;


Sūkta 6.1 

tváṃ hyagne pratʰamó manótāsyā́ dʰiyó ábʰavo dasma hótā |
tváṃ sīṃ vṛṣannakṛṇorduṣṭárītu sáho víśvasmai sáhase sáhadʰyai || 1||











ádʰā hótā nyàsīdo yájīyāniḷáspadá iṣáyannī́ḍyaḥ sán |
táṃ tvā náraḥ pratʰamáṃ devayánto mahó rāyé citáyanto ánu gman || 2||











vṛtéva yántaṃ bahúbʰirvasavyaìstvé rayíṃ jāgṛvā́ṃso ánu gman |
rúśantamagníṃ darśatáṃ bṛhántaṃ vapā́vantaṃ viśváhā dīdivā́ṃsam || 3||











padáṃ devásya námasā vyántaḥ śravasyávaḥ śráva āpannámṛktam |
nā́māni ciddadʰire yajñíyāni bʰadrā́yāṃ te raṇayanta sáṃdṛṣṭau || 4||











tvā́ṃ vardʰanti kṣitáyaḥ pṛtʰivyā́ṃ tvā́ṃ rā́ya ubʰáyāso jánānām |
tváṃ trātā́ taraṇe cétyo bʰūḥ pitā́ mātā́ sádamínmā́nuṣāṇām || 5||











saparyéṇyaḥ sá priyó vikṣvàgnírhótā mandró ní ṣasādā yájīyān |
táṃ tvā vayáṃ dáma ā́ dīdivā́ṃsamúpa jñubā́dʰo námasā sadema || 6||











táṃ tvā vayáṃ sudʰyò návyamagne sumnāyáva īmahe devayántaḥ |
tváṃ víśo anayo dī́dyāno divó agne bṛhatā́ rocanéna || 7||











viśā́ṃ kavíṃ viśpátiṃ śáśvatīnāṃ nitóśanaṃ vṛṣabʰáṃ carṣaṇīnā́m |
prétīṣaṇimiṣáyantaṃ pāvakáṃ rā́jantamagníṃ yajatáṃ rayīṇā́m || 8||











só agna īje śaśamé ca márto yásta ā́naṭ samídʰā havyádātim |
yá ā́hutiṃ pári védā námobʰirvíśvétsá vāmā́ dadʰate tvótaḥ || 9||











asmā́ u te máhi mahé vidʰema námobʰiragne samídʰotá havyaíḥ |
védī sūno sahaso gīrbʰíruktʰaírā́ te bʰadrā́yāṃ sumataú yatema || 10||











ā́ yástatántʰa ródasī ví bʰāsā́ śrávobʰiśca śravasyàstárutraḥ |
bṛhádbʰirvā́jai stʰávirebʰirasmé revádbʰiragne vitaráṃ ví bʰāhi || 11||











nṛvádvaso sádamíddʰehyasmé bʰū́ri tokā́ya tánayāya paśváḥ |
pūrvī́ríṣo bṛhatī́rāréagʰā asmé bʰadrā́ sauśravasā́ni santu || 12||











purū́ṇyagne purudʰā́ tvāyā́ vásūni rājanvasútā te aśyām |
purū́ṇi hí tvé puruvāra sántyágne vásu vidʰaté rā́jani tvé || 13||












Sūkta 6.2 

tváṃ hí kṣaítavadyáśó'gne mitró ná pátyase |
tváṃ vicarṣaṇe śrávo váso puṣṭíṃ ná puṣyasi || 1||











tvā́ṃ hí ṣmā carṣaṇáyo yajñébʰirgīrbʰírī́ḷate |
tvā́ṃ vājī́ yātyavṛkó rajastū́rviśvácarṣaṇiḥ || 2||











sajóṣastvā divó náro yajñásya ketúmindʰate |
yáddʰa syá mā́nuṣo jánaḥ sumnāyúrjuhvé adʰvaré || 3||











ṛ́dʰadyáste sudā́nave dʰiyā́ mártaḥ śaśámate |
ūtī́ ṣá bṛható divó dviṣó áṃho ná tarati || 4||











samídʰā yásta ā́hutiṃ níśitiṃ mártyo náśat |
vayā́vantaṃ sá puṣyati kṣáyamagne śatā́yuṣam || 5||











tveṣáste dʰūmá ṛṇvati diví ṣáñcʰukrá ā́tataḥ |
sū́ro ná hí dyutā́ tváṃ kṛpā́ pāvaka rócase || 6||











ádʰā hí vikṣvī́ḍyó'si priyó no átitʰiḥ |
raṇváḥ purī̀va jū́ryaḥ sūnúrná trayayā́yyaḥ || 7||











krátvā hí dróṇe ajyásé'gne vājī́ ná kṛ́tvyaḥ |
párijmeva svadʰā́ gáyó'tyo ná hvāryáḥ śíśuḥ || 8||











tváṃ tyā́ cidácyutā́gne paśúrná yávase |
dʰā́mā ha yátte ajara vánā vṛścánti śíkvasaḥ || 9||











véṣi hyàdʰvarīyatā́mágne hótā dáme viśā́m |
samṛ́dʰo viśpate kṛṇu juṣásva havyámaṅgiraḥ || 10||











ácʰā no mitramaho deva devā́nágne vócaḥ sumatíṃ ródasyoḥ |
vīhí svastíṃ sukṣitíṃ divó nṝ́ndviṣó áṃhāṃsi duritā́ tarema tā́ tarema távā́vasā tarema || 11||












Sūkta 6.3 

ágne sá kṣeṣadṛtapā́ ṛtejā́ urú jyótirnaśate devayúṣṭe |
yáṃ tváṃ mitréṇa váruṇaḥ sajóṣā déva pā́si tyájasā mártamáṃhaḥ || 1||











ījé yajñébʰiḥ śaśamé śámībʰirṛdʰádvārāyāgnáye dadāśa |
evā́ caná táṃ yaśásāmájuṣṭirnā́ṃho mártaṃ naśate ná prádṛptiḥ || 2||











sū́ro ná yásya dṛśatírarepā́ bʰīmā́ yádéti śucatásta ā́ dʰī́ḥ |
héṣasvataḥ śurúdʰo nā́yámaktóḥ kútrā cidraṇvó vasatírvanejā́ḥ || 3||











tigmáṃ cidéma máhi várpo asya bʰásadáśvo ná yamasāná āsā́ |
vijéhamānaḥ paraśúrná jihvā́ṃ dravírná drāvayati dā́ru dʰákṣat || 4||











sá ídásteva práti dʰādasiṣyáñcʰíśīta téjó'yaso ná dʰā́rām |
citrádʰrajatiraratíryó aktórvérná druṣádvā ragʰupátmajaṃhāḥ || 5||











sá īṃ rebʰó ná práti vasta usrā́ḥ śocíṣā rārapīti mitrámahāḥ |
náktaṃ yá īmaruṣó yó dívā nṝ́námartyo aruṣó yó dívā nṝ́n || 6||











divó ná yásya vidʰató návīnodvṛ́ṣā rukṣá óṣadʰīṣu nūnot |
gʰṛ́ṇā ná yó dʰrájasā pátmanā yánnā́ ródasī vásunā dáṃ supátnī || 7||











dʰā́yobʰirvā yó yújyebʰirarkaírvidyúnná davidyotsvébʰiḥ śúṣmaiḥ |
śárdʰo vā yó marútāṃ tatákṣa ṛbʰúrná tveṣó rabʰasānó adyaut || 8||












Sūkta 6.4 

yátʰā hotarmánuṣo devátātā yajñébʰiḥ sūno sahaso yájāsi |
evā́ no adyá samanā́ samānā́nuśánnagna uśató yakṣi devā́n || 1||











sá no vibʰā́vā cakṣáṇirná vástoragnírvandā́ru védyaścáno dʰāt |
viśvā́yuryó amṛ́to mártyeṣūṣarbʰúdbʰū́dátitʰirjātávedāḥ || 2||











dyā́vo ná yásya panáyantyábʰvaṃ bʰā́sāṃsi vaste sū́ryo ná śukráḥ |
ví yá inótyajáraḥ pāvakó'śnasya cicʰiśnatʰatpūrvyā́ṇi || 3||











vadmā́ hí sūno ásyadmasádvā cakré agnírjanúṣā́jmā́nnam |
sá tváṃ na ūrjasana ū́rjaṃ dʰā rā́jeva jeravṛké kṣeṣyantáḥ || 4||











nítikti yó vāraṇámánnamátti vāyúrná rā́ṣṭryátyetyaktū́n |
turyā́ma yásta ādíśāmárātīrátyo ná hrútaḥ pátataḥ parihrút || 5||











ā́ sū́ryo ná bʰānumádbʰirarkaírágne tatántʰa ródasī ví bʰāsā́ |
citró nayatpári támāṃsyaktáḥ śocíṣā pátmannauśijó ná dī́yan || 6||











tvā́ṃ hí mandrátamamarkaśokaírvavṛmáhe máhi naḥ śróṣyagne |
índraṃ ná tvā śávasā devátā vāyúṃ pṛṇanti rā́dʰasā nṛ́tamāḥ || 7||











nū́ no agne'vṛkébʰiḥ svastí véṣi rāyáḥ patʰíbʰiḥ párṣyáṃhaḥ |
tā́ sūríbʰyo gṛṇaté rāsi sumnáṃ mádema śatáhimāḥ suvī́rāḥ || 8||












Sūkta 6.5 

huvé vaḥ sūnúṃ sáhaso yúvānamádrogʰavācaṃ matíbʰiryáviṣṭʰam |
yá ínvati dráviṇāni prácetā viśvávārāṇi puruvā́ro adʰrúk || 1||











tvé vásūni purvaṇīka hotardoṣā́ vástorérire yajñíyāsaḥ |
kṣā́meva víśvā bʰúvanāni yásminsáṃ saúbʰagāni dadʰiré pāvaké || 2||











tváṃ vikṣú pradívaḥ sīda āsú krátvā ratʰī́rabʰavo vā́ryāṇām |
áta inoṣi vidʰaté cikitvo vyā̀nuṣágjātavedo vásūni || 3||











yó naḥ sánutyo abʰidā́sadagne yó ántaro mitramaho vanuṣyā́t |
támajárebʰirvṛ́ṣabʰistáva svaístápā tapiṣṭʰa tápasā tápasvān || 4||











yáste yajñéna samídʰā yá uktʰaírarkébʰiḥ sūno sahaso dádāśat |
sá mártyeṣvamṛta prácetā rāyā́ dyumnéna śrávasā ví bʰāti || 5||











sá tátkṛdʰīṣitástū́yamagne spṛ́dʰo bādʰasva sáhasā sáhasvān |
yácʰasyáse dyúbʰiraktó vácobʰistájjuṣasva jaritúrgʰóṣi mánma || 6||











aśyā́ma táṃ kā́mamagne távotī́ aśyā́ma rayíṃ rayivaḥ suvī́ram |
aśyā́ma vā́jamabʰí vājáyanto'śyā́ma dyumnámajarājáraṃ te || 7||












Sūkta 6.6 

prá návyasā sáhasaḥ sūnúmácʰā yajñéna gātúmáva icʰámānaḥ |
vṛścádvanaṃ kṛṣṇáyāmaṃ rúśantaṃ vītī́ hótāraṃ divyáṃ jigāti || 1||











sá śvitānástanyatū́ rocanastʰā́ ajárebʰirnā́nadadbʰiryáviṣṭʰaḥ |
yáḥ pāvakáḥ purutámaḥ purū́ṇi pṛtʰū́nyagníranuyā́ti bʰárvan || 2||











ví te víṣvagvā́tajūtāso agne bʰā́māsaḥ śuce śúcayaścaranti |
tuvimrakṣā́so divyā́ návagvā vánā vananti dʰṛṣatā́ rujántaḥ || 3||











yé te śukrā́saḥ śúcayaḥ śuciṣmaḥ kṣā́ṃ vápanti víṣitāso áśvāḥ |
ádʰa bʰramásta urviyā́ ví bʰāti yātáyamāno ádʰi sā́nu pṛ́śneḥ || 4||











ádʰa jihvā́ pāpatīti prá vṛ́ṣṇo goṣuyúdʰo nā́śániḥ sṛjānā́ |
śū́rasyeva prásitiḥ kṣātíragnérdurvárturbʰīmó dayate vánāni || 5||











ā́ bʰānúnā pā́rtʰivāni jráyāṃsi mahástodásya dʰṛṣatā́ tatantʰa |
sá bādʰasvā́pa bʰayā́ sáhobʰi spṛ́dʰo vanuṣyánvanúṣo ní jūrva || 6||











sá citra citráṃ citáyantamasmé cítrakṣatra citrátamaṃ vayodʰā́m |
candráṃ rayíṃ puruvī́raṃ bṛhántaṃ cándra candrā́bʰirgṛṇaté yuvasva || 7||












Sūkta 6.7 

mūrdʰā́naṃ divó aratíṃ pṛtʰivyā́ vaiśvānarámṛtá ā́ jātámagním |
kavíṃ samrā́jamátitʰiṃ jánānāmāsánnā́ pā́traṃ janayanta devā́ḥ || 1||











nā́bʰiṃ yajñā́nāṃ sádanaṃ rayīṇā́ṃ mahā́māhāvámabʰí sáṃ navanta |
vaiśvānaráṃ ratʰyàmadʰvarā́ṇāṃ yajñásya ketúṃ janayanta devā́ḥ || 2||











tvádvípro jāyate vājyàgne tvádvīrā́so abʰimātiṣā́haḥ |
vaíśvānara tvámasmā́su dʰehi vásūni rājanspṛhayā́yyāṇi || 3||











tvā́ṃ víśve amṛta jā́yamānaṃ śíśuṃ ná devā́ abʰí sáṃ navante |
táva krátubʰiramṛtatvámāyanvaíśvānara yátpitrórádīdeḥ || 4||











vaíśvānara táva tā́ni vratā́ni mahā́nyagne nákirā́ dadʰarṣa |
yájjā́yamānaḥ pitrórupástʰé'vindaḥ ketúṃ vayúneṣváhnām || 5||











vaiśvānarásya vímitāni cákṣasā sā́nūni divó amṛ́tasya ketúnā |
tásyédu víśvā bʰúvanā́dʰi mūrdʰáni vayā́ iva ruruhuḥ saptá visrúhaḥ || 6||











ví yó rájāṃsyámimīta sukráturvaiśvānaró ví divó rocanā́ kavíḥ |
pári yó víśvā bʰúvanāni papratʰé'dabdʰo gopā́ amṛ́tasya rakṣitā́ || 7||












Sūkta 6.8 

pṛkṣásya vṛ́ṣṇo aruṣásya nū́ sáhaḥ prá nú vocaṃ vidátʰā jātávedasaḥ |
vaiśvānarā́ya matírnávyasī śúciḥ sóma iva pavate cā́ruragnáye || 1||











sá jā́yamānaḥ paramé vyomani vratā́nyagnírvratapā́ arakṣata |
vyàntárikṣamamimīta sukráturvaiśvānaró mahinā́ nā́kamaspṛśat || 2||











vyàstabʰnādródasī mitró ádbʰuto'ntarvā́vadakṛṇojjyótiṣā támaḥ |
ví cármaṇīva dʰiṣáṇe avartayadvaiśvānaró víśvamadʰatta vṛ́ṣṇyam || 3||











apā́mupástʰe mahiṣā́ agṛbʰṇata víśo rā́jānamúpa tastʰurṛgmíyam |
ā́ dūtó agnímabʰaradvivásvato vaiśvānaráṃ mātaríśvā parāvátaḥ || 4||











yugéyuge vidatʰyàṃ gṛṇádbʰyó'gne rayíṃ yaśásaṃ dʰehi návyasīm |
pavyéva rājannagʰáśaṃsamajara nīcā́ ní vṛśca vanínaṃ ná téjasā || 5||











asmā́kamagne magʰávatsu dʰārayā́nāmi kṣatrámajáraṃ suvī́ryam |
vayáṃ jayema śatínaṃ sahasríṇaṃ vaíśvānara vā́jamagne távotíbʰiḥ || 6||











ádabdʰebʰistáva gopā́bʰiriṣṭe'smā́kaṃ pāhi triṣadʰastʰa sūrī́n |
rákṣā ca no dadúṣāṃ śárdʰo agne vaíśvānara prá ca tārī stávānaḥ || 7||












Sūkta 6.9 

áhaśca kṛṣṇámáharárjunaṃ ca ví vartete rájasī vedyā́bʰiḥ |
vaiśvānaró jā́yamāno ná rā́jā́vātirajjyótiṣāgnístámāṃsi || 1||











nā́háṃ tántuṃ ná ví jānāmyótuṃ ná yáṃ váyanti samaré'tamānāḥ |
kásya svitputrá ihá váktvāni paró vadātyávareṇa pitrā́ || 2||











sá íttántuṃ sá ví jānātyótuṃ sá váktvānyṛtutʰā́ vadāti |
yá īṃ cíketadamṛ́tasya gopā́ aváścáranparó anyéna páśyan || 3||











ayáṃ hótā pratʰamáḥ páśyatemámidáṃ jyótiramṛ́taṃ mártyeṣu |
ayáṃ sá jajñe dʰruvá ā́ níṣattó'martyastanvā̀ várdʰamānaḥ || 4||











dʰruváṃ jyótirníhitaṃ dṛśáye káṃ máno jáviṣṭʰaṃ patáyatsvantáḥ |
víśve devā́ḥ sámanasaḥ sáketā ékaṃ krátumabʰí ví yanti sādʰú || 5||











ví me kárṇā patayato ví cákṣurvī̀dáṃ jyótirhṛ́daya ā́hitaṃ yát |
ví me mánaścarati dūráādʰīḥ kíṃ svidvakṣyā́mi kímu nū́ maniṣye || 6||











víśve devā́ anamasyanbʰiyānā́stvā́magne támasi tastʰivā́ṃsam |
vaiśvānarò'vatūtáye nó'martyo'vatūtáye naḥ || 7||












Sūkta 6.10 

puró vo mandráṃ divyáṃ suvṛktíṃ prayatí yajñé agnímadʰvaré dadʰidʰvam |
purá uktʰébʰiḥ sá hí no vibʰā́vā svadʰvarā́ karati jātávedāḥ || 1||











támu dyumaḥ purvaṇīka hotarágne agníbʰirmánuṣa idʰānáḥ |
stómaṃ yámasmai mamáteva śūṣáṃ gʰṛtáṃ ná śúci matáyaḥ pavante || 2||











pīpā́ya sá śrávasā mártyeṣu yó agnáye dadā́śa vípra uktʰaíḥ |
citrā́bʰistámūtíbʰiścitráśocirvrajásya sātā́ gómato dadʰāti || 3||











ā́ yáḥ papraú jā́yamāna urvī́ dūredṛ́śā bʰāsā́ kṛṣṇā́dʰvā |
ádʰa bahú cittáma ū́rmyāyāstiráḥ śocíṣā dadṛśe pāvakáḥ || 4||











nū́ naścitráṃ puruvā́jābʰirūtī́ ágne rayíṃ magʰávadbʰyaśca dʰehi |
yé rā́dʰasā śrávasā cā́tyanyā́nsuvī́ryebʰiścābʰí sánti jánān || 5||











imáṃ yajñáṃ cáno dʰā agna uśányáṃ ta āsānó juhuté havíṣmān |
bʰarádvājeṣu dadʰiṣe suvṛktímávīrvā́jasya gádʰyasya sātaú || 6||











ví dvéṣāṃsīnuhí vardʰáyéḷāṃ mádema śatáhimāḥ suvī́rāḥ || 7||












Sūkta 6.11 

yájasva hotariṣitó yájīyānágne bā́dʰo marútāṃ ná práyukti |
ā́ no mitrā́váruṇā nā́satyā dyā́vā hotrā́ya pṛtʰivī́ vavṛtyāḥ || 1||











tváṃ hótā mandrátamo no adʰrúgantárdevó vidátʰā mártyeṣu |
pāvakáyā juhvā̀ váhnirāsā́gne yájasva tanvàṃ tava svā́m || 2||











dʰányā ciddʰí tvé dʰiṣáṇā váṣṭi prá devā́ñjánma gṛṇaté yájadʰyai |
vépiṣṭʰo áṅgirasāṃ yáddʰa vípro mádʰu cʰandó bʰánati rebʰá iṣṭaú || 3||











ádidyutatsvápāko vibʰā́vā́gne yájasva ródasī urūcī́ |
āyúṃ ná yáṃ námasā rātáhavyā añjánti suprayásaṃ páñca jánāḥ || 4||











vṛñjé ha yánnámasā barhíragnā́váyāmi srúggʰṛtávatī suvṛktíḥ |
ámyakṣi sádma sádane pṛtʰivyā́ áśrāyi yajñáḥ sū́rye ná cákṣuḥ || 5||











daśasyā́ naḥ purvaṇīka hotardevébʰiragne agníbʰiridʰānáḥ |
rāyáḥ sūno sahaso vāvasānā́ áti srasema vṛjánaṃ nā́ṃhaḥ || 6||












Sūkta 6.12 

mádʰye hótā duroṇé barhíṣo rā́ḷagnístodásya ródasī yájadʰyai |
ayáṃ sá sūnúḥ sáhasa ṛtā́vā dūrā́tsū́ryo ná śocíṣā tatāna || 1||











ā́ yásmintvé svápāke yajatra yákṣadrājansarvátāteva nú dyaúḥ |
triṣadʰástʰastatarúṣo ná jáṃho havyā́ magʰā́ni mā́nuṣā yájadʰyai || 2||











téjiṣṭʰā yásyāratírvanerā́ṭ todó ádʰvanná vṛdʰasānó adyaut |
adrogʰó ná dravitā́ cetati tmánnámartyo'vartrá óṣadʰīṣu || 3||











sā́smā́kebʰiretárī ná śūṣaíragní ṣṭave dáma ā́ jātávedāḥ |
drvànno vanvánkrátvā nā́rvosráḥ pitéva jārayā́yi yajñaíḥ || 4||











ádʰa smāsya panayanti bʰā́so vṛ́tʰā yáttákṣadanuyā́ti pṛtʰvī́m |
sadyó yáḥ syandró víṣito dʰávīyānṛṇó ná tāyúráti dʰánvā rāṭ || 5||











sá tváṃ no arvannídāyā víśvebʰiragne agníbʰiridʰānáḥ |
véṣi rāyó ví yāsi ducʰúnā mádema śatáhimāḥ suvī́rāḥ || 6||












Sūkta 6.13 

tvádvíśvā subʰaga saúbʰagānyágne ví yanti vaníno ná vayā́ḥ |
śruṣṭī́ rayírvā́jo vṛtratū́rye divó vṛṣṭírī́ḍyo rītírapā́m || 1||











tváṃ bʰágo na ā́ hí rátnamiṣé párijmeva kṣayasi dasmávarcāḥ |
ágne mitró ná bṛhatá ṛtásyā́si kṣattā́ vāmásya deva bʰū́reḥ || 2||











sá sátpatiḥ śávasā hanti vṛtrámágne vípro ví paṇérbʰarti vā́jam |
yáṃ tváṃ praceta ṛtajāta rāyā́ sajóṣā náptrāpā́ṃ hinóṣi || 3||











yáste sūno sahaso gīrbʰíruktʰaíryajñaírmárto níśitiṃ vedyā́naṭ |
víśvaṃ sá deva práti vā́ramagne dʰatté dʰānyàṃ patyate vasavyaìḥ || 4||











tā́ nṛ́bʰya ā́ sauśravasā́ suvī́rā́gne sūno sahasaḥ puṣyáse dʰāḥ |
kṛṇóṣi yácʰávasā bʰū́ri paśvó váyo vṛ́kāyāráye jásuraye || 5||











vadmā́ sūno sahaso no víhāyā ágne tokáṃ tánayaṃ vājí no dāḥ |
víśvābʰirgīrbʰírabʰí pūrtímaśyāṃ mádema śatáhimāḥ suvī́rāḥ || 6||












Sūkta 6.14 

agnā́ yó mártyo dúvo dʰíyaṃ jujóṣa dʰītíbʰiḥ |
bʰásannú ṣá prá pūrvyá íṣaṃ vurītā́vase || 1||











agníríddʰí prácetā agnírvedʰástama ṛ́ṣiḥ |
agníṃ hótāramīḷate yajñéṣu mánuṣo víśaḥ || 2||











nā́nā hyàgné'vase spárdʰante rā́yo aryáḥ |
tū́rvanto dásyumāyávo vrataíḥ sī́kṣanto avratám || 3||











agnírapsā́mṛtīṣáhaṃ vīráṃ dadāti sátpatim |
yásya trásanti śávasaḥ saṃcákṣi śátravo bʰiyā́ || 4||











agnírhí vidmánā nidó devó mártamuruṣyáti |
sahā́vā yásyā́vṛto rayírvā́jeṣvávṛtaḥ || 5||











ácʰā no mitramaho deva devā́nágne vócaḥ sumatíṃ ródasyoḥ |
vīhí svastíṃ sukṣitíṃ divó nṝ́ndviṣó áṃhāṃsi duritā́ tarema tā́ tarema távā́vasā tarema || 6||












Sūkta 6.15 

imámū ṣú vo átitʰimuṣarbúdʰaṃ víśvāsāṃ viśā́ṃ pátimṛñjase girā́ |
vétī́ddivó janúṣā káccidā́ śúcirjyókcidatti gárbʰo yádácyutam || 1||











mitráṃ ná yáṃ súdʰitaṃ bʰṛ́gavo dadʰúrvánaspátāvī́ḍyamūrdʰváśociṣam |
sá tváṃ súprīto vītáhavye adbʰuta práśastibʰirmahayase divédive || 2||











sá tváṃ dákṣasyāvṛkó vṛdʰó bʰūraryáḥ párasyā́ntarasya táruṣaḥ |
rāyáḥ sūno sahaso mártyeṣvā́ cʰardíryacʰa vītáhavyāya saprátʰo bʰarádvājāya saprátʰaḥ || 3||











dyutānáṃ vo átitʰiṃ svàrṇaramagníṃ hótāraṃ mánuṣaḥ svadʰvarám |
vípraṃ ná dyukṣávacasaṃ suvṛktíbʰirhavyavā́hamaratíṃ devámṛñjase || 4||











pāvakáyā yáścitáyantyā kṛpā́ kṣā́manrurucá uṣáso ná bʰānúnā |
tū́rvanná yā́mannétaśasya nū́ ráṇa ā́ yó gʰṛṇé ná tatṛṣāṇó ajáraḥ || 5||











agnímagniṃ vaḥ samídʰā duvasyata priyámpriyaṃ vo átitʰiṃ gṛṇīṣáṇi |
úpa vo gīrbʰíramṛ́taṃ vivāsata devó devéṣu vánate hí vā́ryaṃ devó devéṣu vánate hí no dúvaḥ || 6||











sámiddʰamagníṃ samídʰā girā́ gṛṇe śúciṃ pāvakáṃ puró adʰvaré dʰruvám |
vípraṃ hótāraṃ puruvā́ramadrúhaṃ kavíṃ sumnaírīmahe jātávedasam || 7||











tvā́ṃ dūtámagne amṛ́taṃ yugéyuge havyavā́haṃ dadʰire pāyúmī́ḍyam |
devā́saśca mártāsaśca jā́gṛviṃ vibʰúṃ viśpátiṃ námasā ní ṣedire || 8||











vibʰū́ṣannagna ubʰáyām̐ ánu vratā́ dūtó devā́nāṃ rájasī sámīyase |
yátte dʰītíṃ sumatímāvṛṇīmáhé'dʰa smā nastrivárūtʰaḥ śivó bʰava || 9||











táṃ suprátīkaṃ sudṛ́śaṃ sváñcamávidvāṃso vidúṣṭaraṃ sapema |
sá yakṣadvíśvā vayúnāni vidvā́nprá havyámagníramṛ́teṣu vocat || 10||











támagne pāsyutá táṃ piparṣi yásta ā́naṭ kaváye śūra dʰītím |
yajñásya vā níśitiṃ vóditiṃ vā támítpṛṇakṣi śávasotá rāyā́ || 11||











tvámagne vanuṣyató ní pāhi tvámu naḥ sahasāvannavadyā́t |
sáṃ tvā dʰvasmanvádabʰyètu pā́tʰaḥ sáṃ rayí spṛhayā́yyaḥ sahasrī́ || 12||











agnírhótā gṛhápatiḥ sá rā́jā víśvā veda jánimā jātávedāḥ |
devā́nāmutá yó mártyānāṃ yájiṣṭʰaḥ sá prá yajatāmṛtā́vā || 13||











ágne yádadyá viśó adʰvarasya hotaḥ pā́vakaśoce véṣṭváṃ hí yájvā |
ṛtā́ yajāsi mahinā́ ví yádbʰū́rhavyā́ vaha yaviṣṭʰa yā́ te adyá || 14||











abʰí práyāṃsi súdʰitāni hí kʰyó ní tvā dadʰīta ródasī yájadʰyai |
ávā no magʰavanvā́jasātāvágne víśvāni duritā́ tarema tā́ tarema távā́vasā tarema || 15||











ágne víśvebʰiḥ svanīka devaírū́rṇāvantaṃ pratʰamáḥ sīda yónim |
kulāyínaṃ gʰṛtávantaṃ savitré yajñáṃ naya yájamānāya sādʰú || 16||











imámu tyámatʰarvavádagníṃ mantʰanti vedʰásaḥ |
yámaṅkūyántamā́nayannámūraṃ śyāvyā̀bʰyaḥ || 17||











jániṣvā devávītaye sarvátātā svastáye |
ā́ devā́nvakṣyamṛ́tām̐ ṛtāvṛ́dʰo yajñáṃ devéṣu pispṛśaḥ || 18||











vayámu tvā gṛhapate janānāmágne ákarma samídʰā bṛhántam |
astʰūrí no gā́rhapatyāni santu tigména nastéjasā sáṃ śiśādʰi || 19||












Sūkta 6.16 

tvámagne yajñā́nāṃ hótā víśveṣāṃ hitáḥ |
devébʰirmā́nuṣe jáne || 1||











sá no mandrā́bʰiradʰvaré jihvā́bʰiryajā maháḥ |
ā́ devā́nvakṣi yákṣi ca || 2||











véttʰā hí vedʰo ádʰvanaḥ patʰáśca devā́ñjasā |
ágne yajñéṣu sukrato || 3||











tvā́mīḷe ádʰa dvitā́ bʰarató vājíbʰiḥ śunám |
ījé yajñéṣu yajñíyam || 4||











tvámimā́ vā́ryā purú dívodāsāya sunvaté |
bʰarádvājāya dāśúṣe || 5||











tváṃ dūtó ámartya ā́ vahā daívyaṃ jánam |
śṛṇvánvíprasya suṣṭutím || 6||











tvā́magne svādʰyò mártāso devávītaye |
yajñéṣu devámīḷate || 7||











táva prá yakṣi saṃdṛ́śamutá krátuṃ sudā́navaḥ |
víśve juṣanta kāmínaḥ || 8||











tváṃ hótā mánurhito váhnirāsā́ vidúṣṭaraḥ |
ágne yákṣi divó víśaḥ || 9||











ágna ā́ yāhi vītáye gṛṇānó havyádātaye |
ní hótā satsi barhíṣi || 10||











táṃ tvā samídbʰiraṅgiro gʰṛténa vardʰayāmasi |
bṛhácʰocā yaviṣṭʰya || 11||











sá naḥ pṛtʰú śravā́yyamácʰā deva vivāsasi |
bṛhádagne suvī́ryam || 12||











tvā́magne púṣkarādádʰyátʰarvā níramantʰata |
mūrdʰnó víśvasya vāgʰátaḥ || 13||











támu tvā dadʰyáṅṅṛ́ṣiḥ putrá īdʰe átʰarvaṇaḥ |
vṛtraháṇaṃ puraṃdarám || 14||











támu tvā pātʰyó vṛ́ṣā sámīdʰe dasyuhántamam |
dʰanaṃjayáṃ ráṇeraṇe || 15||











éhyū ṣú brávāṇi té'gna ittʰétarā gíraḥ |
ebʰírvardʰāsa índubʰiḥ || 16||











yátra kvà ca te máno dákṣaṃ dadʰasa úttaram |
tátrā sádaḥ kṛṇavase || 17||











nahí te pūrtámakṣipádbʰúvannemānāṃ vaso |
átʰā dúvo vanavase || 18||











ā́gníragāmi bʰā́rato vṛtrahā́ purucétanaḥ |
dívodāsasya sátpatiḥ || 19||











sá hí víśvā́ti pā́rtʰivā rayíṃ dā́śanmahitvanā́ |
vanvánnávāto ástṛtaḥ || 20||











sá pratnavánnávīyasā́gne dyumnéna saṃyátā |
bṛháttatantʰa bʰānúnā || 21||











prá vaḥ sakʰāyo agnáye stómaṃ yajñáṃ ca dʰṛṣṇuyā́ |
árca gā́ya ca vedʰáse || 22||











sá hí yó mā́nuṣā yugā́ sī́daddʰótā kavíkratuḥ |
dūtáśca havyavā́hanaḥ || 23||











tā́ rā́jānā śúcivratādityā́nmā́rutaṃ gaṇám |
váso yákṣīhá ródasī || 24||











vásvī te agne sáṃdṛṣṭiriṣayaté mártyāya |
ū́rjo napādamṛ́tasya || 25||











krátvā dā́ astu śréṣṭʰo'dyá tvā vanvánsurékṇāḥ |
márta ānāśa suvṛktím || 26||











té te agne tvótā iṣáyanto víśvamā́yuḥ |
táranto aryó árātīrvanvánto aryó árātīḥ || 27||











agnístigména śocíṣā yā́sadvíśvaṃ nyàtríṇam |
agnírno vanate rayím || 28||











suvī́raṃ rayímā́ bʰara jā́tavedo vícarṣaṇe |
jahí rákṣāṃsi sukrato || 29||











tváṃ naḥ pāhyáṃhaso jā́tavedo agʰāyatáḥ |
rákṣā ṇo brahmaṇaskave || 30||











yó no agne duréva ā́ márto vadʰā́ya dā́śati |
tásmānnaḥ pāhyáṃhasaḥ || 31||











tváṃ táṃ deva jihváyā pári bādʰasva duṣkṛ́tam |
márto yó no jígʰāṃsati || 32||











bʰarádvājāya saprátʰaḥ śárma yacʰa sahantya |
ágne váreṇyaṃ vásu || 33||











agnírvṛtrā́ṇi jaṅgʰanaddraviṇasyúrvipanyáyā |
sámiddʰaḥ śukrá ā́hutaḥ || 34||











gárbʰe mātúḥ pitúṣpitā́ vididyutānó akṣáre |
sī́dannṛtásya yónimā́ || 35||











bráhma prajā́vadā́ bʰara jā́tavedo vícarṣaṇe |
ágne yáddīdáyaddiví || 36||











úpa tvā raṇvásaṃdṛśaṃ práyasvantaḥ sahaskṛta |
ágne sasṛjmáhe gíraḥ || 37||











úpa cʰāyā́miva gʰṛ́ṇeráganma śárma te vayám |
ágne híraṇyasaṃdṛśaḥ || 38||











yá ugrá iva śaryahā́ tigmáśṛṅgo ná váṃsagaḥ |
ágne púro rurójitʰa || 39||











ā́ yáṃ háste ná kʰādínaṃ śíśuṃ jātáṃ ná bíbʰrati |
viśā́magníṃ svadʰvarám || 40||











prá deváṃ devávītaye bʰáratā vasuvíttamam |
ā́ své yónau ní ṣīdatu || 41||











ā́ jātáṃ jātávedasi priyáṃ śiśītā́titʰim |
syoná ā́ gṛhápatim || 42||











ágne yukṣvā́ hí yé távā́śvāso deva sādʰávaḥ |
áraṃ váhanti manyáve || 43||











ácʰā no yāhyā́ vahābʰí práyāṃsi vītáye |
ā́ devā́nsómapītaye || 44||











údagne bʰārata dyumádájasreṇa dávidyutat |
śócā ví bʰāhyajara || 45||











vītī́ yó deváṃ márto duvasyédagnímīḷītādʰvaré havíṣmān |
hótāraṃ satyayájaṃ ródasyoruttānáhasto námasā́ vivāset || 46||











ā́ te agna ṛcā́ havírhṛdā́ taṣṭáṃ bʰarāmasi |
té te bʰavantūkṣáṇa ṛṣabʰā́so vaśā́ utá || 47||











agníṃ devā́so agriyámindʰáte vṛtrahántamam |
yénā vásūnyā́bʰṛtā tṛḷhā́ rákṣāṃsi vājínā || 48||












Sūkta 6.17 

píbā sómamabʰí yámugra tárda ūrváṃ gávyaṃ máhi gṛṇāná indra |
ví yó dʰṛṣṇo vádʰiṣo vajrahasta víśvā vṛtrámamitríyā śávobʰiḥ || 1||











sá īṃ pāhi yá ṛjīṣī́ tárutro yáḥ śípravānvṛṣabʰó yó matīnā́m |
yó gotrabʰídvajrabʰṛ́dyó hariṣṭʰā́ḥ sá indra citrā́m̐ abʰí tṛndʰi vā́jān || 2||











evā́ pāhi pratnátʰā mándatu tvā śrudʰí bráhma vāvṛdʰásvotá gīrbʰíḥ |
āvíḥ sū́ryaṃ kṛṇuhí pīpihī́ṣo jahí śátrūm̐rabʰí gā́ indra tṛndʰi || 3||











té tvā mádā bṛhádindra svadʰāva imé pītā́ ukṣayanta dyumántam |
mahā́mánūnaṃ tavásaṃ víbʰūtiṃ matsarā́so jarhṛṣanta prasā́ham || 4||











yébʰiḥ sū́ryamuṣásaṃ mandasānó'vāsayó'pa dṛḷhā́ni dárdrat |
mahā́mádriṃ pári gā́ indra sántaṃ nuttʰā́ ácyutaṃ sádasaspári svā́t || 5||











táva krátvā táva táddaṃsánābʰirāmā́su pakváṃ śácyā ní dīdʰaḥ |
aúrṇordúra usríyābʰyo ví dṛḷhódūrvā́dgā́ asṛjo áṅgirasvān || 6||











paprā́tʰa kṣā́ṃ máhi dáṃso vyùrvī́múpa dyā́mṛṣvó bṛhádindra stabʰāyaḥ |
ádʰārayo ródasī deváputre pratné mātárā yahvī́ ṛtásya || 7||











ádʰa tvā víśve purá indra devā́ ékaṃ tavásaṃ dadʰire bʰárāya |
ádevo yádabʰyaúhiṣṭa devā́nsvàrṣātā vṛṇata índramátra || 8||











ádʰa dyaúścitte ápa sā́ nú vájrāddvitā́namadbʰiyásā svásya manyóḥ |
áhiṃ yádíndro abʰyóhasānaṃ ní cidviśvā́yuḥ śayátʰe jagʰā́na || 9||











ádʰa tváṣṭā te mahá ugra vájraṃ sahásrabʰṛṣṭiṃ vavṛtacʰatā́śrim |
níkāmamarámaṇasaṃ yéna návantamáhiṃ sáṃ piṇagṛjīṣin || 10||











várdʰānyáṃ víśve marútaḥ sajóṣāḥ pácacʰatáṃ mahiṣā́m̐ indra túbʰyam |
pūṣā́ víṣṇustrī́ṇi sárāṃsi dʰāvanvṛtraháṇaṃ madirámaṃśúmasmai || 11||











ā́ kṣódo máhi vṛtáṃ nadī́nāṃ páriṣṭʰitamasṛja ūrmímapā́m |
tā́sāmánu praváta indra pántʰāṃ prā́rdayo nī́cīrapásaḥ samudrám || 12||











evā́ tā́ víśvā cakṛvā́ṃsamíndraṃ mahā́mugrámajuryáṃ sahodā́m |
suvī́raṃ tvā svāyudʰáṃ suvájramā́ bráhma návyamávase vavṛtyāt || 13||











sá no vā́jāya śrávasa iṣé ca rāyé dʰehi dyumáta indra víprān |
bʰarádvāje nṛváta indra sūrī́ndiví ca smaidʰi pā́rye na indra || 14||











ayā́ vā́jaṃ deváhitaṃ sanema mádema śatáhimāḥ suvī́rāḥ || 15||












Sūkta 6.18 

támu ṣṭuhi yó abʰíbʰūtyojā vanvánnávātaḥ puruhūtá índraḥ |
áṣāḷhamugráṃ sáhamānamābʰírgīrbʰírvardʰa vṛṣabʰáṃ carṣaṇīnā́m || 1||











sá yudʰmáḥ sátvā kʰajakṛ́tsamádvā tuvimrakṣó nadanumā́m̐ ṛjīṣī́ |
bṛhádreṇuścyávano mā́nuṣīṇāmékaḥ kṛṣṭīnā́mabʰavatsahā́vā || 2||











tváṃ ha nú tyádadamāyo dásyūm̐rékaḥ kṛṣṭī́ravanorā́ryāya |
ásti svinnú vīryàṃ tatta indra ná svidasti tádṛtutʰā́ ví vocaḥ || 3||











sádíddʰí te tuvijātásya mánye sáhaḥ sahiṣṭʰa turatásturásya |
ugrámugrásya tavásastávīyó'radʰrasya radʰratúro babʰūva || 4||











tánnaḥ pratnáṃ sakʰyámastu yuṣmé ittʰā́ vádadbʰirvalámáṅgirobʰiḥ |
hánnacyutacyuddasmeṣáyantamṛṇóḥ púro ví dúro asya víśvāḥ || 5||











sá hí dʰībʰírhávyo ástyugrá īśānakṛ́nmahatí vṛtratū́rye |
sá tokásātā tánaye sá vajrī́ vitantasā́yyo abʰavatsamátsu || 6||











sá majmánā jánima mā́nuṣāṇāmámartyena nā́mnā́ti prá sarsre |
sá dyumnéna sá śávasotá rāyā́ sá vīryèṇa nṛ́tamaḥ sámokāḥ || 7||











sá yó ná muhé ná mítʰū jáno bʰū́tsumántunāmā cúmuriṃ dʰúniṃ ca |
vṛṇákpípruṃ śámbaraṃ śúṣṇamíndraḥ purā́ṃ cyautnā́ya śayátʰāya nū́ cit || 8||











udā́vatā tvákṣasā pányasā ca vṛtrahátyāya rátʰamindra tiṣṭʰa |
dʰiṣvá vájraṃ hásta ā́ dakṣiṇatrā́bʰí prá manda purudatra māyā́ḥ || 9||











agnírná śúṣkaṃ vánamindra hetī́ rákṣo ní dʰakṣyaśánirná bʰīmā́ |
gambʰīráya ṛṣváyā yó rurójā́dʰvānayadduritā́ dambʰáyacca || 10||











ā́ sahásraṃ patʰíbʰirindra rāyā́ túvidyumna tuvivā́jebʰirarvā́k |
yāhí sūno sahaso yásya nū́ cidádeva ī́śe puruhūta yótoḥ || 11||











prá tuvidyumnásya stʰávirasya gʰṛ́ṣverdivó rarapśe mahimā́ pṛtʰivyā́ḥ |
nā́sya śátrurná pratimā́namasti ná pratiṣṭʰíḥ purumāyásya sáhyoḥ || 12||











prá tátte adyā́ káraṇaṃ kṛtáṃ bʰūtkútsaṃ yádāyúmatitʰigvámasmai |
purū́ sahásrā ní śiśā abʰí kṣā́múttū́rvayāṇaṃ dʰṛṣatā́ ninetʰa || 13||











ánu tvā́higʰne ádʰa deva devā́ mádanvíśve kavítamaṃ kavīnā́m |
káro yátra várivo bādʰitā́ya divé jánāya tanvè gṛṇānáḥ || 14||











ánu dyā́vāpṛtʰivī́ tátta ójó'martyā jihata indra devā́ḥ |
kṛṣvā́ kṛtno ákṛtaṃ yátte ástyuktʰáṃ návīyo janayasva yajñaíḥ || 15||












Sūkta 6.19 

mahā́m̐ índro nṛvádā́ carṣaṇiprā́ utá dvibárhā amináḥ sáhobʰiḥ |
asmadryàgvāvṛdʰe vīryā̀yorúḥ pṛtʰúḥ súkṛtaḥ kartṛ́bʰirbʰūt || 1||











índramevá dʰiṣáṇā sātáye dʰādbṛhántamṛṣvámajáraṃ yúvānam |
áṣāḷhena śávasā śūśuvā́ṃsaṃ sadyáścidyó vāvṛdʰé ásāmi || 2||











pṛtʰū́ karásnā bahulā́ gábʰastī asmadryàksáṃ mimīhi śrávāṃsi |
yūtʰéva paśváḥ paśupā́ dámūnā asmā́m̐ indrābʰyā́ vavṛtsvājaú || 3||











táṃ va índraṃ catínamasya śākaírihá nūnáṃ vājayánto huvema |
yátʰā citpū́rve jaritā́ra āsúránedyā anavadyā́ áriṣṭāḥ || 4||











dʰṛtávrato dʰanadā́ḥ sómavṛddʰaḥ sá hí vāmásya vásunaḥ purukṣúḥ |
sáṃ jagmire patʰyā̀ rā́yo asminsamudré ná síndʰavo yā́damānāḥ || 5||











śáviṣṭʰaṃ na ā́ bʰara śūra śáva ójiṣṭʰamójo abʰibʰūta ugrám |
víśvā dyumnā́ vṛ́ṣṇyā mā́nuṣāṇāmasmábʰyaṃ dā harivo mādayádʰyai || 6||











yáste mádaḥ pṛtanāṣā́ḷámṛdʰra índra táṃ na ā́ bʰara śūśuvā́ṃsam |
yéna tokásya tánayasya sātaú maṃsīmáhi jigīvā́ṃsastvótāḥ || 7||











ā́ no bʰara vṛ́ṣaṇaṃ śúṣmamindra dʰanaspṛ́taṃ śūśuvā́ṃsaṃ sudákṣam |
yéna váṃsāma pṛ́tanāsu śátrūntávotíbʰirutá jāmī́m̐rájāmīn || 8||











ā́ te śúṣmo vṛṣabʰá etu paścā́dóttarā́dadʰarā́dā́ purástāt |
ā́ viśváto abʰí sámetvarvā́ṅíndra dyumnáṃ svarvaddʰehyasmé || 9||











nṛvátta indra nṛ́tamābʰirūtī́ vaṃsīmáhi vāmáṃ śrómatebʰiḥ |
ī́kṣe hí vásva ubʰáyasya rājandʰā́ rátnaṃ máhi stʰūráṃ bṛhántam || 10||











marútvantaṃ vṛṣabʰáṃ vāvṛdʰānámákavāriṃ divyáṃ śāsámíndram |
viśvāsā́hamávase nū́tanāyográṃ sahodā́mihá táṃ huvema || 11||











jánaṃ vajrinmáhi cinmányamānamebʰyó nṛ́bʰyo randʰayā yéṣvásmi |
ádʰā hí tvā pṛtʰivyā́ṃ śū́rasātau hávāmahe tánaye góṣvapsú || 12||











vayáṃ ta ebʰíḥ puruhūta sakʰyaíḥ śátroḥśatrorúttara ítsyāma |
gʰnánto vṛtrā́ṇyubʰáyāni śūra rāyā́ madema bṛhatā́ tvótāḥ || 13||












Sūkta 6.20 

dyaúrná yá indrābʰí bʰū́māryástastʰaú rayíḥ śávasā pṛtsú jánān |
táṃ naḥ sahásrabʰaramurvarāsā́ṃ daddʰí sūno sahaso vṛtratúram || 1||











divó ná túbʰyamánvindra satrā́suryàṃ devébʰirdʰāyi víśvam |
áhiṃ yádvṛtrámapó vavrivā́ṃsaṃ hánnṛjīṣinvíṣṇunā sacānáḥ || 2||











tū́rvannójīyāntavásastávīyānkṛtábrahméndro vṛddʰámahāḥ |
rā́jābʰavanmádʰunaḥ somyásya víśvāsāṃ yátpurā́ṃ dartnúmā́vat || 3||











śataírapadranpaṇáya indrā́tra dáśoṇaye kaváye'rkásātau |
vadʰaíḥ śúṣṇasyāśúṣasya māyā́ḥ pitvó nā́rirecītkíṃ caná prá || 4||











mahó druhó ápa viśvā́yu dʰāyi vájrasya yátpátane pā́di śúṣṇaḥ |
urú ṣá sarátʰaṃ sā́ratʰaye karíndraḥ kútsāya sū́ryasya sātaú || 5||











prá śyenó ná madirámaṃśúmasmai śíro dāsásya námucermatʰāyán |
prā́vannámīṃ sāpyáṃ sasántaṃ pṛṇágrāyā́ sámiṣā́ sáṃ svastí || 6||











ví píproráhimāyasya dṛḷhā́ḥ púro vajriñcʰávasā ná dardaḥ |
súdāmantádrékṇo apramṛṣyámṛjíśvane dātráṃ dāśúṣe dāḥ || 7||











sá vetasúṃ dáśamāyaṃ dáśoṇiṃ tū́tujimíndraḥ svabʰiṣṭísumnaḥ |
ā́ túgraṃ śáśvadíbʰaṃ dyótanāya mātúrná sīmúpa sṛjā iyádʰyai || 8||











sá īṃ spṛ́dʰo vanate ápratīto bíbʰradvájraṃ vṛtraháṇaṃ gábʰastau |
tíṣṭʰaddʰárī ádʰyásteva gárte vacoyújā vahata índramṛṣvám || 9||











sanéma té'vasā návya indra prá pūráva stavanta enā́ yajñaíḥ |
saptá yátpúraḥ śárma śā́radīrdárddʰándā́sīḥ purukútsāya śíkṣan || 10||











tváṃ vṛdʰá indra pūrvyó bʰūrvarivasyánnuśáne kāvyā́ya |
párā návavāstvamanudéyaṃ mahé pitré dadātʰa sváṃ nápātam || 11||











tváṃ dʰúnirindra dʰúnimatīrṛṇórapáḥ sīrā́ ná srávantīḥ |
prá yátsamudrámáti śūra párṣi pāráyā turváśaṃ yáduṃ svastí || 12||











táva ha tyádindra víśvamājaú sastó dʰúnīcúmurī yā́ ha síṣvap |
dīdáyadíttúbʰyaṃ sómebʰiḥ sunvándabʰī́tiridʰmábʰṛtiḥ paktʰyàrkaíḥ || 13||












Sūkta 6.21 

imā́ u tvā purutámasya kārórhávyaṃ vīra hávyā havante |
dʰíyo ratʰeṣṭʰā́majáraṃ návīyo rayírvíbʰūtirīyate vacasyā́ || 1||











támu stuṣa índraṃ yó vídāno gírvāhasaṃ gīrbʰíryajñávṛddʰam |
yásya dívamáti mahnā́ pṛtʰivyā́ḥ purumāyásya riricé mahitvám || 2||











sá íttámo'vayunáṃ tatanvátsū́ryeṇa vayúnavaccakāra |
kadā́ te mártā amṛ́tasya dʰā́méyakṣanto ná minanti svadʰāvaḥ || 3||











yástā́ cakā́ra sá kúha svidíndraḥ kámā́ jánaṃ carati kā́su vikṣú |
káste yajñó mánase śáṃ várāya kó arká indra katamáḥ sá hótā || 4||











idā́ hí te véviṣataḥ purājā́ḥ pratnā́sa āsúḥ purukṛtsákʰāyaḥ |
yé madʰyamā́sa utá nū́tanāsa utā́vamásya puruhūta bodʰi || 5||











táṃ pṛcʰántó'varāsaḥ párāṇi pratnā́ ta indra śrútyā́nu yemuḥ |
árcāmasi vīra brahmavāho yā́devá vidmá tā́ttvā mahā́ntam || 6||











abʰí tvā pā́jo rakṣáso ví tastʰe máhi jajñānámabʰí tátsú tiṣṭʰa |
táva pratnéna yújyena sákʰyā vájreṇa dʰṛṣṇo ápa tā́ nudasva || 7||











sá tú śrudʰīndra nū́tanasya brahmaṇyató vīra kārudʰāyaḥ |
tváṃ hyā̀píḥ pradívi pitṝṇā́ṃ śáśvadbabʰū́tʰa suháva éṣṭau || 8||











prótáye váruṇaṃ mitrámíndraṃ marútaḥ kṛṣvā́vase no adyá |
prá pūṣáṇaṃ víṣṇumagníṃ púraṃdʰiṃ savitā́ramóṣadʰīḥ párvatām̐śca || 9||











imá u tvā puruśāka prayajyo jaritā́ro abʰyàrcantyarkaíḥ |
śrudʰī́ hávamā́ huvató huvānó ná tvā́vām̐ anyó amṛta tvádasti || 10||











nū́ ma ā́ vā́camúpa yāhi vidvā́nvíśvebʰiḥ sūno sahaso yájatraiḥ |
yé agnijihvā́ ṛtasā́pa āsúryé mánuṃ cakrúrúparaṃ dásāya || 11||











sá no bodʰi puraetā́ sugéṣūtá durgéṣu patʰikṛ́dvídānaḥ |
yé áśramāsa urávo váhiṣṭʰāstébʰirna indrābʰí vakṣi vā́jam || 12||












Sūkta 6.22 

yá éka íddʰávyaścarṣaṇīnā́míndraṃ táṃ gīrbʰírabʰyàrca ābʰíḥ |
yáḥ pátyate vṛṣabʰó vṛ́ṣṇyāvānsatyáḥ sátvā purumāyáḥ sáhasvān || 1||











támu naḥ pū́rve pitáro návagvāḥ saptá víprāso abʰí vājáyantaḥ |
nakṣaddābʰáṃ táturiṃ parvateṣṭʰā́mádrogʰavācaṃ matíbʰiḥ śáviṣṭʰam || 2||











támīmaha índramasya rāyáḥ puruvī́rasya nṛvátaḥ purukṣóḥ |
yó áskṛdʰoyurajáraḥ svàrvāntámā́ bʰara harivo mādayádʰyai || 3||











tánno ví voco yádi te purā́ cijjaritā́ra ānaśúḥ sumnámindra |
káste bʰāgáḥ kíṃ váyo dudʰra kʰidvaḥ púruhūta purūvaso'suragʰnáḥ || 4||











táṃ pṛcʰántī vájrahastaṃ ratʰeṣṭʰā́míndraṃ vépī vákvarī yásya nū́ gī́ḥ |
tuvigrābʰáṃ tuvikūrmíṃ rabʰodā́ṃ gātúmiṣe nákṣate túmramácʰa || 5||











ayā́ ha tyáṃ māyáyā vāvṛdʰānáṃ manojúvā svatavaḥ párvatena |
ácyutā cidvīḷitā́ svojo rujó ví dṛḷhā́ dʰṛṣatā́ virapśin || 6||











táṃ vo dʰiyā́ návyasyā śáviṣṭʰaṃ pratnáṃ pratnavátparitaṃsayádʰyai |
sá no vakṣadanimānáḥ suváhméndro víśvānyáti durgáhāṇi || 7||











ā́ jánāya drúhvaṇe pā́rtʰivāni divyā́ni dīpayo'ntárikṣā |
tápā vṛṣanviśvátaḥ śocíṣā tā́nbrahmadvíṣe śocaya kṣā́mapáśca || 8||











bʰúvo jánasya divyásya rā́jā pā́rtʰivasya jágatastveṣasaṃdṛk |
dʰiṣvá vájraṃ dákṣiṇa indra háste víśvā ajurya dayase ví māyā́ḥ || 9||











ā́ saṃyátamindra ṇaḥ svastíṃ śatrutū́ryāya bṛhatī́mámṛdʰrām |
yáyā dā́sānyā́ryāṇi vṛtrā́ káro vajrinsutúkā nā́huṣāṇi || 10||











sá no niyúdbʰiḥ puruhūta vedʰo viśvávārābʰirā́ gahi prayajyo |
ná yā́ ádevo várate ná devá ā́bʰiryāhi tū́yamā́ madryadrík || 11||












Sūkta 6.23 

sutá íttváṃ nímiśla indra sóme stóme bráhmaṇi śasyámāna uktʰé |
yádvā yuktā́bʰyāṃ magʰavanháribʰyāṃ bíbʰradvájraṃ bāhvórindra yā́si || 1||











yádvā diví pā́rye súṣvimindra vṛtrahátyé'vasi śū́rasātau |
yádvā dákṣasya bibʰyúṣo ábibʰyadárandʰayaḥ śárdʰata indra dásyūn || 2||











pā́tā sutámíndro astu sómaṃ praṇenī́rugró jaritā́ramūtī́ |
kártā vīrā́ya súṣvaya u lokáṃ dā́tā vásu stuvaté kīráye cit || 3||











gántéyānti sávanā háribʰyāṃ babʰrírvájraṃ papíḥ sómaṃ dadírgā́ḥ |
kártā vīráṃ náryaṃ sárvavīraṃ śrótā hávaṃ gṛṇatá stómavāhāḥ || 4||











ásmai vayáṃ yádvāvā́na tádviviṣma índrāya yó naḥ pradívo ápaskáḥ |
suté sóme stumási śáṃsaduktʰéndrāya bráhma várdʰanaṃ yátʰā́sat || 5||











bráhmāṇi hí cakṛṣé várdʰanāni tā́vatta indra matíbʰirviviṣmaḥ |
suté sóme sutapāḥ śáṃtamāni rā́ṇḍyā kriyāsma vákṣaṇāni yajñaíḥ || 6||











sá no bodʰi puroḷā́śaṃ rárāṇaḥ píbā tú sómaṃ góṛjīkamindra |
édáṃ barhíryájamānasya sīdorúṃ kṛdʰi tvāyatá u lokám || 7||











sá mandasvā hyánu jóṣamugra prá tvā yajñā́sa imé aśnuvantu |
prémé hávāsaḥ puruhūtámasmé ā́ tveyáṃ dʰī́rávasa indra yamyāḥ || 8||











táṃ vaḥ sakʰāyaḥ sáṃ yátʰā sutéṣu sómebʰirīṃ pṛṇatā bʰojámíndram |
kuvíttásmā ásati no bʰárāya ná súṣvimíndró'vase mṛdʰāti || 9||











evédíndraḥ suté astāvi sóme bʰarádvājeṣu kṣáyadínmagʰónaḥ |
ásadyátʰā jaritrá utá sūríríndro rāyó viśvávārasya dātā́ || 10||












Sūkta 6.24 

vṛ́ṣā máda índre ślóka uktʰā́ sácā sómeṣu sutapā́ ṛjīṣī́ |
arcatryò magʰávā nṛ́bʰya uktʰaírdyukṣó rā́jā girā́mákṣitotiḥ || 1||











táturirvīró náryo vícetāḥ śrótā hávaṃ gṛṇatá urvyū̀tiḥ |
vásuḥ śáṃso narā́ṃ kārúdʰāyā vājī́ stutó vidátʰe dāti vā́jam || 2||











ákṣo ná cakryòḥ śūra bṛhánprá te mahnā́ ririce ródasyoḥ |
vṛkṣásya nú te puruhūta vayā́ vyū̀táyo ruruhurindra pūrvī́ḥ || 3||











śácīvataste puruśāka śā́kā gávāmiva srutáyaḥ saṃcáraṇīḥ |
vatsā́nāṃ ná tantáyasta indra dā́manvanto adāmā́naḥ sudāman || 4||











anyádadyá kárvaramanyádu śvó'sacca sánmúhurācakríríndraḥ |
mitró no átra váruṇaśca pūṣā́ryó váśasya paryetā́sti || 5||











ví tvádā́po ná párvatasya pṛṣṭʰā́duktʰébʰirindrānayanta yajñaíḥ |
táṃ tvābʰíḥ suṣṭutíbʰirvājáyanta ājíṃ ná jagmurgirvāho áśvāḥ || 6||











ná yáṃ járanti śarádo ná mā́sā ná dyā́va índramavakarśáyanti |
vṛddʰásya cidvardʰatāmasya tanū́ stómebʰiruktʰaíśca śasyámānā || 7||











ná vīḷáve námate ná stʰirā́ya ná śárdʰate dásyujūtāya stavā́n |
ájrā índrasya giráyaścidṛṣvā́ gambʰīré cidbʰavati gādʰámasmai || 8||











gambʰīréṇa na urúṇāmatrinpréṣó yandʰi sutapāvanvā́jān |
stʰā́ ū ṣú ūrdʰvá ūtī́ áriṣaṇyannaktórvyuṣṭau páritakmyāyām || 9||











sácasva nāyámávase abʰī́ka itó vā támindra pāhi riṣáḥ |
amā́ cainamáraṇye pāhi riṣó mádema śatáhimāḥ suvī́rāḥ || 10||












Sūkta 6.25 

yā́ ta ūtíravamā́ yā́ paramā́ yā́ madʰyaméndra śuṣminnásti |
tā́bʰirū ṣú vṛtrahátye'vīrna ebʰíśca vā́jairmahā́nna ugra || 1||











ā́bʰi spṛ́dʰo mitʰatī́ráriṣaṇyannamítrasya vyatʰayā manyúmindra |
ā́bʰirvíśvā abʰiyújo víṣūcīrā́ryāya víśó'va tārīrdā́sīḥ || 2||











índra jāmáya utá yé'jāmayo'rvācīnā́so vanúṣo yuyujré |
tvámeṣāṃ vitʰurā́ śávāṃsi jahí vṛ́ṣṇyāni kṛṇuhī́ párācaḥ || 3||











śū́ro vā śū́raṃ vanate śárīraistanūrúcā táruṣi yátkṛṇvaíte |
toké vā góṣu tánaye yádapsú ví krándasī urvárāsu brávaite || 4||











nahí tvā śū́ro ná turó ná dʰṛṣṇúrná tvā yodʰó mányamāno yuyódʰa |
índra nákiṣṭvā prátyastyeṣāṃ víśvā jātā́nyabʰyàsi tā́ni || 5||











sá patyata ubʰáyornṛmṇámayóryádī vedʰásaḥ samitʰé hávante |
vṛtré vā mahó nṛváti kṣáye vā vyácasvantā yádi vitantasaíte || 6||











ádʰa smā te carṣaṇáyo yádéjāníndra trātótá bʰavā varūtā́ |
asmā́kāso yé nṛ́tamāso aryá índra sūráyo dadʰiré puró naḥ || 7||











ánu te dāyi mahá indriyā́ya satrā́ te víśvamánu vṛtrahátye |
ánu kṣatrámánu sáho yajatréndra devébʰiránu te nṛṣáhye || 8||











evā́ na spṛ́dʰaḥ sámajā samátsvíndra rārandʰí mitʰatī́rádevīḥ |
vidyā́ma vástorávasā gṛṇánto bʰarádvājā utá ta indra nūnám || 9||












Sūkta 6.26 

śrudʰī́ na indra hváyāmasi tvā mahó vā́jasya sātaú vāvṛṣāṇā́ḥ |
sáṃ yádvíśó'yanta śū́rasātā ugráṃ nó'vaḥ pā́rye áhandāḥ || 1||











tvā́ṃ vājī́ havate vājineyó mahó vā́jasya gádʰyasya sātaú |
tvā́ṃ vṛtréṣvindra sátpatiṃ tárutraṃ tvā́ṃ caṣṭe muṣṭihā́ góṣu yúdʰyan || 2||











tváṃ kavíṃ codayo'rkásātau tváṃ kútsāya śúṣṇaṃ dāśúṣe vark |
tváṃ śíro amarmáṇaḥ párāhannatitʰigvā́ya śáṃsyaṃ kariṣyán || 3||











tváṃ rátʰaṃ prá bʰaro yodʰámṛṣvámā́vo yúdʰyantaṃ vṛṣabʰáṃ dáśadyum |
tváṃ túgraṃ vetasáve sácāhantváṃ tújiṃ gṛṇántamindra tūtoḥ || 4||











tváṃ táduktʰámindra barháṇā kaḥ prá yácʰatā́ sahásrā śūra dárṣi |
áva girérdā́saṃ śámbaraṃ hanprā́vo dívodāsaṃ citrā́bʰirūtī́ || 5||











tváṃ śraddʰā́bʰirmandasānáḥ sómairdabʰī́taye cúmurimindra siṣvap |
tváṃ rajíṃ píṭʰīnase daśasyánṣaṣṭíṃ sahásrā śácyā sácāhan || 6||











aháṃ caná tátsūríbʰirānaśyāṃ táva jyā́ya indra sumnámójaḥ |
tváyā yátstávante sadʰavīra vīrā́strivárūtʰena náhuṣā śaviṣṭʰa || 7||











vayáṃ te asyā́mindra dyumnáhūtau sákʰāyaḥ syāma mahina préṣṭʰāḥ |
prā́tardaniḥ kṣatraśrī́rastu śréṣṭʰo gʰané vṛtrā́ṇāṃ sanáye dʰánānām || 8||












Sūkta 6.27 

kímasya máde kímvasya pītā́víndraḥ kímasya sakʰyé cakāra |
ráṇā vā yé niṣádi kíṃ té asya purā́ vividre kímu nū́tanāsaḥ || 1||











sádasya máde sádvasya pītā́víndraḥ sádasya sakʰyé cakāra |
ráṇā vā yé niṣádi sátté asya purā́ vividre sádu nū́tanāsaḥ || 2||











nahí nú te mahimánaḥ samasya ná magʰavanmagʰavattvásya vidmá |
ná rā́dʰasorādʰaso nū́tanasyéndra nákirdadṛśa indriyáṃ te || 3||











etáttyátta indriyámaceti yénā́vadʰīrvaráśikʰasya śéṣaḥ |
vájrasya yátte níhatasya śúṣmātsvanā́ccidindra paramó dadā́ra || 4||











vádʰīdíndro varáśikʰasya śéṣo'bʰyāvartíne cāyamānā́ya śíkṣan |
vṛcī́vato yáddʰariyūpī́yāyāṃ hánpū́rve árdʰe bʰiyásā́paro dárt || 5||











triṃśácʰataṃ varmíṇa indra sākáṃ yavyā́vatyāṃ puruhūta śravasyā́ |
vṛcī́vantaḥ śárave pátyamānāḥ pā́trā bʰindānā́ nyartʰā́nyāyan || 6||











yásya gā́vāvaruṣā́ sūyavasyū́ antárū ṣú cárato rérihāṇā |
sá sṛ́ñjayāya turváśaṃ párādādvṛcī́vato daivavātā́ya śíkṣan || 7||











dvayā́m̐ agne ratʰíno viṃśatíṃ gā́ vadʰū́mato magʰávā máhyaṃ samrā́ṭ |
abʰyāvartī́ cāyamānó dadāti dūṇā́śeyáṃ dákṣiṇā pārtʰavā́nām || 8||












Sūkta 6.28 

ā́ gā́vo agmannutá bʰadrámakransī́dantu goṣṭʰé raṇáyantvasmé |
prajā́vatīḥ pururū́pā ihá syuríndrāya pūrvī́ruṣáso dúhānāḥ || 1||











índro yájvane pṛṇaté ca śikṣatyúpéddadāti ná sváṃ muṣāyati |
bʰū́yobʰūyo rayímídasya vardʰáyannábʰinne kʰilyé ní dadʰāti devayúm || 2||











ná tā́ naśanti ná dabʰāti táskaro nā́sāmāmitró vyátʰirā́ dadʰarṣati |
devā́m̐śca yā́bʰiryájate dádāti ca jyógíttā́bʰiḥ sacate gópatiḥ sahá || 3||











ná tā́ árvā reṇúkakāṭo aśnute ná saṃskṛtatrámúpa yanti tā́ abʰí |
urugāyámábʰayaṃ tásya tā́ ánu gā́vo mártasya ví caranti yájvanaḥ || 4||











gā́vo bʰágo gā́va índro me acʰāngā́vaḥ sómasya pratʰamásya bʰakṣáḥ |
imā́ yā́ gā́vaḥ sá janāsa índra icʰā́mī́ddʰṛdā́ mánasā cidíndram || 5||











yūyáṃ gāvo medayatʰā kṛśáṃ cidaśrīráṃ citkṛṇutʰā suprátīkam |
bʰadráṃ gṛháṃ kṛṇutʰa bʰadravāco bṛhádvo váya ucyate sabʰā́su || 6||











prajā́vatīḥ sūyávasaṃ riśántīḥ śuddʰā́ apáḥ suprapāṇé píbantīḥ |
mā́ va stená īśata mā́gʰáśaṃsaḥ pári vo hetī́ rudrásya vṛjyāḥ || 7||











úpedámupapárcanamāsú góṣū́pa pṛcyatām |
úpa ṛṣabʰásya rétasyúpendra táva vīryè || 8||












Sūkta 6.29 

índraṃ vo náraḥ sakʰyā́ya sepurmahó yántaḥ sumatáye cakānā́ḥ |
mahó hí dātā́ vájrahasto ásti mahā́mu raṇvámávase yajadʰvam || 1||











ā́ yásminháste náryā mimikṣúrā́ rátʰe hiraṇyáye ratʰeṣṭʰā́ḥ |
ā́ raśmáyo gábʰastyo stʰūráyorā́dʰvannáśvāso vṛ́ṣaṇo yujānā́ḥ || 2||











śriyé te pā́dā dúva ā́ mimikṣurdʰṛṣṇúrvajrī́ śávasā dákṣiṇāvān |
vásāno átkaṃ surabʰíṃ dṛśé káṃ svàrṇá nṛtaviṣiró babʰūtʰa || 3||











sá sóma ā́miślatamaḥ sutó bʰūdyásminpaktíḥ pacyáte sánti dʰānā́ḥ |
índraṃ nára stuvánto brahmakārā́ uktʰā́ śáṃsanto devávātatamāḥ || 4||











ná te ántaḥ śávaso dʰāyyasyá ví tú bābadʰe ródasī mahitvā́ |
ā́ tā́ sūríḥ pṛṇati tū́tujāno yūtʰévāpsú samī́jamāna ūtī́ || 5||











evédíndraḥ suháva ṛṣvó astūtī́ ánūtī hiriśipráḥ sátvā |
evā́ hí jātó ásamātyojāḥ purū́ ca vṛtrā́ hanati ní dásyūn || 6||












Sūkta 6.30 

bʰū́ya ídvāvṛdʰe vīryā̀yam̐ éko ajuryó dayate vásūni |
prá ririce divá índraḥ pṛtʰivyā́ ardʰámídasya práti ródasī ubʰé || 1||











ádʰā manye bṛhádasuryàmasya yā́ni dādʰā́ra nákirā́ mināti |
divédive sū́ryo darśató bʰūdví sádmānyurviyā́ sukráturdʰāt || 2||











adyā́ cinnū́ cittádápo nadī́nāṃ yádābʰyo árado gātúmindra |
ní párvatā admasádo ná sedustváyā dṛḷhā́ni sukrato rájāṃsi || 3||











satyámíttánná tvā́vām̐ anyó astī́ndra devó ná mártyo jyā́yān |
áhannáhiṃ pariśáyānamárṇó'vāsṛjo apó ácʰā samudrám || 4||











tvámapó ví dúro víṣūcīríndra dṛḷhámarujaḥ párvatasya |
rā́jābʰavo jágataścarṣaṇīnā́ṃ sākáṃ sū́ryaṃ janáyandyā́muṣā́sam || 5||












Sūkta 6.31 

ábʰūréko rayipate rayīṇā́mā́ hástayoradʰitʰā indra kṛṣṭī́ḥ |
ví toké apsú tánaye ca sū́ré'vocanta carṣaṇáyo vívācaḥ || 1||











tvádbʰiyéndra pā́rtʰivāni víśvā́cyutā ciccyāvayante rájāṃsi |
dyā́vākṣā́mā párvatāso vánāni víśvaṃ dṛḷháṃ bʰayate ájmannā́ te || 2||











tváṃ kútsenābʰí śúṣṇamindrāśúṣaṃ yudʰya kúyavaṃ gáviṣṭau |
dáśa prapitvé ádʰa sū́ryasya muṣāyáścakrámávive rápāṃsi || 3||











tváṃ śatā́nyáva śámbarasya púro jagʰantʰāpratī́ni dásyoḥ |
áśikṣo yátra śácyā śacīvo dívodāsāya sunvaté sutakre bʰarádvājāya gṛṇaté vásūni || 4||











sá satyasatvanmahaté ráṇāya rátʰamā́ tiṣṭʰa tuvinṛmṇa bʰīmám |
yāhí prapatʰinnávasópa madríkprá ca śruta śrāvaya carṣaṇíbʰyaḥ || 5||












Sūkta 6.32 

ápūrvyā purutámānyasmai mahé vīrā́ya taváse turā́ya |
virapśíne vajríṇe śáṃtamāni vácāṃsyāsā́ stʰávirāya takṣam || 1||











sá mātárā sū́ryeṇā kavīnā́mávāsayadrujádádriṃ gṛṇānáḥ |
svādʰī́bʰirṛ́kvabʰirvāvaśāná údusríyāṇāmasṛjannidā́nam || 2||











sá váhnibʰirṛ́kvabʰirgóṣu śáśvanmitájñubʰiḥ purukṛ́tvā jigāya |
púraḥ purohā́ sákʰibʰiḥ sakʰīyándṛḷhā́ ruroja kavíbʰiḥ kavíḥ sán || 3||











sá nīvyā̀bʰirjaritā́ramácʰā mahó vā́jebʰirmahádbʰiśca śúṣmaiḥ |
puruvī́rābʰirvṛṣabʰa kṣitīnā́mā́ girvaṇaḥ suvitā́ya prá yāhi || 4||











sá sárgeṇa śávasā taktó átyairapá índro dakṣiṇatásturāṣā́ṭ |
ittʰā́ sṛjānā́ ánapāvṛdártʰaṃ divédive viviṣurapramṛṣyám || 5||












Sūkta 6.33 

yá ójiṣṭʰa indra táṃ sú no dā mádo vṛṣansvabʰiṣṭírdā́svān |
saúvaśvyaṃ yó vanávatsváśvo vṛtrā́ samátsu sāsáhadamítrān || 1||











tvā́ṃ hī̀ndrā́vase vívāco hávante carṣaṇáyaḥ śū́rasātau |
tváṃ víprebʰirví paṇī́m̐raśāyastvóta ítsánitā vā́jamárvā || 2||











tváṃ tā́m̐ indrobʰáyām̐ amítrāndā́sā vṛtrā́ṇyā́ryā ca śūra |
vádʰīrváneva súdʰitebʰirátkairā́ pṛtsú darṣi nṛṇā́ṃ nṛtama || 3||











sá tváṃ na indrā́kavābʰirūtī́ sákʰā viśvā́yuravitā́ vṛdʰé bʰūḥ |
svàrṣātā yáddʰváyāmasi tvā yúdʰyanto nemádʰitā pṛtsú śūra || 4||











nūnáṃ na indrāparā́ya ca syā bʰávā mṛḷīká utá no abʰíṣṭau |
ittʰā́ gṛṇánto mahínasya śármandiví ṣyāma pā́rye goṣátamāḥ || 5||












Sūkta 6.34 

sáṃ ca tvé jagmúrgíra indra pūrvī́rví ca tvádyanti vibʰvò manīṣā́ḥ |
purā́ nūnáṃ ca stutáya ṛ́ṣīṇāṃ paspṛdʰrá índre ádʰyuktʰārkā́ || 1||











puruhūtó yáḥ purugūrtá ṛ́bʰvām̐ ékaḥ purupraśastó ásti yajñaíḥ |
rátʰo ná mahé śávase yujānò'smā́bʰiríndro anumā́dyo bʰūt || 2||











ná yáṃ híṃsanti dʰītáyo ná vā́ṇīríndraṃ nákṣantī́dabʰí vardʰáyantīḥ |
yádi stotā́raḥ śatáṃ yátsahásraṃ gṛṇánti gírvaṇasaṃ śáṃ tádasmai || 3||











ásmā etáddivyàrcéva māsā́ mimikṣá índre nyàyāmi sómaḥ |
jánaṃ ná dʰánvannabʰí sáṃ yádā́paḥ satrā́ vāvṛdʰurhávanāni yajñaíḥ || 4||











ásmā etánmáhyāṅgūṣámasmā índrāya stotráṃ matíbʰiravāci |
ásadyátʰā mahatí vṛtratū́rya índro viśvā́yuravitā́ vṛdʰáśca || 5||












Sūkta 6.35 

kadā́ bʰuvanrátʰakṣayāṇi bráhma kadā́ stotré sahasrapoṣyàṃ dāḥ |
kadā́ stómaṃ vāsayo'sya rāyā́ kadā́ dʰíyaḥ karasi vā́jaratnāḥ || 1||











kárhi svittádindra yánnṛ́bʰirnṝ́nvīraírvīrā́nnīḷáyāse jáyājī́n |
tridʰā́tu gā́ ádʰi jayāsi góṣvíndra dyumnáṃ svarvaddʰehyasmé || 2||











kárhi svittádindra yájjaritré viśvápsu bráhma kṛṇávaḥ śaviṣṭʰa |
kadā́ dʰíyo ná niyúto yuvāse kadā́ gómagʰā hávanāni gacʰāḥ || 3||











sá gómagʰā jaritré áśvaścandrā vā́jaśravaso ádʰi dʰehi pṛ́kṣaḥ |
pīpihī́ṣaḥ sudúgʰāmindra dʰenúṃ bʰarádvājeṣu surúco rurucyāḥ || 4||











támā́ nūnáṃ vṛjánamanyátʰā cicʰū́ro yácʰakra ví dúro gṛṇīṣé |
mā́ níraraṃ śukradúgʰasya dʰenórāṅgirasā́nbráhmaṇā vipra jinva || 5||












Sūkta 6.36 

satrā́ mádāsastáva viśvájanyāḥ satrā́ rā́yó'dʰa yé pā́rtʰivāsaḥ |
satrā́ vā́jānāmabʰavo vibʰaktā́ yáddevéṣu dʰāráyatʰā asuryàm || 1||











ánu prá yeje jána ójo asya satrā́ dadʰire ánu vīryā̀ya |
syūmagṛ́bʰe dúdʰayé'rvate ca krátuṃ vṛñjantyápi vṛtrahátye || 2||











táṃ sadʰrī́cīrūtáyo vṛ́ṣṇyāni paúṃsyāni niyútaḥ saścuríndram |
samudráṃ ná síndʰava uktʰáśuṣmā uruvyácasaṃ gíra ā́ viśanti || 3||











sá rāyáskʰā́múpa sṛjā gṛṇānáḥ puruścandrásya tvámindra vásvaḥ |
pátirbabʰūtʰā́samo jánānāméko víśvasya bʰúvanasya rā́jā || 4||











sá tú śrudʰi śrútyā yó duvoyúrdyaúrná bʰū́mābʰí rā́yo aryáḥ |
áso yátʰā naḥ śávasā cakānó yugéyuge váyasā cékitānaḥ || 5||












Sūkta 6.37 

arvā́grátʰaṃ viśvávāraṃ ta ugréndra yuktā́so hárayo vahantu |
kīríściddʰí tvā hávate svàrvānṛdʰīmáhi sadʰamā́daste adyá || 1||











pró dróṇe hárayaḥ kármāgmanpunānā́sa ṛ́jyanto abʰūvan |
índro no asyá pūrvyáḥ papīyāddyukṣó mádasya somyásya rā́jā || 2||











āsasrāṇā́saḥ śavasānámácʰéndraṃ sucakré ratʰyā̀so áśvāḥ |
abʰí śráva ṛ́jyanto vaheyurnū́ cinnú vāyóramṛ́taṃ ví dasyet || 3||











váriṣṭʰo asya dákṣiṇāmiyartī́ndro magʰónāṃ tuvikūrmítamaḥ |
yáyā vajrivaḥ pariyā́syáṃho magʰā́ ca dʰṛṣṇo dáyase ví sūrī́n || 4||











índro vā́jasya stʰávirasya dāténdro gīrbʰírvardʰatāṃ vṛddʰámahāḥ |
índro vṛtráṃ hániṣṭʰo astu sátvā́ tā́ sūríḥ pṛṇati tū́tujānaḥ || 5||












Sūkta 6.38 

ápāditá údu naścitrátamo mahī́ṃ bʰarṣaddyumátīmíndrahūtim |
pányasīṃ dʰītíṃ daívyasya yā́mañjánasya rātíṃ vanate sudā́nuḥ || 1||











dūrā́ccidā́ vasato asya kárṇā gʰóṣādíndrasya tanyati bruvāṇáḥ |
éyámenaṃ deváhūtirvavṛtyānmadryàgíndramiyámṛcyámānā || 2||











táṃ vo dʰiyā́ paramáyā purājā́majáramíndramabʰyànūṣyarkaíḥ |
bráhmā ca gíro dadʰiré sámasminmahā́m̐śca stómo ádʰi vardʰadíndre || 3||











várdʰādyáṃ yajñá utá sóma índraṃ várdʰādbráhma gíra uktʰā́ ca mánma |
várdʰā́hainamuṣáso yā́mannaktórvárdʰānmā́sāḥ śarádo dyā́va índram || 4||











evā́ jajñānáṃ sáhase ásāmi vāvṛdʰānáṃ rā́dʰase ca śrutā́ya |
mahā́mugrámávase vipra nūnámā́ vivāsema vṛtratū́ryeṣu || 5||












Sūkta 6.39 

mandrásya kavérdivyásya váhnervípramanmano vacanásya mádʰvaḥ |
ápā nastásya sacanásya devéṣo yuvasva gṛṇaté góagrāḥ || 1||











ayámuśānáḥ páryádrimusrā́ ṛtádʰītibʰirṛtayúgyujānáḥ |
rujádárugṇaṃ ví valásya sā́nuṃ paṇī́m̐rvácobʰirabʰí yodʰadíndraḥ || 2||











ayáṃ dyotayadadyúto vyàktū́ndoṣā́ vástoḥ śaráda índurindra |
imáṃ ketúmadadʰurnū́ cidáhnāṃ śúcijanmana uṣásaścakāra || 3||











ayáṃ rocayadarúco rucānò'yáṃ vāsayadvyṛ̀téna pūrvī́ḥ |
ayámīyata ṛtayúgbʰiráśvaiḥ svarvídā nā́bʰinā carṣaṇiprā́ḥ || 4||











nū́ gṛṇānó gṛṇaté pratna rājanníṣaḥ pinva vasudéyāya pūrvī́ḥ |
apá óṣadʰīraviṣā́ vánāni gā́ árvato nṝ́nṛcáse rirīhi || 5||












Sūkta 6.40 

índra píba túbʰyaṃ sutó mádāyā́va sya hárī ví mucā sákʰāyā |
utá prá gāya gaṇá ā́ niṣádyā́tʰā yajñā́ya gṛṇaté váyo dʰāḥ || 1||











ásya piba yásya jajñāná indra mádāya krátve ápibo virapśin |
támu te gā́vo nára ā́po ádrirínduṃ sámahyanpītáye sámasmai || 2||











sámiddʰe agnaú sutá indra sóma ā́ tvā vahantu hárayo váhiṣṭʰāḥ |
tvāyatā́ mánasā johavīmī́ndrā́ yāhi suvitā́ya mahé naḥ || 3||











ā́ yāhi śáśvaduśatā́ yayātʰéndra mahā́ mánasā somapéyam |
úpa bráhmāṇi śṛṇava imā́ nó'tʰā te yajñástanvè váyo dʰāt || 4||











yádindra diví pā́rye yádṛ́dʰagyádvā své sádane yátra vā́si |
áto no yajñámávase niyútvānsajóṣāḥ pāhi girvaṇo marúdbʰiḥ || 5||












Sūkta 6.41 

áheḷamāna úpa yāhi yajñáṃ túbʰyaṃ pavanta índavaḥ sutā́saḥ |
gā́vo ná vajrinsvámóko ácʰéndrā́ gahi pratʰamó yajñíyānām || 1||











yā́ te kākútsúkṛtā yā́ váriṣṭʰā yáyā śáśvatpíbasi mádʰva ūrmím |
táyā pāhi prá te adʰvaryúrastʰātsáṃ te vájro vartatāmindra gavyúḥ || 2||











eṣá drapsó vṛṣabʰó viśvárūpa índrāya vṛ́ṣṇe sámakāri sómaḥ |
etáṃ piba hariva stʰātarugra yásyéśiṣe pradívi yáste ánnam || 3||











sutáḥ sómo ásutādindra vásyānayáṃ śréyāñcikitúṣe ráṇāya |
etáṃ titirva úpa yāhi yajñáṃ téna víśvāstáviṣīrā́ pṛṇasva || 4||











hváyāmasi tvéndra yāhyarvā́ṅáraṃ te sómastanvè bʰavāti |
śátakrato mādáyasvā sutéṣu prā́smā́m̐ ava pṛ́tanāsu prá vikṣú || 5||












Sūkta 6.42 

prátyasmai pípīṣate víśvāni vidúṣe bʰara |
araṃgamā́ya jágmayé'paścāddagʰvane náre || 1||











émenaṃ pratyétana sómebʰiḥ somapā́tamam |
ámatrebʰirṛjīṣíṇamíndraṃ sutébʰiríndubʰiḥ || 2||











yádī sutébʰiríndubʰiḥ sómebʰiḥ pratibʰū́ṣatʰa |
védā víśvasya médʰiro dʰṛṣáttáṃtamídéṣate || 3||











asmā́asmā ídándʰasó'dʰvaryo prá bʰarā sutám |
kuvítsamasya jényasya śárdʰato'bʰíśasteravaspárat || 4||












Sūkta 6.43 

yásya tyácʰámbaraṃ máde dívodāsāya randʰáyaḥ |
ayáṃ sá sóma indra te sutáḥ píba || 1||











yásya tīvrasútaṃ mádaṃ mádʰyamántaṃ ca rákṣase |
ayáṃ sá sóma indra te sutáḥ píba || 2||











yásya gā́ antáráśmano máde dṛḷhā́ avā́sṛjaḥ |
ayáṃ sá sóma indra te sutáḥ píba || 3||











yásya mandānó ándʰaso mā́gʰonaṃ dadʰiṣé śávaḥ |
ayáṃ sá sóma indra te sutáḥ píba || 4||












Sūkta 6.44 

yó rayivo rayíṃtamo yó dyumnaírdyumnávattamaḥ |
sómaḥ sutáḥ sá indra té'sti svadʰāpate mádaḥ || 1||











yáḥ śagmástuviśagma te rāyó dāmā́ matīnā́m |
sómaḥ sutáḥ sá indra té'sti svadʰāpate mádaḥ || 2||











yéna vṛddʰó ná śávasā turó ná svā́bʰirūtíbʰiḥ |
sómaḥ sutáḥ sá indra té'sti svadʰāpate mádaḥ || 3||











tyámu vo áprahaṇaṃ gṛṇīṣé śávasaspátim |
índraṃ viśvāsā́haṃ náraṃ máṃhiṣṭʰaṃ viśvácarṣaṇim || 4||











yáṃ vardʰáyantī́dgíraḥ pátiṃ turásya rā́dʰasaḥ |
támínnvasya ródasī devī́ śúṣmaṃ saparyataḥ || 5||











tádva uktʰásya barháṇéndrāyopastṛṇīṣáṇi |
vípo ná yásyotáyo ví yádróhanti sakṣítaḥ || 6||











ávidaddákṣaṃ mitró návīyānpapānó devébʰyo vásyo acait |
sasavā́nstaulā́bʰirdʰautárībʰiruruṣyā́ pāyúrabʰavatsákʰibʰyaḥ || 7||











ṛtásya patʰí vedʰā́ apāyi śriyé mánāṃsi devā́so akran |
dádʰāno nā́ma mahó vácobʰirvápurdṛśáye venyó vyāvaḥ || 8||











dyumáttamaṃ dákṣaṃ dʰehyasmé sédʰā jánānāṃ pūrvī́rárātīḥ |
várṣīyo váyaḥ kṛṇuhi śácībʰirdʰánasya sātā́vasmā́m̐ aviḍḍʰi || 9||











índra túbʰyamínmagʰavannabʰūma vayáṃ dātré harivo mā́ ví venaḥ |
nákirāpírdadṛśe martyatrā́ kímaṅgá radʰracódanaṃ tvāhuḥ || 10||











mā́ jásvane vṛṣabʰa no rarītʰā mā́ te revátaḥ sakʰyé riṣāma |
pūrvī́ṣṭa indra niṣṣídʰo jáneṣu jahyásuṣvīnprá vṛhā́pṛṇataḥ || 11||











údabʰrā́ṇīva stanáyanniyartī́ndro rā́dʰāṃsyáśvyāni gávyā |
tvámasi pradívaḥ kārúdʰāyā mā́ tvādāmā́na ā́ dabʰanmagʰónaḥ || 12||











ádʰvaryo vīra prá mahé sutā́nāmíndrāya bʰara sá hyasya rā́jā |
yáḥ pūrvyā́bʰirutá nū́tanābʰirgīrbʰírvāvṛdʰé gṛṇatā́mṛ́ṣīṇām || 13||











asyá máde purú várpāṃsi vidvā́níndro vṛtrā́ṇyapratī́ jagʰāna |
támu prá hoṣi mádʰumantamasmai sómaṃ vīrā́ya śipríṇe píbadʰyai || 14||











pā́tā sutámíndro astu sómaṃ hántā vṛtráṃ vájreṇa mandasānáḥ |
gántā yajñáṃ parāvátaścidácʰā vásurdʰīnā́mavitā́ kārúdʰāyāḥ || 15||











idáṃ tyátpā́tramindrapā́namíndrasya priyámamṛ́tamapāyi |
mátsadyátʰā saumanasā́ya deváṃ vyàsmáddvéṣo yuyávadvyáṃhaḥ || 16||











enā́ mandānó jahí śūra śátrūñjāmímájāmiṃ magʰavannamítrān |
abʰiṣeṇā́m̐ abʰyā̀dédiśānānpárāca indra prá mṛṇā jahī́ ca || 17||











āsú ṣmā ṇo magʰavannindra pṛtsvàsmábʰyaṃ máhi várivaḥ sugáṃ kaḥ |
apā́ṃ tokásya tánayasya jeṣá índra sūrī́nkṛṇuhí smā no ardʰám || 18||











ā́ tvā hárayo vṛ́ṣaṇo yujānā́ vṛ́ṣaratʰāso vṛ́ṣaraśmayó'tyāḥ |
asmatrā́ñco vṛ́ṣaṇo vajravā́ho vṛ́ṣṇe mádāya suyújo vahantu || 19||











ā́ te vṛṣanvṛ́ṣaṇo dróṇamastʰurgʰṛtaprúṣo nórmáyo mádantaḥ |
índra prá túbʰyaṃ vṛ́ṣabʰiḥ sutā́nāṃ vṛ́ṣṇe bʰaranti vṛṣabʰā́ya sómam || 20||











vṛ́ṣāsi divó vṛṣabʰáḥ pṛtʰivyā́ vṛ́ṣā síndʰūnāṃ vṛṣabʰá stíyānām |
vṛ́ṣṇe ta índurvṛṣabʰa pīpāya svādū́ ráso madʰupéyo várāya || 21||











ayáṃ deváḥ sáhasā jā́yamāna índreṇa yujā́ paṇímastabʰāyat |
ayáṃ svásya pitúrā́yudʰānī́nduramuṣṇādáśivasya māyā́ḥ || 22||











ayámakṛṇoduṣásaḥ supátnīrayáṃ sū́rye adadʰājjyótirantáḥ |
ayáṃ tridʰā́tu diví rocanéṣu tritéṣu vindadamṛ́taṃ nígūḷham || 23||











ayáṃ dyā́vāpṛtʰivī́ ví ṣkabʰāyadayáṃ rátʰamayunaksaptáraśmim |
ayáṃ góṣu śácyā pakvámantáḥ sómo dādʰāra dáśayantramútsam || 24||












Sūkta 6.45 

yá ā́nayatparāvátaḥ súnītī turváśaṃ yádum |
índraḥ sá no yúvā sákʰā || 1||











avipré cidváyo dádʰadanāśúnā cidárvatā |
índro jétā hitáṃ dʰánam || 2||











mahī́rasya práṇītayaḥ pūrvī́rutá práśastayaḥ |
nā́sya kṣīyanta ūtáyaḥ || 3||











sákʰāyo bráhmavāhasé'rcata prá ca gāyata |
sá hí naḥ prámatirmahī́ || 4||











tvámékasya vṛtrahannavitā́ dváyorasi |
utédṛ́śe yátʰā vayám || 5||











náyasī́dváti dvíṣaḥ kṛṇóṣyuktʰaśaṃsínaḥ |
nṛ́bʰiḥ suvī́ra ucyase || 6||











brahmā́ṇaṃ bráhmavāhasaṃ gīrbʰíḥ sákʰāyamṛgmíyam |
gā́ṃ ná doháse huve || 7||











yásya víśvāni hástayorūcúrvásūni ní dvitā́ |
vīrásya pṛtanāṣáhaḥ || 8||











ví dṛḷhā́ni cidadrivo jánānāṃ śacīpate |
vṛhá māyā́ anānata || 9||











támu tvā satya somapā índra vājānāṃ pate |
áhūmahi śravasyávaḥ || 10||











támu tvā yáḥ purā́sitʰa yó vā nūnáṃ hité dʰáne |
hávyaḥ sá śrudʰī hávam || 11||











dʰībʰírárvadbʰirárvato vā́jām̐ indra śravā́yyān |
tváyā jeṣma hitáṃ dʰánam || 12||











ábʰūru vīra girvaṇo mahā́m̐ indra dʰáne hité |
bʰáre vitantasā́yyaḥ || 13||











yā́ ta ūtíramitrahanmakṣū́javastamā́sati |
táyā no hinuhī rátʰam || 14||











sá rátʰena ratʰī́tamo'smā́kenābʰiyúgvanā |
jéṣi jiṣṇo hitáṃ dʰánam || 15||











yá éka íttámu ṣṭuhi kṛṣṭīnā́ṃ vícarṣaṇiḥ |
pátirjajñé vṛ́ṣakratuḥ || 16||











yó gṛṇatā́mídā́sitʰāpírūtī́ śiváḥ sákʰā |
sá tváṃ na indra mṛḷaya || 17||











dʰiṣvá vájraṃ gábʰastyo rakṣohátyāya vajrivaḥ |
sāsahīṣṭʰā́ abʰí spṛ́dʰaḥ || 18||











pratnáṃ rayīṇā́ṃ yújaṃ sákʰāyaṃ kīricódanam |
bráhmavāhastamaṃ huve || 19||











sá hí víśvāni pā́rtʰivām̐ éko vásūni pátyate |
gírvaṇastamo ádʰriguḥ || 20||











sá no niyúdbʰirā́ pṛṇa kā́maṃ vā́jebʰiraśvíbʰiḥ |
gómadbʰirgopate dʰṛṣát || 21||











tádvo gāya suté sácā puruhūtā́ya sátvane |
śáṃ yádgáve ná śākíne || 22||











ná gʰā vásurní yamate dānáṃ vā́jasya gómataḥ |
yátsīmúpa śrávadgíraḥ || 23||











kuvítsasya prá hí vrajáṃ gómantaṃ dasyuhā́ gámat |
śácībʰirápa no varat || 24||











imā́ u tvā śatakrato'bʰí prá ṇonuvurgíraḥ |
índra vatsáṃ ná mātáraḥ || 25||











dūṇā́śaṃ sakʰyáṃ táva gaúrasi vīra gavyaté |
áśvo aśvāyaté bʰava || 26||











sá mandasvā hyándʰaso rā́dʰase tanvā̀ mahé |
ná stotā́raṃ nidé karaḥ || 27||











imā́ u tvā sutésute nákṣante girvaṇo gíraḥ |
vatsáṃ gā́vo ná dʰenávaḥ || 28||











purūtámaṃ purūṇā́ṃ stotṝṇā́ṃ vívāci |
vā́jebʰirvājayatā́m || 29||











asmā́kamindra bʰūtu te stómo vā́hiṣṭʰo ántamaḥ |
asmā́nrāyé mahé hinu || 30||











ádʰi bṛbúḥ paṇīnā́ṃ várṣiṣṭʰe mūrdʰánnastʰāt |
urúḥ kákṣo ná gāṅgyáḥ || 31||











yásya vāyóriva dravádbʰadrā́ rātíḥ sahasríṇī |
sadyó dānā́ya máṃhate || 32||











tátsú no víśve aryá ā́ sádā gṛṇanti kārávaḥ |
bṛbúṃ sahasradā́tamaṃ sūríṃ sahasrasā́tamam || 33||












Sūkta 6.46 

tvā́míddʰí hávāmahe sātā́ vā́jasya kārávaḥ |
tvā́ṃ vṛtréṣvindra sátpatiṃ nárastvā́ṃ kā́ṣṭʰāsvárvataḥ || 1||











sá tváṃ naścitra vajrahasta dʰṛṣṇuyā́ mahá stavānó adrivaḥ |
gā́máśvaṃ ratʰyàmindra sáṃ kira satrā́ vā́jaṃ ná jigyúṣe || 2||











yáḥ satrāhā́ vícarṣaṇiríndraṃ táṃ hūmahe vayám |
sáhasramuṣka túvinṛmṇa sátpate bʰávā samátsu no vṛdʰé || 3||











bā́dʰase jánānvṛṣabʰéva manyúnā gʰṛ́ṣau mīḷhá ṛcīṣama |
asmā́kaṃ bodʰyavitā́ mahādʰané tanū́ṣvapsú sū́rye || 4||











índra jyéṣṭʰaṃ na ā́ bʰaram̐ ójiṣṭʰaṃ pápuri śrávaḥ |
yénemé citra vajrahasta ródasī óbʰé suśipra prā́ḥ || 5||











tvā́mugrámávase carṣaṇīsáhaṃ rā́jandevéṣu hūmahe |
víśvā sú no vitʰurā́ pibdanā́ vaso'mítrānsuṣáhānkṛdʰi || 6||











yádindra nā́huṣīṣvā́m̐ ójo nṛmṇáṃ ca kṛṣṭíṣu |
yádvā páñca kṣitīnā́ṃ dyumnámā́ bʰara satrā́ víśvāni paúṃsyā || 7||











yádvā tṛkṣaú magʰavandruhyā́vā́ jáne yátpūraú kácca vṛ́ṣṇyam |
asmábʰyaṃ tádrirīhi sáṃ nṛṣā́hye'mítrānpṛtsú turváṇe || 8||











índra tridʰā́tu śaraṇáṃ trivárūtʰaṃ svastimát |
cʰardíryacʰa magʰávadbʰyaśca máhyaṃ ca yāváyā didyúmebʰyaḥ || 9||











yé gavyatā́ mánasā śátrumādabʰúrabʰipragʰnánti dʰṛṣṇuyā́ |
ádʰa smā no magʰavannindra girvaṇastanūpā́ ántamo bʰava || 10||











ádʰa smā no vṛdʰé bʰavéndra nāyámavā yudʰí |
yádantárikṣe patáyanti parṇíno didyávastigmámūrdʰānaḥ || 11||











yátra śū́rāsastanvò vitanvaté priyā́ śárma pitṝṇā́m |
ádʰa smā yacʰa tanvè táne ca cʰardíracíttaṃ yāváya dvéṣaḥ || 12||











yádindra sárge árvataścodáyāse mahādʰané |
asamané ádʰvani vṛjiné patʰí śyenā́m̐ iva śravasyatáḥ || 13||











síndʰūm̐riva pravaṇá āśuyā́ yató yádi klóśamánu ṣváṇi |
ā́ yé váyo ná várvṛtatyā́miṣi gṛbʰītā́ bāhvórgávi || 14||












Sūkta 6.47 

svādúṣkílāyáṃ mádʰumām̐ utā́yáṃ tīvráḥ kílāyáṃ rásavām̐ utā́yám |
utó nvàsyá papivā́ṃsamíndraṃ ná káścaná sahata āhavéṣu || 1||











ayáṃ svādúrihá mádiṣṭʰa āsa yásyéndro vṛtrahátye mamā́da |
purū́ṇi yáścyautnā́ śámbarasya ví navatíṃ náva ca dehyò hán || 2||











ayáṃ me pītá údiyarti vā́camayáṃ manīṣā́muśatī́majīgaḥ |
ayáṃ ṣáḷurvī́ramimīta dʰī́ro ná yā́bʰyo bʰúvanaṃ káccanā́ré || 3||











ayáṃ sá yó varimā́ṇaṃ pṛtʰivyā́ varṣmā́ṇaṃ divó ákṛṇodayáṃ sáḥ |
ayáṃ pīyū́ṣaṃ tisṛ́ṣu pravátsu sómo dādʰārorvàntárikṣam || 4||











ayáṃ vidaccitradṛ́śīkamárṇaḥ śukrásadmanāmuṣásāmánīke |
ayáṃ mahā́nmahatā́ skámbʰanenóddyā́mastabʰnādvṛṣabʰó marútvān || 5||











dʰṛṣátpiba kaláśe sómamindra vṛtrahā́ śūra samaré vásūnām |
mā́dʰyaṃdine sávana ā́ vṛṣasva rayistʰā́no rayímasmā́su dʰehi || 6||











índra prá ṇaḥ puraetéva paśya prá no naya prataráṃ vásyo ácʰa |
bʰávā supāró atipārayó no bʰávā súnītirutá vāmánītiḥ || 7||











urúṃ no lokámánu neṣi vidvā́nsvarvajjyótirábʰayaṃ svastí |
ṛṣvā́ ta indra stʰávirasya bāhū́ úpa stʰeyāma śaraṇā́ bṛhántā || 8||











váriṣṭʰe na indra vandʰúre dʰā váhiṣṭʰayoḥ śatāvannáśvayorā́ |
íṣamā́ vakṣīṣā́ṃ várṣiṣṭʰāṃ mā́ nastārīnmagʰavanrā́yo aryáḥ || 9||











índra mṛḷá máhyaṃ jīvā́tumicʰa codáya dʰíyamáyaso ná dʰā́rām |
yátkíṃ cāháṃ tvāyúridáṃ vádāmi tájjuṣasva kṛdʰí mā devávantam || 10||











trātā́ramíndramavitā́ramíndraṃ hávehave suhávaṃ śū́ramíndram |
hváyāmi śakráṃ puruhūtámíndraṃ svastí no magʰávā dʰātvíndraḥ || 11||











índraḥ sutrā́mā svávām̐ ávobʰiḥ sumṛḷīkó bʰavatu viśvávedāḥ |
bā́dʰatāṃ dvéṣo ábʰayaṃ kṛṇotu suvī́ryasya pátayaḥ syāma || 12||











tásya vayáṃ sumataú yajñíyasyā́pi bʰadré saumanasé syāma |
sá sutrā́mā svávām̐ índro asmé ārā́cciddvéṣaḥ sanutáryuyotu || 13||











áva tvé indra praváto nórmírgíro bráhmāṇi niyúto dʰavante |
urū́ ná rā́dʰaḥ sávanā purū́ṇyapó gā́ vajrinyuvase sámíndūn || 14||











ká īṃ stavatkáḥ pṛṇātkó yajāte yádugrámínmagʰávā viśváhā́vet |
pā́dāviva prahárannanyámanyaṃ kṛṇóti pū́rvamáparaṃ śácībʰiḥ || 15||











śṛṇvé vīrá ugrámugraṃ damāyánnanyámanyamatinenīyámānaḥ |
edʰamānadvíḷubʰáyasya rā́jā coṣkūyáte víśa índro manuṣyā̀n || 16||











párā pū́rveṣāṃ sakʰyā́ vṛṇakti vitárturāṇo áparebʰireti |
ánānubʰūtīravadʰūnvānáḥ pūrvī́ríndraḥ śarádastartarīti || 17||











rūpáṃrūpaṃ prátirūpo babʰūva tádasya rūpáṃ praticákṣaṇāya |
índro māyā́bʰiḥ pururū́pa īyate yuktā́ hyasya hárayaḥ śatā́ dáśa || 18||











yujānó harítā rátʰe bʰū́ri tváṣṭehá rājati |
kó viśvā́hā dviṣatáḥ pákṣa āsata utā́sīneṣu sūríṣu || 19||











agavyūtí kṣétramā́ganma devā urvī́ satī́ bʰū́miraṃhūraṇā́bʰūt |
bṛ́haspate prá cikitsā gáviṣṭāvittʰā́ saté jaritrá indra pántʰām || 20||











divédive sadṛ́śīranyámárdʰaṃ kṛṣṇā́ asedʰadápa sádmano jā́ḥ |
áhandāsā́ vṛṣabʰó vasnayántodávraje varcínaṃ śámbaraṃ ca || 21||











prastoká ínnú rā́dʰasasta indra dáśa kóśayīrdáśa vājíno'dāt |
dívodāsādatitʰigvásya rā́dʰaḥ śāmbaráṃ vásu prátyagrabʰīṣma || 22||











dáśā́śvāndáśa kóśāndáśa vástrā́dʰibʰojanā |
dáśo hiraṇyapiṇḍā́ndívodāsādasāniṣam || 23||











dáśa rátʰānpráṣṭimataḥ śatáṃ gā́ átʰarvabʰyaḥ |
aśvatʰáḥ pāyáve'dāt || 24||











máhi rā́dʰo viśvájanyaṃ dádʰānānbʰarádvājānsārñjayó abʰyàyaṣṭa || 25||











vánaspate vīḍvàṅgo hí bʰūyā́ asmátsakʰā pratáraṇaḥ suvī́raḥ |
góbʰiḥ sáṃnaddʰo asi vīḷáyasvāstʰātā́ te jayatu jétvāni || 26||











diváspṛtʰivyā́ḥ páryója údbʰṛtaṃ vánaspátibʰyaḥ páryā́bʰṛtaṃ sáhaḥ |
apā́mojmā́naṃ pári góbʰirā́vṛtamíndrasya vájraṃ havíṣā rátʰaṃ yaja || 27||











índrasya vájro marútāmánīkaṃ mitrásya gárbʰo váruṇasya nā́bʰiḥ |
sémā́ṃ no havyádātiṃ juṣāṇó déva ratʰa práti havyā́ gṛbʰāya || 28||











úpa śvāsaya pṛtʰivī́mutá dyā́ṃ purutrā́ te manutāṃ víṣṭʰitaṃ jágat |
sá dundubʰe sajū́ríndreṇa devaírdūrā́ddávīyo ápa sedʰa śátrūn || 29||











ā́ krandaya bálamójo na ā́ dʰā ní ṣṭanihi duritā́ bā́dʰamānaḥ |
ápa protʰa dundubʰe ducʰúnā itá índrasya muṣṭírasi vīḷáyasva || 30||











ā́mū́raja pratyā́vartayemā́ḥ ketumáddundubʰírvāvadīti |
sámáśvaparṇāścáranti no náro'smā́kamindra ratʰíno jayantu || 31||












Sūkta 6.48 

yajñā́yajñā vo agnáye girā́girā ca dákṣase |
prápra vayámamṛ́taṃ jātávedasaṃ priyáṃ mitráṃ ná śaṃsiṣam || 1||











ūrjó nápātaṃ sá hinā́yámasmayúrdā́śema havyádātaye |
bʰúvadvā́jeṣvavitā́ bʰúvadvṛdʰá utá trātā́ tanū́nām || 2||











vṛ́ṣā hyàgne ajáro mahā́nvibʰā́syarcíṣā |
ájasreṇa śocíṣā śóśucacʰuce sudītíbʰiḥ sú dīdihi || 3||











mahó devā́nyájasi yákṣyānuṣáktáva krátvotá daṃsánā |
arvā́caḥ sīṃ kṛṇuhyagné'vase rā́sva vā́jotá vaṃsva || 4||











yámā́po ádrayo vánā gárbʰamṛtásya píprati |
sáhasā yó matʰitó jā́yate nṛ́bʰiḥ pṛtʰivyā́ ádʰi sā́navi || 5||











ā́ yáḥ papraú bʰānúnā ródasī ubʰé dʰūména dʰāvate diví |
tirástámo dadṛśa ū́rmyāsvā́ śyāvā́svaruṣó vṛ́ṣā́ śyāvā́ aruṣó vṛ́ṣā || 6||











bṛhádbʰiragne arcíbʰiḥ śukréṇa deva śocíṣā |
bʰarádvāje samidʰānó yaviṣṭʰya revánnaḥ śukra dīdihi dyumátpāvaka dīdihi || 7||











víśvāsāṃ gṛhápatirviśā́masi tvámagne mā́nuṣīṇām |
śatáṃ pūrbʰíryaviṣṭʰa pāhyáṃhasaḥ sameddʰā́raṃ śatáṃ hímā stotṛ́bʰyo yé ca dádati || 8||











tváṃ naścitrá ūtyā́ váso rā́dʰāṃsi codaya |
asyá rāyástvámagne ratʰī́rasi vidā́ gādʰáṃ tucé tú naḥ || 9||











párṣi tokáṃ tánayaṃ partṛ́bʰiṣṭvámádabdʰairáprayutvabʰiḥ |
ágne héḷāṃsi daívyā yuyodʰi nó'devāni hvárāṃsi ca || 10||











ā́ sakʰāyaḥ sabardúgʰāṃ dʰenúmajadʰvamúpa návyasā vácaḥ |
sṛjádʰvamánapaspʰurām || 11||











yā́ śárdʰāya mā́rutāya svábʰānave śrávó'mṛtyu dʰúkṣata |
yā́ mṛḷīké marútāṃ turā́ṇāṃ yā́ sumnaírevayā́varī || 12||











bʰarádvājāyā́va dʰukṣata dvitā́ |
dʰenúṃ ca viśvádohasamíṣaṃ ca viśvábʰojasam || 13||











táṃ va índraṃ ná sukrátuṃ váruṇamiva māyínam |
aryamáṇaṃ ná mandráṃ sṛprábʰojasaṃ víṣṇuṃ ná stuṣa ādíśe || 14||











tveṣáṃ śárdʰo ná mā́rutaṃ tuviṣváṇyanarvā́ṇaṃ pūṣáṇaṃ sáṃ yátʰā śatā́ |
sáṃ sahásrā kā́riṣaccarṣaṇíbʰya ā́m̐ āvírgūḷhā́ vásū karatsuvédā no vásū karat || 15||











ā́ mā pūṣannúpa drava śáṃsiṣaṃ nú te apikarṇá āgʰṛṇe |
agʰā́ aryó árātayaḥ || 16||











mā́ kākambī́ramúdvṛho vánaspátimáśastīrví hí nī́naśaḥ |
mótá sū́ro áha evā́ caná grīvā́ ādádʰate véḥ || 17||











dṛ́teriva te'vṛkámastu sakʰyám |
ácʰidrasya dadʰanvátaḥ súpūrṇasya dadʰanvátaḥ || 18||











paró hí mártyairási samó devaírutá śriyā́ |
abʰí kʰyaḥ pūṣanpṛ́tanāsu nastvámávā nūnáṃ yátʰā purā́ || 19||











vāmī́ vāmásya dʰūtayaḥ práṇītirastu sūnṛ́tā |
devásya vā maruto mártyasya vejānásya prayajyavaḥ || 20||











sadyáścidyásya carkṛtíḥ pári dyā́ṃ devó naíti sū́ryaḥ |
tveṣáṃ śávo dadʰire nā́ma yajñíyaṃ marúto vṛtraháṃ śávo jyéṣṭʰaṃ vṛtraháṃ śávaḥ || 21||











sakṛ́ddʰa dyaúrajāyata sakṛ́dbʰū́mirajāyata |
pṛ́śnyā dugdʰáṃ sakṛ́tpáyastádanyó nā́nu jāyate || 22||












Sūkta 6.49 

stuṣé jánaṃ suvratáṃ návyasībʰirgīrbʰírmitrā́váruṇā sumnayántā |
tá ā́ gamantu tá ihá śruvantu sukṣatrā́so váruṇo mitró agníḥ || 1||











viśóviśa ī́ḍyamadʰvaréṣvádṛptakratumaratíṃ yuvatyóḥ |
diváḥ śíśuṃ sáhasaḥ sūnúmagníṃ yajñásya ketúmaruṣáṃ yájadʰyai || 2||











aruṣásya duhitárā vírūpe stṛ́bʰiranyā́ pipiśé sū́ro anyā́ |
mitʰastúrā vicárantī pāvaké mánma śrutáṃ nakṣata ṛcyámāne || 3||











prá vāyúmácʰā bṛhatī́ manīṣā́ bṛhádrayiṃ viśvávāraṃ ratʰaprā́m |
dyutádyāmā niyútaḥ pátyamānaḥ kavíḥ kavímiyakṣasi prayajyo || 4||











sá me vápuścʰadayadaśvínoryó rátʰo virúkmānmánasā yujānáḥ |
yéna narā nāsatyeṣayádʰyai vartíryātʰástánayāya tmáne ca || 5||











párjanyavātā vṛṣabʰā pṛtʰivyā́ḥ púrīṣāṇi jinvatamápyāni |
sátyaśrutaḥ kavayo yásya gīrbʰírjágata stʰātarjágadā́ kṛṇudʰvam || 6||











pā́vīravī kanyā̀ citrā́yuḥ sárasvatī vīrápatnī dʰíyaṃ dʰāt |
gnā́bʰirácʰidraṃ śaraṇáṃ sajóṣā durādʰárṣaṃ gṛṇaté śárma yaṃsat || 7||











patʰáspatʰaḥ páripatiṃ vacasyā́ kā́mena kṛtó abʰyā̀naḷarkám |
sá no rāsacʰurúdʰaścandrā́grā dʰíyaṃdʰiyaṃ sīṣadʰāti prá pūṣā́ || 8||











pratʰamabʰā́jaṃ yaśásaṃ vayodʰā́ṃ supāṇíṃ deváṃ sugábʰastimṛ́bʰvam |
hótā yakṣadyajatáṃ pastyā̀nāmagnístváṣṭāraṃ suhávaṃ vibʰā́vā || 9||











bʰúvanasya pitáraṃ gīrbʰírābʰī́ rudráṃ dívā vardʰáyā rudrámaktaú |
bṛhántamṛṣvámajáraṃ suṣumnámṛ́dʰaggʰuvema kavíneṣitā́saḥ || 10||











ā́ yuvānaḥ kavayo yajñiyāso máruto gantá gṛṇató varasyā́m |
acitráṃ ciddʰí jínvatʰā vṛdʰánta ittʰā́ nákṣanto naro aṅgirasvát || 11||











prá vīrā́ya prá taváse turā́yā́jā yūtʰéva paśurákṣirástam |
sá pispṛśati tanvì śrutásya stṛ́bʰirná nā́kaṃ vacanásya vípaḥ || 12||











yó rájāṃsi vimamé pā́rtʰivāni tríścidvíṣṇurmánave bādʰitā́ya |
tásya te śármannupadadyámāne rāyā́ madema tanvā̀ tánā ca || 13||











tánnó'hirbudʰnyò adbʰírarkaístátpárvatastátsavitā́ cáno dʰāt |
tádóṣadʰībʰirabʰí rātiṣā́co bʰágaḥ púraṃdʰirjinvatu prá rāyé || 14||











nú no rayíṃ ratʰyàṃ carṣaṇiprā́ṃ puruvī́raṃ mahá ṛtásya gopā́m |
kṣáyaṃ dātājáraṃ yéna jánānspṛ́dʰo ádevīrabʰí ca krámāma víśa ā́devīrabʰyàśnávāma || 15||












Sūkta 6.50 

huvé vo devī́máditiṃ námobʰirmṛḷīkā́ya váruṇaṃ mitrámagním |
abʰikṣadā́maryamáṇaṃ suśévaṃ trātṝ́ndevā́nsavitā́raṃ bʰágaṃ ca || 1||











sujyótiṣaḥ sūrya dákṣapitṝnanāgāstvé sumaho vīhi devā́n |
dvijánmāno yá ṛtasā́paḥ satyā́ḥ svarvanto yajatā́ agnijihvā́ḥ || 2||











utá dyāvāpṛtʰivī kṣatrámurú bṛhádrodasī śaraṇáṃ suṣumne |
maháskaratʰo várivo yátʰā no'smé kṣáyāya dʰiṣaṇe aneháḥ || 3||











ā́ no rudrásya sūnávo namantāmadyā́ hūtā́so vásavó'dʰṛṣṭāḥ |
yádīmárbʰe mahatí vā hitā́so bādʰé marúto áhvāma devā́n || 4||



4.  āp vayamr1mpd rudraNmsg sūnunmpn namantāmva·Ao3p«√nam  
    adyaa hūtajmpn vasujmpn adʰṛṣṭajmpn |
    yadc īmc arbʰajmsl mahatjmslc hitajmpn  
    bādʰanmsl marutNmpa ahvāmavp·U·1p«√hve devanmpa 



4.  May sons of Rudra, summoned today,
    condescend to us, [they] --- beneficial, not disrespected ---
    when indeed subjected whether to a small or to a great restraint
    we called upon Marut-s --- deva-s,



mimyákṣa yéṣu rodasī́ nú devī́ síṣakti pūṣā́ abʰyardʰayájvā |
śrutvā́ hávaṃ maruto yáddʰa yātʰá bʰū́mā rejante ádʰvani právikte || 5||



5.  mimyakṣavp·I·3s«√myakṣ yasr3mpl rodasīnfsn nuc devīnfsn  
    siṣaktivp·A·3s«√sac pūṣanNmsn (abʰyardʰaa-yajvanjms)jmsn |
    śrutvātp·A???«√śru havanmsa marutNmpn yadc hac yātʰavp·A·2p«√yā  
    bʰūmannnsa rejanteva·A·3p«√rej adʰvannmsl praviktajmsl 



5.  among whom devī Rodasī was certainly present;
    making complementary offering Pūṣan accompanied [them].
    When, hearing a call, Marut-s indeed journey;
    on [their] predefined course they shake up the world view.



abʰí tyáṃ vīráṃ gírvaṇasamarcéndraṃ bráhmaṇā jaritarnávena |
śrávadíddʰávamúpa ca stávāno rā́sadvā́jām̐ úpa mahó gṛṇānáḥ || 6||











omā́namāpo mānuṣīrámṛktaṃ dʰā́ta tokā́ya tánayāya śáṃ yóḥ |
yūyáṃ hí ṣṭʰā́ bʰiṣájo mātṛ́tamā víśvasya stʰātúrjágato jánitrīḥ || 7||











ā́ no deváḥ savitā́ trā́yamāṇo híraṇyapāṇiryajató jagamyāt |
yó dátravām̐ uṣáso ná prátīkaṃ vyūrṇuté dāśúṣe vā́ryāṇi || 8||











utá tváṃ sūno sahaso no adyā́ devā́m̐ asmínnadʰvaré vavṛtyāḥ |
syā́maháṃ te sádamídrātaú táva syāmagné'vasā suvī́raḥ || 9||











utá tyā́ me hávamā́ jagmyātaṃ nā́satyā dʰībʰíryuvámaṅgá viprā |
átriṃ ná mahástámaso'mumuktaṃ tū́rvataṃ narā duritā́dabʰī́ke || 10||











té no rāyó dyumáto vā́javato dātā́ro bʰūta nṛvátaḥ purukṣóḥ |
daśasyánto divyā́ḥ pā́rtʰivāso gójātā ápyā mṛḷátā ca devāḥ || 11||











té no rudráḥ sárasvatī sajóṣā mīḷhúṣmanto víṣṇurmṛḷantu vāyúḥ |
ṛbʰukṣā́ vā́jo daívyo vidʰātā́ parjányāvā́tā pipyatāmíṣaṃ naḥ || 12||











utá syá deváḥ savitā́ bʰágo no'pā́ṃ nápādavatu dā́nu pápriḥ |
tváṣṭā devébʰirjánibʰiḥ sajóṣā dyaúrdevébʰiḥ pṛtʰivī́ samudraíḥ || 13||











utá nó'hirbudʰnyàḥ śṛṇotvajá ékapātpṛtʰivī́ samudráḥ |
víśve devā́ ṛtāvṛ́dʰo huvānā́ stutā́ mántrāḥ kaviśastā́ avantu || 14||











evā́ nápāto máma tásya dʰībʰírbʰarádvājā abʰyàrcantyarkaíḥ |
gnā́ hutā́so vásavó'dʰṛṣṭā víśve stutā́so bʰūtā yajatrāḥ || 15||














Sūkta 6.51 

údu tyáccákṣurmáhi mitráyorā́m̐ éti priyáṃ váruṇayorádabdʰam |
ṛtásya śúci darśatámánīkaṃ rukmó ná divá úditā vyàdyaut || 1||











véda yástrī́ṇi vidátʰānyeṣāṃ devā́nāṃ jánma sanutárā́ ca vípraḥ |
ṛjú márteṣu vṛjinā́ ca páśyannabʰí caṣṭe sū́ro aryá évān || 2||











stuṣá u vo mahá ṛtásya gopā́náditiṃ mitráṃ váruṇaṃ sujātā́n |
aryamáṇaṃ bʰágamádabdʰadʰītīnácʰā voce sadʰanyàḥ pāvakā́n || 3||











riśā́dasaḥ sátpatīm̐rádabdʰānmahó rā́jñaḥ suvasanásya dātṝ́n |
yū́naḥ sukṣatrā́nkṣáyato divó nṝ́nādityā́nyāmyáditiṃ duvoyú || 4||











dyaùṣpítaḥ pṛ́tʰivi mā́tarádʰrugágne bʰrātarvasavo mṛḷátā naḥ |
víśva ādityā adite sajóṣā asmábʰyaṃ śárma bahuláṃ ví yanta || 5||











mā́ no vṛ́kāya vṛkyè samasmā agʰāyaté rīradʰatā yajatrāḥ |
yūyáṃ hí ṣṭʰā́ ratʰyò nastanū́nāṃ yūyáṃ dákṣasya vácaso babʰūvá || 6||











mā́ va éno anyákṛtaṃ bʰujema mā́ tátkarma vasavo yáccáyadʰve |
víśvasya hí kṣáyatʰa viśvadevāḥ svayáṃ ripústanvàṃ rīriṣīṣṭa || 7||











náma ídugráṃ náma ā́ vivāse námo dādʰāra pṛtʰivī́mutá dyā́m |
námo devébʰyo náma īśa eṣāṃ kṛtáṃ cidéno námasā́ vivāse || 8||











ṛtásya vo ratʰyàḥ pūtádakṣānṛtásya pastyasádo ádabdʰān |
tā́m̐ ā́ námobʰirurucákṣaso nṝ́nvíśvānva ā́ name mahó yajatrāḥ || 9||











té hí śréṣṭʰavarcasastá u nastiró víśvāni duritā́ náyanti |
sukṣatrā́so váruṇo mitró agnírṛtádʰītayo vakmarā́jasatyāḥ || 10||











té na índraḥ pṛtʰivī́ kṣā́ma vardʰanpūṣā́ bʰágo áditiḥ páñca jánāḥ |
suśármāṇaḥ svávasaḥ sunītʰā́ bʰávantu naḥ sutrātrā́saḥ sugopā́ḥ || 11||











nū́ sadmā́naṃ divyáṃ náṃśi devā bʰā́radvājaḥ sumatíṃ yāti hótā |
āsānébʰiryájamāno miyédʰairdevā́nāṃ jánma vasūyúrvavanda || 12||











ápa tyáṃ vṛjináṃ ripúṃ stenámagne durādʰyàm |
daviṣṭʰámasya satpate kṛdʰī́ sugám || 13||











grā́vāṇaḥ soma no hí kaṃ sakʰitvanā́ya vāvaśúḥ |
jahī́ nyàtríṇaṃ paṇíṃ vṛ́ko hí ṣáḥ || 14||











yūyáṃ hí ṣṭʰā́ sudānava índrajyeṣṭʰā abʰídyavaḥ |
kártā no ádʰvannā́ sugáṃ gopā́ amā́ || 15||











ápi pántʰāmaganmahi svastigā́manehásam |
yéna víśvāḥ pári dvíṣo vṛṇákti vindáte vásu || 16||












Sūkta 6.52 

ná táddivā́ ná pṛtʰivyā́nu manye ná yajñéna nótá śámībʰirābʰíḥ |
ubjántu táṃ subʰvàḥ párvatāso ní hīyatāmatiyājásya yaṣṭā́ || 1||











áti vā yó maruto mányate no bráhma vā yáḥ kriyámāṇaṃ nínitsāt |
tápūṃṣi tásmai vṛjinā́ni santu brahmadvíṣamabʰí táṃ śocatu dyaúḥ || 2||











kímaṅgá tvā bráhmaṇaḥ soma gopā́ṃ kímaṅgá tvāhurabʰiśastipā́ṃ naḥ |
kímaṅgá naḥ paśyasi nidyámānānbrahmadvíṣe tápuṣiṃ hetímasya || 3||











ávantu mā́muṣáso jā́yamānā ávantu mā síndʰavaḥ pínvamānāḥ |
ávantu mā párvatāso dʰruvā́só'vantu mā pitáro deváhūtau || 4||











viśvadā́nīṃ sumánasaḥ syāma páśyema nú sū́ryamuccárantam |
tátʰā karadvásupatirvásūnāṃ devā́m̐ óhānó'vasā́gamiṣṭʰaḥ || 5||











índro nédiṣṭʰamávasā́gamiṣṭʰaḥ sárasvatī síndʰubʰiḥ pínvamānā |
parjányo na óṣadʰībʰirmayobʰúragníḥ suśáṃsaḥ suhávaḥ pitéva || 6||











víśve devāsa ā́ gata śṛṇutā́ ma imáṃ hávam |
édáṃ barhírní ṣīdata || 7||











yó vo devā gʰṛtásnunā havyéna pratibʰū́ṣati |
táṃ víśva úpa gacʰatʰa || 8||











úpa naḥ sūnávo gíraḥ śṛṇvántvamṛ́tasya yé |
sumṛḷīkā́ bʰavantu naḥ || 9||











víśve devā́ ṛtāvṛ́dʰa ṛtúbʰirhavanaśrútaḥ |
juṣántāṃ yújyaṃ páyaḥ || 10||











stotrámíndro marúdgaṇastváṣṭṛmānmitró aryamā́ |
imā́ havyā́ juṣanta naḥ || 11||











imáṃ no agne adʰvaráṃ hótarvayunaśó yaja |
cikitvā́ndaívyaṃ jánam || 12||











víśve devāḥ śṛṇutémáṃ hávaṃ me yé antárikṣe yá úpa dyávi ṣṭʰá |
yé agnijihvā́ utá vā yájatrā āsádyāsmínbarhíṣi mādayadʰvam || 13||











víśve devā́ máma śṛṇvantu yajñíyā ubʰé ródasī apā́ṃ nápācca mánma |
mā́ vo vácāṃsi paricákṣyāṇi vocaṃ sumnéṣvídvo ántamā madema || 14||











yé ké ca jmā́ mahíno áhimāyā divó jajñiré apā́ṃ sadʰástʰe |
té asmábʰyamiṣáye víśvamā́yuḥ kṣápa usrā́ varivasyantu devā́ḥ || 15||











ágnīparjanyāvávataṃ dʰíyaṃ me'smínháve suhavā suṣṭutíṃ naḥ |
íḷāmanyó janáyadgárbʰamanyáḥ prajā́vatīríṣa ā́ dʰattamasmé || 16||











stīrṇé barhíṣi samidʰāné agnaú sūkténa mahā́ námasā́ vivāse |
asmínno adyá vidátʰe yajatrā víśve devā havíṣi mādayadʰvam || 17||












Sūkta 6.53 

vayámu tvā patʰaspate rátʰaṃ ná vā́jasātaye |
dʰiyé pūṣannayujmahi || 1||











abʰí no náryaṃ vásu vīráṃ práyatadakṣiṇam |
vāmáṃ gṛhápatiṃ naya || 2||











áditsantaṃ cidāgʰṛṇe pū́ṣandā́nāya codaya |
paṇéścidví mradā mánaḥ || 3||











ví patʰó vā́jasātaye cinuhí ví mṛ́dʰo jahi |
sā́dʰantāmugra no dʰíyaḥ || 4||











pári tṛndʰi paṇīnā́mā́rayā hṛ́dayā kave |
átʰemasmábʰyaṃ randʰaya || 5||











ví pūṣannā́rayā tuda paṇéricʰa hṛdí priyám |
átʰemasmábʰyaṃ randʰaya || 6||











ā́ rikʰa kikirā́ kṛṇu paṇīnā́ṃ hṛ́dayā kave |
átʰemasmábʰyaṃ randʰaya || 7||











yā́ṃ pūṣanbrahmacódanīmā́rāṃ bíbʰarṣyāgʰṛṇe |
táyā samasya hṛ́dayamā́ rikʰa kikirā́ kṛṇu || 8||











yā́ te áṣṭrā góopaśā́gʰṛṇe paśusā́dʰanī |
tásyāste sumnámīmahe || 9||











utá no goṣáṇiṃ dʰíyamaśvasā́ṃ vājasā́mutá |
nṛvátkṛṇuhi vītáye || 10||












Sūkta 6.54 

sáṃ pūṣanvidúṣā naya yó áñjasānuśā́sati |
yá evédámíti brávat || 1||











sámu pūṣṇā́ gamemahi yó gṛhā́m̐ abʰiśā́sati |
imá evéti ca brávat || 2||











pūṣṇáścakráṃ ná riṣyati ná kóśó'va padyate |
nó asya vyatʰate pavíḥ || 3||











yó asmai havíṣā́vidʰanná táṃ pūṣā́pi mṛṣyate |
pratʰamó vindate vásu || 4||











pūṣā́ gā́ ánvetu naḥ pūṣā́ rakṣatvárvataḥ |
pūṣā́ vā́jaṃ sanotu naḥ || 5||











pū́ṣannánu prá gā́ ihi yájamānasya sunvatáḥ |
asmā́kaṃ stuvatā́mutá || 6||











mā́kirneśanmā́kīṃ riṣanmā́kīṃ sáṃ śāri kévaṭe |
átʰā́riṣṭābʰirā́ gahi || 7||











śṛṇvántaṃ pūṣáṇaṃ vayámíryamánaṣṭavedasam |
ī́śānaṃ rāyá īmahe || 8||











pū́ṣantáva vraté vayáṃ ná riṣyema kádā caná |
stotā́rasta ihá smasi || 9||











pári pūṣā́ parástāddʰástaṃ dadʰātu dákṣiṇam |
púnarno naṣṭámā́jatu || 10||












Sūkta 6.55 

éhi vā́ṃ vimuco napādā́gʰṛṇe sáṃ sacāvahai |
ratʰī́rṛtásya no bʰava || 1||











ratʰī́tamaṃ kapardínamī́śānaṃ rā́dʰaso maháḥ |
rāyáḥ sákʰāyamīmahe || 2||











rāyó dʰā́rāsyāgʰṛṇe váso rāśírajāśva |
dʰī́vatodʰīvataḥ sákʰā || 3||











pūṣáṇaṃ nvàjā́śvamúpa stoṣāma vājínam |
svásuryó jārá ucyáte || 4||











mātúrdidʰiṣúmabravaṃ svásurjāráḥ śṛṇotu naḥ |
bʰrā́téndrasya sákʰā máma || 5||











ā́jā́saḥ pūṣáṇaṃ rátʰe niśṛmbʰā́sté janaśríyam |
deváṃ vahantu bíbʰrataḥ || 6||












Sūkta 6.56 

yá enamādídeśati karambʰā́díti pūṣáṇam |
ná téna devá ādíśe || 1||











utá gʰā sá ratʰī́tamaḥ sákʰyā sátpatiryujā́ |
índro vṛtrā́ṇi jigʰnate || 2||











utā́dáḥ paruṣé gávi sū́raścakráṃ hiraṇyáyam |
nyaìrayadratʰī́tamaḥ || 3||











yádadyá tvā puruṣṭuta brávāma dasra mantumaḥ |
tátsú no mánma sādʰaya || 4||











imáṃ ca no gavéṣaṇaṃ sātáye sīṣadʰo gaṇám |
ārā́tpūṣannasi śrutáḥ || 5||











ā́ te svastímīmaha āréagʰāmúpāvasum |
adyā́ ca sarvátātaye śváśca sarvátātaye || 6||












Sūkta 6.57 

índrā nú pūṣáṇā vayáṃ sakʰyā́ya svastáye |
huvéma vā́jasātaye || 1||











sómamanyá úpāsadatpā́tave camvòḥ sutám |
karambʰámanyá icʰati || 2||











ajā́ anyásya váhnayo hárī anyásya sámbʰṛtā |
tā́bʰyāṃ vṛtrā́ṇi jigʰnate || 3||











yádíndro ánayadríto mahī́rapó vṛ́ṣantamaḥ |
tátra pūṣā́bʰavatsácā || 4||











tā́ṃ pūṣṇáḥ sumatíṃ vayáṃ vṛkṣásya prá vayā́miva |
índrasya cā́ rabʰāmahe || 5||











útpūṣáṇaṃ yuvāmahe'bʰī́śūm̐riva sā́ratʰiḥ |
mahyā́ índraṃ svastáye || 6||












Sūkta 6.58 

śukráṃ te anyádyajatáṃ te anyádvíṣurūpe áhanī dyaúrivāsi |
víśvā hí māyā́ ávasi svadʰāvo bʰadrā́ te pūṣannihá rātírastu || 1||











ajā́śvaḥ paśupā́ vā́japastyo dʰiyaṃjinvó bʰúvane víśve árpitaḥ |
áṣṭrāṃ pūṣā́ śitʰirā́mudvárīvṛjatsaṃcákṣāṇo bʰúvanā devá īyate || 2||











yā́ste pūṣannā́vo antáḥ samudré hiraṇyáyīrantárikṣe cáranti |
tā́bʰiryāsi dūtyā́ṃ sū́ryasya kā́mena kṛta śráva icʰámānaḥ || 3||











pūṣā́ subándʰurdivá ā́ pṛtʰivyā́ iḷáspátirmagʰávā dasmávarcāḥ |
yáṃ devā́so ádaduḥ sūryā́yai kā́mena kṛtáṃ tavásaṃ sváñcam || 4||












Sūkta 6.59 

prá nú vocā sutéṣu vāṃ vīryā̀ yā́ni cakrátʰuḥ |
hatā́so vāṃ pitáro deváśatrava índrāgnī jī́vatʰo yuvám || 1||











báḷittʰā́ mahimā́ vāmíndrāgnī pániṣṭʰa ā́ |
samānó vāṃ janitā́ bʰrā́tarā yuváṃ yamā́vihéhamātarā || 2||











okivā́ṃsā suté sácām̐ áśvā sáptī ivā́dane |
índrā nvàgnī́ ávasehá vajríṇā vayáṃ devā́ havāmahe || 3||











yá indrāgnī sutéṣu vāṃ stávattéṣvṛtāvṛdʰā |
joṣavākáṃ vádataḥ pajrahoṣiṇā ná devā bʰasátʰaścaná || 4||











índrāgnī kó asyá vāṃ dévau mártaściketati |
víṣūco áśvānyuyujāná īyata ékaḥ samāná ā́ rátʰe || 5||











índrāgnī apā́diyáṃ pū́rvā́gātpadvátībʰyaḥ |
hitvī́ śíro jihváyā vā́vadaccárattriṃśátpadā́ nyakramīt || 6||











índrāgnī ā́ hí tanvaté náro dʰánvāni bāhvóḥ |
mā́ no asmínmahādʰané párā varktaṃ gáviṣṭiṣu || 7||











índrāgnī tápanti māgʰā́ aryó árātayaḥ |
ápa dvéṣāṃsyā́ kṛtaṃ yuyutáṃ sū́ryādádʰi || 8||











índrāgnī yuvórápi vásu divyā́ni pā́rtʰivā |
ā́ na ihá prá yacʰataṃ rayíṃ viśvā́yupoṣasam || 9||











índrāgnī uktʰavāhasā stómebʰirhavanaśrutā |
víśvābʰirgīrbʰírā́ gatamasyá sómasya pītáye || 10||












Sūkta 6.60 

śnátʰadvṛtrámutá sanoti vā́jamíndrā yó agnī́ sáhurī saparyā́t |
irajyántā vasavyàsya bʰū́reḥ sáhastamā sáhasā vājayántā || 1||











tā́ yodʰiṣṭamabʰí gā́ indra nūnámapáḥ svàruṣáso agna ūḷhā́ḥ |
díśaḥ svàruṣása indra citrā́ apó gā́ agne yuvase niyútvān || 2||











ā́ vṛtrahaṇā vṛtrahábʰiḥ śúṣmairíndra yātáṃ námobʰiragne arvā́k |
yuváṃ rā́dʰobʰirákavebʰirindrā́gne asmé bʰavatamuttamébʰiḥ || 3||











tā́ huve yáyoridáṃ papné víśvaṃ purā́ kṛtám |
indrāgnī́ ná mardʰataḥ || 4||











ugrā́ vigʰanínā mṛ́dʰa indrāgnī́ havāmahe |
tā́ no mṛḷāta īdṛ́śe || 5||











ható vṛtrā́ṇyā́ryā ható dā́sāni sátpatī |
ható víśvā ápa dvíṣaḥ || 6||











índrāgnī yuvā́mimè'bʰí stómā anūṣata |
píbataṃ śambʰuvā sutám || 7||











yā́ vāṃ sánti puruspṛ́ho niyúto dāśúṣe narā |
índrāgnī tā́bʰirā́ gatam || 8||











tā́bʰirā́ gacʰataṃ narópedáṃ sávanaṃ sutám |
índrāgnī sómapītaye || 9||











támīḷiṣva yó arcíṣā vánā víśvā pariṣvájat |
kṛṣṇā́ kṛṇóti jihváyā || 10||











yá iddʰá āvívāsati sumnámíndrasya mártyaḥ |
dyumnā́ya sutárā apáḥ || 11||











tā́ no vā́javatīríṣa āśū́npipṛtamárvataḥ |
índramagníṃ ca vóḷhave || 12||











ubʰā́ vāmindrāgnī āhuvádʰyā ubʰā́ rā́dʰasaḥ sahá mādayádʰyai |
ubʰā́ dātā́rāviṣā́ṃ rayīṇā́mubʰā́ vā́jasya sātáye huve vām || 13||











ā́ no gávyebʰiráśvyairvasavyaìrúpa gacʰatam |
sákʰāyau devaú sakʰyā́ya śambʰúvendrāgnī́ tā́ havāmahe || 14||











índrāgnī śṛṇutáṃ hávaṃ yájamānasya sunvatáḥ |
vītáṃ havyā́nyā́ gataṃ píbataṃ somyáṃ mádʰu || 15||












Sūkta 6.61 

iyámadadādrabʰasámṛṇacyútaṃ dívodāsaṃ vadʰryaśvā́ya dāśúṣe |
yā́ śáśvantamācakʰā́dāvasáṃ paṇíṃ tā́ te dātrā́ṇi taviṣā́ sarasvati || 1||











iyáṃ śúṣmebʰirbisakʰā́ ivārujatsā́nu girīṇā́ṃ taviṣébʰirūrmíbʰiḥ |
pārāvatagʰnī́mávase suvṛktíbʰiḥ sárasvatīmā́ vivāsema dʰītíbʰiḥ || 2||











sárasvati devanído ní barhaya prajā́ṃ víśvasya bṛ́sayasya māyínaḥ |
utá kṣitíbʰyo'vánīravindo viṣámebʰyo asravo vājinīvati || 3||











prá ṇo devī́ sárasvatī vā́jebʰirvājínīvatī |
dʰīnā́mavitryàvatu || 4||











yástvā devi sarasvatyupabrūté dʰáne hité |
índraṃ ná vṛtratū́rye || 5||











tváṃ devi sarasvatyávā vā́jeṣu vājini |
rádā pūṣéva naḥ saním || 6||











utá syā́ naḥ sárasvatī gʰorā́ híraṇyavartaniḥ |
vṛtragʰnī́ vaṣṭi suṣṭutím || 7||











yásyā anantó áhrutastveṣáścariṣṇúrarṇaváḥ |
ámaścárati róruvat || 8||











sā́ no víśvā áti dvíṣaḥ svásṝranyā́ ṛtā́varī |
átannáheva sū́ryaḥ || 9||











utá naḥ priyā́ priyā́su saptásvasā sújuṣṭā |
sárasvatī stómyā bʰūt || 10||











āpaprúṣī pā́rtʰivānyurú rájo antárikṣam |
sárasvatī nidáspātu || 11||











triṣadʰástʰā saptádʰātuḥ páñca jātā́ vardʰáyantī |
vā́jevāje hávyā bʰūt || 12||











prá yā́ mahimnā́ mahínāsu cékite dyumnébʰiranyā́ apásāmapástamā |
rátʰa iva bṛhatī́ vibʰváne kṛtópastútyā cikitúṣā sárasvatī || 13||











sárasvatyabʰí no neṣi vásyo mā́pa spʰarīḥ páyasā mā́ na ā́ dʰak |
juṣásva naḥ sakʰyā́ veśyā̀ ca mā́ tvátkṣétrāṇyáraṇāni ganma || 14||












Sūkta 6.62 

stuṣé nárā divó asyá prasántāśvínā huve járamāṇo arkaíḥ |
yā́ sadyá usrā́ vyúṣi jmó ántānyúyūṣataḥ páryurū́ várāṃsi || 1||











tā́ yajñámā́ śúcibʰiścakramāṇā́ rátʰasya bʰānúṃ rurucū rájobʰiḥ |
purū́ várāṃsyámitā mímānāpó dʰánvānyáti yātʰo ájrān || 2||











tā́ ha tyádvartíryádáradʰramugrettʰā́ dʰíya ūhatʰuḥ śáśvadáśvaiḥ |
mánojavebʰiriṣiraíḥ śayádʰyai pári vyátʰirdāśúṣo mártyasya || 3||











tā́ návyaso járamāṇasya mánmópa bʰūṣato yuyujānásaptī |
śúbʰaṃ pṛ́kṣamíṣamū́rjaṃ váhantā hótā yakṣatpratnó adʰrúgyúvānā || 4||











tā́ valgū́ dasrā́ puruśā́katamā pratnā́ návyasā vácasā́ vivāse |
yā́ śáṃsate stuvaté śámbʰaviṣṭʰā babʰūváturgṛṇaté citrárātī || 5||











tā́ bʰujyúṃ víbʰiradbʰyáḥ samudrā́ttúgrasya sūnúmūhatʰū rájobʰiḥ |
areṇúbʰiryójanebʰirbʰujántā patatríbʰirárṇaso nírupástʰāt || 6||











ví jayúṣā ratʰyā yātamádriṃ śrutáṃ hávaṃ vṛṣaṇā vadʰrimatyā́ḥ |
daśasyántā śayáve pipyatʰurgā́míti cyavānā sumatíṃ bʰuraṇyū || 7||











yádrodasī pradívo ásti bʰū́mā héḷo devā́nāmutá martyatrā́ |
tádādityā vasavo rudriyāso rakṣoyúje tápuragʰáṃ dadʰāta || 8||











yá īṃ rā́jānāvṛtutʰā́ vidádʰadrájaso mitró váruṇaścíketat |
gambʰīrā́ya rákṣase hetímasya drógʰāya cidvácasa ā́navāya || 9||











ántaraiścakraístánayāya vartírdyumátā́ yātaṃ nṛvátā rátʰena |
sánutyena tyájasā mártyasya vanuṣyatā́mápi śīrṣā́ vavṛktam || 10||











ā́ paramā́bʰirutá madʰyamā́bʰirniyúdbʰiryātamavamā́bʰirarvā́k |
dṛḷhásya cidgómato ví vrajásya dúro vartaṃ gṛṇaté citrarātī || 11||












Sūkta 6.63 

kvà tyā́ valgū́ puruhūtā́dyá dūtó ná stómo'vidannámasvān |
ā́ yó arvā́ṅnā́satyā vavárta préṣṭʰā hyásatʰo asya mánman || 1||











áraṃ me gantaṃ hávanāyāsmaí gṛṇānā́ yátʰā píbātʰo ándʰaḥ |
pári ha tyádvartíryātʰo riṣó ná yátpáro nā́ntarastuturyā́t || 2||











ákāri vāmándʰaso várīmannástāri barhíḥ suprāyaṇátamam |
uttānáhasto yuvayúrvavandā́ vāṃ nákṣanto ádraya āñjan || 3||











ūrdʰvó vāmagníradʰvaréṣvastʰātprá rātíreti jūrṇínī gʰṛtā́cī |
prá hótā gūrtámanā urāṇó'yukta yó nā́satyā hávīman || 4||











ádʰi śriyé duhitā́ sū́ryasya rátʰaṃ tastʰau purubʰujā śatótim |
prá māyā́bʰirmāyinā bʰūtamátra nárā nṛtū jánimanyajñíyānām || 5||











yuváṃ śrībʰírdarśatā́bʰirābʰíḥ śubʰé puṣṭímūhatʰuḥ sūryā́yāḥ |
prá vāṃ váyo vápuṣé'nu paptannákṣadvā́ṇī súṣṭutā dʰiṣṇyā vām || 6||











ā́ vāṃ váyó'śvāso váhiṣṭʰā abʰí práyo nāsatyā vahantu |
prá vāṃ rátʰo mánojavā asarjīṣáḥ pṛkṣá iṣídʰo ánu pūrvī́ḥ || 7||











purú hí vāṃ purubʰujā deṣṇáṃ dʰenúṃ na íṣaṃ pinvatamásakrām |
stútaśca vāṃ mādʰvī suṣṭutíśca rásāśca yé vāmánu rātímágman || 8||











utá ma ṛjré púrayasya ragʰvī́ sumīḷhé śatáṃ peruké ca pakvā́ |
śāṇḍó dāddʰiraṇínaḥ smáddiṣṭīndáśa vaśā́so abʰiṣā́ca ṛṣvā́n || 9||











sáṃ vāṃ śatā́ nāsatyā sahásrā́śvānāṃ purupántʰā giré dāt |
bʰarádvājāya vīra nū́ giré dāddʰatā́ rákṣāṃsi purudaṃsasā syuḥ || 10||











ā́ vāṃ sumné várimansūríbʰiḥ ṣyām || 11||












Sūkta 6.64 

údu śriyá uṣáso rócamānā ástʰurapā́ṃ nórmáyo rúśantaḥ |
kṛṇóti víśvā supátʰā sugā́nyábʰūdu vásvī dákṣiṇā magʰónī || 1||











bʰadrā́ dadṛkṣa urviyā́ ví bʰāsyútte śocírbʰānávo dyā́mapaptan |
āvírvákṣaḥ kṛṇuṣe śumbʰámānóṣo devi rócamānā máhobʰiḥ || 2||











váhanti sīmaruṇā́so rúśanto gā́vaḥ subʰágāmurviyā́ pratʰānā́m |
ápejate śū́ro ásteva śátrūnbā́dʰate támo ajiró ná vóḷhā || 3||











sugótá te supátʰā párvateṣvavāté apástarasi svabʰāno |
sā́ na ā́ vaha pṛtʰuyāmannṛṣve rayíṃ divo duhitariṣayádʰyai || 4||











sā́ vaha yókṣábʰirávātóṣo váraṃ váhasi jóṣamánu |
tváṃ divo duhitaryā́ ha devī́ pūrváhūtau maṃhánā darśatā́ bʰūḥ || 5||











útte váyaścidvasatérapaptannáraśca yé pitubʰā́jo vyùṣṭau |
amā́ saté vahasi bʰū́ri vāmámúṣo devi dāśúṣe mártyāya || 6||












Sūkta 6.65 

eṣā́ syā́ no duhitā́ divojā́ḥ kṣitī́rucʰántī mā́nuṣīrajīgaḥ |
yā́ bʰānúnā rúśatā rāmyā́svájñāyi tirástámasaścidaktū́n || 1||











ví tádyayuraruṇayúgbʰiráśvaiścitráṃ bʰāntyuṣásaścandráratʰāḥ |
ágraṃ yajñásya bṛható náyantīrví tā́ bādʰante táma ū́rmyāyāḥ || 2||











śrávo vā́jamíṣamū́rjaṃ váhantīrní dāśúṣa uṣaso mártyāya |
magʰónīrvīrávatpátyamānā ávo dʰāta vidʰaté rátnamadyá || 3||











idā́ hí vo vidʰaté rátnamástīdā́ vīrā́ya dāśúṣa uṣāsaḥ |
idā́ víprāya járate yáduktʰā́ ní ṣma mā́vate vahatʰā purā́ cit || 4||











idā́ hí ta uṣo adrisāno gotrā́ gávāmáṅgiraso gṛṇánti |
vyàrkéṇa bibʰidurbráhmaṇā ca satyā́ nṛṇā́mabʰavaddeváhūtiḥ || 5||











ucʰā́ divo duhitaḥ pratnavánno bʰaradvājavádvidʰaté magʰoni |
suvī́raṃ rayíṃ gṛṇaté rirīhyurugāyámádʰi dʰehi śrávo naḥ || 6||












Sūkta 6.66 

vápurnú táccikitúṣe cidastu samānáṃ nā́ma dʰenú pátyamānam |
márteṣvanyáddoháse pīpā́ya sakṛ́cʰukráṃ duduhe pṛ́śnirū́dʰaḥ || 1||



1.  vapusnnsn nuc tadr3nsn cikitvaṅstp·Imsd«√cit cidc astuvp·Ao3s«√as  
    samānajnsn nāmannnsa dʰenujnsn patyamānata·Ansn«√pat |
    martajmpl anyatjnsn dohasnnsd pīpāyavp·I·3s«√pī  
    sakṛta śukrajnsa duduheva·I·3s«√duh pṛśniNfsn ūdʰasnnsa 



1.  May the form called ``holding the middle between extremes''
    be yielding milk, be governing for him who has perceived it;
    among mortals she swelled another [breast] to milk,
    [while] simultaneously she, Pṛśni, milked the pure breast.



yé agnáyo ná śóśucannidʰānā́ dvíryáttrírmarúto vāvṛdʰánta |
areṇávo hiraṇyáyāsa eṣāṃ sākáṃ nṛmṇaíḥ paúṃsyebʰiśca bʰūvan || 2||



2.  yasr3mpn agninmpn nac śośucanvpIAE3p«√śuc idʰānajmpn  
    dvisa yadc trisa marutNmpn vavṛdʰantava·AE3p«√vṛdʰ |
    areṇujmpn hiraṇyayajmpn ayamr3mpg  
    sākama (nṛnms-mnanfs)nnpi pauṃsyannpi cac bʰūvanvp·UE3p«√bʰū 



2.  What fires¹, kindled, do not keep blazing ---
    twice and thrice Marut-s shall strengthen [those].
    Non-dusty ², golden are [flames] of these [fires].
    They should have arisen together with manly powers and manly deeds



rudrásya yé mīḷhúṣaḥ sánti putrā́ yā́m̐śco nú dā́dʰṛvirbʰáradʰyai |
vidé hí mātā́ mahó mahī́ ṣā́ sétpṛ́śniḥ subʰvè gárbʰamā́dʰāt || 3||



3.  rudraNmsg yasr3mpn mīḷhvasjmsg santivp·A·3p«√as putranmpn  
    yasr3mpa cac uc nuc dādʰṛvijfsn bʰaradʰyaiv···D··«√bʰṛ |
    videv···D··«√vid hic mātṛnfsn mahjmsg mahījfsnr3fsnr3fsn idc pṛśniNfsn subʰūjmsd garbʰanmsa āp adʰātvp·U·3s«√dʰā 



3.  who are sons of liberal Rudra,
    and whom indeed she was stalwart enough to bear³}.
    Since it is known [that] she [is] the mighty mother of the mighty one,
    for [anyone] of excellent nature she, Pṛśni, should have deposited an embryo.



ná yá ī́ṣante janúṣó'yā nvàntáḥ sánto'vadyā́ni punānā́ḥ |
níryádduhré śúcayó'nu jóṣamánu śriyā́ tanvàmukṣámāṇāḥ || 4||



4.  nac yasr3mpn īṣanteva·A·3p«√īṣ janusnnsb ayāa nuc  
    antara santtp·Ampn«√as avadyannpa punānajmpn |
    nisp yadc duhreva·I·3p«√duh śucijmpn anup joṣanmsa  
    anup śrīnfsi tanūnfsa ukṣamāṇajmpn 



4.  Which ones do not escape circumstances of birth this way,
    [they] are purifying within [their] imperfections.
    When they have extracted [those], [and, becoming] pure to their satisfaction,
    through good fortune, they are making thereupon the body stronger.



makṣū́ ná yéṣu doháse cidayā́ ā́ nā́ma dʰṛṣṇú mā́rutaṃ dádʰānāḥ |
ná yé staunā́ ayā́so mahnā́ nū́ citsudā́nuráva yāsadugrā́n || 5||



5.  makṣūa nac yasr3mpl dohasnnsd cidc ayāsvp·U·2s«√yā  
    āp nāmannnsa dʰṛṣṇunnsa mārutajnsa dadʰānatp·Impn«√dʰā |
    nac yasr3mpn staunajmpn ayāsjmpn mahanjmsi nuc cidc  
    sudānujfsn avap yāsatvp·UE3s«√yā ugrajmpa 



5.  Fittingly, [they are] not among those to whom thou, [Pṛśni,] came just for milking,
    [they are] instilling Marut-s' trait of daring.
    [They are] not slothful [but are] in fact evermore agile
    so that she, generous, would come down to energetic ones.



tá ídugrā́ḥ śávasā dʰṛṣṇúṣeṇā ubʰé yujanta ródasī suméke |
ádʰa smaiṣu rodasī́ sváśocirā́mavatsu tastʰau ná rókaḥ || 6||



6.  tasr3mpn idc ugrajmpn śavasnnsi (dʰṛṣṇujns-senānfs)jmpn  
    ubʰannda yujantava·AE3p«√yuj rodasnnda sumekajnda |
    adʰaa smac ayamr3mpl rodasīnfsn svaśocijfsn  
    āp amavatjmpl tastʰauvp·I·3s«√stʰā nac rokasnnsn 



6.  Just the armies [that are] ferocious, defiant through the impulse to change,
    shall yoke both well-fitted [together] Rodas-es;
    then in them, in forceful ones, self-radiant Rodasī,
    would remain like a reflection.
------



anenó vo maruto yā́mo astvanaśváścidyámájatyáratʰīḥ |
anavasó anabʰīśū́ rajastū́rví ródasī patʰyā̀ yāti sā́dʰan || 7||



7.  anenajmsn tvamr2mpg marutNmpv yāmanmsn astuvp·Ao3s«√as  
    anaśvajmsn cidc yasr3msa ajativp·A·3s«√aj aratʰījmsn |
    anavasajmsn anabʰīśujmsn (rajasnns-turjns)jmsn  
    vip rodasnnda patʰyānfpa yātivp·A·3s«√yā sādʰantjmsn 



7.  May your course, O Marut-s, be without black antelopes,
    even without horses (which he who is without a chariot drives)!
    Without rest, without bridles, crossing the region
    he traverses both Rodas-es, the paths, reaching the goal.



nā́sya vartā́ ná tarutā́ nvasti máruto yámávatʰa vā́jasātau |
toké vā góṣu tánaye yámapsú sá vrajáṃ dártā pā́rye ádʰa dyóḥ || 8||



8.  nac ayamr3msg vartṛnmsn nac tarutṛnmsn nuc astivp·A·3s«√as  
    marutNmpv yasr3msa avatʰavp·A·2p«√av (vājanms-sātinfs)nfsl |
    tokannslc gonfpl tanayannsl yasr3msa apnfpl  
    tasr3msn vrajanmsa dartṛnmsn pāryannsl adʰaa dyunmsg 



8.  There is no impeller of him nor delayer,
    O Marut-s, whom you favor in gaining the rush of vigour,
    in [gaining] children, or cows, in [gaining] grandchildren, in [gaining] waters ---
    at the end of the day he [is] [a] breaker of the barrier.
------



prá citrámarkáṃ gṛṇaté turā́ya mā́rutāya svátavase bʰaradʰvam |
yé sáhāṃsi sáhasā sáhante réjate agne pṛtʰivī́ makʰébʰyaḥ || 9||



9.  prap citrajmsa arkanmsa gṛṇattp·Amsd«√gṝ turajmsd  
    mārutajmsd svatavasjmsd bʰaradʰvamva·Ao2p«√bʰṛ |
    yasr3mpn sahasnnpa sahasnnsi sahanteva·A·3p«√sah  
    rejateva·A·3s«√rej agniNmsv pṛtʰivīnfsn makʰajmpb 



9.  Do offer an attracting attention hymn of illumination to the singer ---
    to pressing forward, having Marut-s' trait self-strong one!
    They who prevail with an overwhelming strength over those who have overwhelming strength ---
    because of them, having fighting spirit, the Earth trembles, O Agni!



tvíṣīmanto adʰvarásyeva didyúttṛṣucyávaso juhvò nā́gnéḥ |
arcátrayo dʰúnayo ná vīrā́ bʰrā́jajjanmāno marúto ádʰṛṣṭāḥ || 10||



10. tviṣimantjmpn adʰvaranmsg ivac didyutnfsn  
     (tṛṣua-cyavasnns)jmpn juhūnfpn nac agninmsg |
     arcatrijmpn dʰunijmpn nac vīranmpn  
     (bʰrājatjns-janmannns)jmpn marutNmpn adʰṛṣṭajmpn 



10. Possessing of energies like the arrow of proceeding on its path [sacrifice],
    going greedily here and there as flames of fire,
    assisting a chant like boisterous valiant ones,
    Marut-s, born of sparkling [images], [are] not disrespected.



táṃ vṛdʰántaṃ mā́rutaṃ bʰrā́jadṛṣṭiṃ rudrásya sūnúṃ havásā́ vivāse |
diváḥ śárdʰāya śúcayo manīṣā́ giráyo nā́pa ugrā́ aspṛdʰran || 11||



11. tasr3msa vṛdʰanttp·Amsa«√vṛdʰ mārutajmsa (bʰrājatjfs-ṛṣṭinfs)jmsa  
     rudraNmsg sūnunmsa havasnnsi āp vivāsevaDA·1s«√vas |
     dyunmsb śardʰanmsd śucijfpn manīṣānfpn  
     girinmpn nac apnfpn ugrajfpn aspṛdʰranva·U·3p«√spṛdʰ 



11. Him, strengthening, having Marut-s' trait, whose spear is gleaming,
    an offspring of Rudra, I wish to win with [this] invocation.
    For the sake of the swarm⁴ from Heaven pure thoughts,
    mountain-like violent waters, have competed.


1 inner fires of inspiration, longing, and aspirations
2 =non-material
3 the line is from J&B2014
4 inner Marut-s


Sūkta 6.67 

víśveṣāṃ vaḥ satā́ṃ jyéṣṭʰatamā gīrbʰírmitrā́váruṇā vāvṛdʰádʰyai |
sáṃ yā́ raśméva yamáturyámiṣṭʰā dvā́ jánām̐ ásamā bāhúbʰiḥ svaíḥ || 1||











iyáṃ mádvāṃ prá stṛṇīte manīṣópa priyā́ námasā barhírácʰa |
yantáṃ no mitrāvaruṇāvádʰṛṣṭaṃ cʰardíryádvāṃ varūtʰyàṃ sudānū || 2||











ā́ yātaṃ mitrāvaruṇā suśastyúpa priyā́ námasā hūyámānā |
sáṃ yā́vapnastʰó apáseva jánāñcʰrudʰīyatáścidyatatʰo mahitvā́ || 3||











áśvā ná yā́ vājínā pūtábandʰū ṛtā́ yádgárbʰamáditirbʰáradʰyai |
prá yā́ máhi mahā́ntā jā́yamānā gʰorā́ mártāya ripáve ní dīdʰaḥ || 4||











víśve yádvāṃ maṃhánā mándamānāḥ kṣatráṃ devā́so ádadʰuḥ sajóṣāḥ |
pári yádbʰūtʰó ródasī cidurvī́ sánti spáśo ádabdʰāso ámūrāḥ || 5||











tā́ hí kṣatráṃ dʰāráyetʰe ánu dyū́ndṛṃhétʰe sā́numupamā́diva dyóḥ |
dṛḷhó nákṣatra utá viśvádevo bʰū́mimā́tāndyā́ṃ dʰāsínāyóḥ || 6||











tā́ vigráṃ dʰaitʰe jaṭʰáraṃ pṛṇádʰyā ā́ yátsádma sábʰṛtayaḥ pṛṇánti |
ná mṛṣyante yuvatáyó'vātā ví yátpáyo viśvajinvā bʰárante || 7||











tā́ jihváyā sádamédáṃ sumedʰā́ ā́ yádvāṃ satyó aratírṛté bʰū́t |
tádvāṃ mahitváṃ gʰṛtānnāvastu yuváṃ dāśúṣe ví cayiṣṭamáṃhaḥ || 8||











prá yádvāṃ mitrāvaruṇā spūrdʰánpriyā́ dʰā́ma yuvádʰitā minánti |
ná yé devā́sa óhasā ná mártā áyajñasāco ápyo ná putrā́ḥ || 9||











ví yádvā́caṃ kīstā́so bʰárante śáṃsanti ké cinnivído manānā́ḥ |
ā́dvāṃ bravāma satyā́nyuktʰā́ nákirdevébʰiryatatʰo mahitvā́ || 10||











avórittʰā́ vāṃ cʰardíṣo abʰíṣṭau yuvórmitrāvaruṇāváskṛdʰoyu |
ánu yádgā́va spʰurā́nṛjipyáṃ dʰṛṣṇúṃ yádráṇe vṛ́ṣaṇaṃ yunájan || 11||












Sūkta 6.68 

śruṣṭī́ vāṃ yajñá údyataḥ sajóṣā manuṣvádvṛktábarhiṣo yájadʰyai |
ā́ yá índrāváruṇāviṣé adyá mahé sumnā́ya mahá āvavártat || 1||











tā́ hí śréṣṭʰā devátātā tujā́ śū́rāṇāṃ śáviṣṭʰā tā́ hí bʰūtám |
magʰónāṃ máṃhiṣṭʰā tuviśúṣma ṛténa vṛtratúrā sárvasenā || 2||











tā́ gṛṇīhi namasyèbʰiḥ śūṣaíḥ sumnébʰiríndrāváruṇā cakānā́ |
vájreṇānyáḥ śávasā hánti vṛtráṃ síṣaktyanyó vṛjáneṣu vípraḥ || 3||











gnā́śca yánnáraśca vāvṛdʰánta víśve devā́so narā́ṃ svágūrtāḥ |
praíbʰya indrāvaruṇā mahitvā́ dyaúśca pṛtʰivi bʰūtamurvī́ || 4||











sá ítsudā́nuḥ svávām̐ ṛtā́véndrā yó vāṃ varuṇa dā́śati tmán |
iṣā́ sá dviṣástareddā́svānváṃsadrayíṃ rayivátaśca jánān || 5||











yáṃ yuváṃ dāśvàdʰvarāya devā rayíṃ dʰattʰó vásumantaṃ purukṣúm |
asmé sá indrāvaruṇāvápi ṣyātprá yó bʰanákti vanúṣāmáśastīḥ || 6||











utá naḥ sutrātró devágopāḥ sūríbʰya indrāvaruṇā rayíḥ ṣyāt |
yéṣāṃ śúṣmaḥ pṛ́tanāsu sāhvā́nprá sadyó dyumnā́ tiráte táturiḥ || 7||











nū́ na indrāvaruṇā gṛṇānā́ pṛṅktáṃ rayíṃ sauśravasā́ya devā |
ittʰā́ gṛṇánto mahínasya śárdʰo'pó ná nāvā́ duritā́ tarema || 8||











prá samrā́je bṛhaté mánma nú priyámárca devā́ya váruṇāya saprátʰaḥ |
ayáṃ yá urvī́ mahinā́ máhivrataḥ krátvā vibʰā́tyajáro ná śocíṣā || 9||











índrāvaruṇā sutapāvimáṃ sutáṃ sómaṃ pibataṃ mádyaṃ dʰṛtavratā |
yuvó rátʰo adʰvaráṃ devávītaye práti svásaramúpa yāti pītáye || 10||











índrāvaruṇā mádʰumattamasya vṛ́ṣṇaḥ sómasya vṛṣaṇā́ vṛṣetʰām |
idáṃ vāmándʰaḥ páriṣiktamasmé āsádyāsmínbarhíṣi mādayetʰām || 11||












Sūkta 6.69 

sáṃ vāṃ kármaṇā sámiṣā́ hinomī́ndrāviṣṇū ápasaspāré asyá |
juṣétʰāṃ yajñáṃ dráviṇaṃ ca dʰattamáriṣṭairnaḥ patʰíbʰiḥ pāráyantā || 1||











yā́ víśvāsāṃ janitā́rā matīnā́míndrāvíṣṇū kaláśā somadʰā́nā |
prá vāṃ gíraḥ śasyámānā avantu prá stómāso gīyámānāso arkaíḥ || 2||











índrāviṣṇū madapatī madānāmā́ sómaṃ yātaṃ dráviṇo dádʰānā |
sáṃ vāmañjantvaktúbʰirmatīnā́ṃ sáṃ stómāsaḥ śasyámānāsa uktʰaíḥ || 3||











ā́ vāmáśvāso abʰimātiṣā́ha índrāviṣṇū sadʰamā́do vahantu |
juṣétʰāṃ víśvā hávanā matīnā́múpa bráhmāṇi śṛṇutaṃ gíro me || 4||











índrāviṣṇū tátpanayā́yyaṃ vāṃ sómasya máda urú cakramātʰe |
ákṛṇutamantárikṣaṃ várīyó'pratʰataṃ jīváse no rájāṃsi || 5||











índrāviṣṇū havíṣā vāvṛdʰānā́grādvānā námasā rātahavyā |
gʰṛ́tāsutī dráviṇaṃ dʰattamasmé samudrá stʰaḥ kaláśaḥ somadʰā́naḥ || 6||











índrāviṣṇū píbataṃ mádʰvo asyá sómasya dasrā jaṭʰáraṃ pṛṇetʰām |
ā́ vāmándʰāṃsi madirā́ṇyagmannúpa bráhmāṇi śṛṇutaṃ hávaṃ me || 7||











ubʰā́ jigyatʰurná párā jayetʰe ná párā jigye kataráścanaínoḥ |
índraśca viṣṇo yádápaspṛdʰetʰāṃ tredʰā́ sahásraṃ ví tádairayetʰām || 8||












Sūkta 6.70 

gʰṛtávatī bʰúvanānāmabʰiśríyorvī́ pṛtʰvī́ madʰudúgʰe supéśasā |
dyā́vāpṛtʰivī́ váruṇasya dʰármaṇā víṣkabʰite ajáre bʰū́riretasā || 1||











ásaścantī bʰū́ridʰāre páyasvatī gʰṛtáṃ duhāte sukṛ́te śúcivrate |
rā́jantī asyá bʰúvanasya rodasī asmé rétaḥ siñcataṃ yánmánurhitam || 2||











yó vāmṛjáve krámaṇāya rodasī márto dadā́śa dʰiṣaṇe sá sādʰati |
prá prajā́bʰirjāyate dʰármaṇaspári yuvóḥ siktā́ víṣurūpāṇi sávratā || 3||











gʰṛténa dyā́vāpṛtʰivī́ abʰī́vṛte gʰṛtaśríyā gʰṛtapṛ́cā gʰṛtāvṛ́dʰā |
urvī́ pṛtʰvī́ hotṛvū́rye puróhite té ídvíprā īḷate sumnámiṣṭáye || 4||











mádʰu no dyā́vāpṛtʰivī́ mimikṣatāṃ madʰuścútā madʰudúgʰe mádʰuvrate |
dádʰāne yajñáṃ dráviṇaṃ ca devátā máhi śrávo vā́jamasmé suvī́ryam || 5||











ū́rjaṃ no dyaúśca pṛtʰivī́ ca pinvatāṃ pitā́ mātā́ viśvavídā sudáṃsasā |
saṃrarāṇé ródasī viśváśambʰuvā saníṃ vā́jaṃ rayímasmé sáminvatām || 6||












Sūkta 6.71 

údu ṣyá deváḥ savitā́ hiraṇyáyā bāhū́ ayaṃsta sávanāya sukrátuḥ |
gʰṛténa pāṇī́ abʰí pruṣṇute makʰó yúvā sudákṣo rájaso vídʰarmaṇi || 1||











devásya vayáṃ savitúḥ sávīmani śréṣṭʰe syāma vásunaśca dāváne |
yó víśvasya dvipádo yáścátuṣpado nivéśane prasavé cā́si bʰū́manaḥ || 2||











ádabdʰebʰiḥ savitaḥ pāyúbʰiṣṭváṃ śivébʰiradyá pári pāhi no gáyam |
híraṇyajihvaḥ suvitā́ya návyase rákṣā mā́kirno agʰáśaṃsa īśata || 3||











údu ṣyá deváḥ savitā́ dámūnā híraṇyapāṇiḥ pratidoṣámastʰāt |
áyohanuryajató mandrájihva ā́ dāśúṣe suvati bʰū́ri vāmám || 4||











údū ayām̐ upavaktéva bāhū́ hiraṇyáyā savitā́ suprátīkā |
divó róhāṃsyaruhatpṛtʰivyā́ árīramatpatáyatkáccidábʰvam || 5||











vāmámadyá savitarvāmámu śvó divédive vāmámasmábʰyaṃ sāvīḥ |
vāmásya hí kṣáyasya deva bʰū́rerayā́ dʰiyā́ vāmabʰā́jaḥ syāma || 6||












Sūkta 6.72 

índrāsomā máhi tádvāṃ mahitváṃ yuváṃ mahā́ni pratʰamā́ni cakratʰuḥ |
yuváṃ sū́ryaṃ vividátʰuryuváṃ svàrvíśvā támāṃsyahataṃ nidáśca || 1||



1.  (indraNms«√ind-somaNms«√su)nmdv mahijnsn«√mah tadr3nsn tvamr2mdg mahitvannsn«√mah  
    tvamr2mdn mahajnpa«√mah pratʰamajnpa cakratʰusvp·I·2d«√kṛ |
    tvamr2mdn sūryanmsa«√sūr vividatʰusvp·I·2d«√vid tvamr2mdn svarnnsa  
    viśvajnpa«√viś tamasnnpa«√tam ahatamvp·Aa2d«√han nidnfpa«√nid cac 



1.  O Indra and Soma, great [is] this your might!
    You accomplished great principal [deeds] ---
    you have found the sun, you [have found] sva`r;
    you repelled all [mental] obscurations and imposed constraints.



índrāsomā vāsáyatʰa uṣā́samútsū́ryaṃ nayatʰo jyótiṣā sahá |
úpa dyā́ṃ skambʰátʰu skámbʰanenā́pratʰataṃ pṛtʰivī́ṃ mātáraṃ ví || 2||



2.  (indraNms«√ind-somaNms«√su)nmdv vāsayatʰasvp·A·2d«√vas2 uṣasnfsa«√vas2  
    udp sūryanmsa«√sūr nayatʰasvp·A·2d«√nī jyotisnnsi«√jyot sahap |
    upap dyunmsa skambʰatʰusvp·I·2d«√skambʰ skambʰanannsi«√skambʰ  
    apratʰatamvp·Aa3d«√pratʰ pṛtʰivīnfsa«√pṛtʰ mātṛnfsa«√mā vip 



2.  O Indra and Soma, you caused the dawn to grow brighter,
    you guided upwards the sun along with the brightness [of the dawn];
    the Heaven you propped with a pillar, 
    the mother Earth you spread apart.
------



índrāsomāváhimapáḥ pariṣṭʰā́ṃ hatʰó vṛtrámánu vāṃ dyaúramanyata |
prā́rṇāṃsyairayataṃ nadī́nāmā́ samudrā́ṇi papratʰuḥ purū́ṇi || 3||



3.  (indraNms«√ind-somaNms«√su)nmdv ahinmsa«√aṃh apnfpa pariṣṭʰājmsa«pari~√stʰā  
    hatʰasvp·A·2d«√han vṛtrannsa«√vṛ anup tvamr2mda dyunmsn amanyatavp·Aa3s«√man |
    prap arṇasnnpa airayatamvp·A·2d«√īr nadīnfpg  
    āp samudrajnpa«√ud papratʰusvp·I·2d«√prā purujnpa«√pṝ 



3.  O Indra and Soma, you drive away obstructing waters snake --- Vṛtra;
    following you two, the Heaven is contemplated upon.
    You two bring forth flowing waters' floods, 
    many seas you two have filled.



índrāsomā pakvámāmā́svantární gávāmíddadʰatʰurvakṣáṇāsu |
jagṛbʰátʰuránapinaddʰamāsu rúśaccitrā́su jágatīṣvantáḥ || 4||



4.  (indraNms«√ind-somaNms«√su)nmdv pakvajnsa«√pac āmājfpl antara  
    nip gonfpg idc dadʰatʰusvp·I·2d«√dʰā vakṣaṇānfpl«√vakṣ |
    jagṛbʰatʰusvp·I·2d«√grah anapinaddʰajnsa«an~√nah ayamr3fpl  
    ruśatjnsa«√ruc citrājfpl«√cit jagatījfpl«√gam antara 



4.  O Indra and Soma, ripe [for poetry] [vital spirit¹] midst crude [evocative expressions²]
    you have deposited into cows' udders;
    You two have grasped [vital spirit³] [that is] non-tied up in these [expressions],
    [that is] shining in the midst of capturing attention Jagatī⁴ [verses⁵].



índrāsomā yuvámaṅgá tárutramapatyasā́caṃ śrútyaṃ rarātʰe |
yuváṃ śúṣmaṃ náryaṃ carṣaṇíbʰyaḥ sáṃ vivyatʰuḥ pṛtanāṣā́hamugrā || 5||



5.  (indraNms«√ind-somaNms«√su)nmdv tvamr2mdn aṅgaa«√aṅg tarutrajmsa«√tṝ  
    (apatyanns«apa~√tyaj-sacjms«√sac)jnsa śrutyajmsa«√śru rarātʰeva·I·2d«√rā |
    tvamr2mdn śuṣmanmsa«√śuṣ naryajmsa carṣaṇijmpb«√kṛṣ  
    samp vivyatʰusvp·I·2d«√vye (pṛtanānfs«√pṛc-sahjfs«√sah)jfsa ugrajmdv«√vaj 



5.  O Indra and Soma, surely [it were] you two [who] have granted
    carrying across, accompanied by offsprings, famous [fervor]; 
    [It were] you two [who] hid themselves from those that draw to themselves⁶
    in [that] fervor [that is] agreeable to men, [and is] victorious in battles, O ferocious!


1 payas
2 goṣu lit. ``midst cows''
3 payas
4 one of meters of the Rigveda
5 ṛkṣu
6 that is, ``senses''


Sūkta 6.73 

yó adribʰítpratʰamajā́ ṛtā́vā bṛ́haspátirāṅgirasó havíṣmān |
dvibárhajmā prāgʰarmasátpitā́ na ā́ ródasī vṛṣabʰó roravīti || 1||











jánāya cidyá ī́vata u lokáṃ bṛ́haspátirdeváhūtau cakā́ra |
gʰnánvṛtrā́ṇi ví púro dardarīti jáyañcʰátrūm̐ramítrānpṛtsú sā́han || 2||











bṛ́haspátiḥ sámajayadvásūni mahó vrajā́ngómato devá eṣáḥ |
apáḥ síṣāsansvàrápratīto bṛ́haspátirhántyamítramarkaíḥ || 3||












Sūkta 6.74 

sómārudrā dʰāráyetʰāmasuryàṃ pra vāmiṣṭáyó'ramaśnuvantu |
dámedame saptá rátnā dádʰānā śáṃ no bʰūtaṃ dvipáde śáṃ cátuṣpade || 1||



1.  (somaNmd«√su-rudraNmd«√rud)nmdv dʰārayetʰāmva·Ao2d«√dʰṛ asuryajmsa«√as  
    prap tvamr2mdg iṣṭinfpn«√iṣ arama«√ṛ aśnuvantuvp·Ao3p«√aś |
    (damanmsl«√dam-damanmsl«√dam)a saptau ratnannpa«√rā dadʰānatp·Imdn«√dʰā  
    śamnfsn«√śam vayamr1mpd bʰūtamvp·AE2d«√bʰū (dviu-padjms«√pad)nnsd śamnfsn«√śam (caturu-padjms«√pad)nnsd 



1.  O Soma and Rudra, do make [your] guise to maintain [itself]!
    May your impulses reach [us] suitably [for our well-being]!
    Placing into every house seven jewels, 
    you two shall turn into well-being for us, well-being for [any] two-footed [being] and for [any] four-footed [being] [in our camp¹].



sómārudrā ví vṛhataṃ víṣūcīmámīvā yā́ no gáyamāvivéśa |
āré bādʰetʰāṃ nírṛtiṃ parācaírasmé bʰadrā́ sauśravasā́ni santu || 2||



2.  (somaNmd«√su-rudraNmd«√rud)nmdv vip vṛhatamvp·Ao2d«√bṛh (viṣūa-añcjfs«√añc)jfsa  
    amīvānfsn«√amr3fsn vayamr1mpg gayanmsa«√gam āviveśavp·I·3s«ā~√viś |
    ārea«√ṛ bādʰetʰāmva·AE2d«√bādʰ nirṛtinfsa«nis~√ṛ (parāa«√pṛ-añcjnpi«√añc)a  
    vayamr1mpd bʰadrajnpn«√bʰaj sauśravasannpn«√śru santuvp·Ao3p«√as 



2.  O Soma and Rudra, do pluck off affecting everything
    grief that has entered our household!
    You shall drive [this] fragmentation away, far off!
    May high praises be auspicious for us!
------



sómārudrā yuvámetā́nyasmé víśvā tanū́ṣu bʰeṣajā́ni dʰattam |
áva syataṃ muñcátaṃ yánno ásti tanū́ṣu baddʰáṃ kṛtáméno asmát || 3||



3.  (somaNmd«√su-rudraNmd«√rud)nmdv tvamr2mdn etadr3npa vayamr1mpl  
    viśvajnpa«√viś tanūnfpl«√tan bʰeṣajannpa«abʰi~√saj dʰattamvp·Ao2d«√dʰā |
    avap syatamvp·Ao2d«√so muñcatamvp·Ao2d«√muc yadr3nsn vayamr1mpg astivp·A·3s«√as  
    tanūnfpl«√tan baddʰajnsn«√bandʰ kṛtajnsn«√kṛ enasnnsn vayamr1mpb 



3.  O Soma and Rudra! You two, do place all these remedies
    into us, into [our] bodies!
    Unharness, release from us what is bound in our bodies ---
    done [by us] evil.



tigmā́yudʰau tigmáhetī suśévau sómārudrāvihá sú mṛḷataṃ naḥ |
prá no muñcataṃ váruṇasya pā́śādgopāyátaṃ naḥ sumanasyámānā || 4||



4.  (tigmajms«√tij-āyudʰanns«√yudʰ)jmdn (tigmajms«√tij-hetinfs«√hi)jmdn suśevajmdn«su~√śī  
    (somaNmd«√su-rudraNmd«√rud)nmdv ihaa sup mṛḷatamvp·Ao2d«√mṛḷ vayamr1mpd |
    prap vayamr1mpa muñcatamvp·Ao2d«√muc varuṇaNmsg«√vṛ pāśanmsb«√paś  
    gopāyatamvp·Ao2d«√gup vayamr1mpa sumanasyamānajmdn«su~√man 



4.  [You two,] who have sharp weapons, [you two,] whose strike stings, [you two,] comforting,
    O Soma and Rudra, treat us now very kindly!
    Release us from Varuṇa's snare,
    do protect us, you, being well disposed!


1 niveśé --- on the strength of 9.69.7c


Sūkta 6.75 

jīmū́tasyeva bʰavati prátīkaṃ yádvarmī́ yā́ti samádāmupástʰe |
ánāviddʰayā tanvā̀ jaya tváṃ sá tvā vármaṇo mahimā́ pipartu || 1||











dʰánvanā gā́ dʰánvanājíṃ jayema dʰánvanā tīvrā́ḥ samádo jayema |
dʰánuḥ śátrorapakāmáṃ kṛṇoti dʰánvanā sárvāḥ pradíśo jayema || 2||











vakṣyántīvédā́ ganīganti kárṇaṃ priyáṃ sákʰāyaṃ pariṣasvajānā́ |
yóṣeva śiṅkte vítatā́dʰi dʰánvañjyā́ iyáṃ sámane pāráyantī || 3||











té ācárantī sámaneva yóṣā mātéva putráṃ bibʰṛtāmupástʰe |
ápa śátrūnvidʰyatāṃ saṃvidāné ā́rtnī imé viṣpʰurántī amítrān || 4||











bahvīnā́ṃ pitā́ bahúrasya putráściścā́ kṛṇoti sámanāvagátya |
iṣudʰíḥ sáṅkāḥ pṛ́tanāśca sárvāḥ pṛṣṭʰé nínaddʰo jayati prásūtaḥ || 5||











rátʰe tíṣṭʰannayati vājínaḥ puró yátrayatra kāmáyate suṣāratʰíḥ |
abʰī́śūnāṃ mahimā́naṃ panāyata mánaḥ paścā́dánu yacʰanti raśmáyaḥ || 6||











tīvrā́ngʰóṣānkṛṇvate vṛ́ṣapāṇayó'śvā rátʰebʰiḥ sahá vājáyantaḥ |
avakrā́mantaḥ prápadairamítrānkṣiṇánti śátrūm̐ránapavyayantaḥ || 7||











ratʰavā́hanaṃ havírasya nā́ma yátrā́yudʰaṃ níhitamasya várma |
tátrā rátʰamúpa śagmáṃ sadema viśvā́hā vayáṃ sumanasyámānāḥ || 8||











svāduṣaṃsádaḥ pitáro vayodʰā́ḥ kṛcʰreśrítaḥ śáktīvanto gabʰīrā́ḥ |
citrásenā íṣubalā ámṛdʰrāḥ satóvīrā urávo vrātasāhā́ḥ || 9||











brā́hmaṇāsaḥ pítaraḥ sómyāsaḥ śivé no dyā́vāpṛtʰivī́ anehásā |
pūṣā́ naḥ pātu duritā́dṛtāvṛdʰo rákṣā mā́kirno agʰáśaṃsa īśata || 10||











suparṇáṃ vaste mṛgó asyā dánto góbʰiḥ sáṃnaddʰā patati prásūtā |
yátrā náraḥ sáṃ ca ví ca drávanti tátrāsmábʰyamíṣavaḥ śárma yaṃsan || 11||











ṛ́jīte pári vṛṅdʰi nó'śmā bʰavatu nastanū́ḥ |
sómo ádʰi bravītu nó'ditiḥ śárma yacʰatu || 12||











ā́ jaṅgʰanti sā́nveṣāṃ jagʰánām̐ úpa jigʰnate |
áśvājani prácetasó'śvānsamátsu codaya || 13||











áhiriva bʰogaíḥ páryeti bāhúṃ jyā́yā hetíṃ paribā́dʰamānaḥ |
hastagʰnó víśvā vayúnāni vidvā́npúmānpúmāṃsaṃ pári pātu viśvátaḥ || 14||











ā́lāktā yā́ rúruśīrṣṇyátʰo yásyā áyo múkʰam |
idáṃ parjányaretasa íṣvai devyaí bṛhánnámaḥ || 15||











ávasṛṣṭā párā pata śáravye bráhmasaṃśite |
gácʰāmítrānprá padyasva mā́mī́ṣāṃ káṃ canócʰiṣaḥ || 16||











yátra bāṇā́ḥ sampátanti kumārā́ viśikʰā́ iva |
tátrā no bráhmaṇaspátiráditiḥ śárma yacʰatu viśvā́hā śárma yacʰatu || 17||











mármāṇi te vármaṇā cʰādayāmi sómastvā rā́jāmṛ́tenā́nu vastām |
urórvárīyo váruṇaste kṛṇotu jáyantaṃ tvā́nu devā́ madantu || 18||











yó naḥ svó áraṇo yáśca níṣṭyo jígʰāṃsati |
devā́stáṃ sárve dʰūrvantu bráhma várma mámā́ntaram || 19||