 18||











imáṃ gʰā vīró amṛ́taṃ dūtáṃ kṛṇvīta mártyaḥ |
pāvakáṃ kṛṣṇávartaniṃ víhāyasam || 19||











táṃ huvema yatásrucaḥ subʰā́saṃ śukráśociṣam |
viśā́magnímajáraṃ pratnámī́ḍyam || 20||











yó asmai havyádātibʰirā́hutiṃ mártó'vidʰat |
bʰū́ri póṣaṃ sá dʰatte vīrávadyáśaḥ || 21||











pratʰamáṃ jātávedasamagníṃ yajñéṣu pūrvyám |
práti srúgeti námasā havíṣmatī || 22||











ā́bʰirvidʰemāgnáye jyéṣṭʰābʰirvyaśvavát |
máṃhiṣṭʰābʰirmatíbʰiḥ śukráśociṣe || 23||











nūnámarca víhāyase stómebʰi stʰūrayūpavát |
ṛ́ṣe vaiyaśva dámyāyāgnáye || 24||











átitʰiṃ mā́nuṣāṇāṃ sūnúṃ vánaspátīnām |
víprā agnímávase pratnámīḷate || 25||











mahó víśvām̐ abʰí ṣatò'bʰí havyā́ni mā́nuṣā |
ágne ní ṣatsi námasā́dʰi barhíṣi || 26||











váṃsvā no vā́ryā purú váṃsva rāyáḥ puruspṛ́haḥ |
suvī́ryasya prajā́vato yáśasvataḥ || 27||











tváṃ varo suṣā́mṇé'gne jánāya codaya |
sádā vaso rātíṃ yaviṣṭʰa śáśvate || 28||











tváṃ hí supratū́rási tváṃ no gómatīríṣaḥ |
mahó rāyáḥ sātímagne ápā vṛdʰi || 29||











ágne tváṃ yaśā́ asyā́ mitrā́váruṇā vaha |
ṛtā́vānā samrā́jā pūtádakṣasā || 30||












Sūkta 8.24 

sákʰāya ā́ śiṣāmahi bráhméndrāya vajríṇe |
stuṣá ū ṣú vo nṛ́tamāya dʰṛṣṇáve || 1||











śávasā hyási śrutó vṛtrahátyena vṛtrahā́ |
magʰaírmagʰóno áti śūra dāśasi || 2||











sá na stávāna ā́ bʰara rayíṃ citráśravastamam |
nireké cidyó harivo vásurdadíḥ || 3||











ā́ nirekámutá priyámíndra dárṣi jánānām |
dʰṛṣatā́ dʰṛṣṇo stávamāna ā́ bʰara || 4||











ná te savyáṃ ná dákṣiṇaṃ hástaṃ varanta āmúraḥ |
ná paribā́dʰo harivo gáviṣṭiṣu || 5||











ā́ tvā góbʰiriva vrajáṃ gīrbʰírṛṇomyadrivaḥ |
ā́ smā kā́maṃ jaritúrā́ mánaḥ pṛṇa || 6||











víśvāni viśvámanaso dʰiyā́ no vṛtrahantama |
úgra praṇetarádʰi ṣū́ vaso gahi || 7||











vayáṃ te asyá vṛtrahanvidyā́ma śūra návyasaḥ |
váso spārhásya puruhūta rā́dʰasaḥ || 8||











índra yátʰā hyásti té'parītaṃ nṛto śávaḥ |
ámṛktā rātíḥ puruhūta dāśúṣe || 9||











ā́ vṛṣasva mahāmaha mahé nṛtama rā́dʰase |
dṛḷháściddṛhya magʰavanmagʰáttaye || 10||











nū́ anyátrā cidadrivastvánno jagmurāśásaḥ |
mágʰavañcʰagdʰí táva tánna ūtíbʰiḥ || 11||











nahyàṅgá nṛto tvádanyáṃ vindā́mi rā́dʰase |
rāyé dyumnā́ya śávase ca girvaṇaḥ || 12||











éndumíndrāya siñcata píbāti somyáṃ mádʰu |
prá rā́dʰasā codayāte mahitvanā́ || 13||











úpo hárīṇāṃ pátiṃ dákṣaṃ pṛñcántamabravam |
nūnáṃ śrudʰi stuvató aśvyásya || 14||











nahyàṅgá purā́ caná jajñé vīrátarastvát |
nákī rāyā́ naívátʰā ná bʰandánā || 15||











édu mádʰvo madíntaraṃ siñcá vādʰvaryo ándʰasaḥ |
evā́ hí vīrá stávate sadā́vṛdʰaḥ || 16||











índra stʰātarharīṇāṃ nákiṣṭe pūrvyástutim |
údānaṃśa śávasā ná bʰandánā || 17||











táṃ vo vā́jānāṃ pátimáhūmahi śravasyávaḥ |
áprāyubʰiryajñébʰirvāvṛdʰényam || 18||











éto nvíndraṃ stávāma sákʰāya stómyaṃ náram |
kṛṣṭī́ryó víśvā abʰyástyéka ít || 19||











ágorudʰāya gavíṣe dyukṣā́ya dásmyaṃ vácaḥ |
gʰṛtā́tsvā́dīyo mádʰunaśca vocata || 20||











yásyā́mitāni vīryā̀ ná rā́dʰaḥ páryetave |
jyótirná víśvamabʰyásti dákṣiṇā || 21||











stuhī́ndraṃ vyaśvavádánūrmiṃ vājínaṃ yámam |
aryó gáyaṃ máṃhamānaṃ ví dāśúṣe || 22||











evā́ nūnámúpa stuhi vaíyaśva daśamáṃ návam |
súvidvāṃsaṃ carkṛ́tyaṃ caráṇīnām || 23||











véttʰā hí nírṛtīnāṃ vájrahasta parivṛ́jam |
áharahaḥ śundʰyúḥ paripádāmiva || 24||











tádindrā́va ā́ bʰara yénā daṃsiṣṭʰa kṛ́tvane |
dvitā́ kútsāya śiśnatʰo ní codaya || 25||











támu tvā nūnámīmahe návyaṃ daṃsiṣṭʰa sányase |
sá tváṃ no víśvā abʰímātīḥ sakṣáṇiḥ || 26||











yá ṛ́kṣādáṃhaso mucádyó vā́ryātsaptá síndʰuṣu |
vádʰardāsásya tuvinṛmṇa nīnamaḥ || 27||











yátʰā varo suṣā́mṇe saníbʰya ā́vaho rayím |
vyàśvebʰyaḥ subʰage vājinīvati || 28||











ā́ nāryásya dákṣiṇā vyàśvām̐ etu somínaḥ |
stʰūráṃ ca rā́dʰaḥ śatávatsahásravat || 29||











yáttvā pṛcʰā́dījānáḥ kuhayā́ kuhayākṛte |
eṣó ápaśrito való gomatī́máva tiṣṭʰati || 30||












Sūkta 8.25 

tā́ vāṃ víśvasya gopā́ devā́ devéṣu yajñíyā |
ṛtā́vānā yajase pūtádakṣasā || 1||











mitrā́ tánā ná ratʰyā̀ váruṇo yáśca sukrátuḥ |
sanā́tsujātā́ tánayā dʰṛtávratā || 2||











tā́ mātā́ viśvávedasāsuryā̀ya prámahasā |
mahī́ jajānā́ditirṛtā́varī || 3||











mahā́ntā mitrā́váruṇā samrā́jā devā́vásurā |
ṛtā́vānāvṛtámā́ gʰoṣato bṛhát || 4||











nápātā śávaso maháḥ sūnū́ dákṣasya sukrátū |
sṛprádānū iṣó vā́stvádʰi kṣitaḥ || 5||











sáṃ yā́ dā́nūni yemátʰurdivyā́ḥ pā́rtʰivīríṣaḥ |
nábʰasvatīrā́ vāṃ carantu vṛṣṭáyaḥ || 6||











ádʰi yā́ bṛható divò'bʰí yūtʰéva páśyataḥ |
ṛtā́vānā samrā́jā námase hitā́ || 7||











ṛtā́vānā ní ṣedatuḥ sā́mrājyāya sukrátū |
dʰṛtávratā kṣatríyā kṣatrámāśatuḥ || 8||











akṣṇáścidgātuvíttarānulbaṇéna cákṣasā |
ní cinmiṣántā nicirā́ ní cikyatuḥ || 9||











utá no devyáditiruruṣyátāṃ nā́satyā |
uruṣyántu marúto vṛddʰáśavasaḥ || 10||











té no nāvámuruṣyata dívā náktaṃ sudānavaḥ |
áriṣyanto ní pāyúbʰiḥ sacemahi || 11||











ágʰnate víṣṇave vayámáriṣyantaḥ sudā́nave |
śrudʰí svayāvansindʰo pūrvácittaye || 12||











tádvā́ryaṃ vṛṇīmahe váriṣṭʰaṃ gopayátyam |
mitró yátpā́nti váruṇo yádaryamā́ || 13||











utá naḥ síndʰurapā́ṃ tánmarútastádaśvínā |
índro víṣṇurmīḍʰvā́ṃsaḥ sajóṣasaḥ || 14||











té hí ṣmā vanúṣo náro'bʰímātiṃ káyasya cit |
tigmáṃ ná kṣódaḥ pratigʰnánti bʰū́rṇayaḥ || 15||











ayáméka ittʰā́ purū́rú caṣṭe ví viśpátiḥ |
tásya vratā́nyánu vaścarāmasi || 16||











ánu pū́rvāṇyokyā̀ sāmrājyásya saścima |
mitrásya vratā́ váruṇasya dīrgʰaśrút || 17||











pári yó raśmínā divó'ntānmamé pṛtʰivyā́ḥ |
ubʰé ā́ paprau ródasī mahitvā́ || 18||











údu ṣyá śaraṇé divó jyótirayaṃsta sū́ryaḥ |
agnírná śukráḥ samidʰāná ā́hutaḥ || 19||











váco dīrgʰáprasadmanī́śe vā́jasya gómataḥ |
ī́śe hí pitvò'viṣásya dāváne || 20||











tátsū́ryaṃ ródasī ubʰé doṣā́ vástorúpa bruve |
bʰojéṣvasmā́m̐ abʰyúccarā sádā || 21||











ṛjrámukṣaṇyā́yane rajatáṃ hárayāṇe |
rátʰaṃ yuktámasanāma suṣā́maṇi || 22||











tā́ me áśvyānāṃ hárīṇāṃ nitóśanā |
utó nú kṛ́tvyānāṃ nṛvā́hasā || 23||











smádabʰīśū káśāvantā víprā náviṣṭʰayā matī́ |
mahó vājínāvárvantā sácāsanam || 24||












Sūkta 8.26 

yuvóru ṣū́ rátʰaṃ huve sadʰástutyāya sūríṣu |
átūrtadakṣā vṛṣaṇā vṛṣaṇvasū || 1||











yuváṃ varo suṣā́mṇe mahé táne nāsatyā |
ávobʰiryātʰo vṛṣaṇā vṛṣaṇvasū || 2||











tā́ vāmadyá havāmahe havyébʰirvājinīvasū |
pūrvī́riṣá iṣáyantāváti kṣapáḥ || 3||











ā́ vāṃ vā́hiṣṭʰo aśvinā rátʰo yātu śrutó narā |
úpa stómānturásya darśatʰaḥ śriyé || 4||











juhurāṇā́ cidaśvinā́ manyetʰāṃ vṛṣaṇvasū |
yuváṃ hí rudrā párṣatʰo áti dvíṣaḥ || 5||











dasrā́ hí víśvamānuṣáṅmakṣū́bʰiḥ paridī́yatʰaḥ |
dʰiyaṃjinvā́ mádʰuvarṇā śubʰáspátī || 6||











úpa no yātamaśvinā rāyā́ viśvapúṣā sahá |
magʰávānā suvī́rāvánapacyutā || 7||











ā́ me asyá pratīvyàmíndranāsatyā gatam |
devā́ devébʰiradyá sacánastamā || 8||











vayáṃ hí vāṃ hávāmaha ukṣaṇyánto vyaśvavát |
sumatíbʰirúpa viprāvihā́ gatam || 9||











aśvínā svṛ̀ṣe stuhi kuvítte śrávato hávam |
nédīyasaḥ kūḷayātaḥ paṇī́m̐rutá || 10||











vaiyaśvásya śrutaṃ narotó me asyá vedatʰaḥ |
sajóṣasā váruṇo mitró aryamā́ || 11||











yuvā́dattasya dʰiṣṇyā yuvā́nītasya sūríbʰiḥ |
áharaharvṛṣaṇa máhyaṃ śikṣatam || 12||











yó vāṃ yajñébʰirā́vṛtó'dʰivastrā vadʰū́riva |
saparyántā śubʰé cakrāte aśvínā || 13||











yó vāmuruvyácastamaṃ cíketati nṛpā́yyam |
vartíraśvinā pári yātamasmayū́ || 14||











asmábʰyaṃ sú vṛṣaṇvasū yātáṃ vartírnṛpā́yyam |
viṣudrúheva yajñámūhatʰurgirā́ || 15||











vā́hiṣṭʰo vāṃ hávānāṃ stómo dūtó huvannarā |
yuvā́bʰyāṃ bʰūtvaśvinā || 16||











yádadó divó arṇavá iṣó vā mádatʰo gṛhé |
śrutámínme amartyā || 17||











utá syā́ śvetayā́varī vā́hiṣṭʰā vāṃ nadī́nām |
síndʰurhíraṇyavartaniḥ || 18||











smádetáyā sukīrtyā́śvinā śvetáyā dʰiyā́ |
váhetʰe śubʰrayāvānā || 19||











yukṣvā́ hí tváṃ ratʰāsáhā yuvásva póṣyā vaso |
ā́nno vāyo mádʰu pibāsmā́kaṃ sávanā́ gahi || 20||











táva vāyavṛtaspate tváṣṭurjāmātaradbʰuta |
ávāṃsyā́ vṛṇīmahe || 21||











tváṣṭurjā́mātaraṃ vayámī́śānaṃ rāyá īmahe |
sutā́vanto vāyúṃ dyumnā́ jánāsaḥ || 22||











vā́yo yāhí śivā́ divó váhasvā sú sváśvyam |
váhasva maháḥ pṛtʰupákṣasā rátʰe || 23||











tvā́ṃ hí supsárastamaṃ nṛṣádaneṣu hūmáhe |
grā́vāṇaṃ nā́śvapṛṣṭʰaṃ maṃhánā || 24||











sá tváṃ no deva mánasā vā́yo mandānó agriyáḥ |
kṛdʰí vā́jām̐ apó dʰíyaḥ || 25||












Sūkta 8.27 

agníruktʰé puróhito grā́vāṇo barhíradʰvaré |
ṛcā́ yāmi marúto bráhmaṇaspátiṃ devā́m̐ ávo váreṇyam || 1||



1.  agniNmsn uktʰannsl (purasa-hitajms)jmsn  
    grāvannmpn barhisnnsn adʰvaranmsl |
    ṛcnfsi yāmivp·A·1s«√yā marutNmpa brahmannnsg patinmsa  
    devanmpa avasnnsn vareṇyajnsn 



1.  In a recited verse Agni [is] placed in front,
    singers, sacrificial grass --- at proceeding on its way [sacrifice].
    With stanza I approach Marut-s, the master of sacred formula,
    deva-s --- the assistance to be chosen.



ā́ paśúṃ gāsi pṛtʰivī́ṃ vánaspátīnuṣā́sā náktamóṣadʰīḥ |
víśve ca no vasavo viśvavedaso dʰīnā́ṃ bʰūta prāvitā́raḥ || 2||



2.  āp paśunmsa gāsivp·UE1s«√gai pṛtʰivīnfsa vanaspatinmpa  
    uṣasnfsi naktama (oṣanms-dʰijfs)nfpa |
    viśvajmpn cac vayamr1mpd vasujmpv (viśvanns-vedasnns)jmpv  
    dʰīnfpg bʰūtavp·Ao2p«√bʰū prāvitṛnmpn 



2.  I shall sing through dawn [and] night
    to the beasts, to the Earth, to big trees, to herbs,
    and may all, O beneficial ones, O known to everyone,
    become for us patrons of visions!



prá sū́ na etvadʰvarò'gnā́ devéṣu pūrvyáḥ |
ādityéṣu prá váruṇe dʰṛtávrate marútsu viśvábʰānuṣu || 3||



3.  prap sup vayamr1mpg etuvp·Ao3s«√i adʰvaranmsn  
    agniNmsl devanmpl pūrvyajmsn |
    ādityaNmpl prap varuṇaNmsl (dʰṛtajns-vratanns)jmsl  
    marutNmpl (viśvanns-bʰānunms)jmpl 



3.  May our proceeding on its way [sacrifice], [being] ancient,
    go forth rightly to Agni among deva-s, among Āditya-s,
    forth to Varuṇa whose realm is maintained,
    to appearing to everyone Marut-s.



víśve hí ṣmā mánave viśvávedaso bʰúvanvṛdʰé riśā́dasaḥ |
áriṣṭebʰiḥ pāyúbʰirviśvavedaso yántā no'vṛkáṃ cʰardíḥ || 4||



4.  viśvajmsn hic smac manunmsd (viśvanns-vedasnns)jmpn  
    bʰuvanvp·AE3p«√bʰū vṛdʰev···D··«√vṛdʰ (riśanms-adasnns)jmpn |
    ariṣṭajmpi pāyunmpi (viśvanns-vedasnns)jmpv  
    yantavp·Ao2p«√yam vayamr1mpd avṛkajnsa cʰardisnnsa 



4.  Since all [of you], known to everyone, 
    for an intelligent man shall become devouring gaps¹ in order to strengthen [him],
    by means of undamaged guards, O known to everyone,
    do stretch for us non-tearing fence.



ā́ no adyá sámanaso gántā víśve sajóṣasaḥ |
ṛcā́ girā́ máruto dévyádite sádane pástye mahi || 5||



5.  āp vayamr1mpa adyaa samanasjmpn  
    gantāvp·Ao2p«√gam viśvajmpn sajoṣasjmpn |
    ṛcnfsi girnfsi marutNmpv devīnfsv aditiNfsv  
    sadanannsl pastyāNfsv mahījfsv 



5.  Come to us today through stanza, through song
    being of the same mind, all acting in harmony with each other,
    O Marut-s, O devī Aditi,
    to [this] seat, O mighty Pastyā!



abʰí priyā́ maruto yā́ vo áśvyā havyā́ mitra prayātʰána |
ā́ barhíríndro váruṇasturā́ nára ādityā́saḥ sadantu naḥ || 6||



6.  abʰip priyajnpa marutNmpv yadr3mpa tvamr2mpg  
    aśvyajnpa havyajnpa mitraNmsv prayātʰanavp·A·2p«pra~√yā |
    āp barhisnnsa indraNmsn varuṇaNmsn turajmpn nṛnmpn  
    ādityaNmpn sadantuvp·Ao3p«√sad vayamr1mpg 



6.  Towards those that dear to you, O Marut-s,
    consisting of horses² oblations, O Mitra, you repair.
    May Indra, Varuṇa, pressing forward men,
    Āditya-s, sit on our sacrificial grass!



vayáṃ vo vṛktábarhiṣo hitáprayasa ānuṣák |
sutásomāso varuṇa havāmahe manuṣvádiddʰā́gnayaḥ || 7||



7.  vayamr1mpn tvamr2mpa (vṛktajns-barhisnns)jmpa  
    (hitajns-prayasnns)jmpa ānuṣaka |
    (sutajms-somanms)jmpn varuṇaNmsv havāmaheva·A·1p«√hū  
    manuṣvata (iddʰajms-agninms)jmpn 



7.  We call you, whose ritual grass has been twisted,
    whose pleasure is arranged, one after another ---
    [we,] having pressed Soma, O Varuṇa,
    having kindled the fire --- as is men's custom.



ā́ prá yāta máruto víṣṇo áśvinā pū́ṣanmā́kīnayā dʰiyā́ |
índra ā́ yātu pratʰamáḥ saniṣyúbʰirvṛ́ṣā yó vṛtrahā́ gṛṇé || 8||



8.  āp prap yātavp·Ao2p«√yā marutNmpv viṣṇuNmsv aśvinNmdv  
    pūṣanNmsv mākīnājfsi dʰīnfsi |
    indraNmsn āp yātuvp·Ao3s«√yā pratʰamajmsn saniṣyujmpi  
    vṛṣannmsn yasr3msn (vṛtraNns-hanjms)nmsn gṛṇevp·A·3s«√gṝ 



8.  Journey here, O Marut-s, Viṣṇu, Aśvin-s,
    O Pūṣan, by means of my vision!
    May Indra travel here first with them who are eager for booty,
    the bull who is extolled as the one who slays vṛtra-s.



ví no devāso adruhó'cʰidraṃ śárma yacʰata |
ná yáddūrā́dvasavo nū́ cidántito várūtʰamādadʰárṣati || 9||



9.  vip vayamr1mpd devanmpv adruhjmpn  
    accʰidrajnsa śarmannnsa yaccʰatavp·Ao2s«√yam |
    nac yadnnsa dūrāta vasujmpv nuc cidc antitasa  
    varūtʰannsa ādadʰarṣativp·A·3s«ā~√dʰṛṣ 



9.  Spread out for us, O deva-s, being free from malice,
    shelter that is free from flaws, 
    a secure abode which no one would dare to attack ---
    not from afar, O beneficial ones, nor from close-by.
------



ásti hí vaḥ sajātyàṃ riśādaso dévāso ástyā́pyam |
prá ṇaḥ pū́rvasmai suvitā́ya vocata makṣū́ sumnā́ya návyase || 10||



10. astivp·A·3s«√as hic tvamr2mpd sajātyajmsa (riśanms-adasnns)jmpv  
     devanmpn astivp·A·3s«√as āpyannsn |
     prap vayamr1mpa pūrvajnsd suvitannsd vocatavp·Ao2p«√vac  
     makṣua sumnannsd navyasea 



10. Since there is a brotherhood for your sake, O devouring gaps,
    there is an alliance, O deva-s,
    commend us for an easy initial passage,
    [and,] promptly, for a new blessing, 



idā́ hí va úpastutimidā́ vāmásya bʰaktáye |
úpa vo viśvavedaso namasyúrā́m̐ ásṛkṣyányāmiva || 11||



11. idāa hic tvamr2mpd upastutinfsa  
     idāa vāmannsg bʰaktinfsd |
     upap tvamr2mpa (viśvanns-vedasnns)jmpv namasyujmsn āp  
     asṛkṣiva·U·1s«√sṛj anyājfsa ivac 



11. because today I, doing homage,
    poured out like an inexhaustible [river its waters]
    a praise for your³ sake, today --- for a share wealth ---
    towards you, O known to everyone!
------



údu ṣyá vaḥ savitā́ supraṇītayó'stʰādūrdʰvó váreṇyaḥ |
ní dvipā́daścátuṣpādo artʰínó'viśranpatayiṣṇávaḥ || 12||



12. udp uc syasr2msn tvamr2mpg savitṛnmsn supranītijmpv  
     astʰātvp·U·3s«√stʰā ūrdʰvajmsn vareṇyajmsn |
     nip (dviu-pādjns)jmpn (caturu-pādjns)jmpn artʰinjmpn  
     aviśranva·U·3p«√viś patayiṣṇujmpn 



12. That your, O following good guidance [worshipers],
    impeller⁴ tending upwards, to be wished for, took position above.
    Down [there] two-footed, four-footed of him who has a purpose
    settled, [they,] liable to fall.



deváṃdevaṃ vó'vase deváṃdevamabʰíṣṭaye |
deváṃdevaṃ huvema vā́jasātaye gṛṇánto devyā́ dʰiyā́ || 13||



13. (devanmsa-devanmsa)a tvamr2mpd avasnnsd  
     (devanmsa-devanmsa)a abʰiṣṭinfsd |
     (devanmsa-devanmsa)a huvemavp·Ai1p«√hū (vājanms-sātinfs)nfsd  
     gṛṇanttp·Ampn«√gṝ devyannpa dʰīnfsi 



13. We, extolling divine powers with a visualization,
    can summon deva-after-deva to protect [you],
    deva-after-deva to assist you⁵,
    deva-after-deva to obtain the rush of vigour.



devā́so hí ṣmā mánave sámanyavo víśve sākáṃ sárātayaḥ |
té no adyá té aparáṃ tucé tú no bʰávantu varivovídaḥ || 14||



14. devanmpn hic smac manunmsd samanyujmpn  
     viśvajmpn sākama sarātijmpn |
     tasr3mpn vayamr1mpd adyaa tasr3mpn aparama tuc tuc vayamr1mpg  
     bʰavantuvp·Ao3p«√bʰū (varivasnns-vidjms)jmpn 



14. Since deva-s [are] impassioned for the sake of an intelligent man,
    all together have willingness to give,
    may they find for us now,
    [and] in future [may] they [find] for our offsprings mental space.
------



prá vaḥ śaṃsāmyadruhaḥ saṃstʰá úpastutīnām |
ná táṃ dʰūrtírvaruṇa mitra mártyaṃ yó vo dʰā́mabʰyó'vidʰat || 15||



15. prap tvamr2mpa śaṃsāmivp·A·1s«√śaṃs adruhjmpv  
     saṃstʰanmsl upastutinfpg |
     nac tasr3msa dʰūrtinfsn varuṇaNmsv mitraNmsv martyajmsa  
     yasr3msn tvamr2mpa dʰāmannnpi avidʰatvp·Aa3s«√vidʰ 



15. I foretell [this] of you, O free from malice ones,
    midst the praises:
    no harm [shall befall] that mortal, O Varuṇa, O Mitra,
    who worshiped you with the [seven] abodes. 



prá sá kṣáyaṃ tirate ví mahī́ríṣo yó vo várāya dā́śati |
prá prajā́bʰirjāyate dʰármaṇaspáryáriṣṭaḥ sárva edʰate || 16||



16. prap tasr3msn kṣayanmsa tirateva·A·3s«√tṝ vip mahījfpa iṣnfpa  
     yasr3msn tvamr2mpg varanmsd dāśativp·A·3s«√dāś |
     prap prajānfpi jāyateva·A·3s«√jan dʰarmannnsb parip |
     ariṣṭajmsn sarvajmsn edʰateva·A·3s«√edʰ 



16. He crosses over to the abode who between potent libations
    worships your object of choice.
    Through offsprings he is born according to customs.
    Uninjured, whole he thrives. 



ṛté sá vindate yudʰáḥ sugébʰiryātyádʰvanaḥ |
aryamā́ mitró váruṇaḥ sárātayo yáṃ trā́yante sajóṣasaḥ || 17||



17. ṛtannsl tasr3msn vindateva·A·3s«√vid yudʰnfsg  
     sugannpi yātivp·A·3s«√yā adʰvannmpa |
     aryamanNmsn mitraNmsn varuṇaNmsn sarātijmpn  
     yasr3msa trāyanteva·A·3p«√trai sajoṣasjmpn 



17. Whom willing to give Aryaman, Mitra, Varuṇa
    protect in accord with each other ---
    in harmony he partakes of combat,
    by easy trails he comes to leading to the goal roads.



ájre cidasmai kṛṇutʰā nyáñcanaṃ durgé cidā́ susaraṇám |
eṣā́ cidasmādaśániḥ paró nú sā́sredʰantī ví naśyatu || 18||



18. ajranmsl cidc ayamr3msd kṛṇutʰavp·A·2p«√kṛ nyañcanannsa  
     durgajnsl cidc āp susaraṇajnsa |
     etasr3fsn cidc ayamr3msd aśaninfsn parasa nuc tasr3fsn  
     asredʰantījfsn vip naśyatuvp·Ao3s«√naś 



18. Even on a plain you create for such one a hiding place, 
    in an impassable [spot] an egress.
    May even this unerring flash of lightning
    [that is] still in the future, discharge for him.



yádadyá sū́rya udyatí príyakṣatrā ṛtáṃ dadʰá |
yánnimrúci prabúdʰi viśvavedaso yádvā madʰyáṃdine diváḥ || 19||



19. yadc adyaa sūryanmsn udyatnmsl  
     (priyajns-kṣatranns)jmpv ṛtannsa dadʰavp·I·2p«√dʰā |
     yadc nimrucnfsn prabudʰjmsl (viśvanns-vedasnns)jmpv  
     yadcc madʰyandinanmsl dyunmsg 



19. When today, the sun at rising, 
    O ruling-in-way-that-gladdens ones,
    you have effected coherence;
    when at setting down, or when at the midday in a wakeful one, O known to everyone,



yádvābʰipitvé asurā ṛtáṃ yaté cʰardíryemá ví dāśúṣe |
vayáṃ tádvo vasavo viśvavedasa úpa stʰeyāma mádʰya ā́ || 20||



20. yadcc abʰipitvannsl asuranmpv ṛtannsa  
     yattp·Amsd«√i cʰardisnnsa yemavp·I·2p«√yam vip dāśvaṅstp·Imsd«√dāś |
     vayamr1msn tadc tvamr2mpa vasunmpv (viśvanns-vedasnns)jmpv  
     upac stʰeyāmavp·Ui1p«√stʰā madʰyanmsl āp 



20. or when at the nightfall, O asura-s,
    you have extended the fence 
    for the sake of a worshiper who moves towards ṛta,
    then we could, O beneficial, known to everyone,
    to expose ourselves to you in the in-between [state]⁶.



yádadyá sū́ra údite yánmadʰyáṃdina ātúci |
vāmáṃ dʰattʰá mánave viśvavedaso júhvānāya prácetase || 21||



21. yadr3nsa adyaa sūranmsl uditajmsl  
     yadr2nsa madʰyandinanmsl ātucnfsl |
     vāmannsa dʰattʰavp·A·2p«√dʰā manunmsd (viśvanns-vedasnns)jmpv  
     juhvānata·Amsd«√ju pracetasnmsd 



21. What wealth today at risen up sun,
    what at midday, at growing dusk
    you, O known to everyone,
    effect for an intelligent, making oblations, foresighted [man],



vayáṃ tádvaḥ samrāja ā́ vṛṇīmahe putró ná bahupā́yyam |
aśyā́ma tádādityā júhvato havíryéna vásyo'náśāmahai || 22||



22. vayamr1msn tadr3nsa tvamr2mpg samrājjmpv āp vṛṇīmaheva·A·1p«√vṛ  
     putranmsn nac bahupāyyannsa |
     aśyāmavp·Ai1p«√aś tadr3nsa ādityaNmpv juhvatjmpn havisnnsa  
     yadr3nsi vasyasjnsa anaśāmahaivp·Ae1p«√aś 



22. that your [gift] we prefer, O sovereigns,
    like a child [prefers] that which is to be drunk much;
    we, pouring an oblation, can obtain that, O Āditya-s,
    with which we would gain what is better.


1 areas of very low self-esteem; lack of particular skills
2 =rhythms
3 worshipers
4 Soma
5 worshipers
6 the state between sleep and wakefulness


Sūkta 8.28 

yé triṃśáti tráyasparó devā́so barhírā́sadan |
vidánnáha dvitā́sanan || 1||











váruṇo mitró aryamā́ smádrātiṣāco agnáyaḥ |
pátnīvanto váṣaṭkṛtāḥ || 2||











té no gopā́ apācyā́stá údaktá ittʰā́ nyak |
purástātsárvayā viśā́ || 3||











yátʰā váśanti devā́státʰédasattádeṣāṃ nákirā́ minat |
árāvā caná mártyaḥ || 4||











saptānā́ṃ saptá ṛṣṭáyaḥ saptá dyumnā́nyeṣām |
saptó ádʰi śríyo dʰire || 5||












Sūkta 8.29 

babʰrúréko víṣuṇaḥ sūnáro yúvāñjyàṅkte hiraṇyáyam || 1||











yóniméka ā́ sasāda dyótano'ntárdevéṣu médʰiraḥ || 2||











vā́śīméko bibʰarti hásta āyasī́mantárdevéṣu nídʰruviḥ || 3||











vájraméko bibʰarti hásta ā́hitaṃ téna vṛtrā́ṇi jigʰnate || 4||











tigmáméko bibʰarti hásta ā́yudʰaṃ śúcirugró jálāṣabʰeṣajaḥ || 5||











patʰá ékaḥ pīpāya táskaro yatʰām̐ eṣá veda nidʰīnā́m || 6||











trī́ṇyéka urugāyó ví cakrame yátra devā́so mádanti || 7||











víbʰirdvā́ carata ékayā sahá prá pravāséva vasataḥ || 8||











sádo dvā́ cakrāte upamā́ diví samrā́jā sarpírāsutī || 9||











árcanta éke máhi sā́ma manvata téna sū́ryamarocayan || 10||












Sūkta 8.30 

nahí vo ástyarbʰakó dévāso ná kumārakáḥ |
víśve satómahānta ít || 1||











íti stutā́so asatʰā riśādaso yé stʰá tráyaśca triṃśácca |
mánordevā yajñiyāsaḥ || 2||











té nastrādʰvaṃ tè'vata tá u no ádʰi vocata |
mā́ naḥ patʰáḥ pítryānmānavā́dádʰi dūráṃ naiṣṭa parāvátaḥ || 3||











yé devāsa ihá stʰána víśve vaiśvānarā́ utá |
asmábʰyaṃ śárma saprátʰo gávé'śvāya yacʰata || 4||












Sūkta 8.31 

yó yájāti yájāta ítsunávacca pácāti ca |
brahmédíndrasya cākanat || 1||











puroḷā́śaṃ yó asmai sómaṃ rárata āśíram |
pā́díttáṃ śakró áṃhasaḥ || 2||











tásya dyumā́m̐ asadrátʰo devájūtaḥ sá śūśuvat |
víśvā vanvánnamitríyā || 3||











ásya prajā́vatī gṛhé'saścantī divédive |
íḷā dʰenumátī duhe || 4||











yā́ dámpatī sámanasā sunutá ā́ ca dʰā́vataḥ |
dévāso nítyayāśírā || 5||











práti prāśavyā̀m̐ itaḥ samyáñcā barhírāśāte |
ná tā́ vā́jeṣu vāyataḥ || 6||











ná devā́nāmápi hnutaḥ sumatíṃ ná jugukṣataḥ |
śrávo bṛhádvivāsataḥ || 7||











putríṇā tā́ kumāríṇā víśvamā́yurvyàśnutaḥ |
ubʰā́ híraṇyapeśasā || 8||











vītíhotrā kṛtádvasū daśasyántāmṛ́tāya kám |
sámū́dʰo romaśáṃ hato devéṣu kṛṇuto dúvaḥ || 9||











ā́ śárma párvatānāṃ vṛṇīmáhe nadī́nām |
ā́ víṣṇoḥ sacābʰúvaḥ || 10||











aítu pūṣā́ rayírbʰágaḥ svastí sarvadʰā́tamaḥ |
urúrádʰvā svastáye || 11||











arámatiranarváṇo víśvo devásya mánasā |
ādityā́nāmanehá ít || 12||











yátʰā no mitró aryamā́ váruṇaḥ sánti gopā́ḥ |
sugā́ ṛtásya pántʰāḥ || 13||











agníṃ vaḥ pūrvyáṃ girā́ devámīḷe vásūnām |
saparyántaḥ purupriyáṃ mitráṃ ná kṣetrasā́dʰasam || 14||











makṣū́ devávato rátʰaḥ śū́ro vā pṛtsú kā́su cit |
devā́nāṃ yá ínmáno yájamāna íyakṣatyabʰī́dáyajvano bʰuvat || 15||











ná yajamāna riṣyasi ná sunvāna ná devayo |
devā́nāṃ yá ínmáno yájamāna íyakṣatyabʰī́dáyajvano bʰuvat || 16||











nákiṣṭáṃ kármaṇā naśanná prá yoṣanná yoṣati |
devā́nāṃ yá ínmáno yájamāna íyakṣatyabʰī́dáyajvano bʰuvat || 17||











ásadátra suvī́ryamutá tyádāśváśvyam |
devā́nāṃ yá ínmáno yájamāna íyakṣatyabʰī́dáyajvano bʰuvat || 18||












Sūkta 8.32 

prá kṛtā́nyṛjīṣíṇaḥ káṇvā índrasya gā́tʰayā |
máde sómasya vocata || 1||











yáḥ sṛ́bindamánarśaniṃ pípruṃ dāsámahīśúvam |
vádʰīdugró riṇánnapáḥ || 2||











nyárbudasya viṣṭápaṃ varṣmā́ṇaṃ bṛhatástira |
kṛṣé tádindra paúṃsyam || 3||











práti śrutā́ya vo dʰṛṣáttū́rṇāśaṃ ná girérádʰi |
huvé suśiprámūtáye || 4||











sá góráśvasya ví vrajáṃ mandānáḥ somyébʰyaḥ |
púraṃ ná śūra darṣasi || 5||











yádi me rāráṇaḥ sutá uktʰé vā dádʰase cánaḥ |
ārā́dúpa svadʰā́ gahi || 6||











vayáṃ gʰā te ápi ṣmasi stotā́ra indra girvaṇaḥ |
tváṃ no jinva somapāḥ || 7||











utá naḥ pitúmā́ bʰara saṃrarāṇó ávikṣitam |
mágʰavanbʰū́ri te vásu || 8||











utá no gómataskṛdʰi híraṇyavato aśvínaḥ |
íḷābʰiḥ sáṃ rabʰemahi || 9||











bṛbáduktʰaṃ havāmahe sṛprákarasnamūtáye |
sā́dʰu kṛṇvántamávase || 10||











yáḥ saṃstʰé cicʰatákraturā́dīṃ kṛṇóti vṛtrahā́ |
jaritṛ́bʰyaḥ purūvásuḥ || 11||











sá naḥ śakráścidā́ śakaddā́navām̐ antarābʰaráḥ |
índro víśvābʰirūtíbʰiḥ || 12||











yó rāyò'vánirmahā́nsupāráḥ sunvatáḥ sákʰā |
támíndramabʰí gāyata || 13||











āyantā́raṃ máhi stʰiráṃ pṛ́tanāsu śravojítam |
bʰū́rerī́śānamójasā || 14||











nákirasya śácīnāṃ niyantā́ sūnṛ́tānām |
nákirvaktā́ ná dādíti || 15||











ná nūnáṃ brahmáṇāmṛṇáṃ prāśūnā́masti sunvatā́m |
ná sómo apratā́ pape || 16||











pánya ídúpa gāyata pánya uktʰā́ni śaṃsata |
bráhmā kṛṇota pánya ít || 17||











pánya ā́ dardiracʰatā́ sahásrā vājyávṛtaḥ |
índro yó yájvano vṛdʰáḥ || 18||











ví ṣū́ cara svadʰā́ ánu kṛṣṭīnā́mánvāhúvaḥ |
índra píba sutā́nām || 19||











píba svádʰainavānāmutá yástúgrye sácā |
utā́yámindra yástáva || 20||











átīhi manyuṣāvíṇaṃ suṣuvā́ṃsamupā́raṇe |
imáṃ rātáṃ sutáṃ piba || 21||











ihí tisráḥ parāváta ihí páñca jánām̐ áti |
dʰénā indrāvacā́kaśat || 22||











sū́ryo raśmíṃ yátʰā sṛjā́ tvā yacʰantu me gíraḥ |
nimnámā́po ná sadʰryàk || 23||











ádʰvaryavā́ tú hí ṣiñcá sómaṃ vīrā́ya śipríṇe |
bʰárā sutásya pītáye || 24||











yá udnáḥ pʰaligáṃ bʰinánnyàksíndʰūm̐ravā́sṛjat |
yó góṣu pakváṃ dʰāráyat || 25||











áhanvṛtrámṛ́cīṣama aurṇavābʰámahīśúvam |
himénāvidʰyadárbudam || 26||











prá va ugrā́ya niṣṭúré'ṣāḷhāya prasakṣíṇe |
deváttaṃ bráhma gāyata || 27||











yó víśvānyabʰí vratā́ sómasya máde ándʰasaḥ |
índro devéṣu cétati || 28||











ihá tyā́ sadʰamā́dyā hárī híraṇyakeśyā |
voḷhā́mabʰí práyo hitám || 29||











arvā́ñcaṃ tvā puruṣṭuta priyámedʰastutā hárī |
somapéyāya vakṣataḥ || 30||












Sūkta 8.33 

vayáṃ gʰa tvā sutā́vanta ā́po ná vṛktábarhiṣaḥ |
pavítrasya prasrávaṇeṣu vṛtrahanpári stotā́ra āsate || 1||











sváranti tvā suté náro váso nireká uktʰínaḥ |
kadā́ sutáṃ tṛṣāṇá óka ā́ gama índra svabdī́va váṃsagaḥ || 2||











káṇvebʰirdʰṛṣṇavā́ dʰṛṣádvā́jaṃ darṣi sahasríṇam |
piśáṅgarūpaṃ magʰavanvicarṣaṇe makṣū́ gómantamīmahe || 3||











pāhí gā́yā́ndʰaso máda índrāya medʰyātitʰe |
yáḥ sámmiślo háryoryáḥ suté sácā vajrī́ rátʰo hiraṇyáyaḥ || 4||











yáḥ suṣavyáḥ sudákṣiṇa inó yáḥ sukráturgṛṇé |
yá ākaráḥ sahásrā yáḥ śatā́magʰa índro yáḥ pūrbʰídāritáḥ || 5||











yó dʰṛṣitó yó'vṛto yó ásti śmáśruṣu śritáḥ |
víbʰūtadyumnaścyávanaḥ puruṣṭutáḥ krátvā gaúriva śākináḥ || 6||











ká īṃ veda suté sácā píbantaṃ kádváyo dadʰe |
ayáṃ yáḥ púro vibʰináttyójasā mandānáḥ śipryándʰasaḥ || 7||











dānā́ mṛgó ná vāraṇáḥ purutrā́ carátʰaṃ dadʰe |
nákiṣṭvā ní yamadā́ suté gamo mahā́m̐ścarasyójasā || 8||











yá ugráḥ sánnániṣṭṛta stʰiró ráṇāya sáṃskṛtaḥ |
yádi stotúrmagʰávā śṛṇávaddʰávaṃ néndro yoṣatyā́ gamat || 9||











satyámittʰā́ vṛ́ṣédasi vṛ́ṣajūtirnó'vṛtaḥ |
vṛ́ṣā hyùgra śṛṇviṣé parāváti vṛ́ṣo arvāváti śrutáḥ || 10||











vṛ́ṣaṇaste abʰī́śavo vṛ́ṣā káśā hiraṇyáyī |
vṛ́ṣā rátʰo magʰavanvṛ́ṣaṇā hárī vṛ́ṣā tváṃ śatakrato || 11||











vṛ́ṣā sótā sunotu te vṛ́ṣannṛjīpinnā́ bʰara |
vṛ́ṣā dadʰanve vṛ́ṣaṇaṃ nadī́ṣvā́ túbʰyaṃ stʰātarharīṇām || 12||











éndra yāhi pītáye mádʰu śaviṣṭʰa somyám |
nā́yámácʰā magʰávā śṛṇávadgíro bráhmoktʰā́ ca sukrátuḥ || 13||











váhantu tvā ratʰeṣṭʰā́mā́ hárayo ratʰayújaḥ |
tiráścidaryáṃ sávanāni vṛtrahannanyéṣāṃ yā́ śatakrato || 14||











asmā́kamadyā́ntamaṃ stómaṃ dʰiṣva mahāmaha |
asmā́kaṃ te sávanā santu śáṃtamā mádāya dyukṣa somapāḥ || 15||











nahí ṣástáva nó máma śāstré anyásya ráṇyati |
yó asmā́nvīrá ā́nayat || 16||











índraścidgʰā tádabravītstriyā́ aśāsyáṃ mánaḥ |
utó áha krátuṃ ragʰúm || 17||











sáptī cidgʰā madacyútā mitʰunā́ vahato rátʰam |
evéddʰū́rvṛ́ṣṇa úttarā || 18||











adʰáḥ paśyasva mópári saṃtarā́ṃ pādakaú hara |
mā́ te kaśaplakaú dṛśanstrī́ hí brahmā́ babʰū́vitʰa || 19||












Sūkta 8.34 

éndra yāhi háribʰirúpa káṇvasya suṣṭutím |
divó amúṣya śā́sato dívaṃ yayá divāvaso || 1||











ā́ tvā grā́vā vádannihá somī́ gʰóṣeṇa yacʰatu |
divó amúṣya śā́sato dívaṃ yayá divāvaso || 2||











átrā ví nemíreṣāmúrāṃ ná dʰūnute vṛ́kaḥ |
divó amúṣya śā́sato dívaṃ yayá divāvaso || 3||











ā́ tvā káṇvā ihā́vase hávante vā́jasātaye |
divó amúṣya śā́sato dívaṃ yayá divāvaso || 4||











dádʰāmi te sutā́nāṃ vṛ́ṣṇe ná pūrvapā́yyam |
divó amúṣya śā́sato dívaṃ yayá divāvaso || 5||











smátpuraṃdʰirna ā́ gahi viśvátodʰīrna ūtáye |
divó amúṣya śā́sato dívaṃ yayá divāvaso || 6||











ā́ no yāhi mahemate sáhasrote śátāmagʰa |
divó amúṣya śā́sato dívaṃ yayá divāvaso || 7||











ā́ tvā hótā mánurhito devatrā́ vakṣadī́ḍyaḥ |
divó amúṣya śā́sato dívaṃ yayá divāvaso || 8||











ā́ tvā madacyútā hárī śyenáṃ pakṣéva vakṣataḥ |
divó amúṣya śā́sato dívaṃ yayá divāvaso || 9||











ā́ yāhyaryá ā́ pári svā́hā sómasya pītáye |
divó amúṣya śā́sato dívaṃ yayá divāvaso || 10||











ā́ no yāhyúpaśrutyuktʰéṣu raṇayā ihá |
divó amúṣya śā́sato dívaṃ yayá divāvaso || 11||











sárūpairā́ sú no gahi sámbʰṛtaiḥ sámbʰṛtāśvaḥ |
divó amúṣya śā́sato dívaṃ yayá divāvaso || 12||











ā́ yāhi párvatebʰyaḥ samudrásyā́dʰi viṣṭápaḥ |
divó amúṣya śā́sato dívaṃ yayá divāvaso || 13||











ā́ no gávyānyáśvyā sahásrā śūra dardṛhi |
divó amúṣya śā́sato dívaṃ yayá divāvaso || 14||











ā́ naḥ sahasraśó bʰarāyútāni śatā́ni ca |
divó amúṣya śā́sato dívaṃ yayá divāvaso || 15||











ā́ yádíndraśca dádvahe sahásraṃ vásurociṣaḥ |
ójiṣṭʰamáśvyaṃ paśúm || 16||











yá ṛjrā́ vā́taraṃhaso'ruṣā́so ragʰuṣyádaḥ |
bʰrā́jante sū́ryā iva || 17||











pā́rāvatasya rātíṣu draváccakreṣvāśúṣu |
tíṣṭʰaṃ vánasya mádʰya ā́ || 18||












Sūkta 8.35 

agnínéndreṇa váruṇena víṣṇunādityaí rudraírvásubʰiḥ sacābʰúvā |
sajóṣasā uṣásā sū́ryeṇa ca sómaṃ pibatamaśvinā || 1||











víśvābʰirdʰībʰírbʰúvanena vājinā divā́ pṛtʰivyā́dribʰiḥ sacābʰúvā |
sajóṣasā uṣásā sū́ryeṇa ca sómaṃ pibatamaśvinā || 2||











víśvairdevaístribʰírekādaśaírihā́dbʰírmarúdbʰirbʰṛ́gubʰiḥ sacābʰúvā |
sajóṣasā uṣásā sū́ryeṇa ca sómaṃ pibatamaśvinā || 3||











juṣétʰāṃ yajñáṃ bódʰataṃ hávasya me víśvehá devau sávanā́va gacʰatam |
sajóṣasā uṣásā sū́ryeṇa céṣaṃ no voḷhamaśvinā || 4||











stómaṃ juṣetʰāṃ yuvaśéva kanyánāṃ víśvehá devau sávanā́va gacʰatam |
sajóṣasā uṣásā sū́ryeṇa céṣaṃ no voḷhamaśvinā || 5||











gíro juṣetʰāmadʰvaráṃ juṣetʰāṃ víśvehá devau sávanā́va gacʰatam |
sajóṣasā uṣásā sū́ryeṇa céṣaṃ no voḷhamaśvinā || 6||











hāridravéva patatʰo vánédúpa sómaṃ sutáṃ mahiṣévā́va gacʰatʰaḥ |
sajóṣasā uṣásā sū́ryeṇa ca trírvartíryātamaśvinā || 7||











haṃsā́viva patatʰo adʰvagā́viva sómaṃ sutáṃ mahiṣévā́va gacʰatʰaḥ |
sajóṣasā uṣásā sū́ryeṇa ca trírvartíryātamaśvinā || 8||











śyenā́viva patatʰo havyádātaye sómaṃ sutáṃ mahiṣévā́va gacʰatʰaḥ |
sajóṣasā uṣásā sū́ryeṇa ca trírvartíryātamaśvinā || 9||











píbataṃ ca tṛpṇutáṃ cā́ ca gacʰataṃ prajā́ṃ ca dʰattáṃ dráviṇaṃ ca dʰattam |
sajóṣasā uṣásā sū́ryeṇa córjaṃ no dʰattamaśvinā || 10||











jáyataṃ ca prá stutaṃ ca prá cāvataṃ prajā́ṃ ca dʰattáṃ dráviṇaṃ ca dʰattam |
sajóṣasā uṣásā sū́ryeṇa córjaṃ no dʰattamaśvinā || 11||











hatáṃ ca śátrūnyátataṃ ca mitríṇaḥ prajā́ṃ ca dʰattáṃ dráviṇaṃ ca dʰattam |
sajóṣasā uṣásā sū́ryeṇa córjaṃ no dʰattamaśvinā || 12||











mitrā́váruṇavantā utá dʰármavantā marútvantā jaritúrgacʰatʰo hávam |
sajóṣasā uṣásā sū́ryeṇa cādityaíryātamaśvinā || 13||











áṅgirasvantā utá víṣṇuvantā marútvantā jaritúrgacʰatʰo hávam |
sajóṣasā uṣásā sū́ryeṇa cādityaíryātamaśvinā || 14||











ṛbʰumántā vṛṣaṇā vā́javantā marútvantā jaritúrgacʰatʰo hávam |
sajóṣasā uṣásā sū́ryeṇa cādityaíryātamaśvinā || 15||











bráhma jinvatamutá jinvataṃ dʰíyo hatáṃ rákṣāṃsi sédʰatamámīvāḥ |
sajóṣasā uṣásā sū́ryeṇa ca sómaṃ sunvató aśvinā || 16||











kṣatráṃ jinvatamutá jinvataṃ nṝ́nhatáṃ rákṣāṃsi sédʰatamámīvāḥ |
sajóṣasā uṣásā sū́ryeṇa ca sómaṃ sunvató aśvinā || 17||











dʰenū́rjinvatamutá jinvataṃ víśo hatáṃ rákṣāṃsi sédʰatamámīvāḥ |
sajóṣasā uṣásā sū́ryeṇa ca sómaṃ sunvató aśvinā || 18||











átreriva śṛṇutaṃ pūrvyástutiṃ śyāvā́śvasya sunvató madacyutā |
sajóṣasā uṣásā sū́ryeṇa cā́śvinā tiróahnyam || 19||











sárgām̐ iva sṛjataṃ suṣṭutī́rúpa śyāvā́śvasya sunvató madacyutā |
sajóṣasā uṣásā sū́ryeṇa cā́śvinā tiróahnyam || 20||











raśmī́m̐riva yacʰatamadʰvarā́m̐ úpa śyāvā́śvasya sunvató madacyutā |
sajóṣasā uṣásā sū́ryeṇa cā́śvinā tiróahnyam || 21||











arvā́grátʰaṃ ní yacʰataṃ píbataṃ somyáṃ mádʰu |
ā́ yātamaśvinā́ gatamavasyúrvāmaháṃ huve dʰattáṃ rátnāni dāśúṣe || 22||











namovāké prástʰite adʰvaré narā vivákṣaṇasya pītáye |
ā́ yātamaśvinā́ gatamavasyúrvāmaháṃ huve dʰattáṃ rátnāni dāśúṣe || 23||











svā́hākṛtasya tṛmpataṃ sutásya devāvándʰasaḥ |
ā́ yātamaśvinā́ gatamavasyúrvāmaháṃ huve dʰattáṃ rátnāni dāśúṣe || 24||












Sūkta 8.36 

avitā́si sunvató vṛktábarhiṣaḥ píbā sómaṃ mádāya káṃ śatakrato |
yáṃ te bʰāgámádʰārayanvíśvāḥ sehānáḥ pṛ́tanā urú jráyaḥ sámapsujínmarútvām̐ indra satpate || 1||











prā́va stotā́raṃ magʰavannáva tvā́ṃ píbā sómaṃ mádāya káṃ śatakrato |
yáṃ te bʰāgámádʰārayanvíśvāḥ sehānáḥ pṛ́tanā urú jráyaḥ sámapsujínmarútvām̐ indra satpate || 2||











ūrjā́ devā́m̐ ávasyójasā tvā́ṃ píbā sómaṃ mádāya káṃ śatakrato |
yáṃ te bʰāgámádʰārayanvíśvāḥ sehānáḥ pṛ́tanā urú jráyaḥ sámapsujínmarútvām̐ indra satpate || 3||











janitā́ divó janitā́ pṛtʰivyā́ḥ píbā sómaṃ mádāya káṃ śatakrato |
yáṃ te bʰāgámádʰārayanvíśvāḥ sehānáḥ pṛ́tanā urú jráyaḥ sámapsujínmarútvām̐ indra satpate || 4||











janitā́śvānāṃ janitā́ gávāmasi píbā sómaṃ mádāya káṃ śatakrato |
yáṃ te bʰāgámádʰārayanvíśvāḥ sehānáḥ pṛ́tanā urú jráyaḥ sámapsujínmarútvām̐ indra satpate || 5||











átrīṇāṃ stómamadrivo maháskṛdʰi píbā sómaṃ mádāya káṃ śatakrato |
yáṃ te bʰāgámádʰārayanvíśvāḥ sehānáḥ pṛ́tanā urú jráyaḥ sámapsujínmarútvām̐ indra satpate || 6||











śyāvā́śvasya sunvatástátʰā śṛṇu yátʰā́śṛṇorátreḥ kármāṇi kṛṇvatáḥ |
prá trasádasyumāvitʰa tváméka ínnṛṣā́hya índra bráhmāṇi vardʰáyan || 7||












Sūkta 8.37 

prédáṃ bráhma vṛtratū́ryeṣvāvitʰa prá sunvatáḥ śacīpata índra víśvābʰirūtíbʰiḥ |
mā́dʰyaṃdinasya sávanasya vṛtrahannanedya píbā sómasya vajrivaḥ || 1||











sehāná ugra pṛ́tanā abʰí drúhaḥ śacīpata índra víśvābʰirūtíbʰiḥ |
mā́dʰyaṃdinasya sávanasya vṛtrahannanedya píbā sómasya vajrivaḥ || 2||











ekarā́ḷasyá bʰúvanasya rājasi śacīpata índra víśvābʰirūtíbʰiḥ |
mā́dʰyaṃdinasya sávanasya vṛtrahannanedya píbā sómasya vajrivaḥ || 3||











sastʰā́vānā yavayasi tváméka ícʰacīpata índra víśvābʰirūtíbʰiḥ |
mā́dʰyaṃdinasya sávanasya vṛtrahannanedya píbā sómasya vajrivaḥ || 4||











kṣémasya ca prayújaśca tvámīśiṣe śacīpata índra víśvābʰirūtíbʰiḥ |
mā́dʰyaṃdinasya sávanasya vṛtrahannanedya píbā sómasya vajrivaḥ || 5||











kṣatrā́ya tvamávasi ná tvamāvitʰa śacīpata índra víśvābʰirūtíbʰiḥ |
mā́dʰyaṃdinasya sávanasya vṛtrahannanedya píbā sómasya vajrivaḥ || 6||











śyāvā́śvasya rébʰatastátʰā śṛṇu yátʰā́śṛṇorátreḥ kármāṇi kṛṇvatáḥ |
prá trasádasyumāvitʰa tváméka ínnṛṣā́hya índra kṣatrā́ṇi vardʰáyan || 7||












Sūkta 8.38 

yajñásya hí stʰá ṛtvíjā sásnī vā́jeṣu kármasu |
índrāgnī tásya bodʰatam || 1||











tośā́sā ratʰayā́vānā vṛtraháṇā́parājitā |
índrāgnī tásya bodʰatam || 2||











idáṃ vāṃ madiráṃ mádʰvádʰukṣannádribʰirnáraḥ |
índrāgnī tásya bodʰatam || 3||











juṣétʰāṃ yajñámiṣṭáye sutáṃ sómaṃ sadʰastutī |
índrāgnī ā́ gataṃ narā || 4||











imā́ juṣetʰāṃ sávanā yébʰirhavyā́nyūhátʰuḥ |
índrāgnī ā́ gataṃ narā || 5||











imā́ṃ gāyatrávartaniṃ juṣétʰāṃ suṣṭutíṃ máma |
índrāgnī ā́ gataṃ narā || 6||











prātaryā́vabʰirā́ gataṃ devébʰirjenyāvasū |
índrāgnī sómapītaye || 7||











śyāvā́śvasya sunvató'trīṇāṃ śṛṇutaṃ hávam |
índrāgnī sómapītaye || 8||











evā́ vāmahva ūtáye yátʰā́huvanta médʰirāḥ |
índrāgnī sómapītaye || 9||











ā́háṃ sárasvatīvatorindrāgnyórávo vṛṇe |
yā́bʰyāṃ gāyatrámṛcyáte || 10||












Sūkta 8.39 

agnímastoṣyṛgmíyamagnímīḷā́ yajádʰyai |
agnírdevā́m̐ anaktu na ubʰé hí vidátʰe kavírantáścárati dūtyàṃ nabʰantāmanyaké same || 1||











nyàgne návyasā vácastanū́ṣu śáṃsameṣām |
nyárātī rárāvṇāṃ víśvā aryó árātīritó yucʰantvāmúro nábʰantāmanyaké same || 2||











ágne mánmāni túbʰyaṃ káṃ gʰṛtáṃ ná juhva āsáni |
sá devéṣu prá cikiddʰi tváṃ hyási pūrvyáḥ śivó dūtó vivásvato nábʰantāmanyaké same || 3||











táttadagnírváyo dadʰe yátʰāyatʰā kṛpaṇyáti |
ūrjā́hutirvásūnāṃ śáṃ ca yóśca máyo dadʰe víśvasyai deváhūtyai nábʰantāmanyaké same || 4||











sá ciketa sáhīyasāgníścitréṇa kármaṇā |
sá hótā śáśvatīnāṃ dákṣiṇābʰirabʰī́vṛta inóti ca pratīvyàṃ nabʰantāmanyaké same || 5||











agnírjātā́ devā́nāmagnírveda mártānāmapīcyàm |
agníḥ sá draviṇodā́ agnírdvā́rā vyū̀rṇute svā̀huto návīyasā nábʰantāmanyaké same || 6||











agnírdevéṣu sáṃvasuḥ sá vikṣú yajñíyāsvā́ |
sá mudā́ kā́vyā purú víśvaṃ bʰū́meva puṣyati devó devéṣu yajñíyo nábʰantāmanyaké same || 7||











yó agníḥ saptámānuṣaḥ śritó víśveṣu síndʰuṣu |
támā́ganma tripastyáṃ mandʰātúrdasyuhántamamagníṃ yajñéṣu pūrvyáṃ nábʰantāmanyaké same || 8||











agnístrī́ṇi tridʰā́tūnyā́ kṣeti vidátʰā kavíḥ |
sá trī́m̐rekādaśā́m̐ ihá yákṣacca pipráyacca no vípro dūtáḥ páriṣkṛto nábʰantāmanyaké same || 9||











tváṃ no agna āyúṣu tváṃ devéṣu pūrvya vásva éka irajyasi |
tvā́mā́paḥ parisrútaḥ pári yanti svásetavo nábʰantāmanyaké same || 10||












Sūkta 8.40 

índrāgnī yuváṃ sú naḥ sáhantā dā́satʰo rayím |
yéna dṛḷhā́ samátsvā́ vīḷú citsāhiṣīmáhyagnírváneva vā́ta ínnábʰantāmanyaké same || 1||











nahí vāṃ vavráyāmahé'tʰéndramídyajāmahe śáviṣṭʰaṃ nṛṇā́ṃ náram |
sá naḥ kadā́ cidárvatā gámadā́ vā́jasātaye gámadā́ medʰásātaye nábʰantāmanyaké same || 2||











tā́ hí mádʰyaṃ bʰárāṇāmindrāgnī́ adʰikṣitáḥ |
tā́ u kavitvanā́ kavī́ pṛcʰyámānā sakʰīyaté sáṃ dʰītámaśnutaṃ narā nábʰantāmanyaké same || 3||











abʰyàrca nabʰākavádindrāgnī́ yajásā girā́ |
yáyorvíśvamidáṃ jágadiyáṃ dyaúḥ pṛtʰivī́ mahyùpástʰe bibʰṛtó vásu nábʰantāmanyaké same || 4||











prá bráhmāṇi nabʰākavádindrāgníbʰyāmirajyata |
yā́ saptábudʰnamarṇaváṃ jihmábāramaporṇutá índra ī́śāna ójasā nábʰantāmanyaké same || 5||











ápi vṛśca purāṇavádvratáteriva guṣpitámójo dāsásya dambʰaya |
vayáṃ tádasya sámbʰṛtaṃ vásvíndreṇa ví bʰajemahi nábʰantāmanyaké same || 6||











yádindrāgnī́ jánā imé vihváyante tánā girā́ |
asmā́kebʰirnṛ́bʰirvayáṃ sāsahyā́ma pṛtanyató vanuyā́ma vanuṣyató nábʰantāmanyaké same || 7||











yā́ nú śvetā́vavó divá uccárāta úpa dyúbʰiḥ |
indrāgnyóránu vratámúhānā yanti síndʰavo yā́nsīṃ bandʰā́dámuñcatāṃ nábʰantāmanyaké same || 8||











pūrvī́ṣṭa indrópamātayaḥ pūrvī́rutá práśastayaḥ sū́no hinvásya harivaḥ |
vásvo vīrásyāpṛ́co yā́ nú sā́dʰanta no dʰíyo nábʰantāmanyaké same || 9||











táṃ śiśītā suvṛktíbʰistveṣáṃ sátvānamṛgmíyam |
utó nú cidyá ójasā śúṣṇasyāṇḍā́ni bʰédati jéṣatsvàrvatīrapó nábʰantāmanyaké same || 10||











táṃ śiśītā svadʰvaráṃ satyáṃ sátvānamṛtvíyam |
utó nú cidyá óhata āṇḍā́ śúṣṇasya bʰédatyájaiḥ svàrvatīrapó nábʰantāmanyaké same || 11||











evéndrāgníbʰyāṃ pitṛvánnávīyo mandʰātṛvádaṅgirasvádavāci |
tridʰā́tunā śármaṇā pātamasmā́nvayáṃ syāma pátayo rayīṇā́m || 12||












Sūkta 8.41 

asmā́ ū ṣú prábʰūtaye váruṇāya marúdbʰyó'rcā vidúṣṭarebʰyaḥ |
yó dʰītā́ mā́nuṣāṇāṃ paśvó gā́ iva rákṣati nábʰantāmanyaké same || 1||











támū ṣú samanā́ girā́ pitṝṇā́ṃ ca mánmabʰiḥ |
nābʰākásya práśastibʰiryáḥ síndʰūnāmúpodayé saptásvasā sá madʰyamó nábʰantāmanyaké same || 2||











sá kṣápaḥ pári ṣasvaje nyùsró māyáyā dadʰe sá víśvaṃ pári darśatáḥ |
tásya vénīránu vratámuṣástisró avardʰayannábʰantāmanyaké same || 3||











yáḥ kakúbʰo nidʰārayáḥ pṛtʰivyā́mádʰi darśatáḥ |
sá mā́tā pūrvyáṃ padáṃ tádváruṇasya sáptyaṃ sá hí gopā́ ivéryo nábʰantāmanyaké same || 4||











yó dʰartā́ bʰúvanānāṃ yá usrā́ṇāmapīcyā̀ véda nā́māni gúhyā |
sá kavíḥ kā́vyā purú rūpáṃ dyaúriva puṣyati nábʰantāmanyaké same || 5||











yásminvíśvāni kā́vyā cakré nā́bʰiriva śritā́ |
tritáṃ jūtī́ saparyata vrajé gā́vo ná saṃyúje yujé áśvām̐ ayukṣata nábʰantāmanyaké same || 6||











yá āsvátka āśáye víśvā jātā́nyeṣām |
pári dʰā́māni mármṛśadváruṇasya puró gáye víśve devā́ ánu vratáṃ nábʰantāmanyaké same || 7||











sá samudró apīcyàsturó dyā́miva rohati ní yádāsu yájurdadʰé |
sá māyā́ arcínā padā́stṛṇānnā́kamā́ruhannábʰantāmanyaké same || 8||











yásya śvetā́ vicakṣaṇā́ tisró bʰū́mīradʰikṣitáḥ |
trírúttarāṇi papráturváruṇasya dʰruváṃ sádaḥ sá saptānā́mirajyati nábʰantāmanyaké same || 9||











yáḥ śvetā́m̐ ádʰinirṇijaścakré kṛṣṇā́m̐ ánu vratā́ |
sá dʰā́ma pūrvyáṃ mame yá skambʰéna ví ródasī ajó ná dyā́mádʰārayannábʰantāmanyaké same || 10||












Sūkta 8.42 

ástabʰnāddyā́másuro viśvávedā ámimīta varimā́ṇaṃ pṛtʰivyā́ḥ |
ā́sīdadvíśvā bʰúvanāni samrā́ḍvíśvéttā́ni váruṇasya vratā́ni || 1||











evā́ vandasva váruṇaṃ bṛhántaṃ namasyā́ dʰī́ramamṛ́tasya gopā́m |
sá naḥ śárma trivárūtʰaṃ ví yaṃsatpātáṃ no dyāvāpṛtʰivī upástʰe || 2||











imā́ṃ dʰíyaṃ śíkṣamāṇasya deva krátuṃ dákṣaṃ varuṇa sáṃ śiśādʰi |
yáyā́ti víśvā duritā́ tárema sutármāṇamádʰi nā́vaṃ ruhema || 3||











ā́ vāṃ grā́vāṇo aśvinā dʰībʰírvíprā acucyavuḥ |
nā́satyā sómapītaye nábʰantāmanyaké same || 4||











yátʰā vāmátriraśvinā gīrbʰírvípro ájohavīt |
nā́satyā sómapītaye nábʰantāmanyaké same || 5||











evā́ vāmahva ūtáye yátʰā́huvanta médʰirāḥ |
nā́satyā sómapītaye nábʰantāmanyaké same || 6||












Sūkta 8.43 

imé víprasya vedʰáso'gnérástṛtayajvanaḥ |
gíra stómāsa īrate || 1||











ásmai te pratiháryate jā́tavedo vícarṣaṇe |
ágne jánāmi suṣṭutím || 2||











ārokā́ iva gʰédáha tigmā́ agne táva tvíṣaḥ |
dadbʰírvánāni bapsati || 3||











hárayo dʰūmáketavo vā́tajūtā úpa dyávi |
yátante vṛ́tʰagagnáyaḥ || 4||











eté tyé vṛ́tʰagagnáya iddʰā́saḥ sámadṛkṣata |
uṣásāmiva ketávaḥ || 5||











kṛṣṇā́ rájāṃsi patsutáḥ prayā́ṇe jātávedasaḥ |
agníryádródʰati kṣámi || 6||











dʰāsíṃ kṛṇvāná óṣadʰīrbápsadagnírná vāyati |
púnaryántáruṇīrápi || 7||











jihvā́bʰiráha nánnamadarcíṣā jañjaṇābʰávan |
agnírváneṣu rocate || 8||











apsvàgne sádʰiṣṭáva saúṣadʰīránu rudʰyase |
gárbʰe sáñjāyase púnaḥ || 9||











údagne táva tádgʰṛtā́darcī́ rocata ā́hutam |
níṃsānaṃ juhvò múkʰe || 10||











ukṣā́nnāya vaśā́nnāya sómapṛṣṭʰāya vedʰáse |
stómairvidʰemāgnáye || 11||











utá tvā námasā vayáṃ hótarváreṇyakrato |
ágne samídbʰirīmahe || 12||











utá tvā bʰṛguvácʰuce manuṣvádagna āhuta |
aṅgirasváddʰavāmahe || 13||











tváṃ hyagne agnínā vípro vípreṇa sánsatā́ |
sákʰā sákʰyā samidʰyáse || 14||











sá tváṃ víprāya dāśúṣe rayíṃ dehi sahasríṇam |
ágne vīrávatīmíṣam || 15||











ágne bʰrā́taḥ sáhaskṛta róhidaśva śúcivrata |
imáṃ stómaṃ juṣasva me || 16||











utá tvāgne máma stúto vāśrā́ya pratiháryate |
goṣṭʰáṃ gā́va ivāśata || 17||











túbʰyaṃ tā́ aṅgirastama víśvāḥ sukṣitáyaḥ pṛ́tʰak |
ágne kā́māya yemire || 18||











agníṃ dʰībʰírmanīṣíṇo médʰirāso vipaścítaḥ |
admasádyāya hinvire || 19||











táṃ tvā́májmeṣu vājínaṃ tanvānā́ agne adʰvarám |
váhniṃ hótāramīḷate || 20||











purutrā́ hí sadṛ́ṅṅási víśo víśvā ánu prabʰúḥ |
samátsu tvā havāmahe || 21||











támīḷiṣva yá ā́huto'gnírvibʰrā́jate gʰṛtaíḥ |
imáṃ naḥ śṛṇavaddʰávam || 22||











táṃ tvā vayáṃ havāmahe śṛṇvántaṃ jātávedasam |
ágne gʰnántamápa dvíṣaḥ || 23||











viśā́ṃ rā́jānamádbʰutamádʰyakṣaṃ dʰármaṇāmimám |
agnímīḷe sá u śravat || 24||











agníṃ viśvā́yuvepasaṃ máryaṃ ná vājínaṃ hitám |
sáptiṃ ná vājayāmasi || 25||











gʰnánmṛdʰrā́ṇyápa dvíṣo dáhanrákṣāṃsi viśváhā |
ágne tigména dīdihi || 26||











yáṃ tvā jánāsa indʰaté manuṣvádaṅgirastama |
ágne sá bodʰi me vácaḥ || 27||











yádagne divijā́ ásyapsujā́ vā sahaskṛta |
táṃ tvā gīrbʰírhavāmahe || 28||











túbʰyaṃ gʰétté jánā imé víśvāḥ sukṣitáyaḥ pṛ́tʰak |
dʰāsíṃ hinvantyáttave || 29||











té gʰédagne svādʰyó'hā víśvā nṛcákṣasaḥ |
tárantaḥ syāma durgáhā || 30||











agníṃ mandráṃ purupriyáṃ śīráṃ pāvakáśociṣam |
hṛdbʰírmandrébʰirīmahe || 31||











sá tvámagne vibʰā́vasuḥ sṛjánsū́ryo ná raśmíbʰiḥ |
śárdʰantámāṃsi jigʰnase || 32||











tátte sahasva īmahe dātráṃ yánnópadásyati |
tvádagne vā́ryaṃ vásu || 33||












Sūkta 8.44 

samídʰāgníṃ duvasyata gʰṛtaírbodʰayatā́titʰim |
ā́sminhavyā́ juhotana || 1||











ágne stómaṃ juṣasva me várdʰasvānéna mánmanā |
práti sūktā́ni harya naḥ || 2||











agníṃ dūtáṃ puró dadʰe havyavā́hamúpa bruve |
devā́m̐ ā́ sādayādihá || 3||











útte bṛhánto arcáyaḥ samidʰānásya dīdivaḥ |
ágne śukrā́sa īrate || 4||











úpa tvā juhvò máma gʰṛtā́cīryantu haryata |
ágne havyā́ juṣasva naḥ || 5||











mandráṃ hótāramṛtvíjaṃ citrábʰānuṃ vibʰā́vasum |
agnímīḷe sá u śravat || 6||











pratnáṃ hótāramī́ḍyaṃ júṣṭamagníṃ kavíkratum |
adʰvarā́ṇāmabʰiśríyam || 7||











juṣāṇó aṅgirastamemā́ havyā́nyānuṣák |
ágne yajñáṃ naya ṛtutʰā́ || 8||











samidʰāná u santya śúkraśoca ihā́ vaha |
cikitvā́ndaívyaṃ jánam || 9||











vípraṃ hótāramadrúhaṃ dʰūmáketuṃ vibʰā́vasum |
yajñā́nāṃ ketúmīmahe || 10||











ágne ní pāhi nastváṃ práti ṣma deva rī́ṣataḥ |
bʰindʰí dvéṣaḥ sahaskṛta || 11||











agníḥ pratnéna mánmanā śúmbʰānastanvàṃ svām |
kavírvípreṇa vāvṛdʰe || 12||











ūrjó nápātamā́ huve'gníṃ pāvakáśociṣam |
asmínyajñé svadʰvaré || 13||











sá no mitramahastvámágne śukréṇa śocíṣā |
devaírā́ satsi barhíṣi || 14||











yó agníṃ tanvò dáme deváṃ mártaḥ saparyáti |
tásmā íddīdayadvásu || 15||











agnírmūrdʰā́ diváḥ kakútpátiḥ pṛtʰivyā́ ayám |
apā́ṃ rétāṃsi jinvati || 16||











údagne śúcayastáva śukrā́ bʰrā́janta īrate |
táva jyótīṃṣyarcáyaḥ || 17||











ī́śiṣe vā́ryasya hí dātrásyāgne svàrpatiḥ |
stotā́ syāṃ táva śármaṇi || 18||











tvā́magne manīṣíṇastvā́ṃ hinvanti cíttibʰiḥ |
tvā́ṃ vardʰantu no gíraḥ || 19||











ádabdʰasya svadʰā́vato dūtásya rébʰataḥ sádā |
agnéḥ sakʰyáṃ vṛṇīmahe || 20||











agníḥ śúcivratatamaḥ śúcirvípraḥ śúciḥ kavíḥ |
śúcī rocata ā́hutaḥ || 21||











utá tvā dʰītáyo máma gíro vardʰantu viśváhā |
ágne sakʰyásya bodʰi naḥ || 22||











yádagne syā́maháṃ tváṃ tváṃ vā gʰā syā́ ahám |
syúṣṭe satyā́ ihā́śíṣaḥ || 23||











vásurvásupatirhí kamásyagne vibʰā́vasuḥ |
syā́ma te sumatā́vápi || 24||











ágne dʰṛtávratāya te samudrā́yeva síndʰavaḥ |
gíro vāśrā́sa īrate || 25||











yúvānaṃ viśpátiṃ kavíṃ viśvā́daṃ puruvépasam |
agníṃ śumbʰāmi mánmabʰiḥ || 26||











yajñā́nāṃ ratʰyè vayáṃ tigmájambʰāya vīḷáve |
stómairiṣemāgnáye || 27||











ayámagne tvé ápi jaritā́ bʰūtu santya |
tásmai pāvaka mṛḷaya || 28||











dʰī́ro hyásyadmasádvípro ná jā́gṛviḥ sádā |
ágne dīdáyasi dyávi || 29||











purā́gne duritébʰyaḥ purā́ mṛdʰrébʰyaḥ kave |
prá ṇa ā́yurvaso tira || 30||












Sūkta 8.45 

ā́ gʰā yé agnímindʰaté stṛṇánti barhírānuṣák |
yéṣāmíndro yúvā sákʰā || 1||











bṛhánnídidʰmá eṣāṃ bʰū́ri śastáṃ pṛtʰúḥ sváruḥ |
yéṣāmíndro yúvā sákʰā || 2||











áyuddʰa ídyudʰā́ vṛ́taṃ śū́ra ā́jati sátvabʰiḥ |
yéṣāmíndro yúvā sákʰā || 3||











ā́ bundáṃ vṛtrahā́ dade jātáḥ pṛcʰadví mātáram |
ká ugrā́ḥ ké ha śṛṇvire || 4||











práti tvā śavasī́ vadadgirā́vápso ná yodʰiṣat |
yáste śatrutvámācaké || 5||











utá tváṃ magʰavañcʰṛṇu yáste váṣṭi vavákṣi tát |
yádvīḷáyāsi vīḷú tát || 6||











yádājíṃ yā́tyājikṛ́díndraḥ svaśvayúrúpa |
ratʰī́tamo ratʰī́nām || 7||











ví ṣú víśvā abʰiyújo vájrinvíṣvagyátʰā vṛha |
bʰávā naḥ suśrávastamaḥ || 8||











asmā́kaṃ sú rátʰaṃ purá índraḥ kṛṇotu sātáye |
ná yáṃ dʰū́rvanti dʰūrtáyaḥ || 9||











vṛjyā́ma te pári dvíṣó'raṃ te śakra dāváne |
gamémédindra gómataḥ || 10||











śánaiścidyánto adrivó'śvāvantaḥ śatagvínaḥ |
vivákṣaṇā anehásaḥ || 11||











ūrdʰvā́ hí te divédive sahásrā sūnṛ́tā śatā́ |
jaritṛ́bʰyo vimáṃhate || 12||











vidmā́ hí tvā dʰanaṃjayámíndra dṛḷhā́ cidārujám |
ādāríṇaṃ yátʰā gáyam || 13||











kakuháṃ cittvā kave mándantu dʰṛṣṇavíndavaḥ |
ā́ tvā paṇíṃ yádī́mahe || 14||











yáste revā́m̐ ádāśuriḥ pramamárṣa magʰáttaye |
tásya no véda ā́ bʰara || 15||











imá u tvā ví cakṣate sákʰāya indra somínaḥ |
puṣṭā́vanto yátʰā paśúm || 16||











utá tvā́badʰiraṃ vayáṃ śrútkarṇaṃ sántamūtáye |
dūrā́dihá havāmahe || 17||











yácʰuśrūyā́ imáṃ hávaṃ durmárṣaṃ cakriyā utá |
bʰáverāpírno ántamaḥ || 18||











yácciddʰí te ápi vyátʰirjaganvā́ṃso ámanmahi |
godā́ ídindra bodʰi naḥ || 19||











ā́ tvā rambʰáṃ ná jívrayo rarabʰmā́ śavasaspate |
uśmási tvā sadʰástʰa ā́ || 20||











stotrámíndrāya gāyata purunṛmṇā́ya sátvane |
nákiryáṃ vṛṇvaté yudʰí || 21||











abʰí tvā vṛṣabʰā suté sutáṃ sṛjāmi pītáye |
tṛmpā́ vyaśnuhī mádam || 22||











mā́ tvā mūrā́ aviṣyávo mópahásvāna ā́ dabʰan |
mā́kīṃ brahmadvíṣo vanaḥ || 23||











ihá tvā góparīṇasā mahé mandantu rā́dʰase |
sáro gauró yátʰā piba || 24||











yā́ vṛtrahā́ parāváti sánā návā ca cucyuvé |
tā́ saṃsátsu prá vocata || 25||











ápibatkadrúvaḥ sutámíndraḥ sahásrabāhve |
átrādediṣṭa paúṃsyam || 26||











satyáṃ tátturváśe yádau vídāno ahnavāyyám |
vyā̀naṭ turváṇe śámi || 27||











taráṇiṃ vo jánānāṃ tradáṃ vā́jasya gómataḥ |
samānámu prá śaṃsiṣam || 28||











ṛbʰukṣáṇaṃ ná vártava uktʰéṣu tugryāvṛ́dʰam |
índraṃ sóme sácā suté || 29||











yáḥ kṛntádídví yonyáṃ triśókāya giríṃ pṛtʰúm |
góbʰyo gātúṃ níretave || 30||











yáddadʰiṣé manasyási mandānáḥ prédíyakṣasi |
mā́ tátkarindra mṛḷáya || 31||











dabʰráṃ ciddʰí tvā́vataḥ kṛtáṃ śṛṇvé ádʰi kṣámi |
jígātvindra te mánaḥ || 32||











távédu tā́ḥ sukīrtáyó'sannutá práśastayaḥ |
yádindra mṛḷáyāsi naḥ || 33||











mā́ na ékasminnā́gasi mā́ dváyorutá triṣú |
vádʰīrmā́ śūra bʰū́riṣu || 34||











bibʰáyā hí tvā́vata ugrā́dabʰiprabʰaṅgíṇaḥ |
dasmā́dahámṛtīṣáhaḥ || 35||











mā́ sákʰyuḥ śū́namā́ vide mā́ putrásya prabʰūvaso |
āvṛ́tvadbʰūtu te mánaḥ || 36||











kó nú maryā ámitʰitaḥ sákʰā sákʰāyamabravīt |
jahā́ kó asmádīṣate || 37||











evā́re vṛṣabʰā suté'sinvanbʰū́ryāvayaḥ |
śvagʰnī́va nivátā cáran || 38||











ā́ ta etā́ vacoyújā hárī gṛbʰṇe sumádratʰā |
yádīṃ brahmábʰya íddádaḥ || 39||











bʰindʰí víśvā ápa dvíṣaḥ pári bā́dʰo jahī́ mṛ́dʰaḥ |
vásu spārháṃ tádā́ bʰara || 40||











yádvīḷā́vindra yátstʰiré yátpárśāne párābʰṛtam |
vásu spārháṃ tádā́ bʰara || 41||











yásya te viśvámānuṣo bʰū́rerdattásya védati |
vásu spārháṃ tádā́ bʰara || 42||












Sūkta 8.46 

tvā́vataḥ purūvaso vayámindra praṇetaḥ |
smási stʰātarharīṇām || 1||











tvā́ṃ hí satyámadrivo vidmá dātā́ramiṣā́m |
vidmá dātā́raṃ rayīṇā́m || 2||











ā́ yásya te mahimā́naṃ śátamūte śátakrato |
gīrbʰírgṛṇánti kārávaḥ || 3||











sunītʰó gʰā sá mártyo yáṃ marúto yámaryamā́ |
mitráḥ pā́ntyadrúhaḥ || 4||











dádʰāno gómadáśvavatsuvī́ryamādityájūta edʰate |
sádā rāyā́ puruspṛ́hā || 5||











támíndraṃ dā́namīmahe śavasānámábʰīrvam |
ī́śānaṃ rāyá īmahe || 6||











tásminhí sántyūtáyo víśvā ábʰīravaḥ sácā |
támā́ vahantu sáptayaḥ purūvásuṃ mádāya hárayaḥ sutám || 7||











yáste mádo váreṇyo yá indra vṛtrahántamaḥ |
yá ādadíḥ svàrnṛ́bʰiryáḥ pṛ́tanāsu duṣṭáraḥ || 8||











yó duṣṭáro viśvavāra śravā́yyo vā́jeṣvásti tarutā́ |
sá naḥ śaviṣṭʰa sávanā́ vaso gahi gaméma gómati vrajé || 9||











gavyó ṣú ṇo yátʰā purā́śvayótá ratʰayā́ |
varivasyá mahāmaha || 10||











nahí te śūra rā́dʰasó'ntaṃ vindā́mi satrā́ |
daśasyā́ no magʰavannū́ cidadrivo dʰíyo vā́jebʰirāvitʰa || 11||











yá ṛṣváḥ śrāvayátsakʰā víśvétsá veda jánimā puruṣṭutáḥ |
táṃ víśve mā́nuṣā yugéndraṃ havante taviṣáṃ yatásrucaḥ || 12||











sá no vā́jeṣvavitā́ purūvásuḥ purastʰātā́ magʰávā vṛtrahā́ bʰuvat || 13||











abʰí vo vīrámándʰaso mádeṣu gāya girā́ mahā́ vícetasam |
índraṃ nā́ma śrútyaṃ śākínaṃ váco yátʰā || 14||











dadī́ rékṇastanvè dadírvásu dadírvā́jeṣu puruhūta vājínam |
nūnámátʰa || 15||











víśveṣāmirajyántaṃ vásūnāṃ sāsahvā́ṃsaṃ cidasyá várpasaḥ |
kṛpayató nūnámátyátʰa || 16||











maháḥ sú vo áramiṣe stávāmahe mīḷhúṣe araṃgamā́ya jágmaye |
yajñébʰirgīrbʰírviśvámanuṣāṃ marútāmiyakṣasi gā́ye tvā námasā girā́ || 17||











yé pātáyante ájmabʰirgirīṇā́ṃ snúbʰireṣām |
yajñáṃ mahiṣváṇīnāṃ sumnáṃ tuviṣváṇīnāṃ prā́dʰvaré || 18||











prabʰaṅgáṃ durmatīnā́míndra śaviṣṭʰā́ bʰara |
rayímasmábʰyaṃ yújyaṃ codayanmate jyéṣṭʰaṃ codayanmate || 19||











sánitaḥ súsanitarúgra cítra cétiṣṭʰa sū́nṛta |
prāsáhā samrāṭ sáhuriṃ sáhantaṃ bʰujyúṃ vā́jeṣu pū́rvyam || 20||











ā́ sá etu yá ī́vadā́m̐ ádevaḥ pūrtámādadé |
yátʰā cidváśo aśvyáḥ pṛtʰuśrávasi kānītè'syā́ vyúṣyādadé || 21||











ṣaṣṭíṃ sahásrā́śvyasyāyútāsanamúṣṭrānāṃ viṃśatíṃ śatā́ |
dáśa śyā́vīnāṃ śatā́ dáśa tryàruṣīṇāṃ dáśa gávāṃ sahásrā || 22||











dáśa śyāvā́ ṛdʰádrayo vītávārāsa āśávaḥ |
matʰrā́ nemíṃ ní vāvṛtuḥ || 23||











dā́nāsaḥ pṛtʰuśrávasaḥ kānītásya surā́dʰasaḥ |
rátʰaṃ hiraṇyáyaṃ dádanmáṃhiṣṭʰaḥ sūrírabʰūdvárṣiṣṭʰamakṛta śrávaḥ || 24||











ā́ no vāyo mahé táne yāhí makʰā́ya pā́jase |
vayáṃ hí te cakṛmā́ bʰū́ri dāváne sadyáścinmáhi dāváne || 25||











yó áśvebʰirváhate vásta usrā́stríḥ saptá saptatīnā́m |
ebʰíḥ sómebʰiḥ somasúdbʰiḥ somapā dānā́ya śukrapūtapāḥ || 26||











yó ma imáṃ cidu tmánā́mandaccitráṃ dāváne |
araṭvé ákṣe náhuṣe sukṛ́tvani sukṛ́ttarāya sukrátuḥ || 27||











ucatʰyè vápuṣi yáḥ svarā́ḷutá vāyo gʰṛtasnā́ḥ |
áśveṣitaṃ rájeṣitaṃ śúneṣitaṃ prā́jma tádidáṃ nú tát || 28||











ádʰa priyámiṣirā́ya ṣaṣṭíṃ sahásrāsanam |
áśvānāmínná vṛ́ṣṇām || 29||











gā́vo ná yūtʰámúpa yanti vádʰraya úpa mā́ yanti vádʰrayaḥ || 30||











ádʰa yáccā́ratʰe gaṇé śatámúṣṭrām̐ ácikradat |
ádʰa śvítneṣu viṃśatíṃ śatā́ || 31||











śatáṃ dāsé balbūtʰé víprastárukṣa ā́ dade |
té te vāyavimé jánā mádantī́ndragopā mádanti devágopāḥ || 32||











ádʰa syā́ yóṣaṇā mahī́ pratīcī́ váśamaśvyám |
ádʰirukmā ví nīyate || 33||












Sūkta 8.47 

máhi vo mahatā́mávo váruṇa mítra dāśúṣe |
yámādityā abʰí druhó rákṣatʰā némagʰáṃ naśadaneháso va ūtáyaḥ sūutáyo va ūtáyaḥ || 1||











vidā́ devā agʰā́nāmā́dityāso apā́kṛtim |
pakṣā́ váyo yátʰopári vyàsmé śárma yacʰatāneháso va ūtáyaḥ sūutáyo va ūtáyaḥ || 2||











vyàsmé ádʰi śárma tátpakṣā́ váyo ná yantana |
víśvāni viśvavedaso varūtʰyā̀ manāmahe'neháso va ūtáyaḥ sūutáyo va ūtáyaḥ || 3||











yásmā árāsata kṣáyaṃ jīvā́tuṃ ca prácetasaḥ |
mánorvíśvasya gʰédimá ādityā́ rāyá īśate'neháso va ūtáyaḥ sūutáyo va ūtáyaḥ || 4||











pári ṇo vṛṇajannagʰā́ durgā́ṇi ratʰyò yatʰā |
syā́médíndrasya śármaṇyādityā́nāmutā́vasyaneháso va ūtáyaḥ sūutáyo va ūtáyaḥ || 5||











parihvṛtédanā́ jáno yuṣmā́dattasya vāyati |
dévā ádabʰramāśa vo yámādityā áhetanāneháso va ūtáyaḥ sūutáyo va ūtáyaḥ || 6||











ná táṃ tigmáṃ caná tyájo ná drāsadabʰí táṃ gurú |
yásmā u śárma saprátʰa ā́dityāso árādʰvamaneháso va ūtáyaḥ sūutáyo va ūtáyaḥ || 7||











yuṣmé devā ápi ṣmasi yúdʰyanta iva vármasu |
yūyáṃ mahó na énaso yūyámárbʰāduruṣyatāneháso va ūtáyaḥ sūutáyo va ūtáyaḥ || 8||











áditirna uruṣyatváditiḥ śárma yacʰatu |
mātā́ mitrásya reváto'ryamṇó váruṇasya cāneháso va ūtáyaḥ sūutáyo va ūtáyaḥ || 9||











yáddevāḥ śárma śaraṇáṃ yádbʰadráṃ yádanāturám |
tridʰā́tu yádvarūtʰyàṃ tadasmā́su ví yantanāneháso va ūtáyaḥ sūutáyo va ūtáyaḥ || 10||











ā́dityā áva hí kʰyátā́dʰi kū́lādiva spáśaḥ |
sutīrtʰámárvato yatʰā́nu no neṣatʰā sugámaneháso va ūtáyaḥ sūutáyo va ūtáyaḥ || 11||











néhá bʰadráṃ rakṣasvíne nā́vayaí nópayā́ utá |
gáve ca bʰadráṃ dʰenáve vīrā́ya ca śravasyatè'neháso va ūtáyaḥ sūutáyo va ūtáyaḥ || 12||











yádāvíryádapīcyàṃ devāso ásti duṣkṛtám |
trité tádvíśvamāptyá āré asmáddadʰātanāneháso va ūtáyaḥ sūutáyo va ūtáyaḥ || 13||











yácca góṣu duṣvápnyaṃ yáccāsmé duhitardivaḥ |
tritā́ya tádvibʰāvaryāptyā́ya párā vahāneháso va ūtáyaḥ sūutáyo va ūtáyaḥ || 14||











niṣkáṃ vā gʰā kṛṇávate srájaṃ vā duhitardivaḥ |
trité duṣvápnyaṃ sárvamāptyé pári dadmasyaneháso va ūtáyaḥ sūutáyo va ūtáyaḥ || 15||











tádannāya tádapase táṃ bʰāgámupasedúṣe |
tritā́ya ca dvitā́ya cóṣo duṣvápnyaṃ vahāneháso va ūtáyaḥ sūutáyo va ūtáyaḥ || 16||











yátʰā kalā́ṃ yátʰā śapʰáṃ yátʰa ṛṇáṃ saṃnáyāmasi |
evā́ duṣvápnyaṃ sárvamāptyé sáṃ nayāmasyaneháso va ūtáyaḥ sūutáyo va ūtáyaḥ || 17||











ájaiṣmādyā́sanāma cā́bʰūmā́nāgaso vayám |
úṣo yásmādduṣvápnyādábʰaiṣmā́pa táducʰatvaneháso va ūtáyaḥ sūutáyo va ūtáyaḥ || 18||












Sūkta 8.48 

svādórabʰakṣi váyasaḥ sumedʰā́ḥ svādʰyò varivovíttarasya |
víśve yáṃ devā́ utá mártyāso mádʰu bruvánto abʰí saṃcáranti || 1||



1.  svādunmsg«√svad abʰakṣiva·U·1s«√bʰaj vayasnnsg«√vī sumedʰasjmsn«su~√midʰ  
    svādʰījmsg«su-ā~√dʰī (varivasnns«√vṛ-vittarajms«√vid)jmsg |
    viśvajmpn«√viś yasr3msa devanmpn«√div utac martyajmpn«√mṛ  
    madʰunnsa«√madʰ bruvanttp·A?pn«√brū abʰip saṃcarantivp·A·3p«sam~√car 



1.  I have enjoyed [a drink¹] of palatable [Soma], of mental and bodily vigour,
    [I,] intelligent --- of him who is better at finding mental space, of [him who is] possessing of good insight,
    [of him] towards whom all deva-s and mortals,
    calling [him] ``mead'', gravitate.



antáśca prā́gā áditirbʰavāsyavayātā́ háraso daívyasya |
índavíndrasya sakʰyáṃ juṣāṇáḥ śraúṣṭīva dʰúramánu rāyá ṛdʰyāḥ || 2||



2.  antara cac prap agāsvp·U·2s«√gam aditijmsn«a~√dā bʰavāsivp·Ae2s«√bʰū  
    avayātṛnmsn«ava~√yā harasnnsg«√hṛ daivyajnsg«√div |
    induNmsv«√ind indraNmsg«√ind sakʰyanmsa«√sac juṣāṇata·Amsn«√juṣ  
    śrauṣṭījmsn«√śru ivac dʰurnfsa«√dʰṛ anup rainmsd«√rā ṛdʰyāsvp·Ui2s«√ṛdʰ 



2.  Thou have gone inside and forth, thou will become unrestrained;
    an averter of divine frustration, 
    O Indu, [I hope] thou, having delighted in Indra's companionship,
    succeded for the sake of the treasure [in finding the mental space] like an obedient, following yoke [bull].
------



ápāma sómamamṛ́tā abʰūmā́ganma jyótirávidāma devā́n |
kíṃ nūnámasmā́nkṛṇavadárātiḥ kímu dʰūrtíramṛta mártyasya || 3||



3.  apāmavp·U·1p«√pā somanmsa«√su amṛtajmpn«a~√mṛ abʰūmavp·U·1p«√bʰū  
    aganmavp·U·1p«√gam jyotisnnsa«√jyot avidāmavp·U·1p«√vid devanmpa«√div |
    kimr3nsa nūnama vayamr1mpa kṛṇavatvp·Ae3s«√kṛ arātinfsn«√rā kimr3nsa uc dʰūrtinmsn«√dʰūrv amṛtajmsv«a~√mṛ martyajmsg«√mṛ 



3.  We have drunk Soma, we have become immortal,
    we have obtained the light, we have become conscious of deva-s.
    What enviousness can inflict upon us now, 
    what mortal man's deception, O immortal!



śáṃ no bʰava hṛdá ā́ pītá indo pitéva soma sūnáve suśévaḥ |
sákʰeva sákʰya uruśaṃsa dʰī́raḥ prá ṇa ā́yurjīváse soma tārīḥ || 4||



4.  śamnfsa«√śam vayamr1mpd bʰavavp·Ao2s«√bʰū hṛdnnsd āp pītajmsn«√pā induNmsv«√ind  
    pitṛnmsn ivac somaNmsv«√su sūnunmsd«√sū suśevajmsn«su~√śvi |
    sakʰinmsn«√sac ivac sakʰinmsd«√sac (urujms«√vṛ-śaṃsanms«√śaṃs)jmsv dʰīrajmsn«√dʰī  
    prap vayamr1mpg āyusnnsa«√i jīvasev···D··«√jīv somaNmsv«√su tārīrvp·UE2s«√tṝ 



4.  Be soothing to our heart when sipped even a little, O Indu,
    [be] kind like a father to son!
    As a like-minded for a like-minded, [thou,] facilitating contemplations, O one whose blessings are far-ranging,
    should have transfered our vital power [for us] to live, O Soma! 
------



imé mā pītā́ yaśása uruṣyávo rátʰaṃ ná gā́vaḥ sámanāha párvasu |
té mā rakṣantu visrásaścarítrādutá mā srā́mādyavayantvíndavaḥ || 5||



5.  ayamr3mpn ahamr1msa pītajmpn«√pā yaśasjmpn«√yaś uruṣyujmpn«√vṛ  
    ratʰanmsa«√ṛ nac gonfpn samp anāhavp·Uo3p«√nah parvannnpl |
    sasr3mpn ahamr1msa rakṣantuvp·Ao3p«√rakṣ visrasnfsb«vi~√sraṃs caritrannsb«√car  
    utac ahamr1msa srāmanmsb«√sraṃs yavayantuvp·Ao3p«√yu2 indunmpn«√ind 



5.  These esteemed imbibed [drops] have fastened me in joints
    like leather straps a chariot;
    may they guard me from falling down because of [my] leg,
    and may they, drops of Soma, cure² me from lameness.



agníṃ ná mā matʰitáṃ sáṃ didīpaḥ prá cakṣaya kṛṇuhí vásyaso naḥ |
átʰā hí te máda ā́ soma mánye revā́m̐ iva prá carā puṣṭímácʰa || 6||



6.  agninmsa«√aṅg nac ahamr1msa matʰitajmsa«√matʰ samp didīpasvp·UE2s«√dīp  
    prap cakṣayavp·Ao2s«√cakṣ kṛṇuhivp·Ao2s«√kṛ vasyasjmpa«√vas vayamr1mpa |
    atʰāa hic tvamr2msg madanmsl«√mad āp somaNmsv«√su manyevp·A·1s«√man  
    revatjmsn«√rā ivac prap caravp·Ao2s«√car puṣṭinfsa«√puṣ acʰāp 



6.  Like a fire produced by rotating stick I should have been made aflame.
    Make [that] apparent! Make us better!
    Then again, during intoxication thou caused, O Soma, 
    I think myself to be wealthy. Become a nourishment [to us]!
------



iṣiréṇa te mánasā sutásya bʰakṣīmáhi pítryasyeva rāyáḥ |
sóma rājanprá ṇa ā́yūṃṣi tārīráhānīva sū́ryo vāsarā́ṇi || 7||



7.  iṣirajnsi«√iṣ tvamr2msg manasnnsi«√man sutajmsg«√su  
    bʰakṣīmahiva·Ai1p«√bʰakṣ pitryajmsg ivac rainmsg«√rā |
    somaNmsv«√su rājannmsv«√rāj prap vayamr1mpg āyusnnpa«√i tārīrvp·UE2s«√tṝ  
    ahannmpa ivac sūryanmsn«√sūr vāsarajnpa«√vas 



7.  May we, with mind attuned to searching, partake of thy pressed [juice]
    as if of ancestral wealth,
    O king Soma, thou should have carried over our appearing at dawn vital powers
    like the sun [carries over] days.



sóma rājanmṛḷáyā naḥ svastí táva smasi vratyā̀stásya viddʰi |
álarti dákṣa utá manyúrindo mā́ no aryó anukāmáṃ párā dāḥ || 8||



8.  somaNmsv«√su rājannmsv«√rāj mṛḷayavp·Ao2s«√mṛḷ vayamr1mpg svastinnsa«su~√as  
    tvamr2msg smasivp·A·1p«√as vratyajmpn«√vṛ2 sasr3msg viddʰivp·Ao2s«√vid |
    alartivp·A·3s«√ṛ dakṣanmsn«√dakṣ utac (mannfs«√man-yujms«√yu)nmsa induNmsv«√indc vayamr1mpg aryajmsn«√rā anukāmanmsa«anu~√kam parāa«√pṛ dāsvp·AE2s«√dā 



8.  O king Soma, foster our welfare,
    we are thy faithful, know that!
    Mental energy rises again and again and zeal [too], O Indu!
    Thou, who is to be conducted upwards, do not betray our desire!



tváṃ hí nastanvàḥ soma gopā́ gā́tregātre niṣasáttʰā nṛcákṣāḥ |
yátte vayáṃ praminā́ma vratā́ni sá no mṛḷa suṣakʰā́ deva vásyaḥ || 9||



9.  tvamr2msn hic vayamr1mpg tanunfsg«√tan somaNmsv«√su (gonfs-pājms«√pā2)nmsn  
    (gātrnnsl«√gā-gātrannsl«√gā)nnsl niṣasattʰavp·I·2s«ni~√sad (nṛnms-cakṣasnms«√cakṣ)jmsn |
    yadc tvamr2msd vayamr1mpn pramināmavp·Ae1p«pra~√mī vratannpa«√vṛ2 saa vayamr1mpd mṛḷavp·Ao2s«√mṛḷ suṣakʰinmsn«su~√sac devanmsv«√div vasyasnnsa«√vas 



9.  Thou indeed are the guardian of our body, O Soma, 
    thou have settled into each limb, [thou,] who guides men.
    When for thy sake we violate observances,
    such thou, a good companion, afford us welfare!
------



ṛdūdáreṇa sákʰyā saceya yó mā ná ríṣyeddʰaryaśva pītáḥ |
ayáṃ yáḥ sómo nyádʰāyyasmé tásmā índraṃ pratíramemyā́yuḥ || 10||



10. (ṛdūjns«√mṛd-udaranns«√dṝ)jmsi sakʰinmsi«√sac saceyava·Ai1s«√sac  
     yasr3msn ahamr1msa nac riṣyetvp·Ai3s«√riṣ (harijms«√hṛ-aśvanms«√aś)jmsv pītajmsn«√pā |
     ayamr3msn yasr3msn somanmsn«√su nip adʰāyivp·U·3s«√dʰā vayamr1mpl  
     sasr3msd indraNmsa«√ind pratirajmsa«pra~√tṝ emivp·A·1s«√i āyusnnsa«√i 



10. Together with like-minded [Indra] I can become in accord with having-tender-inside [Soma plant]
    who, when imbibed, would not harm me, O having pale green-yellow for a horse!
    This one (which [is] Soma) was put into us for his sake ---
    I ask Indra, who carries across, for the vital power.



ápa tyā́ astʰuránirā ámīvā níratrasantámiṣīcīrábʰaiṣuḥ |
ā́ sómo asmā́m̐ aruhadvíhāyā áganma yátra pratiránta ā́yuḥ || 11||



11. apap syār3fpn astʰurvp·U·3p«√stʰā anirānfpn«a~√ir amīvānfsn«√am  
     nirp atrasanvp·Aa3p«√tras (tamiṣynfs«√tam-acjfs«√ac)nfpn abʰaiṣurvp·U·3p«√bʰī |
     āp somanmsn«√su vayamr1mpa aruhatvp·U·3s«√ruh vihāyasnmsn«vi~√hā  
     aganmavp·U·1p«√gam yadr3nsl pratiranteva·A·3p«prati~√ram āyusnnsa«√i 



11. These, the weaknesses, the grief have stood aside
    confusing [thoughts] trembled out of [me], they became afraid ---
    Soma, vigorous, ascended us;
    I came to where they joyfully anticipate the vital power.
------



yó na índuḥ pitaro hṛtsú pītó'martyo mártyām̐ āvivéśa |
tásmai sómāya havíṣā vidʰema mṛḷīké asya sumataú syāma || 12||



12. yasr3msn vayamr1mpg indunmsn«√ind pitṛnmpv  
     hṛdnnpl pītajmsn«√pā amartyajmsn«a~√mṛ martyajmpa«√mṛ āviveśavp·I·3s«ā~√viś |
     sasr3msd somanmsd«√su havisnnsi«√hu vidʰemavp·Ai1p«√vidʰ  
     mṛḷīkanmsl«√mṛḷ ayamr3msg sumatinfsl«su~√man syāmavp·Ai1p«√as 



12. What Indu, O fathers, is drunk in our hearts ---
    immortal, he has entered mortals ---
    this Soma we will worship with a burnt oblation ---
    let us stay in compassion and benevolence of this one.



tváṃ soma pitṛ́bʰiḥ saṃvidānó'nu dyā́vāpṛtʰivī́ ā́ tatantʰa |
tásmai ta indo havíṣā vidʰema vayáṃ syāma pátayo rayīṇā́m || 13||



13. tvamr2msn somaNmsv«√su pitṛnmpi saṃvidānajmsn«sam~√vid  
     anup (dyunmda-pṛtʰivīnfda«√pṛtʰ)nfda āp tatantʰavp·I·2s«√tan |
     sasr3msd tvamr2msd induNmsv«√ind havisnnsi«√hu vidʰemavp·Ai1p«√vidʰ  
     vayamr1mpn syāmavp·Ai1p«√as patinmpn«√pā2 rayinmpg«√rā 



13. Thou, O Soma, discovered by the [fore]fathers,
    have overspread along the Heaven and the Earth;
    Such thee, O Indu, we will worship with a burnt oblation;
    let us become owners of the treasures!



trā́tāro devā ádʰi vocatā no mā́ no nidrā́ īśata mótá jálpiḥ |
vayáṃ sómasya viśváha priyā́saḥ suvī́rāso vidátʰamā́ vadema || 14||



14. trātṛnmpn«√trai devanmpn«√div adʰip vocatavp·Ao2p«√vac vayamr1mpdc vayamr1mpa nidrānfsn«√drā īśatavp·AE3s«√īśc utac jalpinfsn«√lap |
     vayamr1mpn somanmsg«√su (viśvanns«√viś-dʰajms«√dʰā)a priyajmpn«√prī  
     suvīrajmpn«su~√vīr vidatʰannsa«√vid āp vademavp·Ai1p«√vad 



14. May ye who defend, O deva-s, speak on our behalf,
    may not the slumber rule us, neither may inarticulate speech [rule us],
    so that we, always dear to Soma, very manly, 
    could impart knowledge!



tváṃ naḥ soma viśváto vayodʰā́stváṃ svarvídā́ viśā nṛcákṣāḥ |
tváṃ na inda ūtíbʰiḥ sajóṣāḥ pāhí paścā́tādutá vā purástāt || 15||



15. tvamr2msn vayamr1mpa somaNmsv«√su viśvatasa«√viś (vayasnns«√vī-dʰājms«√dʰā)jmsn  
     tvamr2msn (svarnns-vidjms«√vid)jmsn āp viśavp·Ao2s«√viś (nṛnms-cakṣasnms«√cakṣ)jmsn |
     tvamr2msn vayamr1mpa induNmsv«√ind ūtinfpi«√av sajoṣasjmsn«sa~√juṣ  
     pāhivp·Ao2s«√pā2 paścātāta utacc purastāta«√pṝ 



15. Thou, O Soma, are giving us in every way mental and bodily energy,
    thou, finding sva`r, take possession [of us], [thou,] guiding men!
    Thou, O Indu, acting in harmony with side-effects,
    do protect us from the west and also from the east!


1 iṣ
2 lit. ``cause to be separated''


Sūkta 8.49 

abʰí prá vaḥ surā́dʰasamíndramarca yátʰā vidé |
yó jaritṛ́bʰyo magʰávā purūvásuḥ sahásreṇeva śíkṣati || 1||











śatā́nīkeva prá jigāti dʰṛṣṇuyā́ hánti vṛtrā́ṇi dāśúṣe |
girériva prá rásā asya pinvire dátrāṇi purubʰójasaḥ || 2||











ā́ tvā sutā́sa índavo mádā yá indra girvaṇaḥ |
ā́po ná vajrinnánvokyàṃ saraḥ pṛṇánti śūra rā́dʰase || 3||











anehásaṃ pratáraṇaṃ vivákṣaṇaṃ mádʰvaḥ svā́diṣṭʰamīṃ piba |
ā́ yátʰā mandasānáḥ kirā́si naḥ prá kṣudréva tmánā dʰṛṣát || 4||











ā́ na stómamúpa draváddʰiyānó áśvo ná sótṛbʰiḥ |
yáṃ te svadʰāvansvadáyanti dʰenáva índra káṇveṣu rātáyaḥ || 5||











ugráṃ ná vīráṃ námasópa sedima víbʰūtimákṣitāvasum |
udrī́va vajrinnavató ná siñcaté kṣárantīndra dʰītáyaḥ || 6||











yáddʰa nūnáṃ yádvā yajñé yádvā pṛtʰivyā́mádʰi |
áto no yajñámāśúbʰirmahemata ugrá ugrébʰirā́ gahi || 7||











ajirā́so hárayo yé ta āśávo vā́tā iva prasakṣíṇaḥ |
yébʰirápatyaṃ mánuṣaḥ parī́yase yébʰirvíśvaṃ svàrdṛśé || 8||











etā́vatasta īmaha índra sumnásya gómataḥ |
yátʰā prā́vo magʰavanmédʰyātitʰiṃ yátʰā nī́pātitʰiṃ dʰáne || 9||











yátʰā káṇve magʰavantrasádasyavi yátʰā paktʰé dáśavraje |
yátʰā góśarye ásanorṛjíśvanī́ndra gómaddʰíraṇyavat || 10||












Sūkta 8.50 

prá sú śrutáṃ surā́dʰasamárcā śakrámabʰíṣṭaye |
yáḥ sunvaté stuvaté kā́myaṃ vásu sahásreṇeva máṃhate || 1||











śatā́nīkā hetáyo asya duṣṭárā índrasya samíṣo mahī́ḥ |
girírná bʰujmā́ magʰávatsu pinvate yádīṃ sutā́ ámandiṣuḥ || 2||











yádīṃ sutā́sa índavo'bʰí priyámámandiṣuḥ |
ā́po ná dʰāyi sávanaṃ ma ā́ vaso dúgʰā ivópa dāśúṣe || 3||











anehásaṃ vo hávamānamūtáye mádʰvaḥ kṣaranti dʰītáyaḥ |
ā́ tvā vaso hávamānāsa índava úpa stotréṣu dadʰire || 4||











ā́ naḥ sóme svadʰvará iyānó átyo ná tośate |
yáṃ te svadāvansvádanti gūrtáyaḥ pauré cʰandayase hávam || 5||











prá vīrámugráṃ víviciṃ dʰanaspṛ́taṃ víbʰūtiṃ rā́dʰaso maháḥ |
udrī́va vajrinnavató vasutvanā́ sádā pīpetʰa dāśúṣe || 6||











yáddʰa nūnáṃ parāváti yádvā pṛtʰivyā́ṃ diví |
yujāná indra háribʰirmahemata ṛṣvá ṛṣvébʰirā́ gahi || 7||











ratʰirā́so hárayo yé te asrídʰa ójo vā́tasya píprati |
yébʰirní dásyuṃ mánuṣo nigʰóṣayo yébʰiḥ svàḥ parī́yase || 8||











etā́vataste vaso vidyā́ma śūra návyasaḥ |
yátʰā prā́va étaśaṃ kṛ́tvye dʰáne yátʰā váśaṃ dáśavraje || 9||











yátʰā káṇve magʰavanmédʰe adʰvaré dīrgʰánītʰe dámūnasi |
yátʰā góśarye ásiṣāso adrivo máyi gotráṃ hariśríyam || 10||












Sūkta 8.51 

yátʰā mánau sā́ṃvaraṇau sómamindrā́pibaḥ sutám |
nī́pātitʰau magʰavanmédʰyātitʰau púṣṭigau śrúṣṭigau sácā || 1||











pārṣadvāṇáḥ práskaṇvaṃ sámasādayacʰáyānaṃ jívrimúddʰitam |
sahásrāṇyasiṣāsadgávāmṛ́ṣistvóto dásyave vṛ́kaḥ || 2||











yá uktʰébʰirná vindʰáte cikídyá ṛṣicódanaḥ |
índraṃ támácʰā vada návyasyā matyáriṣyantaṃ ná bʰójase || 3||











yásmā arkáṃ saptáśīrṣāṇamānṛcústridʰā́tumuttamé padé |
sá tvìmā́ víśvā bʰúvanāni cikradadā́díjjaniṣṭa paúṃsyam || 4||











yó no dātā́ vásūnāmíndraṃ táṃ hūmahe vayám |
vidmā́ hyasya sumatíṃ návīyasīṃ gaméma gómati vrajé || 5||











yásmai tváṃ vaso dānā́ya śíkṣasi sá rāyáspóṣamaśnute |
táṃ tvā vayáṃ magʰavannindra girvaṇaḥ sutā́vanto havāmahe || 6||











kadā́ caná starī́rasi néndra saścasi dāśúṣe |
úpopénnú magʰavanbʰū́ya ínnú te dā́naṃ devásya pṛcyate || 7||











prá yó nanakṣé abʰyójasā kríviṃ vadʰaíḥ śúṣṇaṃ nigʰoṣáyan |
yadédástambʰītpratʰáyannamū́ṃ dívamā́díjjaniṣṭa pā́rtʰivaḥ || 8||











yásyāyáṃ víśva ā́ryo dā́saḥ śevadʰipā́ aríḥ |
tiráścidaryé rúśame párīravi túbʰyétsó ajyate rayíḥ || 9||











turaṇyávo mádʰumantaṃ gʰṛtaścútaṃ víprāso arkámānṛcuḥ |
asmé rayíḥ papratʰe vṛ́ṣṇyaṃ śávo'smé suvānā́sa índavaḥ || 10||












Sūkta 8.52 

yátʰā mánau vívasvati sómaṃ śakrā́pibaḥ sutám |
yátʰā trité cʰánda indra jújoṣasyāyaú mādayase sácā || 1||











pṛ́ṣadʰre médʰye mātaríśvanī́ndra suvāné ámandatʰāḥ |
yátʰā sómaṃ dáśaśipre dáśoṇye syū́maraśmāvṛ́jūnasi || 2||











yá uktʰā́ kévalā dadʰé yáḥ sómaṃ dʰṛṣitā́pibat |
yásmai víṣṇustrī́ṇi padā́ vicakramá úpa mitrásya dʰármabʰiḥ || 3||











yásya tvámindra stómeṣu cākáno vā́je vājiñcʰatakrato |
táṃ tvā vayáṃ sudúgʰāmiva godúho juhūmási śravasyávaḥ || 4||











yó no dātā́ sá naḥ pitā́ mahā́m̐ ugrá īśānakṛ́t |
áyāmannugró magʰávā purūvásurgóráśvasya prá dātu naḥ || 5||











yásmai tváṃ vaso dānā́ya máṃhase sá rāyáspóṣaminvati |
vasūyávo vásupatiṃ śatákratuṃ stómairíndraṃ havāmahe || 6||











kadā́ caná prá yucʰasyubʰé ní pāsi jánmanī |
túrīyāditya hávanaṃ ta indriyámā́ tastʰāvamṛ́taṃ diví || 7||











yásmai tváṃ magʰavannindra girvaṇaḥ śíkṣo śíkṣasi dāśúṣe |
asmā́kaṃ gíra utá suṣṭutíṃ vaso kaṇvavácʰṛṇudʰī hávam || 8||











ástāvi mánma pūrvyáṃ bráhméndrāya vocata |
pūrvī́rṛtásya bṛhatī́ranūṣata stotúrmedʰā́ asṛkṣata || 9||











sámíndro rā́yo bṛhatī́radʰūnuta sáṃ kṣoṇī́ sámu sū́ryam |
sáṃ śukrā́saḥ śúcayaḥ sáṃ gávāśiraḥ sómā índramamandiṣuḥ || 10||












Sūkta 8.53 

upamáṃ tvā magʰónāṃ jyéṣṭʰaṃ ca vṛṣabʰā́ṇām |
pūrbʰíttamaṃ magʰavannindra govídamī́śānaṃ rāyá īmahe || 1||











yá āyúṃ kútsamatitʰigvámárdayo vāvṛdʰānó divédive |
táṃ tvā vayáṃ háryaśvaṃ śatákratuṃ vājayánto havāmahe || 2||











ā́ no víśveṣāṃ rásaṃ mádʰvaḥ siñcantvádrayaḥ |
yé parāváti sunviré jáneṣvā́ yé arvāvátī́ndavaḥ || 3||











víśvā dvéṣāṃsi jahí cā́va cā́ kṛdʰi víśve sanvantvā́ vásu |
śī́ṣṭeṣu citte madirā́so aṃśávo yátrā sómasya tṛmpási || 4||











índra nédīya édihi mitámedʰābʰirūtíbʰiḥ |
ā́ śaṃtama śáṃtamābʰirabʰíṣṭibʰirā́ svāpe svāpíbʰiḥ || 5||











ājitúraṃ sátpatiṃ viśvácarṣaṇiṃ kṛdʰí prajā́svā́bʰagam |
prá sū́ tirā śácībʰiryé ta uktʰínaḥ krátuṃ punatá ānuṣák || 6||











yáste sā́dʰiṣṭʰó'vase té syāma bʰáreṣu te |
vayáṃ hótrābʰirutá deváhūtibʰiḥ sasavā́ṃso manāmahe || 7||











aháṃ hí te harivo bráhma vājayúrājíṃ yā́mi sádotíbʰiḥ |
tvā́mídevá támáme sámaśvayúrgavyúrágre matʰīnā́m || 8||












Sūkta 8.54 

etátta indra vīryàṃ gīrbʰírgṛṇánti kārávaḥ |
té stóbʰanta ū́rjamāvangʰṛtaścútaṃ paurā́so nakṣandʰītíbʰiḥ || 1||











nákṣanta índramávase sukṛtyáyā yéṣāṃ sutéṣu mándase |
yátʰā saṃvarté ámado yátʰā kṛśá evā́smé indra matsva || 2||











ā́ no víśve sajóṣaso dévāso gántanópa naḥ |
vásavo rudrā́ ávase na ā́ gamañcʰṛṇvántu marúto hávam || 3||











pūṣā́ víṣṇurhávanaṃ me sárasvatyávantu saptá síndʰavaḥ |
ā́po vā́taḥ párvatāso vánaspátiḥ śṛṇótu pṛtʰivī́ hávam || 4||











yádindra rā́dʰo ásti te mā́gʰonaṃ magʰavattama |
téna no bodʰi sadʰamā́dyo vṛdʰé bʰágo dānā́ya vṛtrahan || 5||











ā́jipate nṛpate tvámíddʰí no vā́ja ā́ vakṣi sukrato |
vītī́ hótrābʰirutá devávītibʰiḥ sasavā́ṃso ví śṛṇvire || 6||











sánti hyàryá āśíṣa índra ā́yurjánānām |
asmā́nnakṣasva magʰavannúpā́vase dʰukṣásva pipyúṣīmíṣam || 7||











vayáṃ ta indra stómebʰirvidʰema tvámasmā́kaṃ śatakrato |
máhi stʰūráṃ śaśayáṃ rā́dʰo áhrayaṃ práskaṇvāya ní tośaya || 8||












Sūkta 8.55 

bʰū́rī́díndrasya vīryàṃ vyakʰyamabʰyā́yati |
rā́dʰaste dasyave vṛka || 1||











śatáṃ śvetā́sa ukṣáṇo diví tā́ro ná rocante |
mahnā́ dívaṃ ná tastabʰuḥ || 2||











śatáṃ veṇū́ñcʰatáṃ śúnaḥ śatáṃ cármāṇi mlātā́ni |
śatáṃ me balbajastukā́ áruṣīṇāṃ cátuḥśatam || 3||











sudevā́ stʰa kāṇvāyanā váyovayo vicarántaḥ |
áśvāso ná caṅkramata || 4||











ā́dítsāptásya carkirannā́nūnasya máhi śrávaḥ |
śyā́vīratidʰvasánpatʰáścákṣuṣā caná saṃnáśe || 5||












Sūkta 8.56 

práti te dasyave vṛka rā́dʰo adarśyáhrayam |
dyaúrná pratʰinā́ śávaḥ || 1||











dáśa máhyaṃ pautakratáḥ sahásrā dásyave vṛ́kaḥ |
nítyādrāyó amaṃhata || 2||











śatáṃ me gardabʰā́nāṃ śatámū́rṇāvatīnām |
śatáṃ dāsā́m̐ áti srájaḥ || 3||











tátro ápi prā́ṇīyata pūtákratāyai vyàktā |
áśvānāmínná yūtʰyā̀m || 4||











ácetyagníścikitúrhavyavā́ṭ sá sumádratʰaḥ |
agníḥ śukréṇa śocíṣā bṛhátsū́ro arocata diví sū́ryo arocata || 5||












Sūkta 8.57 

yuváṃ devā krátunā pūrvyéṇa yuktā́ rátʰena taviṣáṃ yajatrā |
ā́gacʰataṃ nāsatyā śácībʰiridáṃ tṛtī́yaṃ sávanaṃ pibātʰaḥ || 1||











yuvā́ṃ devā́stráya ekādaśā́saḥ satyā́ḥ satyásya dadṛśe purástāt |
asmā́kaṃ yajñáṃ sávanaṃ juṣāṇā́ pātáṃ sómamaśvinā dī́dyagnī || 2||











panā́yyaṃ tádaśvinā kṛtáṃ vāṃ vṛṣabʰó divó rájasaḥ pṛtʰivyā́ḥ |
sahásraṃ śáṃsā utá yé gáviṣṭau sárvām̐ íttā́m̐ úpa yātā píbadʰyai || 3||











ayáṃ vāṃ bʰāgó níhito yajatremā́ gíro nāsatyópa yātam |
píbataṃ sómaṃ mádʰumantamasmé prá dāśvā́ṃsamavataṃ śácībʰiḥ || 4||












Sūkta 8.58 

yámṛtvíjo bahudʰā́ kalpáyantaḥ sácetaso yajñámimáṃ váhanti |
yó anūcānó brāhmaṇó yuktá āsītkā́ svittátra yájamānasya saṃvít || 1||











éka evā́gnírbahudʰā́ sámiddʰa ékaḥ sū́ryo víśvamánu prábʰūtaḥ |
ékaivóṣā́ḥ sárvamidáṃ ví bʰātyékaṃ vā́ idáṃ ví babʰūva sárvam || 2||











jyótiṣmantaṃ ketumántaṃ tricakráṃ sukʰáṃ rátʰaṃ suṣádaṃ bʰū́rivāram |
citrā́magʰā yásya yóge'dʰijajñe táṃ vāṃ huvé áti riktaṃ píbadʰyai || 3||












Sūkta 8.59 

imā́ni vāṃ bʰāgadʰéyāni sisrata índrāvaruṇā prá mahé sutéṣu vām |
yajñéyajñe ha sávanā bʰuraṇyátʰo yátsunvaté yájamānāya śíkṣatʰaḥ || 1||











niṣṣídʰvarīróṣadʰīrā́pa āstāmíndrāvaruṇā mahimā́namā́śata |
yā́ sísratū rájasaḥ pāré ádʰvano yáyoḥ śátrurnákirā́deva óhate || 2||











satyáṃ tádindrāvaruṇā kṛśásya vāṃ mádʰva ūrmíṃ duhate saptá vā́ṇīḥ |
tā́bʰirdāśvā́ṃsamavataṃ śubʰaspatī yó vāmádabdʰo abʰí pā́ti cíttibʰiḥ || 3||











gʰṛtaprúṣaḥ saúmyā jīrádānavaḥ saptá svásāraḥ sádana ṛtásya |
yā́ ha vāmindrāvaruṇā gʰṛtaścútastā́bʰirdʰattaṃ yájamānāya śikṣatam || 4||











ávocāma mahaté saúbʰagāya satyáṃ tveṣā́bʰyāṃ mahimā́namindriyám |
asmā́nsvindrāvaruṇā gʰṛtaścútastríbʰiḥ sāptébʰiravataṃ śubʰaspatī || 5||











índrāvaruṇā yádṛṣíbʰyo manīṣā́ṃ vācó matíṃ śrutámadattamágre |
yā́ni stʰā́nānyasṛjanta dʰī́rā yajñáṃ tanvānā́stápasābʰyàpaśyam || 6||











índrāvaruṇā saumanasámádṛptaṃ rāyáspóṣaṃ yájamāneṣu dʰattam |
prajā́ṃ puṣṭíṃ bʰūtimasmā́su dʰattaṃ dīrgʰāyutvā́ya prá tirataṃ na ā́yuḥ || 7||












Sūkta 8.60 

ágna ā́ yāhyagníbʰirhótāraṃ tvā vṛṇīmahe |
ā́ tvā́manaktu práyatā havíṣmatī yájiṣṭʰaṃ barhírāsáde || 1||











ácʰā hí tvā sahasaḥ sūno aṅgiraḥ srúcaścárantyadʰvaré |
ūrjó nápātaṃ gʰṛtákeśamīmahe'gníṃ yajñéṣu pūrvyám || 2||











ágne kavírvedʰā́ asi hótā pāvaka yákṣyaḥ |
mandró yájiṣṭʰo adʰvaréṣvī́ḍyo víprebʰiḥ śukra mánmabʰiḥ || 3||











ádrogʰamā́ vahośató yaviṣṭʰya devā́m̐ ajasra vītáye |
abʰí práyāṃsi súdʰitā́ vaso gahi mándasva dʰītíbʰirhitáḥ || 4||











tvámítsaprátʰā asyágne trātarṛtáskavíḥ |
tvā́ṃ víprāsaḥ samidʰāna dīdiva ā́ vivāsanti vedʰásaḥ || 5||











śócā śociṣṭʰa dīdihí viśé máyo rā́sva stotré mahā́m̐ asi |
devā́nāṃ śármanmáma santu sūráyaḥ śatrūṣā́haḥ svagnáyaḥ || 6||











yátʰā cidvṛddʰámatasámágne saṃjū́rvasi kṣámi |
evā́ daha mitramaho yó asmadʰrúgdurmánmā káśca vénati || 7||











mā́ no mártāya ripáve rakṣasvíne mā́gʰáśaṃsāya rīradʰaḥ |
ásredʰadbʰistaráṇibʰiryaviṣṭʰya śivébʰiḥ pāhi pāyúbʰiḥ || 8||











pāhí no agna ékayā pāhyùtá dvitī́yayā |
pāhí gīrbʰístisṛ́bʰirūrjāṃ pate pāhí catasṛ́bʰirvaso || 9||











pāhí víśvasmādrakṣáso árāvṇaḥ prá sma vā́jeṣu no'va |
tvā́míddʰí nédiṣṭʰaṃ devátātaya āpíṃ nákṣāmahe vṛdʰé || 10||











ā́ no agne vayovṛ́dʰaṃ rayíṃ pāvaka śáṃsyam |
rā́svā ca na upamāte puruspṛ́haṃ súnītī sváyaśastaram || 11||











yéna váṃsāma pṛ́tanāsu śárdʰatastáranto aryá ādíśaḥ |
sá tváṃ no vardʰa práyasā śacīvaso jínvā dʰíyo vasuvídaḥ || 12||











śíśāno vṛṣabʰó yatʰāgníḥ śṛ́ṅge dávidʰvat |
tigmā́ asya hánavo ná pratidʰṛ́ṣe sujámbʰaḥ sáhaso yahúḥ || 13||











nahí te agne vṛṣabʰa pratidʰṛ́ṣe jámbʰāso yádvitíṣṭʰase |
sá tváṃ no hotaḥ súhutaṃ havíṣkṛdʰi váṃsvā no vā́ryā purú || 14||











śéṣe váneṣu mātróḥ sáṃ tvā mártāsa indʰate |
átandro havyā́ vahasi haviṣkṛ́ta ā́díddevéṣu rājasi || 15||











saptá hótārastámídīḷate tvā́gne sutyájamáhrayam |
bʰinátsyádriṃ tápasā ví śocíṣā prā́gne tiṣṭʰa jánām̐ áti || 16||











agnímagniṃ vo ádʰriguṃ huvéma vṛktábarhiṣaḥ |
agníṃ hitáprayasaḥ śaśvatī́ṣvā́ hótāraṃ carṣaṇīnā́m || 17||











kétena śármansacate suṣāmáṇyágne túbʰyaṃ cikitvánā |
iṣaṇyáyā naḥ pururū́pamā́ bʰara vā́jaṃ nédiṣṭʰamūtáye || 18||











ágne járitarviśpátistepānó deva rakṣásaḥ |
áproṣivāngṛhápatirmahā́m̐ asi diváspāyúrduroṇayúḥ || 19||











mā́ no rákṣa ā́ veśīdāgʰṛṇīvaso mā́ yātúryātumā́vatām |
parogavyūtyánirāmápa kṣúdʰamágne sédʰa rakṣasvínaḥ || 20||












Sūkta 8.61 

ubʰáyaṃ śṛṇávacca na índro arvā́gidáṃ vácaḥ |
satrā́cyā magʰávā sómapītaye dʰiyā́ śáviṣṭʰa ā́ gamat || 1||











táṃ hí svarā́jaṃ vṛṣabʰáṃ támójase dʰiṣáṇe niṣṭatakṣátuḥ |
utópamā́nāṃ pratʰamó ní ṣīdasi sómakāmaṃ hí te mánaḥ || 2||











ā́ vṛṣasva purūvaso sutásyendrā́ndʰasaḥ |
vidmā́ hí tvā harivaḥ pṛtsú sāsahímádʰṛṣṭaṃ ciddadʰṛṣváṇim || 3||











áprāmisatya magʰavantátʰédasadíndra krátvā yátʰā váśaḥ |
sanéma vā́jaṃ táva śiprinnávasā makṣū́ cidyánto adrivaḥ || 4||











śagdʰyū̀ ṣú śacīpata índra víśvābʰirūtíbʰiḥ |
bʰágaṃ ná hí tvā yaśásaṃ vasuvídamánu śūra cárāmasi || 5||











pauró áśvasya purukṛ́dgávāmasyútso deva hiraṇyáyaḥ |
nákirhí dā́naṃ parimárdʰiṣattvé yádyadyā́mi tádā́ bʰara || 6||











tváṃ hyéhi cérave vidā́ bʰágaṃ vásuttaye |
údvāvṛṣasva magʰavangáviṣṭaya údindrā́śvamiṣṭaye || 7||











tváṃ purū́ sahásrāṇi śatā́ni ca yūtʰā́ dānā́ya maṃhase |
ā́ puraṃdaráṃ cakṛma vípravacasa índraṃ gā́yantó'vase || 8||











avipró vā yádávidʰadvípro vendra te vácaḥ |
sá prá mamandattvāyā́ śatakrato prā́cāmanyo áhaṃsana || 9||











ugrábāhurmrakṣakṛ́tvā puraṃdaró yádi me śṛṇávaddʰávam |
vasūyávo vásupatiṃ śatákratuṃ stómairíndraṃ havāmahe || 10||











ná pāpā́so manāmahe nā́rāyāso ná jáḷhavaḥ |
yádínnvíndraṃ vṛ́ṣaṇaṃ sácā suté sákʰāyaṃ kṛṇávāmahai || 11||











ugráṃ yuyujma pṛ́tanāsu sāsahímṛṇákātimádābʰyam |
védā bʰṛmáṃ citsánitā ratʰī́tamo vājínaṃ yámídū náśat || 12||











yáta indra bʰáyāmahe táto no ábʰayaṃ kṛdʰi |
mágʰavañcʰagdʰí táva tánna ūtíbʰirví dvíṣo ví mṛ́dʰo jahi || 13||











tváṃ hí rādʰaspate rā́dʰaso maháḥ kṣáyasyā́si vidʰatáḥ |
táṃ tvā vayáṃ magʰavannindra girvaṇaḥ sutā́vanto havāmahe || 14||











índra spáḷutá vṛtrahā́ paraspā́ no váreṇyaḥ |
sá no rakṣiṣaccaramáṃ sá madʰyamáṃ sá paścā́tpātu naḥ puráḥ || 15||











tváṃ naḥ paścā́dadʰarā́duttarā́tpurá índra ní pāhi viśvátaḥ |
āré asmátkṛṇuhi daívyaṃ bʰayámāré hetī́rádevīḥ || 16||











adyā́dyā śváḥśva índra trā́sva paré ca naḥ |
víśvā ca no jaritṝ́nsatpate áhā dívā náktaṃ ca rakṣiṣaḥ || 17||











prabʰaṅgī́ śū́ro magʰávā tuvī́magʰaḥ sámmiślo viryā̀ya kám |
ubʰā́ te bāhū́ vṛ́ṣaṇā śatakrato ní yā́ vájraṃ mimikṣátuḥ || 18||












Sūkta 8.62 

pró asmā úpastutiṃ bʰáratā yájjújoṣati |
uktʰaíríndrasya mā́hinaṃ váyo vardʰanti somíno bʰadrā́ índrasya rātáyaḥ || 1||











ayujó ásamo nṛ́bʰirékaḥ kṛṣṭī́rayā́syaḥ |
pūrvī́ráti prá vāvṛdʰe víśvā jātā́nyójasā bʰadrā́ índrasya rātáyaḥ || 2||











áhitena cidárvatā jīrádānuḥ siṣāsati |
pravā́cyamindra táttáva vīryā̀ṇi kariṣyató bʰadrā́ índrasya rātáyaḥ || 3||











ā́ yāhi kṛṇávāma ta índra bráhmāṇi várdʰanā |
yébʰiḥ śaviṣṭʰa cākáno bʰadrámihá śravasyaté bʰadrā́ índrasya rātáyaḥ || 4||











dʰṛṣatáściddʰṛṣánmánaḥ kṛṇóṣīndra yáttvám |
tīvraíḥ sómaiḥ saparyató námobʰiḥ pratibʰū́ṣato bʰadrā́ índrasya rātáyaḥ || 5||











áva caṣṭa ṛ́cīṣamo'vatā́m̐ iva mā́nuṣaḥ |
juṣṭvī́ dákṣasya somínaḥ sákʰāyaṃ kṛṇute yújaṃ bʰadrā́ índrasya rātáyaḥ || 6||











víśve ta indra vīryàṃ devā́ ánu krátuṃ daduḥ |
bʰúvo víśvasya gópatiḥ puruṣṭuta bʰadrā́ índrasya rātáyaḥ || 7||











gṛṇé tádindra te śáva upamáṃ devátātaye |
yáddʰáṃsi vṛtrámójasā śacīpate bʰadrā́ índrasya rātáyaḥ || 8||











sámaneva vapuṣyatáḥ kṛṇávanmā́nuṣā yugā́ |
vidé tádíndraścétanamádʰa śrutó bʰadrā́ índrasya rātáyaḥ || 9||











újjātámindra te śáva úttvā́múttáva krátum |
bʰū́rigo bʰū́ri vāvṛdʰurmágʰavantáva śármaṇi bʰadrā́ índrasya rātáyaḥ || 10||











aháṃ ca tváṃ ca vṛtrahansáṃ yujyāva saníbʰya ā́ |
arātīvā́ cidadrivó'nu nau śūra maṃsate bʰadrā́ índrasya rātáyaḥ || 11||











satyámídvā́ u táṃ vayámíndraṃ stavāma nā́nṛtam |
mahā́m̐ ásunvato vadʰó bʰū́ri jyótīṃṣi sunvató bʰadrā́ índrasya rātáyaḥ || 12||












Sūkta 8.63 

sá pūrvyó mahā́nāṃ venáḥ krátubʰirānaje |
yásya dvā́rā mánuṣpitā́ devéṣu dʰíya ānajé || 1||











divó mā́naṃ nótsadansómapṛṣṭʰāso ádrayaḥ |
uktʰā́ bráhma ca śáṃsyā || 2||











sá vidvā́m̐ áṅgirobʰya índro gā́ avṛṇodápa |
stuṣé tádasya paúṃsyam || 3||











sá pratnátʰā kavivṛdʰá índro vākásya vakṣáṇiḥ |
śivó arkásya hómanyasmatrā́ gantvávase || 4||











ā́dū nú te ánu krátuṃ svā́hā várasya yájyavaḥ |
śvātrámarkā́ anūṣaténdra gotrásya dāváne || 5||











índre víśvāni vīryā̀ kṛtā́ni kártvāni ca |
yámarkā́ adʰvaráṃ vidúḥ || 6||











yátpā́ñcajanyayā viśéndre gʰóṣā ásṛkṣata |
ástṛṇādbarháṇā vipò'ryó mā́nasya sá kṣáyaḥ || 7||











iyámu te ánuṣṭutiścakṛṣé tā́ni paúṃsyā |
prā́vaścakrásya vartaním || 8||











asyá vṛ́ṣṇo vyódana urú kramiṣṭa jīváse |
yávaṃ ná paśvá ā́ dade || 9||











táddádʰānā avasyávo yuṣmā́bʰirdákṣapitaraḥ |
syā́ma marútvato vṛdʰé || 10||











báḷṛtvíyāya dʰā́mna ṛ́kvabʰiḥ śūra nonumaḥ |
jéṣāmendra tváyā yujā́ || 11||











asmé rudrā́ mehánā párvatāso vṛtrahátye bʰárahūtau sajóṣāḥ |
yáḥ śáṃsate stuvaté dʰā́yi pajrá índrajyeṣṭʰā asmā́m̐ avantu devā́ḥ || 12||












Sūkta 8.64 

úttvā mandantu stómāḥ kṛṇuṣvá rā́dʰo adrivaḥ |
áva brahmadvíṣo jahi || 1||











padā́ paṇī́m̐rarādʰáso ní bādʰasva mahā́m̐ asi |
nahí tvā káścaná práti || 2||











tvámīśiṣe sutā́nāmíndra tvámásutānām |
tváṃ rā́jā jánānām || 3||











éhi préhi kṣáyo divyā̀gʰóṣañcarṣaṇīnā́m |
óbʰé pṛṇāsi ródasī || 4||











tyáṃ citpárvataṃ giríṃ śatávantaṃ sahasríṇam |
ví stotṛ́bʰyo rurojitʰa || 5||











vayámu tvā dívā suté vayáṃ náktaṃ havāmahe |
asmā́kaṃ kā́mamā́ pṛṇa || 6||











kvà syá vṛṣabʰó yúvā tuvigrī́vo ánānataḥ |
brahmā́ kástáṃ saparyati || 7||











kásya svitsávanaṃ vṛ́ṣā jujuṣvā́m̐ áva gacʰati |
índraṃ ká u svidā́ cake || 8||











káṃ te dānā́ asakṣata vṛ́trahankáṃ suvī́ryā |
uktʰé ká u svidántamaḥ || 9||











ayáṃ te mā́nuṣe jáne sómaḥ pūrúṣu sūyate |
tásyéhi prá dravā píba || 10||











ayáṃ te śaryaṇā́vati suṣómāyāmádʰi priyáḥ |
ārjīkī́ye madíntamaḥ || 11||











támadyá rā́dʰase mahé cā́ruṃ mádāya gʰṛ́ṣvaye |
éhīmindra drávā píba || 12||












Sūkta 8.65 

yádindra prā́gápāgúdaṅnyàgvā hūyáse nṛ́bʰiḥ |
ā́ yāhi tū́yamāśúbʰiḥ || 1||











yádvā prasrávaṇe divó mādáyāse svàrṇare |
yádvā samudré ándʰasaḥ || 2||











ā́ tvā gīrbʰírmahā́murúṃ huvé gā́miva bʰójase |
índra sómasya pītáye || 3||











ā́ ta indra mahimā́naṃ hárayo deva te máhaḥ |
rátʰe vahantu bíbʰrataḥ || 4||











índra gṛṇīṣá u stuṣé mahā́m̐ ugrá īśānakṛ́t |
éhi naḥ sutáṃ píba || 5||











sutā́vantastvā vayáṃ práyasvanto havāmahe |
idáṃ no barhírāsáde || 6||











yácciddʰí śáśvatāmásī́ndra sā́dʰāraṇastvám |
táṃ tvā vayáṃ havāmahe || 7||











idáṃ te somyáṃ mádʰvádʰukṣannádribʰirnáraḥ |
juṣāṇá indra tátpiba || 8||











víśvām̐ aryó vipaścító'ti kʰyastū́yamā́ gahi |
asmé dʰehi śrávo bṛhát || 9||











dātā́ me pṛ́ṣatīnāṃ rā́jā hiraṇyavī́nām |
mā́ devā magʰávā riṣat || 10||











sahásre pṛ́ṣatīnāmádʰi ścandráṃ bṛhátpṛtʰú |
śukráṃ híraṇyamā́ dade || 11||











nápāto durgáhasya me sahásreṇa surā́dʰasaḥ |
śrávo devéṣvakrata || 12||












Sūkta 8.66 

tárobʰirvo vidádvasumíndraṃ sabā́dʰa ūtáye |
bṛhádgā́yantaḥ sutásome adʰvaré huvé bʰáraṃ ná kāríṇam || 1||











ná yáṃ dudʰrā́ várante ná stʰirā́ múro máde suśiprámándʰasaḥ |
yá ādṛ́tyā śaśamānā́ya sunvaté dā́tā jaritrá uktʰyàm || 2||











yáḥ śakró mṛkṣó áśvyo yó vā kī́jo hiraṇyáyaḥ |
sá ūrvásya rejayatyápāvṛtimíndro gávyasya vṛtrahā́ || 3||











níkʰātaṃ cidyáḥ purusambʰṛtáṃ vásū́dídvápati dāśúṣe |
vajrī́ suśipró háryaśva ítkaradíndraḥ krátvā yátʰā váśat || 4||











yádvāvántʰa puruṣṭuta purā́ cicʰūra nṛṇā́m |
vayáṃ tátta indra sáṃ bʰarāmasi yajñámuktʰáṃ turáṃ vácaḥ || 5||











sácā sómeṣu puruhūta vajrivo mádāya dyukṣa somapāḥ |
tvámíddʰí brahmakṛ́te kā́myaṃ vásu déṣṭʰaḥ sunvaté bʰúvaḥ || 6||











vayámenamidā́ hyó'pīpemehá vajríṇam |
tásmā u adyá samanā́ sutáṃ bʰarā́ nūnáṃ bʰūṣata śruté || 7||











vṛ́kaścidasya vāraṇá urāmátʰirā́ vayúneṣu bʰūṣati |
sémáṃ na stómaṃ jujuṣāṇá ā́ gahī́ndra prá citráyā dʰiyā́ || 8||











kádū nvàsyā́kṛtamíndrasyāsti paúṃsyam |
kéno nú kaṃ śrómatena ná śuśruve janúṣaḥ pári vṛtrahā́ || 9||











kádū mahī́rádʰṛṣṭā asya táviṣīḥ kádu vṛtragʰnó ástṛtam |
índro víśvānbekanā́ṭām̐ ahardṛ́śa utá krátvā paṇī́m̐rabʰí || 10||











vayáṃ gʰā te ápūrvyéndra bráhmāṇi vṛtrahan |
purūtámāsaḥ puruhūta vajrivo bʰṛtíṃ ná prá bʰarāmasi || 11||











pūrvī́ściddʰí tvé tuvikūrminnāśáso hávanta indrotáyaḥ |
tiráścidaryáḥ sávanā́ vaso gahi śáviṣṭʰa śrudʰí me hávam || 12||











vayáṃ gʰā te tvé ídvíndra víprā ápi ṣmasi |
nahí tvádanyáḥ puruhūta káścaná mágʰavannásti marḍitā́ || 13||











tváṃ no asyā́ ámaterutá kṣudʰò'bʰíśasteráva spṛdʰi |
tváṃ na ūtī́ táva citráyā dʰiyā́ śíkṣā śaciṣṭʰa gātuvít || 14||











sóma ídvaḥ sutó astu kálayo mā́ bibʰītana |
ápédeṣá dʰvasmā́yati svayáṃ gʰaiṣó ápāyati || 15||












Sūkta 8.67 

tyā́nnú kṣatríyām̐ áva ādityā́nyāciṣāmahe |
sumṛḷīkā́m̐ abʰíṣṭaye || 1||











mitró no átyaṃhatíṃ váruṇaḥ parṣadaryamā́ |
ādityā́so yátʰā vidúḥ || 2||











téṣāṃ hí citrámuktʰyàṃ varūtʰamásti dāśúṣe |
ādityā́nāmaraṃkṛ́te || 3||











máhi vo mahatā́mávo váruṇa mítrā́ryaman |
ávāṃsyā́ vṛṇīmahe || 4||











jīvā́nno abʰí dʰetanā́dityāsaḥ purā́ hátʰāt |
káddʰa stʰa havanaśrutaḥ || 5||











yádvaḥ śrāntā́ya sunvaté várūtʰamásti yácʰardíḥ |
ténā no ádʰi vocata || 6||











ásti devā aṃhórurvásti rátnamánāgasaḥ |
ā́dityā ádbʰutainasaḥ || 7||











mā́ naḥ sétuḥ siṣedayáṃ mahé vṛṇaktu naspári |
índra íddʰí śrutó vaśī́ || 8||











mā́ no mṛcā́ ripūṇā́ṃ vṛjinā́nāmaviṣyavaḥ |
dévā abʰí prá mṛkṣata || 9||











utá tvā́madite mahyaháṃ devyúpa bruve |
sumṛḷīkā́mabʰíṣṭaye || 10||











párṣi dīné gabʰīrá ā́m̐ úgraputre jígʰāṃsataḥ |
mā́kistokásya no riṣat || 11||











anehó na uruvraja úrūci ví prásartave |
kṛdʰí tokā́ya jīváse || 12||











yé mūrdʰā́naḥ kṣitīnā́mádabdʰāsaḥ sváyaśasaḥ |
vratā́ rákṣante adrúhaḥ || 13||











té na āsnó vṛ́kāṇāmā́dityāso mumócata |
stenáṃ baddʰámivādite || 14||











ápo ṣú ṇa iyáṃ śárurā́dityā ápa durmatíḥ |
asmádetvájagʰnuṣī || 15||











śáśvaddʰí vaḥ sudānava ā́dityā ūtíbʰirvayám |
purā́ nūnáṃ bubʰujmáhe || 16||











śáśvantaṃ hí pracetasaḥ pratiyántaṃ cidénasaḥ |
dévāḥ kṛṇutʰá jīváse || 17||











tátsú no návyaṃ sányasa ā́dityā yánmúmocati |
bandʰā́dbaddʰámivādite || 18||











nā́smā́kamasti táttára ā́dityāso atiṣkáde |
yūyámasmábʰyaṃ mṛḷata || 19||











mā́ no hetírvivásvata ā́dityāḥ kṛtrímā śáruḥ |
purā́ nú jaráso vadʰīt || 20||











ví ṣú dvéṣo vyàṃhatímā́dityāso ví sáṃhitam |
víṣvagví vṛhatā rápaḥ || 21||












Sūkta 8.68 

ā́ tvā rátʰaṃ yátʰotáye sumnā́ya vartayāmasi |
tuvikūrmímṛtīṣáhamíndra śáviṣṭʰa sátpate || 1||











túviśuṣma túvikrato śácīvo víśvayā mate |
ā́ paprātʰa mahitvanā́ || 2||











yásya te mahinā́ maháḥ pári jmāyántamīyátuḥ |
hástā vájraṃ hiraṇyáyam || 3||











viśvā́narasya vaspátimánānatasya śávasaḥ |
évaiśca carṣaṇīnā́mūtī́ huve rátʰānām || 4||











abʰíṣṭaye sadā́vṛdʰaṃ svàrmīḷheṣu yáṃ náraḥ |
nā́nā hávanta ūtáye || 5||











parómātramṛ́cīṣamamíndramugráṃ surā́dʰasam |
ī́śānaṃ cidvásūnām || 6||











táṃtamídrā́dʰase mahá índraṃ codāmi pītáye |
yáḥ pūrvyā́mánuṣṭutimī́śe kṛṣṭīnā́ṃ nṛtúḥ || 7||











ná yásya te śavasāna sakʰyámānáṃśa mártyaḥ |
nákiḥ śávāṃsi te naśat || 8||











tvótāsastvā́ yujā́psú sū́rye maháddʰánam |
jáyema pṛtsú vajrivaḥ || 9||











táṃ tvā yajñébʰirīmahe táṃ gīrbʰírgirvaṇastama |
índra yátʰā cidā́vitʰa vā́jeṣu purumā́yyam || 10||











yásya te svādú sakʰyáṃ svādvī́ práṇītiradrivaḥ |
yajñó vitantasā́yyaḥ || 11||











urú ṇastanvè tána urú kṣáyāya naskṛdʰi |
urú ṇo yandʰi jīváse || 12||











urúṃ nṛ́bʰya urúṃ gáva urúṃ rátʰāya pántʰām |
devávītiṃ manāmahe || 13||











úpa mā ṣáḍdvā́dvā náraḥ sómasya hárṣyā |
tíṣṭʰanti svādurātáyaḥ || 14||











ṛjrā́vindrotá ā́ dade hárī ṛ́kṣasya sūnávi |
āśvamedʰásya róhitā || 15||











surátʰām̐ ātitʰigvé svabʰīśū́m̐rārkṣé |
āśvamedʰé supéśasaḥ || 16||











ṣáḷáśvām̐ ātitʰigvá indroté vadʰū́mataḥ |
sácā pūtákratau sanam || 17||











aíṣu cetadvṛ́ṣaṇvatyantárṛjréṣváruṣī |
svabʰīśúḥ káśāvatī || 18||











ná yuṣmé vājabandʰavo ninitsúścaná mártyaḥ |
avadyámádʰi dīdʰarat || 19||












Sūkta 8.69 

prápra vastriṣṭúbʰamíṣaṃ mandádvīrāyéndave |
dʰiyā́ vo medʰásātaye púraṃdʰyā́ vivāsati || 1||











nadáṃ va ódatīnāṃ nadáṃ yóyuvatīnām |
pátiṃ vo ágʰnyānāṃ dʰenūnā́miṣudʰyasi || 2||











tā́ asya sū́dadohasaḥ sómaṃ śrīṇanti pṛ́śnayaḥ |
jánmandevā́nāṃ víśastriṣvā́ rocané diváḥ || 3||











abʰí prá gópatiṃ giréndramarca yátʰā vidé |
sūnúṃ satyásya sátpatim || 4||











ā́ hárayaḥ sasṛjriré'ruṣīrádʰi barhíṣi |
yátrābʰí saṃnávāmahe || 5||











índrāya gā́va āśíraṃ duduhré vajríṇe mádʰu |
yátsīmupahvaré vidát || 6||











údyádbradʰnásya viṣṭápaṃ gṛhámíndraśca gánvahi |
mádʰvaḥ pītvā́ sacevahi tríḥ saptá sákʰyuḥ padé || 7||











árcata prā́rcata príyamedʰāso árcata |
árcantu putrakā́ utá púraṃ ná dʰṛṣṇvàrcata || 8||











áva svarāti gárgaro godʰā́ pári saniṣvaṇat |
píṅgā pári caniṣkadadíndrāya bráhmódyatam || 9||











ā́ yátpátantyenyàḥ sudúgʰā ánapaspʰuraḥ |
apaspʰúraṃ gṛbʰāyata sómamíndrāya pā́tave || 10||











ápādíndro ápādagnírvíśve devā́ amatsata |
váruṇa ídihá kṣayattámā́po abʰyànūṣata vatsáṃ saṃśíśvarīriva || 11||











sudevó asi varuṇa yásya te saptá síndʰavaḥ |
anukṣáranti kākúdaṃ sūrmyàṃ suṣirā́miva || 12||











yó vyátīm̐rápʰāṇayatsúyuktām̐ úpa dāśúṣe |
takvó netā́ tádídvápurupamā́ yó ámucyata || 13||











átī́du śakrá ohata índro víśvā áti dvíṣaḥ |
bʰinátkanī́na odanáṃ pacyámānaṃ paró girā́ || 14||











arbʰakó ná kumārakó'dʰi tiṣṭʰannávaṃ rátʰam |
sá pakṣanmahiṣáṃ mṛgáṃ pitré mātré vibʰukrátum || 15||











ā́ tū́ suśipra dampate rátʰaṃ tiṣṭʰā hiraṇyáyam |
ádʰa dyukṣáṃ sacevahi sahásrapādamaruṣáṃ svastigā́manehásam || 16||











táṃ gʰemittʰā́ namasvína úpa svarā́jamāsate |
ártʰaṃ cidasya súdʰitaṃ yádétava āvartáyanti dāváne || 17||











ánu pratnásyaúkasaḥ priyámedʰāsa eṣām |
pū́rvāmánu práyatiṃ vṛktábarhiṣo hitáprayasa āśata || 18||












Sūkta 8.70 

yó rā́jā carṣaṇīnā́ṃ yā́tā rátʰebʰirádʰriguḥ |
víśvāsāṃ tarutā́ pṛ́tanānāṃ jyéṣṭʰo yó vṛtrahā́ gṛṇé || 1||











índraṃ táṃ śumbʰa puruhanmannávase yásya dvitā́ vidʰartári |
hástāya vájraḥ práti dʰāyi darśató mahó divé ná sū́ryaḥ || 2||











nákiṣṭáṃ kármaṇā naśadyáścakā́ra sadā́vṛdʰam |
índraṃ ná yajñaírviśvágūrtamṛ́bʰvasamádʰṛṣṭaṃ dʰṛṣṇvòjasam || 3||











áṣāḷhamugráṃ pṛ́tanāsu sāsahíṃ yásminmahī́rurujráyaḥ |
sáṃ dʰenávo jā́yamāne anonavurdyā́vaḥ kṣā́mo anonavuḥ || 4||











yáddyā́va indra te śatáṃ śatáṃ bʰū́mīrutá syúḥ |
ná tvā vajrinsahásraṃ sū́ryā ánu ná jātámaṣṭa ródasī || 5||











ā́ paprātʰa mahinā́ vṛ́ṣṇyā vṛṣanvíśvā śaviṣṭʰa śávasā |
asmā́m̐ ava magʰavangómati vrajé vájriñcitrā́bʰirūtíbʰiḥ || 6||











ná sīmádeva āpadíṣaṃ dīrgʰāyo mártyaḥ |
étagvā cidyá étaśā yuyójate hárī índro yuyójate || 7||











táṃ vo mahó mahā́yyamíndraṃ dānā́ya sakṣáṇim |
yó gādʰéṣu yá ā́raṇeṣu hávyo vā́jeṣvásti hávyaḥ || 8||











údū ṣú ṇo vaso mahé mṛśásva śūra rā́dʰase |
údū ṣú mahyaí magʰavanmagʰáttaya údindra śrávase mahé || 9||











tváṃ na indra ṛtayústvānído ní tṛmpasi |
mádʰye vasiṣva tuvinṛmṇorvórní dāsáṃ śiśnatʰo hátʰaiḥ || 10||











anyávratamámānuṣamáyajvānamádevayum |
áva sváḥ sákʰā dudʰuvīta párvataḥ sugʰnā́ya dásyuṃ párvataḥ || 11||











tváṃ na indrāsāṃ háste śaviṣṭʰa dāváne |
dʰānā́nāṃ ná sáṃ gṛbʰāyāsmayúrdvíḥ sáṃ gṛbʰāyāsmayúḥ || 12||











sákʰāyaḥ krátumicʰata katʰā́ rādʰāma śarásya |
úpastutiṃ bʰojáḥ sūríryó áhrayaḥ || 13||











bʰū́ribʰiḥ samaha ṛ́ṣibʰirbarhíṣmadbʰi staviṣyase |
yádittʰámékamekamícʰára vatsā́nparādádaḥ || 14||











karṇagṛ́hyā magʰávā śauradevyó vatsáṃ nastribʰyá ā́nayat |
ajā́ṃ sūrírná dʰā́tave || 15||












Sūkta 8.71 

tváṃ no agne máhobʰiḥ pāhí víśvasyā árāteḥ |
utá dviṣó mártyasya || 1||











nahí manyúḥ paúruṣeya ī́śe hí vaḥ priyajāta |
tvámídasi kṣápāvān || 2||











sá no víśvebʰirdevébʰirū́rjo napādbʰádraśoce |
rayíṃ dehi viśvávāram || 3||











ná támagne árātayo mártaṃ yuvanta rāyáḥ |
yáṃ trā́yase dāśvā́ṃsam || 4||











yáṃ tváṃ vipra medʰásātāvágne hinóṣi dʰánāya |
sá távotī́ góṣu gántā || 5||











tváṃ rayíṃ puruvī́ramágne dāśúṣe mártāya |
prá ṇo naya vásyo ácʰa || 6||











uruṣyā́ ṇo mā́ párā dā agʰāyaté jātavedaḥ |
durādʰyè mártāya || 7||











ágne mā́kiṣṭe devásya rātímádevo yuyota |
tvámīśiṣe vásūnām || 8||











sá no vásva úpa māsyū́rjo napānmā́hinasya |
sákʰe vaso jaritṛ́bʰyaḥ || 9||











ácʰā naḥ śīráśociṣaṃ gíro yantu darśatám |
ácʰā yajñā́so námasā purūvásuṃ purupraśastámūtáye || 10||











agníṃ sūnúṃ sáhaso jātávedasaṃ dānā́ya vā́ryāṇām |
dvitā́ yó bʰū́damṛ́to mártyeṣvā́ hótā mandrátamo viśí || 11||











agníṃ vo devayajyáyāgníṃ prayatyàdʰvaré |
agníṃ dʰīṣú pratʰamámagnímárvatyagníṃ kṣaítrāya sā́dʰase || 12||











agníriṣā́ṃ sakʰyé dadātu na ī́śe yó vā́ryāṇām |
agníṃ toké tánaye śáśvadīmahe vásuṃ sántaṃ tanūpā́m || 13||











agnímīḷiṣvā́vase gā́tʰābʰiḥ śīráśociṣam |
agníṃ rāyé purumīḷha śrutáṃ náro'gníṃ sudītáye cʰardíḥ || 14||











agníṃ dvéṣo yótavaí no gṛṇīmasyagníṃ śáṃ yóśca dā́tave |
víśvāsu vikṣvàvitéva hávyo bʰúvadvásturṛṣūṇā́m || 15||












Sūkta 8.72 

havíṣkṛṇudʰvamā́ gamadadʰvaryúrvanate púnaḥ |
vidvā́m̐ asya praśā́sanam || 1||











ní tigmámabʰyàṃśuṃ sīdaddʰótā manā́vádʰi |
juṣāṇó asya sakʰyám || 2||











antáricʰanti táṃ jáne rudráṃ paró manīṣáyā |
gṛbʰṇánti jihváyā sasám || 3||











jāmyàtītape dʰánurvayodʰā́ aruhadvánam |
dṛṣádaṃ jihváyā́vadʰīt || 4||











cáranvatsó rúśannihá nidātā́raṃ ná vindate |
véti stótava ambyàm || 5||











utó nvasya yánmahádáśvāvadyójanaṃ bṛhád |
dāmā́ rátʰasya dádṛśe || 6||











duhánti saptaíkāmúpa dvā́ páñca sṛjataḥ |
tīrtʰé síndʰorádʰi svaré || 7||











ā́ daśábʰirvivásvata índraḥ kóśamacucyavīt |
kʰédayā trivṛ́tā diváḥ || 8||











pári tridʰā́turadʰvaráṃ jūrṇíreti návīyasī |
mádʰvā hótāro añjate || 9||











siñcánti námasāvatámuccā́cakraṃ párijmānam |
nīcī́nabāramákṣitam || 10||











abʰyā́ramídádrayo níṣiktaṃ púṣkare mádʰu |
avatásya visárjane || 11||











gā́va úpāvatāvatáṃ mahī́ yajñásya rapsúdā |
ubʰā́ kárṇā hiraṇyáyā || 12||











ā́ suté siñcata śríyaṃ ródasyorabʰiśríyam |
rasā́ dadʰīta vṛṣabʰám || 13||











té jānata svámokyàṃ saṃ vatsā́so ná mātṛ́bʰiḥ |
mitʰó nasanta jāmíbʰiḥ || 14||











úpa srákveṣu bápsataḥ kṛṇvaté dʰarúṇaṃ diví |
índre agnā́ námaḥ svàḥ || 15||











ádʰukṣatpipyúṣīmíṣamū́rjaṃ saptápadīmaríḥ |
sū́ryasya saptá raśmíbʰiḥ || 16||











sómasya mitrāvaruṇóditā sū́ra ā́ dade |
tádā́turasya bʰeṣajám || 17||











utó nvasya yátpadáṃ haryatásya nidʰānyàm |
pári dyā́ṃ jihváyātanat || 18||












Sūkta 8.73 

údīrātʰāmṛtāyaté yuñjā́tʰāmaśvinā rátʰam |
ánti ṣádbʰūtu vāmávaḥ || 1||











nimíṣaścijjávīyasā rátʰenā́ yātamaśvinā |
ánti ṣádbʰūtu vāmávaḥ || 2||











úpa stṛṇītamátraye hiména gʰarmámaśvinā |
ánti ṣádbʰūtu vāmávaḥ || 3||











kúha stʰaḥ kúha jagmatʰuḥ kúha śyenéva petatʰuḥ |
ánti ṣádbʰūtu vāmávaḥ || 4||











yádadyá kárhi kárhi cicʰuśrūyā́tamimáṃ hávam |
ánti ṣádbʰūtu vāmávaḥ || 5||











aśvínā yāmahū́tamā nédiṣṭʰaṃ yāmyā́pyam |
ánti ṣádbʰūtu vāmávaḥ || 6||











ávantamátraye gṛháṃ kṛṇutáṃ yuvámaśvinā |
ánti ṣádbʰūtu vāmávaḥ || 7||











váretʰe agnímātápo vádate valgvátraye |
ánti ṣádbʰūtu vāmávaḥ || 8||











prá saptávadʰrirāśásā dʰā́rāmagnéraśāyata |
ánti ṣádbʰūtu vāmávaḥ || 9||











ihā́ gataṃ vṛṣaṇvasū śṛṇutáṃ ma imáṃ hávam |
ánti ṣádbʰūtu vāmávaḥ || 10||











kímidáṃ vāṃ purāṇavájjáratoriva śasyate |
ánti ṣádbʰūtu vāmávaḥ || 11||











samānáṃ vāṃ sajātyàṃ samānó bándʰuraśvinā |
ánti ṣádbʰūtu vāmávaḥ || 12||











yó vāṃ rájāṃsyaśvinā rátʰo viyā́ti ródasī |
ánti ṣádbʰūtu vāmávaḥ || 13||











ā́ no gávyebʰiráśvyaiḥ sahásrairúpa gacʰatam |
ánti ṣádbʰūtu vāmávaḥ || 14||











mā́ no gávyebʰiráśvyaiḥ sahásrebʰiráti kʰyatam |
ánti ṣádbʰūtu vāmávaḥ || 15||











aruṇápsuruṣā́ abʰūdákarjyótirṛtā́varī |
ánti ṣádbʰūtu vāmávaḥ || 16||











aśvínā sú vicā́kaśadvṛkṣáṃ paraśumā́m̐ iva |
ánti ṣádbʰūtu vāmávaḥ || 17||











púraṃ ná dʰṛṣṇavā́ ruja kṛṣṇáyā bādʰitó viśā́ |
ánti ṣádbʰūtu vāmávaḥ || 18||












Sūkta 8.74 

viśóviśo vo átitʰiṃ vājayántaḥ purupriyám |
agníṃ vo dúryaṃ váca stuṣé śūṣásya mánmabʰiḥ || 1||











yáṃ jánāso havíṣmanto mitráṃ ná sarpírāsutim |
praśáṃsanti práśastibʰiḥ || 2||











pányāṃsaṃ jātávedasaṃ yó devátātyúdyatā |
havyā́nyaírayaddiví || 3||











ā́ganma vṛtrahántamaṃ jyéṣṭʰamagnímā́navam |
yásya śrutárvā bṛhánnārkṣó ánīka édʰate || 4||











amṛ́taṃ jātávedasaṃ tirástámāṃsi darśatám |
gʰṛtā́havanamī́ḍyam || 5||











sabā́dʰo yáṃ jánā imè'gníṃ havyébʰirī́ḷate |
júhvānāso yatásrucaḥ || 6||











iyáṃ te návyasī matírágne ádʰāyyasmádā́ |
mándra sújāta súkrató'mūra dásmā́titʰe || 7||











sā́ te agne śáṃtamā cániṣṭʰā bʰavatu priyā́ |
táyā vardʰasva súṣṭutaḥ || 8||











sā́ dyumnaírdyumnínī bṛhádúpopa śrávasi śrávaḥ |
dádʰīta vṛtratū́rye || 9||











áśvamídgā́ṃ ratʰaprā́ṃ tveṣámíndraṃ ná sátpatim |
yásya śrávāṃsi tū́rvatʰa pányampanyaṃ ca kṛṣṭáyaḥ || 10||











yáṃ tvā gopávano girā́ cániṣṭʰadagne aṅgiraḥ |
sá pāvaka śrudʰī hávam || 11||











yáṃ tvā jánāsa ī́ḷate sabā́dʰo vā́jasātaye |
sá bodʰi vṛtratū́rye || 12||











aháṃ huvāná ārkṣé śrutárvaṇi madacyúti |
śárdʰāṃsīva stukāvínāṃ mṛkṣā́ śīrṣā́ caturṇā́m || 13||











mā́ṃ catvā́ra āśávaḥ śáviṣṭʰasya dravitnávaḥ |
surátʰāso abʰí práyo vákṣanváyo ná túgryam || 14||











satyámíttvā mahenadi páruṣṇyáva dediśam |
némāpo aśvadā́taraḥ śáviṣṭʰādasti mártyaḥ || 15||












Sūkta 8.75 

yukṣvā́ hí devahū́tamām̐ áśvām̐ agne ratʰī́riva |
ní hótā pūrvyáḥ sadaḥ || 1||











utá no deva devā́m̐ ácʰā voco vidúṣṭaraḥ |
śrádvíśvā vā́ryā kṛdʰi || 2||











tváṃ ha yádyaviṣṭʰya sáhasaḥ sūnavāhuta |
ṛtā́vā yajñíyo bʰúvaḥ || 3||











ayámagníḥ sahasríṇo vā́jasya śatínaspátiḥ |
mūrdʰā́ kavī́ rayīṇā́m || 4||











táṃ nemímṛbʰávo yatʰā́ namasva sáhūtibʰiḥ |
nédīyo yajñámaṅgiraḥ || 5||











tásmai nūnámabʰídyave vācā́ virūpa nítyayā |
vṛ́ṣṇe codasva suṣṭutím || 6||











kámu ṣvidasya sénayāgnérápākacakṣasaḥ |
paṇíṃ góṣu starāmahe || 7||











mā́ no devā́nāṃ víśaḥ prasnātī́rivosrā́ḥ |
kṛśáṃ ná hāsurágʰnyāḥ || 8||











mā́ naḥ samasya dūḍʰyàḥ páridveṣaso aṃhatíḥ |
ūrmírná nā́vamā́ vadʰīt || 9||











námaste agna ójase gṛṇánti deva kṛṣṭáyaḥ |
ámairamítramardaya || 10||











kuvítsú no gáviṣṭayé'gne saṃvéṣiṣo rayím |
úrukṛdurú ṇaskṛdʰi || 11||











mā́ no asmínmahādʰané párā vargbʰārabʰṛ́dyatʰā |
saṃvárgaṃ sáṃ rayíṃ jaya || 12||











anyámasmádbʰiyā́ iyámágne síṣaktu ducʰúnā |
várdʰā no ámavacʰávaḥ || 13||











yásyā́juṣannamasvínaḥ śámīmádurmakʰasya vā |
táṃ gʰédagnírvṛdʰā́vati || 14||











párasyā ádʰi saṃvátó'varām̐ abʰyā́ tara |
yátrāhámásmi tā́m̐ ava || 15||











vidmā́ hí te purā́ vayámágne pitúryátʰā́vasaḥ |
ádʰā te sumnámīmahe || 16||












Sūkta 8.76 

imáṃ nú māyínaṃ huva índramī́śānamójasā |
marútvantaṃ ná vṛñjáse || 1||











ayámíndro marútsakʰā ví vṛtrásyābʰinacʰíraḥ |
vájreṇa śatáparvaṇā || 2||











vāvṛdʰānó marútsakʰéndro ví vṛtrámairayat |
sṛjánsamudríyā apáḥ || 3||











ayáṃ ha yéna vā́ idáṃ svarmarútvatā jitám |
índreṇa sómapītaye || 4||











marútvantamṛjīṣíṇamójasvantaṃ virapśínam |
índraṃ gīrbʰírhavāmahe || 5||











índraṃ pratnéna mánmanā marútvantaṃ havāmahe |
asyá sómasya pītáye || 6||











marútvām̐ indra mīḍʰvaḥ píbā sómaṃ śatakrato |
asmínyajñé puruṣṭuta || 7||











túbʰyédindra marútvate sutā́ḥ sómāso adrivaḥ |
hṛdā́ hūyanta uktʰínaḥ || 8||











píbédindra marútsakʰā sutáṃ sómaṃ díviṣṭiṣu |
vájraṃ śíśāna ójasā || 9||











uttíṣṭʰannójasā sahá pītvī́ śípre avepayaḥ |
sómamindra camū́ sutám || 10||











ánu tvā ródasī ubʰé krákṣamāṇamakṛpetām |
índra yáddasyuhā́bʰavaḥ || 11||











vā́camaṣṭā́padīmaháṃ návasraktimṛtaspṛ́śam |
índrātpári tanvàṃ mame || 12||












Sūkta 8.77 

jajñānó nú śatákraturví pṛcʰadíti mātáram |
ká ugrā́ḥ ké ha śṛṇvire || 1||











ā́dīṃ śavasyàbravīdaurṇavābʰámahīśúvam |
té putra santu niṣṭúraḥ || 2||











sámíttā́nvṛtrahā́kʰidatkʰé arā́m̐ iva kʰédayā |
právṛddʰo dasyuhā́bʰavat || 3||











ékayā pratidʰā́pibatsākáṃ sárāṃsi triṃśátam |
índraḥ sómasya kāṇukā́ || 4||











abʰí gandʰarvámatṛṇadabudʰnéṣu rájassvā́ |
índro brahmábʰya ídvṛdʰé || 5||











nírāvidʰyadgiríbʰya ā́ dʰāráyatpakvámodanám |
índro bundáṃ svātatam || 6||











śatábradʰna íṣustáva sahásraparṇa éka ít |
yámindra cakṛṣé yújam || 7||











téna stotṛ́bʰya ā́ bʰara nṛ́bʰyo nā́ribʰyo áttave |
sadyó jātá ṛbʰuṣṭʰira || 8||











etā́ cyautnā́ni te kṛtā́ várṣiṣṭʰāni párīṇasā |
hṛdā́ vīḍvàdʰārayaḥ || 9||











víśvéttā́ víṣṇurā́bʰaradurukramástvéṣitaḥ |
śatáṃ mahiṣā́nkṣīrapākámodanáṃ varāhámíndra emuṣám || 10||











tuvikṣáṃ te súkṛtaṃ sūmáyaṃ dʰánuḥ sādʰúrbundó hiraṇyáyaḥ |
ubʰā́ te bāhū́ ráṇyā súsaṃskṛta ṛdūpé cidṛdūvṛ́dʰā || 11||












Sūkta 8.78 

puroḷā́śaṃ no ándʰasa índra sahásramā́ bʰara |
śatā́ ca śūra gónām || 1||











ā́ no bʰara vyáñjanaṃ gā́máśvamabʰyáñjanam |
sácā manā́ hiraṇyáyā || 2||











utá naḥ karṇaśóbʰanā purū́ṇi dʰṛṣṇavā́ bʰara |
tváṃ hí śṛṇviṣé vaso || 3||











nákīṃ vṛdʰīká indra te ná suṣā́ ná sudā́ utá |
nā́nyástvácʰūra vāgʰátaḥ || 4||











nákīmíndro níkartave ná śakráḥ páriśaktave |
víśvaṃ śṛṇoti páśyati || 5||











sá manyúṃ mártyānāmádabdʰo ní cikīṣate |
purā́ nidáścikīṣate || 6||











krátva ítpūrṇámudáraṃ turásyāsti vidʰatáḥ |
vṛtragʰnáḥ somapā́vnaḥ || 7||











tvé vásūni sáṃgatā víśvā ca soma saúbʰagā |
sudā́tváparihvṛtā || 8||











tvā́mídyavayúrmáma kā́mo gavyúrhiraṇyayúḥ |
tvā́maśvayúréṣate || 9||











távédindrāhámāśásā háste dā́traṃ canā́ dade |
dinásya vā magʰavansámbʰṛtasya vā pūrdʰí yávasya kāśínā || 10||












Sūkta 8.79 

ayáṃ kṛtnúrágṛbʰīto viśvajídudbʰídítsómaḥ |
ṛ́ṣirvípraḥ kā́vyena || 1||



1.  ayamr3msn kṛtnujmsn«√kṛ agṛbʰītajmsn«a~√grah  
    (viśvanns«√viś-jitjms«√ji)jmsn udbʰidjmsn«ud~√bʰid idc somanmsn«√su |
    ṛṣinmsn«√ṛṣ viprajmsn«√vip kāvyannsi«√kū 



1.  This one --- effective, unsubdued,
    winning everything [beneficial¹], breaking upwards --- Soma² ---
    [is] a sage stirred by a poem.



abʰyū̀rṇoti yánnagnáṃ bʰiṣákti víśvaṃ yátturám |
prémandʰáḥ kʰyanníḥ śroṇó bʰūt || 2||



2.  abʰip ūrṇotivp·A·3s«√vṛ yadr3nsa nagnajmsa  
    bʰiṣaktivp·A·3s«abʰi~√saj viśvajnsa«√viś yadr3nsa turajmsa«√tur |
    prap īmc andʰajmsn«√andʰ kʰyatvp·UE3s«√kʰyā nirp śroṇajmsn bʰūtvp·UE3s«√bʰū 



2.  He covers what is bare,
    he plasters over everything that is overpowering;
    from now on blind shall see, lame should be without [his lameness].
------



tváṃ soma tanūkṛ́dbʰyo dvéṣobʰyo'nyákṛtebʰyaḥ |
urú yantā́si várūtʰam || 3||



3.  tvamr2msn somaNmsv«√su (tanunfs«√tan-kṛtjfs«√kṛ)jnpb  
    dveṣasnnpb«√dviṣ (anyanms-kṛtajms«√kṛ)jnpb |
    urujnsn«√vṛ yantṛnmsn«√yam asivp·A·2s«√as varūtʰajnsn«√vṛ 



3.  Thou, O Soma, are establishing 
    wide defense against hostilities 
    [those] self-made [or] made by others.



tváṃ cittī́ táva dákṣairdivá ā́ pṛtʰivyā́ ṛjīṣin |
yā́vīragʰásya ciddvéṣaḥ || 4||



4.  tvamr2msn cittinjmsn«√cit tvamr2msg dakṣanmpi«√dakṣ  
    dyunmsb āp pṛtʰivīnfsb«√pṛtʰ ṛjīṣinjmsv«√arj |
    yāvīsvp·UE2s«√yu agʰannsg«√agʰ cidc dveṣasnnsa«√dviṣ 



4.  Thou, observant by means of thy mental powers,
    should have kept the enmity of evil
    away from the Heaven, from the Earth, O Soma juice of third pressing!



artʰíno yánti cédártʰaṃ gácʰāníddadúṣo rātím |
vavṛjyústṛ́ṣyataḥ kā́mam || 5||



5.  artʰinnmpn«√artʰ yantivp·A·3p«√i cac idc artʰannsa«√artʰ  
    gacʰānvp·Ae3p«√gam idc dadivastp·Imsg«√dā rātinmsa«√rā |
    vavṛjyurvp·I·3p«√vṛj tṛṣyattp·Amsg«√tṛṣ kāmanmsa«√kam 



5.  When industrious [worshipers] take up the work [of preparing Soma],
    they shall surely approach the generosity of the giver³
    [if] they have plucked the desire of the thirsting one⁴.



vidádyátpūrvyáṃ naṣṭámúdīmṛtāyúmīrayat |
prémā́yustārīdátīrṇam || 6||



6.  vidatvp·UE3s«√vid yadc pūrvyama«√pṝ naṣṭajmsa«√naś  
    udp īmc (ṛtanns«√ṛ-yujms«√yu)jmsa īrayativp·A·3s«√īr |
    prap īmc āyusnnsa«√i tārītvp·UE3s«√tṝ atīrṇajnsa«a~√tṝ 



6.  He should have found what long since [was] lost!
    He arouses him who seeks ṛta!
    He should have transferred not-yet-moved-across vital power.
------



suśévo no mṛḷayā́kurádṛptakraturavātáḥ |
bʰávā naḥ soma śáṃ hṛdé || 7||



7.  suśevajmsn«su~√śvi vayamr1mpd mṛḷayākujmsn«√mṛḷ  
    (adṛptajms«a~√dṛp-kratunms«√kṛ)jmsn avātajmsn«a~√vai |
    bʰavavp·Ao2s«√bʰū vayamr1mpg somaNmsv«√su śamnfsn«√śam hṛdnnsd 



7.  Much swelled, favorable to us,
    having sound designs, not exhausted,
    be soothing, O Soma, to our heart!



mā́ naḥ soma sáṃ vīvijo mā́ ví bībʰiṣatʰā rājan |
mā́ no hā́rdi tviṣā́ vadʰīḥ || 8||



8.  māc vayamr1mpa somaNmsv«√su samp vīvijasvp·UE2s«√vijc vip bībʰiṣatʰāsva·UE2s«√bʰī rājannmsv«√rāj |
    māc vayamr1mpg hārdinnsa«√hṛ tviṣnfsi«√tviṣ vadʰīsvp·UE2s«√vadʰ 



8.  Do not make us recoil, O Soma,
    do not terrify [us], O king,
    do not strike our heart with violent agitation!



áva yátsvé sadʰástʰe devā́nāṃ durmatī́rī́kṣe |
rā́jannápa dvíṣaḥ sedʰa mī́ḍʰvo ápa srídʰaḥ sedʰa || 9||



9.  avap yadc svajnsl (sadʰaa-stʰajms«√stʰā)nnsl  
    devanmpg«√div durmatinfpa«dus~√man īkṣeva·A·2s«√īś |
    rājannmsv«√rāj apap dviṣnfpa«√dviṣ sedʰavp·Ao2s«√sidʰ  
    mīḷhvaṃstp·Imsv«√mih apap sridʰnfpa«√sridʰ sedʰavp·Ao2s«√sidʰ 



9.  When in [thy] own abode
    thou dispose of deva-s' noxious moods,
    O king, remove conflicts,
    O emitting abundantly, remove failings!


1 vasu
2 the inner Soma
3 inner Soma or Indra
4 Indra


Sūkta 8.80 

nahyànyáṃ baḷā́karaṃ marḍitā́raṃ śatakrato |
tváṃ na indra mṛḷaya || 1||











yó naḥ śáśvatpurā́vitʰā́mṛdʰro vā́jasātaye |
sá tváṃ na indra mṛḷaya || 2||











kímaṅgá radʰracódanaḥ sunvānásyāvitédasi |
kuvítsvindra ṇaḥ śákaḥ || 3||











índra prá ṇo rátʰamava paścā́ccitsántamadrivaḥ |
purástādenaṃ me kṛdʰi || 4||











hánto nú kímāsase pratʰamáṃ no rátʰaṃ kṛdʰi |
upamáṃ vājayú śrávaḥ || 5||











ávā no vājayúṃ rátʰaṃ sukáraṃ te kímítpári |
asmā́nsú jigyúṣaskṛdʰi || 6||











índra dṛ́hyasva pū́rasi bʰadrā́ ta eti niṣkṛtám |
iyáṃ dʰī́rṛtvíyāvatī || 7||











mā́ sīmavadyá ā́ bʰāgurvī́ kā́ṣṭʰā hitáṃ dʰánam |
apā́vṛktā aratnáyaḥ || 8||











turī́yaṃ nā́ma yajñíyaṃ yadā́ kárastáduśmasi |
ā́dítpátirna ohase || 9||











ávīvṛdʰadvo amṛtā ámandīdekadyū́rdevā utá yā́śca devīḥ |
tásmā u rā́dʰaḥ kṛṇuta praśastáṃ prātármakṣū́ dʰiyā́vasurjagamyāt || 10||












Sūkta 8.81 

ā́ tū́ na indra kṣumántaṃ citráṃ grābʰáṃ sáṃ gṛbʰāya |
mahāhastī́ dákṣiṇena || 1||











vidmā́ hí tvā tuvikūrmíṃ tuvídeṣṇaṃ tuvī́magʰam |
tuvimātrámávobʰiḥ || 2||











nahí tvā śūra devā́ ná mártāso dítsantam |
bʰīmáṃ ná gā́ṃ vāráyante || 3||











éto nvíndraṃ stávāméśānaṃ vásvaḥ svarā́jam |
ná rā́dʰasā mardʰiṣannaḥ || 4||











prá stoṣadúpa gāsiṣacʰrávatsā́ma gīyámānam |
abʰí rā́dʰasā jugurat || 5||











ā́ no bʰara dákṣiṇenābʰí savyéna prá mṛśa |
índra mā́ no vásornírbʰāk || 6||











úpa kramasvā́ bʰara dʰṛṣatā́ dʰṛṣṇo jánānām |
ádāśūṣṭarasya védaḥ || 7||











índra yá u nú te ásti vā́jo víprebʰiḥ sánitvaḥ |
asmā́bʰiḥ sú táṃ sanuhi || 8||











sadyojúvaste vā́jā asmábʰyaṃ viśváścandrāḥ |
váśaiśca makṣū́ jarante || 9||












Sūkta 8.82 

ā́ prá drava parāváto'rvāvátaśca vṛtrahan |
mádʰvaḥ práti prábʰarmaṇi || 1||











tīvrā́ḥ sómāsa ā́ gahi sutā́so mādayiṣṇávaḥ |
píbā dadʰṛ́gyátʰociṣé || 2||











iṣā́ mandasvā́du té'raṃ várāya manyáve |
bʰúvatta indra śáṃ hṛdé || 3||











ā́ tvaśatravā́ gahi nyùktʰā́ni ca hūyase |
upamé rocané diváḥ || 4||











túbʰyāyámádribʰiḥ sutó góbʰiḥ śrītó mádāya kám |
prá sóma indra hūyate || 5||











índra śrudʰí sú me hávamasmé sutásya gómataḥ |
ví pītíṃ tṛptímaśnuhi || 6||











yá indra camaséṣvā́ sómaścamū́ṣu te sutáḥ |
píbédasya tvámīśiṣe || 7||











yó apsú candrámā iva sómaścamū́ṣu dádṛśe |
píbédasya tvámīśiṣe || 8||











yáṃ te śyenáḥ padā́bʰarattiró rájāṃsyáspṛtam |
píbédasya tvámīśiṣe || 9||












Sūkta 8.83 

devā́nāmídávo maháttádā́ vṛṇīmahe vayám |
vṛ́ṣṇāmasmábʰyamūtáye || 1||











té naḥ santu yújaḥ sádā váruṇo mitró aryamā́ |
vṛdʰā́saśca prácetasaḥ || 2||











áti no viṣpitā́ purú naubʰírapó ná parṣatʰa |
yūyámṛtásya ratʰyaḥ || 3||











vāmáṃ no astvaryamanvāmáṃ varuṇa śáṃsyam |
vāmáṃ hyāvṛṇīmáhe || 4||











vāmásya hí pracetasa ī́śānāśo riśādasaḥ |
némādityā agʰásya yát || 5||











vayámídvaḥ sudānavaḥ kṣiyánto yā́nto ádʰvannā́ |
dévā vṛdʰā́ya hūmahe || 6||











ádʰi na indraiṣāṃ víṣṇo sajātyā̀nām |
itā́ máruto áśvinā || 7||











prá bʰrātṛtváṃ sudānavó'dʰa dvitā́ samānyā́ |
mātúrgárbʰe bʰarāmahe || 8||











yūyáṃ hí ṣṭʰā́ sudānava índrajyeṣṭʰā abʰídyavaḥ |
ádʰā cidva utá bruve || 9||












Sūkta 8.84 

préṣṭʰaṃ vo átitʰiṃ stuṣé mitrámiva priyám |
agníṃ rátʰaṃ ná védyam || 1||











kavímiva prácetasaṃ yáṃ devā́so ádʰa dvitā́ |
ní mártyeṣvādadʰúḥ || 2||











tváṃ yaviṣṭʰa dāśúṣo nṝ́m̐ḥ pāhi śṛṇudʰī́ gíraḥ |
rákṣā tokámutá tmánā || 3||











káyā te agne aṅgira ū́rjo napādúpastutim |
várāya deva manyáve || 4||











dā́śema kásya mánasā yajñásya sahaso yaho |
kádu voca idáṃ námaḥ || 5||











ádʰā tváṃ hí naskáro víśvā asmábʰyaṃ sukṣitī́ḥ |
vā́jadraviṇaso gíraḥ || 6||











kásya nūnáṃ párīṇaso dʰíyo jinvasi dampate |
góṣātā yásya te gíraḥ || 7||











táṃ marjayanta sukrátuṃ puroyā́vānamājíṣu |
svéṣu kṣáyeṣu vājínam || 8||











kṣéti kṣémebʰiḥ sādʰúbʰirnákiryáṃ gʰnánti hánti yáḥ |
ágne suvī́ra edʰate || 9||












Sūkta 8.85 

ā́ me hávaṃ nāsatyā́śvinā gácʰataṃ yuvám |
mádʰvaḥ sómasya pītáye || 1||











imáṃ me stómamaśvinemáṃ me śṛṇutaṃ hávam |
mádʰvaḥ sómasya pītáye || 2||











ayáṃ vāṃ kṛ́ṣṇo aśvinā hávate vājinīvasū |
mádʰvaḥ sómasya pītáye || 3||











śṛṇutáṃ jaritúrhávaṃ kṛ́ṣṇasya stuvató narā |
mádʰvaḥ sómasya pītáye || 4||











cʰardíryantamádābʰyaṃ víprāya stuvaté narā |
mádʰvaḥ sómasya pītáye || 5||











gácʰataṃ dāśúṣo gṛhámittʰā́ stuvató aśvinā |
mádʰvaḥ sómasya pītáye || 6||











yuñjā́tʰāṃ rā́sabʰaṃ rátʰe vīḍvàṅge vṛṣaṇvasū |
mádʰvaḥ sómasya pītáye || 7||











trivandʰuréṇa trivṛ́tā rátʰenā́ yātamaśvinā |
mádʰvaḥ sómasya pītáye || 8||











nū́ me gíro nāsatyā́śvinā prā́vataṃ yuvám |
mádʰvaḥ sómasya pītáye || 9||












Sūkta 8.86 

ubʰā́ hí dasrā́ bʰiṣájā mayobʰúvobʰā́ dákṣasya vácaso babʰūvátʰuḥ |
tā́ vāṃ víśvako havate tanūkṛtʰé mā́ no ví yauṣṭaṃ sakʰyā́ mumócatam || 1||











katʰā́ nūnáṃ vāṃ vímanā úpa stavadyuváṃ dʰíyaṃ dadatʰurvásya{i.s.taye |
} tā́ vāṃ víśvako havate tanūkṛtʰé mā́ no ví yauṣṭaṃ sakʰyā́ mumócatam || 2||











yuváṃ hí ṣmā purubʰujemámedʰatúṃ viṣṇāpvè dadátʰurvásya{i.s.taye |
} tā́ vāṃ víśvako havate tanūkṛtʰé mā́ no ví yauṣṭaṃ sakʰyā́ mumócatam || 3||











utá tyáṃ vīráṃ dʰanasā́mṛjīṣíṇaṃ dūré citsántamávase havāmahe |
yásya svā́diṣṭʰā sumatíḥ pitúryatʰā mā́ no ví yauṣṭaṃ sakʰyā́ mumócatam || 4||











ṛténa deváḥ savitā́ śamāyata ṛtásya śṛ́ṅgamurviyā́ ví papratʰe |
ṛtáṃ sāsāha máhi citpṛtanyató mā́ no ví yauṣṭaṃ sakʰyā́ mumócatam || 5||












Sūkta 8.87 

dyumnī́ vāṃ stómo aśvinā krívirná séka ā́ gatam |
mádʰvaḥ sutásya sá diví priyó narā pātáṃ gaurā́vivériṇe || 1||











píbataṃ gʰarmáṃ mádʰumantamaśvinā́ barhíḥ sīdataṃ narā |
tā́ mandasānā́ mánuṣo duroṇá ā́ ní pātaṃ védasā váyaḥ || 2||











ā́ vāṃ víśvābʰirūtíbʰiḥ priyámedʰā ahūṣata |
tā́ vartíryātamúpa vṛktábarhiṣo júṣṭaṃ yajñáṃ díviṣṭiṣu || 3||











píbataṃ sómaṃ mádʰumantamaśvinā́ barhíḥ sīdataṃ sumát |
tā́ vāvṛdʰānā́ úpa suṣṭutíṃ divó gantáṃ gaurā́vivériṇam || 4||











ā́ nūnáṃ yātamaśvinā́śvebʰiḥ pruṣitápsubʰiḥ |
dásrā híraṇyavartanī śubʰaspatī pātáṃ sómamṛtāvṛdʰā || 5||











vayáṃ hí vāṃ hávāmahe vipanyávo víprāso vā́jasātaye |
tā́ valgū́ dasrā́ purudáṃsasā dʰiyā́śvinā śruṣṭyā́ gatam || 6||












Sūkta 8.88 

táṃ vo dasmámṛtīṣáhaṃ vásormandānámándʰasaḥ |
abʰí vatsáṃ ná svásareṣu dʰenáva índraṃ gīrbʰírnavāmahe || 1||











dyukṣáṃ sudā́nuṃ táviṣībʰirā́vṛtaṃ giríṃ ná purubʰójasam |
kṣumántaṃ vā́jaṃ śatínaṃ sahasríṇaṃ makṣū́ gómantamīmahe || 2||











ná tvā bṛhánto ádrayo váranta indra vīḷávaḥ |
yáddítsasi stuvaté mā́vate vásu nákiṣṭádā́ mināti te || 3||











yóddʰāsi krátvā śávasotá daṃsánā víśvā jātā́bʰí majmánā |
ā́ tvāyámarká ūtáye vavartati yáṃ gótamā ájījanan || 4||











prá hí ririkṣá ójasā divó ántebʰyaspári |
ná tvā vivyāca rája indra pā́rtʰivamánu svadʰā́ṃ vavakṣitʰa || 5||











nákiḥ páriṣṭirmagʰavanmagʰásya te yáddāśúṣe daśasyási |
asmā́kaṃ bodʰyucátʰasya coditā́ máṃhiṣṭʰo vā́jasātaye || 6||












Sūkta 8.89 

bṛhádíndrāya gāyata máruto vṛtrahántamam |
yéna jyótirájanayannṛtāvṛ́dʰo deváṃ devā́ya jā́gṛvi || 1||











ápādʰamadabʰíśastīraśastihā́tʰéndro dyumnyā́bʰavat |
devā́sta indra sakʰyā́ya yemire bṛ́hadbʰāno márudgaṇa || 2||











prá va índrāya bṛhaté máruto bráhmārcata |
vṛtráṃ hanati vṛtrahā́ śatákraturvájreṇa śatáparvaṇā || 3||











abʰí prá bʰara dʰṛṣatā́ dʰṛṣanmanaḥ śrávaścitte asadbṛhát |
árṣantvā́po jávasā ví mātáro háno vṛtráṃ jáyā svàḥ || 4||











yájjā́yatʰā apūrvya mágʰavanvṛtrahátyāya |
tátpṛtʰivī́mapratʰayastádastabʰnā utá dyā́m || 5||











tátte yajñó ajāyata tádarká utá háskṛtiḥ |
tádvíśvamabʰibʰū́rasi yájjātáṃ yácca jántvam || 6||











āmā́su pakvámaíraya ā́ sū́ryaṃ rohayo diví |
gʰarmáṃ ná sā́mantapatā suvṛktíbʰirjúṣṭaṃ gírvaṇase bṛhát || 7||












Sūkta 8.90 

ā́ no víśvāsu hávya índraḥ samátsu bʰūṣatu |
úpa bráhmāṇi sávanāni vṛtrahā́ paramajyā́ ṛ́cīṣamaḥ || 1||











tváṃ dātā́ pratʰamó rā́dʰasāmasyási satyá īśānakṛ́t |
tuvidyumnásya yújyā́ vṛṇīmahe putrásya śávaso maháḥ || 2||











bráhmā ta indra girvaṇaḥ kriyánte ánatidbʰutā |
imā́ juṣasva haryaśva yójanéndra yā́ te ámanmahi || 3||











tváṃ hí satyó magʰavannánānato vṛtrā́ bʰū́ri nyṛñjáse |
sá tváṃ śaviṣṭʰa vajrahasta dāśúṣe'rvā́ñcaṃ rayímā́ kṛdʰi || 4||











tvámindra yaśā́ asyṛjīṣī́ śavasaspate |
tváṃ vṛtrā́ṇi haṃsyapratī́nyéka ídánuttā carṣaṇīdʰṛ́tā || 5||











támu tvā nūnámasura prácetasaṃ rā́dʰo bʰāgámivemahe |
mahī́va kṛ́ttiḥ śaraṇā́ ta indra prá te sumnā́ no aśnavan || 6||












Sūkta 8.91 

kanyā̀ vā́ravāyatī́ sómamápi srutā́vidat |
ástaṃ bʰárantyabravīdíndrāya sunavai tvā śakrā́ya sunavai tvā || 1||











asaú yá éṣi vīrakó gṛháṃgṛhaṃ vicā́kaśad |
imáṃ jámbʰasutaṃ piba dʰānā́vantaṃ karambʰíṇamapūpávantamuktʰínam || 2||











ā́ caná tvā cikitsāmó'dʰi caná tvā némasi |
śánairiva śanakaírivéndrāyendo pári srava || 3||











kuvícʰákatkuvítkáratkuvínno vásyasaskárat |
kuvítpatidvíṣo yatī́ríndreṇa saṃgámāmahai || 4||











imā́ni trī́ṇi viṣṭápā tā́nīndra ví rohaya |
śírastatásyorvárāmā́didáṃ ma úpodáre || 5||











asaú ca yā́ na urvárā́dimā́ṃ tanvàṃ mama |
átʰo tatásya yácʰíraḥ sárvā tā́ romaśā́ kṛdʰi || 6||











kʰé rátʰasya kʰé'nasaḥ kʰé yugásya śatakrato |
apālā́mindra tríṣpūtvyákṛṇoḥ sū́ryatvacam || 7||












Sūkta 8.92 

pā́ntamā́ vo ándʰasa índramabʰí prá gāyata |
viśvāsā́haṃ śatákratuṃ máṃhiṣṭʰaṃ carṣaṇīnā́m || 1||











puruhūtáṃ puruṣṭutáṃ gātʰānyàṃ sanaśrutam |
índra íti bravītana || 2||











índra ínno mahā́nāṃ dātā́ vā́jānāṃ nṛtúḥ |
mahā́m̐ abʰijñvā́ yamat || 3||











ápādu śipryándʰasaḥ sudákṣasya prahoṣíṇaḥ |
índoríndro yávāśiraḥ || 4||











támvabʰí prā́rcaténdraṃ sómasya pītáye |
tádíddʰyasya várdʰanam || 5||











asyá pītvā́ mádānāṃ devó devásyaújasā |
víśvābʰí bʰúvanā bʰuvat || 6||











tyámu vaḥ satrāsā́haṃ víśvāsu gīrṣvā́yatam |
ā́ cyāvayasyūtáye || 7||











yudʰmáṃ sántamanarvā́ṇaṃ somapā́mánapacyutam |
náramavāryákratum || 8||











śíkṣā ṇa indra rāyá ā́ purú vidvā́m̐ ṛcīṣama |
ávā naḥ pā́rye dʰáne || 9||











átaścidindra ṇa úpā́ yāhi śatávājayā |
iṣā́ sahásravājayā || 10||











áyāma dʰī́vato dʰíyó'rvadbʰiḥ śakra godare |
jáyema pṛtsú vajrivaḥ || 11||











vayámu tvā śatakrato gā́vo ná yávaseṣvā́ |
uktʰéṣu raṇayāmasi || 12||











víśvā hí martyatvanā́nukāmā́ śatakrato |
áganma vajrinnāśásaḥ || 13||











tvé sú putra śavasó'vṛtrankā́makātayaḥ |
ná tvā́mindrā́ti ricyate || 14||











sá no vṛṣansániṣṭʰayā sáṃ gʰoráyā dravitnvā́ |
dʰiyā́viḍḍʰi púraṃdʰyā || 15||











yáste nūnáṃ śatakratavíndra dyumnítamo mádaḥ |
téna nūnáṃ máde madeḥ || 16||











yáste citráśravastamo yá indra vṛtrahántamaḥ |
yá ojodā́tamo mádaḥ || 17||











vidmā́ hí yáste adrivastvā́dattaḥ satya somapāḥ |
víśvāsu dasma kṛṣṭíṣu || 18||











índrāya mádvane sutáṃ pári ṣṭobʰantu no gíraḥ |
arkámarcantu kārávaḥ || 19||











yásminvíśvā ádʰi śríyo ráṇanti saptá saṃsádaḥ |
índraṃ suté havāmahe || 20||











tríkadrukeṣu cétanaṃ devā́so yajñámatnata |
támídvardʰantu no gíraḥ || 21||











ā́ tvā viśantvíndavaḥ samudrámiva síndʰavaḥ |
ná tvā́mindrā́ti ricyate || 22||











vivyáktʰa mahinā́ vṛṣanbʰakṣáṃ sómasya jāgṛve |
yá indra jaṭʰáreṣu te || 23||











áraṃ ta indra kukṣáye sómo bʰavatu vṛtrahan |
áraṃ dʰā́mabʰya índavaḥ || 24||











áramáśvāya gāyati śrutákakṣo áraṃ gáve |
áramíndrasya dʰā́mne || 25||











áraṃ hí ṣma sutéṣu ṇaḥ sómeṣvindra bʰū́ṣasi |
áraṃ te śakra dāváne || 26||











parākā́ttāccidadrivastvā́ṃ nakṣanta no gíraḥ |
áraṃ gamāma te vayám || 27||











evā́ hyási vīrayúrevā́ śū́ra utá stʰiráḥ |
evā́ te rā́dʰyaṃ mánaḥ || 28||











evā́ rātístuvīmagʰa víśvebʰirdʰāyi dʰātṛ́bʰiḥ |
ádʰā cidindra me sácā || 29||











mó ṣú brahméva tandrayúrbʰúvo vājānāṃ pate |
mátsvā sutásya gómataḥ || 30||











mā́ na indrābʰyā̀díśaḥ sū́ro aktúṣvā́ yaman |
tvā́ yujā́ vanema tát || 31||











tváyédindra yujā́ vayáṃ práti bruvīmahi spṛ́dʰaḥ |
tvámasmā́kaṃ táva smasi || 32||











tvā́míddʰí tvāyávo'nunónuvataścárān |
sákʰāya indra kārávaḥ || 33||












Sūkta 8.93 

údgʰédabʰí śrutā́magʰaṃ vṛṣabʰáṃ náryāpasam |
ástārameṣi sūrya || 1||











náva yó navatíṃ púro bibʰéda bāhvòjasā |
áhiṃ ca vṛtrahā́vadʰīt || 2||











sá na índraḥ śiváḥ sákʰā́śvāvadgómadyávamat |
urúdʰāreva dohate || 3||











yádadyá kácca vṛtrahannudágā abʰí sūrya |
sárvaṃ tádindra te váśe || 4||











yádvā pravṛddʰa satpate ná marā íti mányase |
utó tátsatyámíttáva || 5||











yé sómāsaḥ parāváti yé arvāváti sunviré |
sárvām̐stā́m̐ indra gacʰasi || 6||











támíndraṃ vājayāmasi mahé vṛtrā́ya hántave |
sá vṛ́ṣā vṛṣabʰó bʰuvat || 7||











índraḥ sá dā́mane kṛtá ójiṣṭʰaḥ sá máde hitáḥ |
dyumnī́ ślokī́ sá somyáḥ || 8||











girā́ vájro ná sámbʰṛtaḥ sábalo ánapacyutaḥ |
vavakṣá ṛṣvó ástṛtaḥ || 9||











durgé cinnaḥ sugáṃ kṛdʰi gṛṇāná indra girvaṇaḥ |
tváṃ ca magʰavanváśaḥ || 10||











yásya te nū́ cidādíśaṃ ná minánti svarā́jyam |
ná devó nā́dʰrigurjánaḥ || 11||











ádʰā te ápratiṣkutaṃ devī́ śúṣmaṃ saparyataḥ |
ubʰé suśipra ródasī || 12||











tvámetádadʰārayaḥ kṛṣṇā́su róhiṇīṣu ca |
páruṣṇīṣu rúśatpáyaḥ || 13||











ví yádáherádʰa tviṣó víśve devā́so ákramuḥ |
vidánmṛgásya tā́m̐ ámaḥ || 14||











ā́du me nivaró bʰuvadvṛtrahā́diṣṭa paúṃsyam |
ájātaśatrurástṛtaḥ || 15||











śrutáṃ vo vṛtrahántamaṃ prá śárdʰaṃ carṣaṇīnā́m |
ā́ śuṣe rā́dʰase mahé || 16||











ayā́ dʰiyā́ ca gavyayā́ púruṇāmanpúruṣṭuta |
yátsómesoma ā́bʰavaḥ || 17||











bodʰínmanā ídastu no vṛtrahā́ bʰū́ryāsutiḥ |
śṛṇótu śakrá āśíṣam || 18||











káyā tváṃ na ūtyā́bʰí prá mandase vṛṣan |
káyā stotṛ́bʰya ā́ bʰara || 19||











kásya vṛ́ṣā suté sácā niyútvānvṛṣabʰó raṇat |
vṛtrahā́ sómapītaye || 20||











abʰī́ ṣú ṇastváṃ rayíṃ mandasānáḥ sahasríṇam |
prayantā́ bodʰi dāśúṣe || 21||











pátnīvantaḥ sutā́ imá uśánt