4. āp vayamr1mpd rudraNmsg sūnunmpn namantāmva·Ao3p«√nam adyaa hūtajmpn vasujmpn adʰṛṣṭajmpn | yadc īmc arbʰajmsl mahatjmsl vāc hitajmpn bādʰanmsl marutNmpa ahvāmavp·U·1p«√hve devanmpa
5. mimyakṣavp·I·3s«√myakṣ yasr3mpl rodasīnfsn nuc devīnfsn siṣaktivp·A·3s«√sac pūṣanNmsn (abʰyardʰaa-yajvanjms)jmsn | śrutvātp·A???«√śru havanmsa marutNmpn yadc hac yātʰavp·A·2p«√yā bʰūmannnsa rejanteva·A·3p«√rej adʰvannmsl praviktajmsl
1. vapusnnsn nuc tadr3nsn cikitvaṅstp·Imsd«√cit cidc astuvp·Ao3s«√as samānajnsn nāmannnsa dʰenujnsn patyamānata·Ansn«√pat | martajmpl anyatjnsn dohasnnsd pīpāyavp·I·3s«√pī sakṛta śukrajnsa duduheva·I·3s«√duh pṛśniNfsn ūdʰasnnsa
2. yasr3mpn agninmpn nac śośucanvpIAE3p«√śuc idʰānajmpn dvisa yadc trisa marutNmpn vavṛdʰantava·AE3p«√vṛdʰ | areṇujmpn hiraṇyayajmpn ayamr3mpg sākama (nṛnms-mnanfs)nnpi pauṃsyannpi cac bʰūvanvp·UE3p«√bʰū
3. rudraNmsg yasr3mpn mīḷhvasjmsg santivp·A·3p«√as putranmpn yasr3mpa cac uc nuc dādʰṛvijfsn bʰaradʰyaiv···D··«√bʰṛ | videv···D··«√vid hic mātṛnfsn mahjmsg mahījfsn sār3fsn sār3fsn idc pṛśniNfsn subʰūjmsd garbʰanmsa āp adʰātvp·U·3s«√dʰā
4. nac yasr3mpn īṣanteva·A·3p«√īṣ janusnnsb ayāa nuc antara santtp·Ampn«√as avadyannpa punānajmpn | nisp yadc duhreva·I·3p«√duh śucijmpn anup joṣanmsa anup śrīnfsi tanūnfsa ukṣamāṇajmpn
5. makṣūa nac yasr3mpl dohasnnsd cidc ayāsvp·U·2s«√yā āp nāmannnsa dʰṛṣṇunnsa mārutajnsa dadʰānatp·Impn«√dʰā | nac yasr3mpn staunajmpn ayāsjmpn mahanjmsi nuc cidc sudānujfsn avap yāsatvp·UE3s«√yā ugrajmpa
6. tasr3mpn idc ugrajmpn śavasnnsi (dʰṛṣṇujns-senānfs)jmpn ubʰannda yujantava·AE3p«√yuj rodasnnda sumekajnda | adʰaa smac ayamr3mpl rodasīnfsn svaśocijfsn āp amavatjmpl tastʰauvp·I·3s«√stʰā nac rokasnnsn
7. anenajmsn tvamr2mpg marutNmpv yāmanmsn astuvp·Ao3s«√as anaśvajmsn cidc yasr3msa ajativp·A·3s«√aj aratʰījmsn | anavasajmsn anabʰīśujmsn (rajasnns-turjns)jmsn vip rodasnnda patʰyānfpa yātivp·A·3s«√yā sādʰantjmsn
8. nac ayamr3msg vartṛnmsn nac tarutṛnmsn nuc astivp·A·3s«√as marutNmpv yasr3msa avatʰavp·A·2p«√av (vājanms-sātinfs)nfsl | tokannsl vāc gonfpl tanayannsl yasr3msa apnfpl tasr3msn vrajanmsa dartṛnmsn pāryannsl adʰaa dyunmsg
9. prap citrajmsa arkanmsa gṛṇattp·Amsd«√gṝ turajmsd mārutajmsd svatavasjmsd bʰaradʰvamva·Ao2p«√bʰṛ | yasr3mpn sahasnnpa sahasnnsi sahanteva·A·3p«√sah rejateva·A·3s«√rej agniNmsv pṛtʰivīnfsn makʰajmpb
10. tviṣimantjmpn adʰvaranmsg ivac didyutnfsn (tṛṣua-cyavasnns)jmpn juhūnfpn nac agninmsg | arcatrijmpn dʰunijmpn nac vīranmpn (bʰrājatjns-janmannns)jmpn marutNmpn adʰṛṣṭajmpn
11. tasr3msa vṛdʰanttp·Amsa«√vṛdʰ mārutajmsa (bʰrājatjfs-ṛṣṭinfs)jmsa rudraNmsg sūnunmsa havasnnsi āp vivāsevaDA·1s«√vas | dyunmsb śardʰanmsd śucijfpn manīṣānfpn girinmpn nac apnfpn ugrajfpn aspṛdʰranva·U·3p«√spṛdʰ
1. (indraNms«√ind-somaNms«√su)nmdv mahijnsn«√mah tadr3nsn tvamr2mdg mahitvannsn«√mah tvamr2mdn mahajnpa«√mah pratʰamajnpa cakratʰusvp·I·2d«√kṛ | tvamr2mdn sūryanmsa«√sūr vividatʰusvp·I·2d«√vid tvamr2mdn svarnnsa viśvajnpa«√viś tamasnnpa«√tam ahatamvp·Aa2d«√han nidnfpa«√nid cac
2. (indraNms«√ind-somaNms«√su)nmdv vāsayatʰasvp·A·2d«√vas2 uṣasnfsa«√vas2 udp sūryanmsa«√sūr nayatʰasvp·A·2d«√nī jyotisnnsi«√jyot sahap | upap dyunmsa skambʰatʰusvp·I·2d«√skambʰ skambʰanannsi«√skambʰ apratʰatamvp·Aa3d«√pratʰ pṛtʰivīnfsa«√pṛtʰ mātṛnfsa«√mā vip
3. (indraNms«√ind-somaNms«√su)nmdv ahinmsa«√aṃh apnfpa pariṣṭʰājmsa«pari~√stʰā hatʰasvp·A·2d«√han vṛtrannsa«√vṛ anup tvamr2mda dyunmsn amanyatavp·Aa3s«√man | prap arṇasnnpa airayatamvp·A·2d«√īr nadīnfpg āp samudrajnpa«√ud papratʰusvp·I·2d«√prā purujnpa«√pṝ
4. (indraNms«√ind-somaNms«√su)nmdv pakvajnsa«√pac āmājfpl antara nip gonfpg idc dadʰatʰusvp·I·2d«√dʰā vakṣaṇānfpl«√vakṣ | jagṛbʰatʰusvp·I·2d«√grah anapinaddʰajnsa«an~√nah ayamr3fpl ruśatjnsa«√ruc citrājfpl«√cit jagatījfpl«√gam antara
5. (indraNms«√ind-somaNms«√su)nmdv tvamr2mdn aṅgaa«√aṅg tarutrajmsa«√tṝ (apatyanns«apa~√tyaj-sacjms«√sac)jnsa śrutyajmsa«√śru rarātʰeva·I·2d«√rā | tvamr2mdn śuṣmanmsa«√śuṣ naryajmsa carṣaṇijmpb«√kṛṣ samp vivyatʰusvp·I·2d«√vye (pṛtanānfs«√pṛc-sahjfs«√sah)jfsa ugrajmdv«√vaj
1. (somaNmd«√su-rudraNmd«√rud)nmdv dʰārayetʰāmva·Ao2d«√dʰṛ asuryajmsa«√as prap tvamr2mdg iṣṭinfpn«√iṣ arama«√ṛ aśnuvantuvp·Ao3p«√aś | (damanmsl«√dam-damanmsl«√dam)a saptau ratnannpa«√rā dadʰānatp·Imdn«√dʰā śamnfsn«√śam vayamr1mpd bʰūtamvp·AE2d«√bʰū (dviu-padjms«√pad)nnsd śamnfsn«√śam (caturu-padjms«√pad)nnsd
2. (somaNmd«√su-rudraNmd«√rud)nmdv vip vṛhatamvp·Ao2d«√bṛh (viṣūa-añcjfs«√añc)jfsa amīvānfsn«√am yār3fsn vayamr1mpg gayanmsa«√gam āviveśavp·I·3s«ā~√viś | ārea«√ṛ bādʰetʰāmva·AE2d«√bādʰ nirṛtinfsa«nis~√ṛ (parāa«√pṛ-añcjnpi«√añc)a vayamr1mpd bʰadrajnpn«√bʰaj sauśravasannpn«√śru santuvp·Ao3p«√as
3. (somaNmd«√su-rudraNmd«√rud)nmdv tvamr2mdn etadr3npa vayamr1mpl viśvajnpa«√viś tanūnfpl«√tan bʰeṣajannpa«abʰi~√saj dʰattamvp·Ao2d«√dʰā | avap syatamvp·Ao2d«√so muñcatamvp·Ao2d«√muc yadr3nsn vayamr1mpg astivp·A·3s«√as tanūnfpl«√tan baddʰajnsn«√bandʰ kṛtajnsn«√kṛ enasnnsn vayamr1mpb
4. (tigmajms«√tij-āyudʰanns«√yudʰ)jmdn (tigmajms«√tij-hetinfs«√hi)jmdn suśevajmdn«su~√śī (somaNmd«√su-rudraNmd«√rud)nmdv ihaa sup mṛḷatamvp·Ao2d«√mṛḷ vayamr1mpd | prap vayamr1mpa muñcatamvp·Ao2d«√muc varuṇaNmsg«√vṛ pāśanmsb«√paś gopāyatamvp·Ao2d«√gup vayamr1mpa sumanasyamānajmdn«su~√man