1. trīu aryamanNmsn manusnmsg devatātnfsi trīu rocanannpa divyajnpa dʰārayantavpCA·3p«√dʰṛ | arcantivp·A·3p«√arc tvamr2msa marutNmpn (pūtajms-dakṣanms)jmsn tvamr2msn ayamr3mpg ṛṣinmsn indraNmsv asivp·A·2s«√as dʰīrajmsn
2. anup yadr3nsa īmc marutNmpn mandasānajmsa ārcanvp·Aa3p«√arc indraNmsa papivāṅstp·Imsa«√pā sutajmsg | āp adattava·Aa3s«√dā vajranmsa abʰip yadc ahinmsa hanvp·UE3s«√han apnfpa yahvījfpa asṛjatvp·Aa3s«√sṛj sartavaiv···D··«√sṛ uc
3. utac brahmanjmpv marutNmpv ahamr1msd ayamr3nsg indraNmsn somanmsg suṣutajmsg peyāsvp·AI3s«√pā | tadr3nsn hic havyannsn manusnmsd gonfpa avindatvp·Aa3s«√vid ahanvp·Aa3s«√han ahinmsa papivanttp·Amsn«√pā indraNmsn ayamr3nsg
4. ātc rodasnnda vitarama vip skabʰāyatvp·AE3s«√skambʰ saṃvivyānata·Amsn«sam-vi~√vye cidc bʰayasev···D··«√bʰī mṛganmsa karvp·Ae3s«√kṛ | jigartinmsa indraNmsn apajargurāṇata·Amsn«apa~√gur pratip śvasanttp·Amsa«√śvas avap dānavanmsa hanvp·UE3s«√han
5. adʰac kratunmsi magʰavanjmsv tvamr2msd devanmpn anup viśvanmpn adadurvp·Aa3p«√dā (somanms-peyanms)nmsa | yadc sūryanmsg haritnfpa patantītp·Afpa«√pat | purasa satīnfpa uparājfpa etaśanmsl karvp·Aa2s«√kṛ
6. navau yadc ayamr3msg navatiu cac bʰoganmpa sākama vajranmsi magʰavannmsn vivṛścatvp·AE3s«vi~√vraśc | arcantivp·A·3p«√arc indraNmsa marutNmpn (sadʰaa-stʰajms)nnsl traistubʰajnsi vacasnnsi bādʰatavp·Ao2p«√bādʰ dyunmsa
7. sakʰinmsn sakʰinmsd apacatvp·Aa3s«√pac tūyama agninmsn ayamr3msg kratunmsi mahiṣannpa triu śatannpa | triu sākama indraNmsn manusnmsg sarasnnpa sutajmsa pibatvp·AE3s«√pā (vṛtranns-hatyānfs)nfsd somanmsa
8. triu yadc śatannpa mahiṣannpg agʰasvp·U·2s«√gʰas māsnnsa triu sarasnnpa magʰavanjmsn somyajnpa apāsvp·U·2s«√pā | kāranmsa nac viśvajmpn ahvantava·U·3p«√hve devanmpn bʰaranmsa indraNmsd yadc ahinmsa jagʰānavp·U·3s«√han
9. uśanasNmsn yadc sahasyajmpi ayātamvp·Aa2d«√yā gṛhanmsa indraNmsv jūjuvānajmpi aśvanmpi | vanvānata·Amsn«√van ar3nsl saratʰanmsa yayātʰavp·I·2s«√yā kutsaNmsi devanmpi avanorvp·Aa2s«√van hac śuṣṇaNmsa
10. prap anyatjnsa cakrannsa avṛhasvp·Aa2s«√bṛh sūryanmsg | kutsaNmsd anyatjnsa varivasnnsa yātavev···D··«√yā akarvp·Aa2s«√kṛ | anāsjmpa dasyunmpa amṛṇasvp·Aa2s«√mṛṇ vadʰanmsi nip duryoṇannsl avṛṇakvp·Aa2s«√vṛj (mṛdʰranns-vācnfs)jmpa
11. stomanmpn tvamr2msa gaurivītiNmsg avardʰanvp·Aa3p«√vṛdʰ arandʰayasvpCAa2s«√radʰ vaidatʰinaNmsd pipruNmsa | āp tvamr2msa ṛjiśvanNmsn sakʰyannsd cakreva·I·3s«√kṛ pacanttp·Amsn«√pac paktinfpa apibasvp·Aa2s«√pā somanmsa ayamr3msg
12. navagvaNmpn (sutajms-somanms)jmpn indraNmsa daśagvaNmpn abʰip arcantivp·A·3p«√arc arkanmsi | gavyajnsa cidc ūrvajnsa apidʰānavantjmsa tasr3msa cidc nṛnmpn śaśamānajmpn apap vranvp·UE3p«√vṛ
13. katʰāc nuc tvamr2msg parip carāṇivp·Ao1s«√car vidvaṅstp·Imsn«√vid vīryannpa magʰavanjmsv yadr3npa cakartʰavp·I·2s«√kṛ | yadr3npa cac uc nuc navyajnpa kṛṇavasvp·Ae2s«√kṛ śaviṣṭʰajmsv prap idc uc tadr3npa tvamr2msg vidatʰannpl bravāmavp·A·1p«√brū
14. etadr3npa viśvajnpa cakṛvaṅstp·Imsn«√kṛ indraNmsv bʰūria aparītajmsn janusnnsi vīryannsi | yadr3npa cidc nuc vajrinjmsv kṛṇavasvp·Ae2s«√kṛ dadʰṛṣvaṅstp·Imsn«√dʰṛṣ nac tvamr2msg vartṛnmsn taviṣīnfsg astivp·A·3s«√as tār3fsg
15. indraNmsv brahmannnsa kriyamāṇatp·Anpa«√kṛ juṣasvava·Ao2s«√juṣ yadr3npa tvamr2msd śaviṣṭʰajmsv navyajmpn akarmavp·U·1p«√kṛ | vastrannpa ivac bʰadrajnpa sukṛtajnpa (vasunns-yujms)jmsn ratʰanmsa nac dʰīrajmsn svapasnmsn atakṣamvp·Aa1s«√takṣ
1. kur3nsl syar3msn vīranmsn kasr2msn apaśyatvp·Aa3s«√paś indraNmsa (sukʰajms-ratʰanms)jmsa īyamānatp·Amsa«√i harijmdi | yasr3msn rainmsi vajrinnmsn (sutajms-somanms)nmsa icʰanttp·Amsn«√iṣ tadc okasnnsa gantṛnmsn (purua-hūtajms)jmsn ūtinfsi
2. avap acakṣamvp·Aa1s«√cakṣ padannsa ayamr3msg sasvara ugrannsa nidʰātṛnmsg anup āyamvp·Aa1s«√i icʰanttp·Amsn«√iṣ | apṛcʰamvp·Aa1s«√pracʰ anyajmpa utac sasr3mpn ahamr1msd āhurvp·I·3p«√ah indraNmsa nṛnmpn bubudʰānatp·Ampn«√budʰ aśemavp·Ai1p«√aś
3. prap nuc vayamr1mpn sutanmsl yadr3npa tvamr2msg kṛtannpa indraNmsv bravāmavp·A·1p«√brū yadr3npa vayamr1mpd jujoṣasvp·AE2s«√juṣ | vedatvp·AE3s«√vid avidvaṅstp·Imsn«a~√vid śṛṇavatvp·Ae3s«√śru cac vidvaṅstp·Imsn«√vid vahateva·A·3s«√vah ayamr3msn magʰavanjmsn (sarvanns-senānfs)jmsn
4. stʰirajnsa manasnnsa cakṛṣeva·I·2s«√kṛ jātajmsn indraNmsv veṣivp·A·2s«√vī idc ekajmsn yudʰayev···D··«√yudʰ bʰūyasjmpa cidc | aśmannmsa cidc śavasnnsi didyutasvp·U·2s«√dyut vip vidasvp·AE2s«√vid gonfpg ūrvajnsa usriyajfpg
4. The very moment [thou were] born, thou made the mind steady, O Indra; even [being] alone, thou eagerly seek to engage in battle ever more numerous [opponents]; with the power to change [perception] thou have made even a stone to appear shining; thou shall discern the wide [space] of appearing at dawn cows³.
5. parajmsn yadc tvamr2msn paramajmsn ājaniṣṭʰāsva·U·2s«ā~√jan parāvatjmsl śrutyajnsa nāmannnsa bibʰrattp·Amsn«√bʰṛ | ar3nsb cidc indraNmsb abʰayantavp·Aa3p«√bʰī devanmpn viśvajfpa apnfpa ajayatvp·Aa3s«√ji (dāsanms-patnīnfs)nfpa
6. tvamr2msd idc etasr3mpn marutnmpn suśevajmpn arcantivp·A·3p«√arc arkanmsa sunvantivp·A·3p«√su andʰasnnsa | ahinmsa ohānajmsa apnfpa āśayānajmsa prap māyānfpi māyinnmsa sakṣatvp·UE3s«√sac indraNmsn
7. vip sup mṛdʰnfpa janusnmsi dānannsa invanttp·Amsn«√inv ahanvp·Aa2s«√han gonfsi magʰavanjmsv saṃcakānajmsn | ar3nsl dāsanmsg namuciNmsg śirasnnsa yadr3nsa avartayasvpCAa2s«√vṛt manunmsd gātunmsa icʰanttp·Amsn«√iṣ
7. Thou, through circumstances of manifestation driving an increase [in strength, speed, etc.], O generous one, satisfied with an evocative expression⁷ [thou] easily disperse inhibitions --- in this case, the head⁸ of demon Namuci that thou, seeking an unimpeded pathway for an intelligent man, have caused to whirl⁹.
8. yujjmsa hic ahamr1msa akṛtʰāsva·U·2s«√kṛ ātc idc indraNmsv śirasnnsa dāsanmsg namuciNmsg matʰāyanttp·Amsn«√matʰāy | aśmannmsa cidc svaryajmsa vartamānajmsa prap cakriyajmdn ivac rodasnndn marutNmpd
9. strīnfpa hic dāsanmsn āyudʰannpa cakreva·I·3s«√kṛ kir3msa ahamr1msa karanvp·AE3p«√kṛ abalajfpn ayamr3msg senānfpn | antara hic akʰyatvp·Aa3s«√kʰyā ubʰājfda ayamr3msg dʰenānfda atʰāc upap prap aitvp·Aa3s«√i yudʰayev···D··«√yudʰ (dasnfs-yujms)nmsa indraNmsn
10. samp ar3nsl gonfpn abʰitasa anavantavp·Aa3p«√nu (ihaa-ihaa)a vatsanmpi viyutājfpn yadc āsanvp·Aa3p«√as | samp tār3fpa indraNmsn asṛjatvp·Aa3s«√sṛj ayamr3msg śākanmpi yadc īmr3msa somanmpn suṣutajmpn amandanvp·Aa3p«√mand
11. yadc īmr3msa somanmpn (babʰrujms-dʰūtajms)jmpn amandanvp·Aa3p«√mand aroravītvpIU·3s«√ru (vṛṣannms-bʰajms)jmsn sādanannpl | (purnfsa-darajms)jmsn papivaṅstp·Imsn«√pā indraNmsn ayamr3msg punara gonfpg adadātvp·AE3s«√dā usriyajfpg
12. bʰadrajnsa ayamr3nsa ruśamaNmpn agninmsv akranvp·Aa3p«√kṛ gonfpg catvārjmpn dadattp·Ampn«√dā sahasrannpn | (ṛṇannsa-cayajms)nmsg prayatajnpn magʰannpn pratip agrabʰīṣmavp·U·1p«√grah nṛtamajmsg nṛnmpg
13. supeśasjmsa ahamr1msa avap sṛjantivp·A·3p«√sṛj astannsa gonfpg sahasrannpi ruśamaNmpn agniNmsv | tīvrajmpn indraNmsa amamandurvp·I·3p«√mand sutajmpn aktunmsb vyuṣṭinfsl paritakmyānfsb
14. aucʰatvp·Aa3s«√vas sār3fsn rātrīnfsn paritakmyājfsn yār3fsn (ṛṇannsa-cayajms)nmsl rājannmsl ruśamaNmpg | atyanmsn nac vājinjmsn ragʰujmsn ajyamānajmsn babʰruNmsn caturu asanatvp·Aa3s«√san sahasrannpn
15. (caturu-sahasranns)nmsa gavyajmsg paśunmsg pratip agrabʰīṣmavp·U·1p«√grah ruśamaNmpl agniNmsv | gʰarmanmsn cidc taptajmsn pravṛjev···D··«pra~√vṛj yasr3msn āsītvp·Aa3s«√as ayasmayajmsn tasr3msa uc ādāmavp·U·1p«ā~√dā viprajmpn
1. indraNmsn ratʰanmsd pravatnfsa kṛṇotivp·A·3s«√kṛ yasr3msa adʰyastʰātvp·U·3s«adʰi~√stʰā magʰavanjmsn vājayanttp·Amsa«√vājay | yūtʰannpa ivac paśunmsg vip unotivp·A·3s«√u (gonfs-pājms)nmsn ariṣṭajmsn yātivp·A·3s«√yā pratʰamajmsn siṣāsanttp·Amsn«√san
2. āp prap dravavp·Ao2s«√dru harivantnmsv māc vip venasvp·AE2s«√ven (piśnfs-aṅganms-rātjms)jmsd abʰip vayamr1mpa sacasvava·Ao2s«√sac | nahic tvamr2msb indraNmsv vasyasjnsn anyatjnsn astivp·A·3s«√as amemajmpa cidc janivatjmpa cakartʰavp·I·2s«√kṛ
3. udp yadc sahasnnsn sahasnnsb āp ajaniṣṭava·U·3s«√jan dediṣṭevaIA·3s«√diś indraNmsn indriyannpa viśvajnpa | prap acodayatvpCAa3s«√cud sudugʰājfpa vavranmsl antara vip jyotisnnsi saṃvavṛtvatjnsa tamasnnsa avarvp·U·3s«√vṛ
4. anuNmpn tvamr2msg ratʰanmsa aśvanmsd takṣanvp·AE3p«√takṣ tvaṣṭṛNmsn vajranmsa (purua-hūtajms)jmsv dyumantjmsa | brahmannmpn indraNmsa mahayanttp·Ampn«√mah arkanmpi avardʰayanvpCAa3p«√vṛdʰ ahinmsd hantavaiv···D··«√han uc
5. vṛṣannmsd yadc tvamr2msd vṛṣannmpn arkanmsa arcānvp·Ae3p«√arc indraNmsv grāvannmpn aditinfsn sajoṣajmpn | anaśvajmpn yasr3mpn pavinmpn aratʰajmpn (indraNms-iṣitajms)jmpn abʰip avartantavp·Aa3p«√vṛt (dasnfs-yujms)nmpa
6. prap tvamr2msg pūrvajnpa karaṇannpa vocamvp·UE1s«√vac prap nūtanajnpa magʰavanjmsv yadr3npa cakartʰavp·I·2s«√kṛ | śaktīvasjmsv yadc vibʰarāsvp·U·2s«vi~√bʰṛ rodasnnda ubʰajnda jayanttp·Amsn«√ji apnfsa manujmsd (dānunns-citrajms)jfpa
7. tadr3nsn idc nuc tvamr2msg karaṇannsn dasmajmsv viprajmsv ahinmsa yadc gʰanttp·Amsn«√han ojasnnsa ar3nsl amimītʰāsva·U·2s«√mī | śuṣṇaNmsg cidc parip māyānfpa agṛbʰṇāsvp·Aa2s«√grah prapitvannsa yanttp·Amsn«√i apap (dasnfs-yujms)nmpa asedʰasvp·Aa2s«√sidʰ
8. tvamr2msn apnfpa yaduNmsd turvaśaNmsd aramayasvpCAa2s«√ram sudugʰājfpa pārajmsn indraNmsv | ugrajmsa ayātamvp·Aa2d«√yā avahasvp·Aa2s«√vah hac kutsaNmsa samp hac yadc tvamr2mda uśanāa arantava·U·3p«√ṛ devanmpn
9. (indraNmd-kutsaNmd)Nmdv vahamānajmdn ratʰanmsi āp tvamr2mda atyanmdn apip karṇanmsl vahantuvp·Ao3p«√vah | nisp sīmr3nsa ar3fsb dʰamatʰasvp·A·2d«√dʰam nisp (sadʰaa-stʰajms)nnsb magʰavanjmsg hṛdnnsb varatʰasvp·A·2d«√vṛ tamasnnpa
10. vātaNmsg yuktajmpa suyujjmpa cidc aśvanmpa kavinmsn cidc eṣasr3msn ajaganvp·Aa3s«√gam (avasnns-yujms)jmsn | viśvajmpn tvamr2msg ar3nsl marutNmpn sakʰinmpn indraNmsv brahmannnpa taviṣīnfsa avardʰanvp·Aa3p«√vṛdʰ
11. sūrnmsg cidc ratʰanmsa paritakmyānfsl pūrvajmsa karatvp·AE3s«√kṛ uparajmsa jūjuvaṅstp·Imsa«√jū | bʰaratvp·AE3s«√bʰṛ cakrannsa etaśajmsn samp riṇātivp·A·3s«√rī purasa dadʰattp·Amsn«√dʰā saniṣyativp·B·3s«√san kratunmsa vayamr1mpd
12. āp ayamr3msn jananmpv abʰicakṣev···D··«abʰi~√cakṣ jagāmavp·I·3s«√gam indraNmsn sakʰinmsa (sutajms-somanms)nmsa icʰanttp·Amsn«√iṣ | vadanttp·Amsn«√vad grāvannmsn avap vedinfsa bʰriyātevp·Ae3s«√bʰṛ yasr3msg jīranmsa (adʰvaranms-yujms)jmpn carantivp·A·3p«√car
13. yasr3mpn cākanantavp·AE3p«√kan cākanantavp·AE3p«√kan nuc tasr3mpn martajmpn amṛtajmsv māc uc tasr3mpn aṃhasnnsa āp aranvp·AE3p«√ṛ | vāvandʰivpIAo2s«√van (yajnfs-yujms)jmpa utac tasr3mpl dʰehivp·Ao2s«√dʰā ojasnnsa jananmpl yasr3mpl tvamr2msg syāmavp·Ai1p«√as
1. adardarvpIAa2s«√dṝ utsanmsa asṛjasvp·Aa2s«√sṛj vip kʰannpa tvamr2msn arṇavanmpa badbadʰānātp·Ampa«√bādʰ aramṇāsvp·Aa2s«√ram | mahāntajmsa indraNmsv parvatanmsa vip yadc varvp·UE2s«√vṛ sṛjasvp·AE2s«√sṛj vip dʰārānfpa avap dānavanmsa hanvp·UE2s«√han
2. tvamr2msn utsanmpa ṛtunmpi badbadʰānātp·Ampa«√bādʰ araṃhasvp·Aa2s«√raṃh ūdʰasnnsa parvatanmsg vajrinjmsv | ahinmsa cidc ugrajmsv prayutajmsa śayānata·Amsa«√śī jagʰanvaṅstp·Imsn«√han indraNmsv taviṣīnfsa adʰattʰāsva·U·2s«√dʰā
3. tyadr3msg cidc mahatjmsg nisp mṛganmsg vadʰarnnsa jagʰānavp·U·3s«√han taviṣīnfpi indraNmsn | yasr3msn ekajmsn idc apratijmsn manyamānata·Amsn«√man ātc ayamr3msb anyajmsn ajaniṣṭava·U·3s«√jan tavīyasjmsn
4. tyadr3msa cidc ayamr3mpg svadʰānfsi madanttp·Amsa«√mad mihnfsg napātnmsa suvṛdʰjmsa (tamasnns-gājms)jmsa | (vṛṣannms-prabʰarmanjns)jmsn dānavajmsg bʰāmanmsa vajranmsi vajrinjmsn nip jagʰānavp·U·3s«√han śuṣṇaNmsa
5. tyadr3msa cidc ayamr3msg kratunmpi niṣattajmsa amarmanjmsg vidatvp·UE3s«√vid idc ayamr3msg marmannnsa | yadc īmr3msa sukṣatrajmsv prabʰṛtānfsl madanmsg yuyutsanttpDAmsa«√yudʰ tamasnnsl harmyajnsl dʰāsvp·UE2s«√dʰā
6. tyadr3msa cidc ittʰāc katpayajmsa śayānata·Amsa«√śī asūryajnsl tamasnnsl vāvṛdʰānatp·Amsa«√vṛdʰ | tasr3msa cidc mandānata·Amsn«√mand (vṛṣannms-bʰajms)jmsn sutajmsg uccajmpi indraNmsn apagūryatp·A???«apa~√gur jagʰānavp·U·3s«√han
7. udc yadc indraNmsn mahatjmsd dānavanmsd vadʰarnnsa yamiṣṭava·U·3s«√yam sahasnnsa apratītajnsa | yadc īmr3msa vajranmsg prabʰṛtinfsl dadābʰavp·I·3s«√dabʰ viśvajmsg jantunmsg adʰamajmsa cakāravp·I·3s«√kṛ
8. tyadr3msa cidc arṇanmsa (madʰunns-pajms)jmsa śayānata·Amsa«√śī asinvajmsa vavrajmsa mahia ādatvp·Aa3s«ā~√dā ugrajmsn | apādajmsa atranmsa mahatjmsi vadʰanmsi nip duryoṇannsl avṛṇakvp·Aa2s«√vṛj (mṛdʰranns-vācnfs)jmsa
9. kasr3msn ayamr3msg śuṣmanmsa taviṣīnfsa varāteva·Ae3s«√vṛ ekajmsn dʰanannpa bʰarateva·A·3s«√bʰṛ apratītajmsn | ayamr3nda cidc ayamr3msg jrayasnnsg nuc devījnda indraNmsg ojasnnsb bʰiyasnmsi jihāteva·A·3s«√hā
10. nip ayamr3msd devīnfsn (svanms-dʰitinfs)jfsn jihīteva·A·3s«√hā indraNmsd gātunmsn uśatītp·Afsn«√vaś ivac yemeva·I·3s«√yam | samp yadc ojasnnsa yuvateva·A·3s«√yu viśvajnsa ayamr3fpi anup svadʰāvanjmsd kṣitinfpn namantavp·AE3p«√nam
11. ekajmsa nuc tvamr2msa (satnns-patinms)nmsa pāñcajanyajmsa jātajmsa śṛṇomivp·A·1s«√śru yaśasjmsa jananmpl | tasr3msa ahamr1msg jagṛbʰreva·I·3p«√grah āśasnfpn naviṣṭʰajmsa doṣānfsi vastunfsg havamānājfpn indraNmsa
12. evac hic tvamr2msa ṛtutʰāa yātayanttp·Amsa«√yat magʰannpa viprajmpd dadattp·Amsa«√dā śṛṇomivp·A·1s«√śru | kir3nsa tvamr2msg brahmannmpn gṛhateva·A·3p«√gṝ sakʰijmpn yasr3mpn tvamr2msd nidadʰurvp·I·3p«ni~√dʰā kāmanmsa indraNmsv
1. mahia mahjmsd tavasjmsd dīdʰyevp·A·1s«√dʰī nṛnmpa indraNmsd ittʰāc tavasjmsd atavyasjmsn | yasr3msn ayamr3msd sumatinfsa (vājanms-sātinfs)nfsl stutajmsn jananmsl samaryajmsn ciketavp·I·3s«√cit
2. sasr3msn tvamr2msn vayamr1mpg indraNmsv dʰiyasānajmsn arkanmpi harijmpg vṛṣannmsv yoktrannsa aśresvp·U·2s«√śri | yāsvp·AE2s«√yā ittʰāc magʰavanjmsv anup joṣanmsa vakṣasvp·AE2s«√vakṣ abʰip prap arijmsg sakṣivp·Ao2s«√sah jananmpa
3. nac tasr3mpn tvamr2msg indraNmsv abʰip vayamr1mpb ṛṣvajmsv ayuktajmpn abrahmatānfsn yadc asanvp·AE3p«√as | tiṣṭʰavp·Ao2s«√stʰā ratʰanmsa adʰip tasr3msa (vajranms-hastanms)jmsv āp raśminmsa devanmsv yamaseva·A·2s«√yam svaśvajmsn
4. purua yadc tvamr2msd indraNmsv santivp·A·3p«√as uktʰannpn gonfsd cakartʰavp·I·2s«√kṛ urvarānfpl yudʰyantp·Amsn«√yudʰ | tatakṣeva·I·2s«√takṣ sūryanmsd cidc okasnnsl svajmsl vṛṣannmsn samadnfpl dāsanmsg nāmannnsa cidc
5. vayamr1mpn tasr3mpn tvamr2msg indraNmsv yasr3mpn cac nṛnmpn śardʰasnnsn jajñānatp·Impn«√jan yātajmpn cac ratʰanmpn | āp vayamr1mpa jagamyātvp·Ii3s«√gam (ahinms-śuṣmanms)jmsv satvannmsn bʰaganmsn nac havyajmsn prabʰṛtʰanmpl cārujmsn
6. papṛkṣeṇyajnsn indraNmsv tvamr2msl hic ojasnnsn (nṛnms-mnanfs)nnpn cac nṛtamānata·Amsn«√nṛt amartajmsn | sasr3msn vayamr1mpd enījmsa (vasunns-ānanms)jmsn rayinmsa dāsvp·AE2s«√dā prap arijmsg stuṣevp·A·1s«√stu (tuvia-magʰajms)jmsg dānannsa
7. evac vayamr1mpa indraNmsv ūtinfpi avavp·Ao2s«√av pāhivp·Ao2s«√pā gṛṇanttp·Ampa«√gṝ śūranmsv kārunmpa | utac tvacnfsa dadattp·Ampa«√dā (vājanms-sātinfs)nfsl piprīhivp·Ao2s«√prī madʰunnsg suṣutajnsg cārujnsg
8. utac tyadr3mpn ahamr1msa paurukutsyaNmsg sūrinmsg trasadasyuNmsg hiraṇinjmpa rarānajmpn | vahantuvp·Ao3p«√vah ahamr1msa daśau śyetajmpn ayamr3msg gairikṣitaNmsg kratunmpi nuc saśceva·A·1s«√sac
9. utac tyadr3mpn ahamr1msa (mārutajms-aśvanms)Nmsg śoṇajmpn (kratunmsi-magʰajms)jmpn vidatʰannsg rātinfsl | sahasrannpa ahamr1msd cyavatānaNmsn dadānata·Amsn«√dā ānūkama arijmsg vapusnnsd nac ārcatvp·Aa3s«√arc
10. utac tyadr3mpn ahamr1msa dʰvanyajmsg juṣṭajmpn lakṣmaṇyajmsg surucjmpn yatānata·Ampn«√yat | mahannnsi rainmpa saṃvaraṇaNmsg ṛṣinmsg vrajanmsa nac gonfpn prayatajfpn apip gmanvp·AE3p«√gam
1. (ajātajms-śatrunms)jmsa ajarājfsn svarvatījfsn anup svadʰānfsn amitājfsn dasmajmsa īyatevaIA·3s«√i | sunotanavp·Ao2p«√su pacatavp·Ao2p«√pac (brahmannns-vāhasnns)jmsd (purua-stutajms)jmsd pratarama dadʰātanavp·Ao2p«√dʰā
2. āp yasr3msn somanmsi jaṭʰarannsa apipratava·Aa3s«√pṝ amandatava·Aa3s«√mand magʰavanjmsn madʰunnsg andʰasnnsg | yadc īmr3msa mṛganmsd hantavev···D··«√han mahāvadʰajmsn (sahasrau-bʰṛṣṭinfs)jmsa uśanasNmsn vadʰanmsa yamatvp·AE3s«√yam
3. yasr3msn ayamr3msd gʰraṃsanmsl utac vāc yasr3msn ūdʰannfsl somanmsa sunotivp·A·3s«√su bʰavativp·A·3s«√bʰū dyumantjmsn ahac | (apap-apap)a śakrajmsn tatanuṣṭijmsa ūhativp·A·3s«√ūh (tanūnfs-śubʰrajms)jmsa magʰavanjmsn yasr3msn (kavajms-sakʰinms)jmsn
4. yasr3msg vadʰītvp·U·3s«√vadʰ pitṛnmsa yasr3msg mātṛnfsg yasr3msg śakrajmsn bʰrātṛnmsa nac ar3msb īṣateva·A·3s«√īṣ | vetivp·A·3s«√vī idc uc ayamr3msg prayatajnpa (yatajmsa-karajms)jmsn nac kilbiṣannsb īṣateva·A·3s«√īṣ vasujnsg ākarajmsn
5. nac pañcau daśau vaṣṭivp·A·3s«√vaś ārabʰamv···D··«ā~√rabʰ nac asunvatjmsi sacateva·A·3s«√sac puṣyatjmsi canac | jinātivp·A·3s«√jyā vāc idc ayamr3fsi hantivp·A·3s«√han vāc dʰunijmsn āp (devanms-yujms)jmsa bʰajativp·A·3s«√bʰaj gomatjmsl vrajanmsl
5. He does not wish to gain a footing together with five [or] ten [deva-s], he does not associate himself with non-pressing [Soma] [man] nor with non-nourishing [his body] one --- he, boisterous, together with her², either just oppresses or slays [him]. He let deva-seeking [man] to have a share in rich-in-cows enclosure.
6. vitvakṣaṇajmsn samṛtinfsl (cakrannsa-āsajajms)jmsn asunvatjmsb viṣuṇajmsn sunvanttp·Amsg«√su vṛdʰajmsn | indraNmsn viśvannsg damitṛnmsn vibʰīṣaṇajmsn (yatʰāc-vaśajms)a nayativp·A·3s«√nī dāsanmsa āryajmsn
7. samp īmr2msa paṇinmsg ajativp·A·3s«√aj bʰojanannsa muṣev···D··«√muṣ vip dāśvaṅstp·Imsd«√dāś bʰajativp·A·3s«√bʰaj sūnaramjnsa vasunnsa | durganmsl canac dʰriyatevp·A·3s«√dʰṛ viśvajmsn āp purua jananmsn yasr3msn ayamr3msg taviṣīnfsa acukrudʰatvp·U·3s«√krudʰ
8. samp yadc jananmdn sudʰanajmdn (viśvajns-śardʰasnns)jmdn avetvp·Aa3s«√vid indraNmsn magʰavanjmsn gonfpl śubʰrijfpl | yujnmsa hic anyajmsa akṛtava·U·3s«√kṛ pravepaninjmsn udp īmr3msa gavyajnsa sṛjateva·A·3s«√sṛj satvanjmpi dʰunijmsn
8. When Indra, generous midst replenishing/enhancing [him] evocative expressions, finds out two very rich men [coming] together with [their] entire troops, the boisterous one of the two, together with [his] warriors, pour out at him⁸ consisting of evocative expressions [speech⁹], since if he¹⁰ were to make another [his] yokemate he [would be] causing [them] to tremble. ------
9. (sahasrau-sanjms)jmsa āgniveśiNmsa gṛṇīṣeva·A·1s«√gṝ śatriNmsa agniNmsv upamāma ketunmsa arijmsg | tasr3msd apnfpn saṃyatjfpn pīpayantava·AE3p«√pī tasr3msl kṣatrannsn amavatjnsn tveṣajnsn astuvp·Ao3s«√as
1. yasr3msn tvamr2msd sādʰiṣṭʰajmsn avaseva·A·2s«√av indraNmsv kratunmsn tasr3msa āp bʰaravp·Ao2s«√bʰṛ | vayamr1mpd (carṣaṇijfs-sahjms)jmsa sasnijmsa vājanmpl duṣṭarajnsa
2. yadc indraNmsv tvamr2msg catasṛu yadc śūranmsv santivp·A·3p«√as triu | yadc vāc pañcau kṣitinfpg avasnnsa tadc sup vayamr1mpd āp bʰaravp·Ao2s«√bʰṛ
3. āp tvamr2msg avasnnsa vareṇyajnsa vṛṣantamajmsg hūmaheva·A·1p«√hve | (vṛṣannms-jūtinfs)jmsn hic jajñiṣeva·U·2s«√jan ābʰūnmpi indraNmsv turvaṇijmsn
4. vṛṣannmsn hic asivp·A·2s«√as rādʰasnnsd jajñiṣeva·U·2s«√jan vṛṣannmsl tvamr2msd śavasnnsa | svakṣatrajnsn tvamr2msg dʰṛṣajnsn manasnnsn satrāhajnsn indraNmsv pauṃsyannsn
5. tvamr2msn tasr3msa indraNmsv martyajmsa amitrayanttp·Amsa«√amitraya adrivatjmsv | sarvaratʰāa (śatau-kratunms)jmsv nip yāhivp·Ao2s«√yā śavasnnsg patinmsv
6. tvamr2msa idc (vṛtraNns-hantamajms)jmsv jananmpn (vṛktajns-barhisnns)jmpn | ugrajmsa pūrvījfpl pūrvyajmsa havanteva·A·3p«√hū (vājanms-sātinfs)nfsd
7. vayamr1mpg indraNmsv duṣṭarajmsa puroyāvanjmsa ājinmpl | sayāvannmsa (dʰanannsl-dʰanannsl)a vājayanttp·Amsa«√vājay avavp·Ao2s«√av ratʰanmsa
8. vayamr1mpg indraNmsv āp ihivp·Ao2s«√i vayamr1mpd ratʰanmsa avavp·Ao2s«√av (purnfsa-dʰijms)jfsi | vayamr1mpn śaviṣṭʰajmsv vāryajnsa dyunmsl śravasnnsa dadʰīmahivp·Ai1p«√dʰā dyunmsl stomanmsa manāmaheva·A·1p«√man
1. sasr3msn āp gamatvp·AE3s«√gam indraNmsn yasr3msn vasunnpg ciketatvp·AE3s«√cit dātunnsa dāmanajmsn rainmpg | (dʰanvannns-carajms)jmsn nac vaṃsagajmsn tṛṣāṇajmsn cakamānajmsn pibatuvp·Ao3s«√pā dugdʰajmsa aṃśunmsa
2. āp tvamr2msg hanunnda harivantnmsv śūranmsv śiprānfda ruhatvp·Aa3s«√ruh somanmsn nac parvatajmsg pṛṣṭʰannsl | anup tvamr2msa rājannmsv arvatnmpa nac hinvanttp·Amsn«√hi girnfpi mademavp·Ai1p«√mad (purua-hūtajms)jmsv viśvajmpn
3. cakrannsa nac vṛttajnsa (purua-hūtajms)jmsv vepateva·A·3s«√vip manasnnsn bʰīnfsi ahamr1msg amatinfsb idc adrivatjmsv | ratʰanmsb adʰip tvamr2msa jaritṛnmsn (sadāa-vṛdʰajms)jmsv (kuc-idc)c nuc stoṣamvp·UE1s«√stu magʰavanjmsv (purua-vasujms)jmsn
4. eṣasr3msn grāvannmsn ivac jaritṛnmsn tvamr2msg indraNmsv iyartivp·A·3s«√ṛ vācnfsa bṛhata āśuṣāṇata·Ampn«ā~√śuṣ | prap savyajmsi magʰavanjmsv yaṃsivp·Ao2s«√yam rainmpa prap dakṣiṇita harivantnmsv māc vip venasvp·AE2s«√ven
5. vṛṣannmsn tvamr2msa vṛṣannmsa vardʰatuvp·Ao3s«√vṛdʰ dyunmsn vṛṣannmsn vṛṣannmdi vahaseva·A·2s«√vah harijmdi | sasr3msn vayamr1mpa vṛṣannmsn (vṛṣannms-ratʰanms)jmsn suśiprajmsv (vṛṣannms-kratunms)jmsv vṛṣannmsn vajrinjmsv bʰaranmsl dʰāsvp·UE2s«√dʰā
6. yasr3msn rohitajmda vājinjmda vājinīvantjmsn triu śatau sacamānata·Amda«√sac adiṣṭavp·U·3s«√diś | yuvanjmsd samp ayamr3msd kṣitinfpn namantāmva·Ao3p«√nam (śrutajms-ratʰanms)jmsd marutNmpv (duvasnns-yājms)nnsi
6. Who, having two capable of the rush of vigour [mares], has assigned [to me] accompanied by three hundred [warriors] two capable of the rush of vigour chestnut [stallions], to him, to the young one, let clans submit as one, to him whose chariot is renowned, O Marut-s, by means of readiness for action.
1. samp bʰānunmsi yatateva·A·3s«√yat sūryanmsg ājuhvānajmsn (gʰṛtanns-pṛṣṭʰanns)jmsn svañcasjmsn | tasr3msd amṛdʰrājfpn uṣasnfpn vip ucʰānvp·UE3p«√vas yasr3msn indraNmsd sunavāmavp·Ae1p«√su itia āhavp·I·3s«√ah
2. (samīdʰajms-agninms)jmsn vanavatvp·Ae3s«√van (stīrṇajns-barhisnns)nnsn (yuktajms-grāvannms)jmsn (sutajms-somanms)jmsn jarāteva·Ae3s«√jṝ | grāvannmpn yasr3msg iṣirama vadantivp·A·3p«√vad ayatvp·AE3s«√i (adʰvaranms-yujms)jmsn havisnnsi avap sindʰunmsa
3. vadʰūnfsn ayamr3fsn patinmsa icʰantītp·Afsn«√iṣ etivp·A·3s«√i yasr3msn īmr3fsa vahāteva·Ae3s«√vah mahiṣīnfsa iṣirājfsa | āp ayamr3msg śravasyātvp·Ae3s«√śravasy ratʰanmsn āp cac gʰoṣātvp·Ae3s«√gʰuṣ purua sahasrau parip vartayātevaCAe3s«√vṛt
4. nac sasr3msn rājannmsn vyatʰateva·A·3s«√vyatʰ yasr3msl indraNmsn tīvrajmsa somanmsa pibativp·A·3s«√pā (gonfs-sakʰinms)jmsa | āp satvananmpi ajativp·A·3s«√aj hantivp·A·3s«√han vṛtrannsa kṣetivp·A·3s«√kṣi kṣitinfpa subʰagajmsn nāmannnsn puṣyanttp·Amsn«√puṣ
5. puṣyātvp·Ae3s«√puṣ kṣemanmsl abʰip yoganmsl bʰavātivp·Ae3s«√bʰū ubʰajnda vṛtinfsl saṃyattp·Anda«sam~√i samp jayātivp·Ae3s«√ji | priyajmsn sūryanmsl priyajmsn agninmsl bʰavātivp·Ae3s«√bʰū yasr3msn indraNmsd (sutajms-somanms)jmsn dadāśatvp·Ie3s«√dāś
1. urujmsb tvamr2msg indraNmsv rādʰasnnsb vibʰvījfsn rātinfsn (śatau-kratunms)jmsv | adʰāc vayamr1mpa (viśvajms-carṣaṇijms)jmsv dyumnannpa sukṣatrajmsv maṃhayavp·Ao2s«√maṃh
2. yadc īmr3msa indraNmsv śravāyyajmsa iṣajmsa śaviṣṭʰajmsv dadʰiṣeva·I·2s«√dʰā | papratʰeva·I·3s«√pratʰ dīrgʰaśruttamajmsa (hiraṇyajms-varṇanms)jmsv duṣṭarajmsa
3. śuṣmanmpn yasr3mpn tvamr2msg adrivatjmsv mehanāa (ketanms-sāpjms)jmpn | ubʰajmdn devanmdn abʰiṣṭinfsd dyunmsg cac kṣamnfsg cac rājatʰasvp·A·2d«√rāj
4. utac uc vayamr1mpd ayamr3msg kasr3msg cidc dakṣanmsg tvamr2msg (vṛtranns-hanjms)jmsv | vayamr1mpd nṛmṇannsa āp bʰaravp·Ao2s«√bʰṛ vayamr1mpd nṛmanasyaseva·A·2s«√nṛmanasy
5. nuc tvamr2msg ayamr3fpi abʰiṣṭinfpi tvamr2msg śarmannnsl (śatau-kratunms)jmsv | indraNmsv syāmavp·Ai1p«√as sugopājmpn śūranmsv syāmavp·Ai1p«√as sugopājmpn
1. yadr3nsn indraNmsv citrajmsv mehanāa astivp·A·3s«√as (tvamr2msi-dātajms)jnsn adrivatjmsv | rādʰasnnsa tadr3nsa vayamr1mpg (vidatjms-vasunns)jmsv (ubʰayāa-hastinms)a āp bʰaravp·Ao2s«√bʰṛ
2. yadr3nsa manyasevp·A·2s«√man vareṇyajnsa indraNmsv (dyunms-kṣajms)jnsa tadr3nsa āp bʰaravp·Ao2s«√bʰṛ | vidyāmavp·Ao1p«√vid tasr3msg tvamr2msg vayamr1mpn akūpārajmsg dāvannnsd
3. yadr3nsn tvamr2msg ditsujnsn prarādʰyajnsn manasnnsn astivp·A·3s«√as śrutajnsn bṛhatjnsn | tadr3nsi dṛḷhannpa cidc adrivatjmsv āp vājanmsa darṣivp·A·2s«√dṝ sātinfsd
4. maṃhiṣṭʰajmsa tvamr2mpd magʰavannmpg rājannmsa carṣaṇijfpg | indraNmsa upap praśastinfsd pūrvījfpi jujuṣeva·I·3s«√juṣ girnfsg
5. ayamr3msd idc kāvyannsn vacasnnsn uktʰannsn indraNmsd śaṃsyajnsn | tasr3msd uc (brahmannns-vāhasnns)jmsd girnfpa vardʰantivp·A·3p«√vṛdʰ atriNmpn girnfpa śumbʰantivp·A·3p«√śubʰ atriNmpn
1. āp yāhivp·Ao2s«√yā adrinmpi sutajmsa somanmsa (somanms-patinms)nmsv pibavp·Ao2s«√pā | vṛṣannmsv indraNmsv vṛṣannmpi (vṛtraNns-hantamajms)jmsv
2. vṛṣannmsn grāvannmsn vṛṣannmsn madanmsn vṛṣannmsn somanmsn ayamr3msn sutajmsn | vṛṣannmsv indraNmsv vṛṣannmpi (vṛtraNns-hantamajms)jmsv
3. vṛṣannmsn tvamr2msa vṛṣannmsa huveva·A·1s«√hū vajrinnmsv citrājfpi ūtinfpi | vṛṣannmsv indraNmsv vṛṣannmpi (vṛtraNns-hantamajms)jmsv
4. ṛjīṣinjmsn vajrinjmsn (vṛṣannms-bʰajms)jmsn turāṣāhjmsn śuṣminjmsn rājannmsn (vṛtraNns-hanjms)nmsn (somanms-pāvanjms)jmsn | yuktvātp·A???«√yuj harijmdi upap yāsatvp·Ue3s«√yā arvāṅa mādʰyaṃdinajnsl savanannsl matsatvp·Ue3s«√mad indraNmsn
5. yadc tvamr2msa sūryanmsv (svarnns-bʰānunms)nmsn tamasnnsi avidʰyatvp·Aa3s«√vyadʰ āsuranmsn | (akṣetranns-vidjms)jmsn yatʰāc mugdʰajmsn bʰuvanannpa adīdʰayurvp·Aa3p«√dʰī
6. (svarnns-bʰānunms)nmsg adʰac yadc indraNmsv māyānfpa avasa dyunmsb vartamānājfpa avāahanvp·Aa2s«ava~√han | gūḷhajmsa sūryanmsa tamasnnsi apavratajnsi turīyajnsi brahmannnsi avindatvp·Aa3s«√vid atriNmsn
7. māc ahamr1msa ayamr3msa tvamr2msg santtp·Amsa«√as atriNmsv irasyānfsi drugdʰajmsn bʰiyasnmsi nip gārītvp·U·3s«√gṝ | tvamr2msn mitranmsn asivp·A·3s«√as (satyajnsa-rādʰasnns)jmsn tasr3mdn ahamr1msa ihaa avatamvp·Ao2d«√av varuṇaNmsn cac rājannmsn
8. grāvannmpa brahmannmsn yuyujānata·Imsn«√yuj saparyanttp·Amsn«√sapary kīrinjnsi devanmpa namasnnsi upaśikṣanttpDAmsn«upa~√śak | atriNmsn sūryanmsg dyunmsl cakṣusnnsa āp adʰātvp·U·3s«√dʰā (svarnns-bʰānunms)nmsg apap māyānfpa agʰukṣatvp·U·3s«√guh
9. yasr3msa vaic sūryanmsa (svarnns-bʰānunms)nmsn tamasnnsi avidʰyatvp·Aa3s«√vyadʰ āsuranmsn | atriNmpn tasr3msa anup avindanvp·Aa3p«√vid nahic anyajmpn aśaknuvanvp·Aa3p«√śak
1. prap (śyāvajms-aśvanms)jmsv dʰṛṣṇuyāa arcavp·Ao2s«√arc marutNmpi ṛkvanjmpi | yasr3mpn adrogʰajnsa anusvadʰama śravasnnsa madantivp·A·3p«√mad yajñiyajmpn
2. tasr3mpn hic stʰirajnsg śavasnnsg sakʰinmpn santivp·A·3p«√as dʰṛṣṇuyāa | tasr3mpn yāmannnsl āp dʰṛṣatvinjmpa tmanāa pāntivp·A·3p«√pā śaśvatjmpa
3. tasr3mpn syandrajmpn nac ukṣaṇnmpn atip skandantivp·A·3p«√skand śarvarīnfpa | marutNmpg adʰaa mahasnnsa dyunmsl kṣamnfsi cac manmaheva·A·1p«√man
4. marutNmpl tvamr2mpg dadʰīmahiva·Ai1p«√dʰā stomanmsa yajñanmsa cac dʰṛṣṇuyāa | viśvajmpn yasr3mpn mānuṣajnpa yugannpa pāntivp·A·3p«√pā martyajmsa riṣnfsb
5. arhanttp·Ampn«√arh yasr3mpn sudānujmpn nṛnmpn asāmijnsn | prap yajñanmsa yajñiyajmpd dyunmsb arcavp·Ao2s«√arc marutNmpd
6. āp rukmajmpi āp yudʰnmsi nṛnmpn ṛṣvajmpn ṛṣṭinfpa asṛkṣatava·U·3p«√sṛj | anup enar3mpa ahaa vidyutnfpn marutNmpa jajjʰatījfpn ivac bʰānunmsn artava·AE3s«√ṛ tmanāa dyunmsb
7. yasr3mpn vavṛdʰantava·AE3p«√vṛdʰ pārtʰivajmpn yasr3mpn urujmsl (antara-īkṣajms)nnsl āp | vṛjanannsl vāc nadīnfpg (sadʰaa-stʰajms)nnsl vāc mahjmsg dyunmsg
8. śardʰasnnsa mārutajnsa udc śaṃsavp·Ao2s«√śaṃs (satyajns-śavasnns)jmsa ṛbʰvasjmsa | utac smac tasr3mpn śubʰev···D··«√śubʰ nṛnmpn prap syandrajmpn yujatava·AE3p«√yuj tmanāa
9. utac smac tasr3mpn paruṣṇīnfsl ūrṇānfpa vasatava·AE3p«√vas śundʰyujmpn | utac pavinfsi ratʰanmpg adrinmsa bʰindantivp·A·3p«√bʰid ojasnnsi
10. āpatʰijmpn vipatʰijmpn (antara-patʰanms)jmpn anupatʰajmpn | etasr3npi ahamr1msd nāmannnpi yajñanmsa viṣṭārajmsn ohateva·A·3s«√ūh
11. adʰaa nṛnmpn nip ohateva·A·3p«√ūh adʰaa niyutnfpn ohateva·A·3p«√ūh | adʰaa pārāvatajmpn itia citrajnpn rūpannpn darśyajnpn
12. (cʰandasnns-stubʰjms)jmpn kubʰanyujmpn utsanmsa āp kīrinnmpn nṛturvp·UE3p«√nṛt | tasr3mpn ahamr3msd kasr3mpn cidc nac tāyunmpn ūmanmpn āsanvp·Aa3p«√as dṛśnfsl tviṣnfsd
13. yasr3msn ṛṣvajmpn (ṛṣṭinfs-vidyutnfs)jmpn kavinmpn santivp·A·3s«√as vedʰasjmpn | tasr3msa ṛṣinmsv mārutajmsa gaṇanmsa namasyavp·Ao2s«√namasy ramayavpCAo2s«√ram girnfsi
14. accʰap ṛṣinmsv mārutajmsa gaṇanmsa dānannpn mitranmsa nac yoṣanānfsn | dyunmsg vāc dʰṛṣṇujmpv ojasnnsi stutajmpn dʰīnfpi iṣaṇyatavp·Ao2p«√iṣaṇy
15. nuc manvānata·Amsn«√man ayamr3mpg devanmpa accʰap nac vakṣaṇannpa | dānannpa sacetava·Ai3s«√sac sūrinmpi (yāmannms-śrutajms)jmpi añjijmpi
16. prap yasr3mpn ahamr1msd (bandʰunms-eṣajms)nmsl gonfsa vocantava·UE3p«√vac sūrinmpn pṛśninfsa vocantava·UE3p«√vac mātṛnfsa | adʰaa pitṛnmsa iṣminjmsa rudraNmsa vocantava·UE3p«√vac śikvasjmpn
17. saptau ahamr1msd saptau śākinnmpn (ekau-ekau)jnpa śatajnpa adadurvp·Aa3p«√dā | yamunāNfsl adʰip śṛutajnsn udc rādʰasnnsa gavyajnsa mṛjeva·A·1s«√mṛj nic rādʰasnnsa aśvyajnsa mṛjeva·A·1s«√mṛj
1. kasr3msn vedavp·I·3s«√vid jānannsa ayamr3mpg kasr3msn vāc purāa sumnannpl āsavp·I·3s«√as marutNmpg | yadc yuyujreva·I·3p«√yuj kilāsīnfpn
2. āp etasr3mpa ratʰanmpl tastʰivaṅstp·Impa«√stʰā kasr3msn śuśrāvavp·I·3s«√śru katʰāa yayurvp·I·3p«√yā | kasr3msd sasrurvp·I·3p«√sru sudāsjmsd anup āpijmpn iḷānfpi vṛṣṭinfpn sahaa
4. yasr3mpn añjinmpl yasr3mpn vāśīnfpl svabʰānujmpn srajnfpl rukmajmpl kʰādinmpl | śrāyajmpn ratʰanmpl dʰanvannnpl
5. tvamr2mpg smac ratʰanmpa anup mudnfsd dadʰeva·I·1s«√dʰā marutNmpv (jīranms-dānunms)jmpv | vṛṣṭinfsi dyunmpn yatinfpa ivac
6. āp yasr3msa nṛnmpn sudānujmpn dadāśvaṅstp·Imsd«√dāś dyunmsg kośanmsa acucyavurvp·Aa3p«√cyu | vip parjanyanmsa sṛjantivp·A·3p«√sṛj rodasnnda anup dʰanvannnsi yantivp·A·3p«√i vṛṣṭinfpn
7. tatṛdānata·Ampn«√tṛd sindʰunmpn kṣodasnnsi rajasnnsa prap sasrurvp·I·3p«√sru dʰenunfpn yatʰāa | syannajmpn aśvanmpn ivac adʰvannmsb vimocanannsl vip yadc vartanteva·A·3p«√vṛt enīnfpn
8. āp yātavp·Ao2p«√yā marutNmpv dyunmsb āp (antara-īkṣajms)nnsb amāta utac | māc avap stʰātavp·UE2p«√stʰā parāvatnfsb
9. māc tvamr2mpa rasāNfsn anitabʰāNfsn kubʰāNfsn krumuNfsn māc tvamr2mpa sindʰuNmsn nip rīramatvpCUE3s«√ram | māc tvamr2mpa parip astʰātvp·U·3s«√stʰā sarayuNfsn purīṣiṇījfsn vayamr1mpd idc sumnannsn astuvp·Ao3s«√as tvamr2mpg
10. tasr3msa tvamr2mpg śardʰanmsa ratʰanmpg tveṣajmsa gaṇanmsa mārutajmsa navyasjmpg | anup prap yantivp·A·3p«√i vṛṣṭinfpn
11. (śardʰanmsa-śardʰanmsa)a tvamr2mpg ayamr3mpg (vrātanmsa-vrātanmsa)a (gaṇanms-gaṇanms)a suśastinfpi | anup krāmemavp·Ai1p«√kram dʰītinfpi
12. kasr3msd adyaa sujātajmsd (rātajms-havyanns)jmsd prap yayurvp·I·3p«√yā | enāa yāmanmsi marutNmpn
13. yasr3msi tokannsd tanayannsd dʰānyajnsd bījannsa vahadʰveva·A·2p«√vah akṣitajnsa | vayamr1mpd tadr3nsa dʰattanavp·Ao2p«√dʰā yadc tvamr2mpa īmaheva·A·1p«√i rādʰasnnsa (viśvanns-āyunns)nnsa saubʰagajnsa
14. atip iyāmavp·Ai1p«√i nidnfpa tirasp svastinnpi hitvātp·A???«√hā avadyannsa arātinfpa | vṛṣṭvītp·A???«√vṛṣ śama yosa apnfpn usrinfsl bʰeṣajannsn syāmavp·Ai1p«√as marutNmpv sahaa
15. sudevajmsn samahaa asativp·A·3s«√as suvīrajmsn nṛnmpv marutNmpv tasr3msn martyajmsn | yasr3msa trāyadʰveva·A·2p«√trai syāmavp·Ai1p«√as tasr3mpn
16. stuhiva·Ao2s«√stu bʰojanmpa stuvanttp·Amsg«√stu ayamr3msg yāmannnsl raṇanvp·AE3p«√raṇ gonfpn nac yavasanmsl | yatjmpa pūrvajmpa ivac sakʰinmpa anup hvayavp·Ao2s«√hve girnfsi gṛṇīhivp·Ao2s«√gṝ kāminnmpa
1. prap śardʰanmsd mārutajmsd svabʰānujmsd ayamr3fsa vācnfsa anajavp·Ie1s«√añj (parvatanms-cyutjms)jmsd | (gʰarmanms-stubʰjms)jmsd dyunmsg āp (pṛṣṭʰanns-yajvannms)nmsd (dyumnanns-śravasnns)jmsd mahijnsa (nṛnms-mnanfs)nnsa arcatavp·AE2p«√ṛc
1. Then, since I dedicated this utterance to appearing directly, having Marut-s' trait swarm, to [that swarm, which is] shaking knotty ones¹, [which is] producing bursts of heat, [which is] from the Heaven, [which] can sacrifice backwards² ye³ shall praise in verses the great courage for the sake of inspiring auditory impression.
2. prap tvamr2mpd marutNmpv taviṣajmpn (udannns-yujms)jmpn (vayasnns-vṛdʰjms)jfpa (aśvanms-yujjms)jfpa parijrijmpn | samp vidyutnfsi dadʰativp·A·3p«√dʰā vāśativp·A·3s«√vāś tritanmsn svarantivp·A·3p«√svṛ apnfpn avanannpa parijrijfpn
3. (vidyutnfs-mahasnns)jmpn nṛnmpn (aśmannms-didyunms)jmpn (vātanms-tviṣnfs)jmpn marutNmpn (parvatanms-cyutjms)jmpn | abdānfsi cidc muhura āp (hrāduninfs-vṛtjms)jmpn (stanayatjms-amajms)jmpn rabʰasajmpn udojasjmpn
4. vip aktunmpa rudrajmpv vip ahannnpa śikvasjmpv vip (antara-īkṣajms)nnsa vip rajasnnpa dʰūtijmpv | vip yadc ajranmpa ajatʰavp·A·2p«√aj naunfpa īmc yatʰāa vip durgajnpa marutNmpv nac ahaa riṣyatʰavp·A·2p«√riṣ
5. tadr3nsa vīryannsa tvamr2mpg marutNmpv mahitvanannsa dīrgʰaa tatānavp·I·3s«√tan sūryanmsn nac yojanannsa | etanmpn nac yāmanmsl (agṛbʰītajns-śocisnns)jmpn (anaśvanms-dājms)jmsa yadc nip ayātanavp·Aa2p«√yā girinmsa
6. abʰrājivp·U·3s«√bʰṛj śardʰasnnsn marutNmpv yadc arṇasajnsa moṣatʰavp·A·2p«√muṣ vṛkṣanmsa kapanānfsn ivac vedʰasjmpv | adʰaa smac vayamr1mpg aramatijfsa sajoṣasjmpv cakṣusnnsn ivac yanttp·Amsa«√i anup neṣatʰavp·Ue2p«√nī sugannsa
7. nac tasr3msn jīyatevp·A·3s«√jyā marutNmpv nac hanyatevp·A·3s«√han nac sredʰativp·A·3s«√sridʰ nac vyatʰateva·A·3s«√vyatʰ nac riṣyativp·A·3s«√riṣ | nac ayamr3msg rainmpn upac dasyantivp·A·3p«√das nac ūtinfpn rṣinmsa vāc yasr3msa rājannmsa vāc susūdatʰavpIA·2p«√sūd
8. niyutvantjmpn (grāmanms-jitjms)jmpn yatʰāa nṛnmpn aryamannmsb nac marutNmpn kavandʰinnmsg | pinvantivp·A·3p«√pinv utsanmsa yadc inajmpn asvaranvp·U·3p«√svṛ vip undantivp·A·3s«√ud pṛtʰivīnfsa madʰunnsg andʰasnnsi
9. pravatvatījfsn ayamr3fsn pṛtʰivīnfsn marutNmpd pravatvatījfsn dyunfsn bʰavativp·A·3s«√bʰū prayantjmpd | pravatvatījfpn patʰyānfpn (antara-īkṣyajms)jfpn pravatvantjmpn parvatanmpn (jīranms-dānunms)jmpn
10. yadc marutNmpv sabʰarasjmpv (svarnns-nṛnms)nmpv sūryanmsl uditajmsl madatʰavp·A·2p«√mad dyunmsg nṛnmpv | nac tvamr2mpg aśvanmpn śratʰayantavaCA·3p«√śratʰ ahaa sisratjmpn sadyasa ayamr3msg adʰvannmsg pārannsa aśnutʰava·A·2p«√aś
11. aṃsanmpl tvamr2mpa ṛṣṭinfpn padnmpl kʰādinmpn vakṣasnnpl rukmajmpn marutNmpv ratʰanmsl śubʰanmsn | (agninms-bʰrājasnns)jfpn vidyutnfpn gabʰastinmdl śiprānfpa śīṛṣannnpl vitatajfpn hiraṇyayījfpa
12. tasr3msa nākanmsa arinmsg (agṛbʰītajns-śocisnns)jnsa ruśatjnsa pippalannsa marutNmpv vip dʰūnutʰavp·A·2p«√dʰū | samp acyantavp·A·3p«√ac vṛjanannpa atitviṣantavp·U·3p«√tviṣ yadc svarantivp·A·3p«√svṛ gʰoṣanmsa vitatajmsa (ṛtanns-yujfs)jmpn
13. (yuṣmar2mp-dattajms)jmsg marutNmpv vicetasjmpv rainmsg syāmavp·Ai1p«√as ratʰīnmpn vayasvatjmsg | nac yasr3msn yucʰativp·A·3s«√yucʰ tiṣyanmsn yatʰāa dyunmsb vayamr1mpd rārantavaIU·3p«√radʰ marutNmpv sahasrinjmsa
14. tvamr2mpn rayinmsa marutNmpv (spārhajms-vīranms)jmsa tvamr2mpn ṛṣinmsa avatʰavp·A·2p«√av (sāmannns-viprajms)jmsa | tvamr2mpn arvantnmsa bʰaratanmsd vājanmsa tvamr2mpn dʰattʰavp·A·2p«√dʰā rājannmsa śruṣṭimantjmsa
15. tadr3nsa tvamr2mpa yāmivp·A·1s«√yā draviṇannsa (sadyasa-ūtinfs)jmpv yadr3nsi svarnnsa nac tatanāmavp·U·1p«√tan nṛnmpa abʰip | ayamr3nsa sup ahamr1msd marutNmpv haryatavp·Ao2p«√hary vacasnnsa yadr3msg taremavp·Ai1p«√tṝ tarasnnsi śatamu himānfpa
1. prayajyujmpv marutNmpn (bʰrājatjfs-ṛṣṭinfs)jmpn bṛhatjnsa vayasnnsa dadʰireva·I·3p«√dʰā (rukmajms-vakṣasnns)jmpn | īyantevaIA·3p«√i aśvanmpi suyamajmpi āśujmpi śubʰanmsa yātjmpg anup ratʰanmpn avṛtsatava·U·3p«√vṛt
2. svayama dadʰidʰveva·I·2p«√dʰā taviṣīnfsa yadr3nsi vidavp·I·2p«√vid bṛhatjnsl mahāntjmpv urviyāa vip rājatʰavp·A·2p«√rāj | utap (antara-īkṣajms)nnsa mamireva·I·3p«√mā vip ojasnnsi śubʰanmsa yātjmpg anup ratʰanmpn avṛtsatava·U·3p«√vṛt
3. sākama jātajmpn subʰūjmpn sākama ukṣitajmpn śrīnfsd cidc āp pratarama vavṛdʰurvp·I·3p«√vṛdʰ nṛnmpn | virokinjmsg sūryanmsg ivac raśminmpn śubʰanmsa yātjmpg anup ratʰanmpn avṛtsatava·U·3p«√vṛt
4. ābʰūṣeṇyajnsn tvamr2mpg marutNmpv mahitvanannsn didṛkṣeṇyajnsn sūryanmsn ivac cakṣaṇannsn | utac uc vayamr1mpa amṛtatvannsl dadʰātanavp·AE2p«√dʰā śubʰanmsa yātjmpg anup ratʰanmpn avṛtsatava·U·3p«√vṛt
5. udc īrayatʰavpCA·2p«√īr marutNmpv samudratasa tvamr2mpn vṛṣṭinfsa varṣayatʰavpCA·2p«√vṛṣ purīṣinjmpv | nac tvamr2mpd dasrajmpv upap dasyantivp·A·3p«√das dʰenunfpn śubʰanmsa yātjmpg anup ratʰanmpn avṛtsatava·U·3p«√vṛt
6. yadc aśvanmpa dʰurnfpl pṛṣatīnfpa ayugdʰvamvp·Aa2p«√yuj hiraṇyayajmpa pratip atkanmpa amugdʰvamvp·Aa2p«√muc | viśvajfpa idc spṛdʰnfpa marutNmpv vip asyatʰavp·A·2p«√ās śubʰanmsa yātjmpg anup ratʰanmpn avṛtsatava·U·3p«√vṛt
7. nac parvatanmpn nac nadīnfpn varantavp·A·3p«√vṛ tvamr2mpa yatraa acidʰvamva·U·2p«√ci marutNmpv gaccʰatʰavp·A·2p«√gam idc uc tadr3nsa | utac (dyunmda-pṛtʰivīnfda)nfda yātʰanavp·A·2p«√yā parip śubʰanmsa yātjmpg anup ratʰanmpn avṛtsatava·U·3p«√vṛt
8. yadr3nsn pūrvyajnsn marutNmpv yadr3nsn cac nūtanajnsn yadr3nsn udyatevp·A·3s«√vad vasujmpv yadr3nsn cac śasyatevp·A·3s«√śaṃs | viśvajnsg tadr3nsg bʰavatʰavp·A·2p«√bʰū navedasjmpn śubʰanmsa yātjmpg anup ratʰanmpn avṛtsatava·U·3p«√vṛt
9. mṛḷatavp·Ao2p«√mṛḷ vayamr1mpd marutNmpv māc vadʰiṣṭanavp·UE2p«√vadʰ vayamr1mpd śarmannnsa bahulajnsa vip yantanavp·Ao2p«√yam | adʰip stotrannsg sakʰyannsg gātanavp·Ao2p«√gā śubʰanmsa yātjmpg anup ratʰanmpn avṛtsatava·U·3p«√vṛt
10. tvamr2mpn vayamr1mpa nayatavp·AE2p«√nī vasyasnnsa accʰap nirp aṃhatinfpb marutNmpv gṛṇānatp·Ampn«√gṝ | juṣadʰvamvp·Ao2p«√juṣ vayamr1mpg (havyanns-dātinfs)nnsa yajatrajmpv vayamr1mpn syāmavp·Ai1p«√as patinmpn rayinmpg
1. agniNmsv śardʰantjmpa āp gaṇanmsa piṣṭajmsa rukmajmpi añjinmpi | viśnfsg adyaa marutNmpg avap hvayeva·A·1s«√hū dyunmsb cidc rocanannsb adʰip
2. yatʰāa cidc manyasevp·A·2s«√man hṛdnnsi tadc idc ahamr1msd jagmurvp·I·3p«√gam āśasnfpn | yasr3mpn tvamr2msg nediṣṭʰama havanannpa āgamanvp·Ae3p«ā~√gam tasr3mpa vardʰavp·Ao2s«√vṛdʰ (bʰīmajms-saṃdṛśnfs)jmpa
3. mīḷhuṣmatījfsn ivac pṛtʰivīnfsn (parāa-hatājfs)jfsn madantījfsn etivp·A·3s«√i vayamr1mpb āp | ṛkṣanmsn nac tvamr2mpg marutNmpv śimīvantjmsn amanmsn dudʰrajmsn gonmsn ivac (bʰīmanms-yujms)jmsn
5. udp tiṣṭʰavp·Ao2s«√stʰā nūnama ayamr3mpg stomanmpi samukṣitajmpg | marutNmpg purutamajnsa apūrvyajnsa gonfpg sarganmsa ivac hvayeva·A·1s«√hū
6. yuṅgdʰvamvp·Ao2p«√yuj hic aruṣījfpa ratʰanmsl yuṅgdʰvamvp·Ao2p«√yuj ratʰanmpl rohitjfpa | yuṅgdʰvamvp·Ao2p«√yuj harijmda ajirajmda dʰurnfsl voḷhavev···D··«√vah vahiṣṭʰajmda dʰurnfsl voḷhavev···D··«√vah
7. utac syar3msn vājinnmsn aruṣajmsn (tuvia-svaṇinms)jmsn ihaa smac dʰāyivp·UE3s«√dʰā darśatajmsn | māc tvamr2mpg yāmanmpl marutNmpv cirannsn karatvp·AE3s«√kṛ prap tasr3msa ratʰanmpl codatavp·Ao2p«√cud
8. ratʰanmsa nuc mārutajmsa vayamr1mpn (śravasnns-yujms)jmsa āp huvāmaheva·A·1p«√hve | āp yasr3msl tastʰauvp·I·3s«√stʰā suraṇannpa bibʰratījfsn sacāa marutNmpl rodasīnfsn
9. tasr3msa tvamr2mpg śardʰanmsa (ratʰanmsl-śubʰanms)jmsa tveṣajmsa panasyujmsa āp huvevp·A·1s«√hve | yasr3msl sujātājfsn subʰagājfsn mahīyateva·A·3s«√mah sacāa marutNmpl mīḷhuṣījfsn
1. āp rudrajmpv indravantjmpn sajoṣasjmpn (hiraṇyajms-ratʰanms)jmpn suvitannsd gantanavp·Ao2p«√gam | ayamr3fsn tvamr2mpd vayamr1mpb pratip haryateva·A·3s«√hary matinfsn tṛṣṇajjmsd nac dyunmsb utsanmpn (udannns-yujms)jmsd
2. vāśīmantjmpn ṛṣṭimantjmpn manīṣinjmpn sudʰanvanjmpn iṣumantjmpn niṣaṅginjmpn | svaśvajmpn stʰavp·A·2p«√as suratʰajmpn (pṛśniNfs-mātṛnfs)nmpn svāyudʰajmpn marutNmpv yātʰanavp·A·2p«√yā śubʰanmsa
3. dʰūnutʰavp·A·2p«√dʰū dyunmsa parvatanmpa dāśvaṅstp·Imsd«√dāś vasunnsa nip tvamr2mpg vanannpn jihateva·A·3p«√hā yāmannnsg bʰīnfsi | kopayatʰavpCA·2p«√kup pṛtʰivīnfsa (pṛśniNfs-mātṛnfs)nmpv śubʰev···D··«√śubʰ yadc ugrajmpv pṛṣatīnfpa ayugdʰvamvp·Aa2p«√yuj
4. (vātanms-tviṣnfs)jmpn marutNmpn (varṣanns-nirṇijnfs)jmpn yamanmpn ivac susadṛśjmpn supeśasjmpn | (piśnfs-aṅganms-aśvanms)jmpn (aruṇajms-asvanms)jmpn arepasjmpn pratvakṣasjmpn mahimannmsi dyunmsn ivac urujmpn
4. Agitating like wind, having rain for a garment, Marut-s are like twins --- quite alike, [yet] of intricate appearance; having horses with adorned¹ limbs, having horses that give a chance to move upwards, faultless, shaping [thoughts] through the power to increase in size, [they are] spacious like the Heaven.
5. (purujms-drapsanms)jmpn añjimantjmpn sudānujmpn | (tveṣajms-saṃdṛśnfs)jmpn (anavabʰrajns-rādʰasnns)jmpn | sujātajmpn janusnnsi (rukmajms-vakṣasnns)jmpn dyunmsb arkanmpn amṛtajnsa nāmannnsa bʰejireva·I·3p«√
6. ṛṣṭinfpn tvamr2mpg marutNmpv aṃsanmdl adʰip sahasnnsn ojasnnsn bāhunmdl tvamr2mpg balannsn hitajnsn | (nṛnms-mnanfs)nnpa śīrṣannmpl āyudʰannpn ratʰanmpl tvamr2mpg viśvajfsn tvamr2mpd śrīnfsn adʰip tanūnfpl pipiśeva·I·3s«√piś
7. gomatjnsa aśvavatjnsa ratʰavatjnsa suvīrajnsa candravatjnsa rādʰasnnsn marutNmpv dadavp·I·2p«√dā vayamr1mpd | praśastinfsa vayamr1mpd kṛṇutavp·Ao2p«√kṛ rudriyajmpv bʰakṣīyava·AI1s«√bʰaj tvamr2mpg avasnnsg daivyajnsg
8. hayea nṛnmpv marutNmpv mṛḷatavp·Ao2p«√mṛḷ vayamr1mpd (tuvia-magʰajms)jmpv amṛtajmpv (ṛtanns-jñajms)jmpv | (satyanns-śrutjfs)jmpv kavinmpv yuvanjmpv (bṛhatjms-girinms)jmpv bṛhata ukṣamāṇajmpn
1. tasr3msa uc nūnama taviṣīmantjmsa ayamr3mpg stuṣevp·A·1s«√stu gaṇanmsa mārutajmsa navyasjmpg | yasr3mpn (āśujms-aśvanms)jmpn amavatjnsa vahanteva·A·3p«√vah utac īśireva·I·3p«√īś amṛtannsg svarājjmpn
2. tveṣajmsa gaṇanmsa tavasjmsa (kʰādinms-hastanms)jmsa (dʰunijms-vratanns)jmsa māyinjmsa (dātinfs-vārajms)jmsa | (mayasnns-bʰūjms)jmpn yasr3mpn amitajmpn mahitvātp·A???«√mah vandasvavp·Ao2s«√vand vipranmsv (tuvia-rādʰasnns)jmpa nṛnmpa
2. Vehement strong troop, having studded bracers on forearms, which tends to be noisy, which has the power to frame [battles], for which to give is a choice --- O poet, do homage [to these] frequently accomplishing [our] desires men --- [them] who [are] becoming a counterbalance, [who are] gladly made numerous. ------
3. āp tvamr2mpa yantuvp·Ao3p«√i (udannns-vāhajms)jmpn adyaa vṛṣṭinfsa yasr3mpn viśvajmpn marutNmpn junantivp·A·3p«√jun | ayamr3msn yasr3msn agninmsn marutNmpv samiddʰajmsn etar3msa juṣadʰvamva·Ao2p«√juṣ kavinmpv yuvanjmpv
4. tvamr2mpn rājannmsa iryajmsa jananmsd (vibʰvannms-taṣṭajms)jmsa janayatʰavpCA·2p«√jan yajatrajmpv | tvamr2mpb etivp·A·3s«√i (muṣṭinms-hanjms)jmsn (bāhunms-jūtajms)jmsn tvamr2mpb (satjms-aśvanms)jmsn marutNmpv suvīrajmsn
5. aranmpn ivac idc acaramajmpn ahannpn ivac (prap-prap)a jāyanteva·A·3p«√jan akavajmpn mahasnnpi | pṛśniNfsg putranmpn upamajmpn rabʰiṣṭʰajmpn svājfsi matinfsi marutNmpn samp mimikṣurvp·I·3p«√mikṣ
6. yadc prap ayāsiṣṭavp·U·2p«√yā pṛṣatījfpi aśvanmpi vīḷupavijmpi marutNmpv ratʰanmpi | kṣodanteva·A·3p«√kṣud apnfpn riṇateva·A·3p«√rī vanannpn avap usriyajmsn (vṛṣannms-bʰajms)jmsn krandatuvp·Ao?s«√krand dyunmsn
7. pratʰiṣṭava·U·3s«√pratʰ yāmannnsl pṛtʰivīnfsn cidc ayamr3mpg bʰartṛnmsn ivac garbʰanmsa svajmsa idc śavasnnsa dʰurvp·UE3p«√dʰā | vātanmpa hic aśvanmsa dʰurnfsl āyuyujreva·I·3p«ā~√yuj varṣanmsa svedanmsa cakrireva·I·3p«√kṛ rudriyajmpn
8. hayea nṛnmpv marutNmpv mṛḷatavp·Ao2p«√mṛḷ vayamr1mpd (tuvia-magʰajms)jmpv amṛtajmpv (ṛtanns-jñajms)jmpv | (satyanns-śrutjfs)jmpv kavinmpv yuvanjmpv (bṛhatjms-girinms)jmpv bṛhata ukṣamāṇajmpn
1. prap tvamr2mpd spaśnmsn akranvp·Aa3p«√kṛ suvitannsd dāvannnsd arcavp·Ao2s«√arc dyunmsd prap pṛtʰivīnfsd ṛtannsa bʰareva·A·1s«√bʰṛ | ukṣanteva·A·3p«√ukṣ aśvanmpa taruṣanteva·A·3p«√tṝ āp rajasnnsa anup svajmsa bʰānunmsa śratʰayantevaCA·3p«√śratʰ arṇavanmpi
1. Forth [comes] a scout for you¹ [that] they² made to give an easy passage; thou shall recommend [the scout] to the Heaven [thus] ``I bring forth ṛta to the Earth''. They sprinkle the horses, they pass over up to the region, according to a direct representation they unbind themselves by means of restless [thoughts].
2. amanmsb ayamr3mpg bʰiyasnmsi bʰūminfsn ejativp·A·3s«√ej naunfsn nac pūrṇājfsn kṣarativp·A·3s«√kṣar vyatʰijfsn yatita·A?sn«√i | (dūrea-dṛśjms)jmpn yasr3mpn citayantevaCA·3p«√cit emannnpi antara mahev···D··«√mah vidatʰannsl yetireva·I·3p«√yat nṛnmpn
3. gonmpg ivac śriyasnnsd śṛṅgannsa uttamajnsa sūryanmsn nac cakṣusnnsn rajasnnsb visarjanannsl | atyanmpn ivac subʰūjmpn cārujmpn stʰanavp·A·3p«√as maryanmpn ivac śriyasnnsd cetatʰavp·A·2p«√cit nṛnmpv
4. kasr3msn tvamr2mpg mahāntjnpa mahatjmpg udp aśnavatvp·Ae3s«√aś kasr3msn kāvyannpa marutNmpv kasr3msn hac pauṃsyannpa | tvamr2mpn hac bʰūminfsa kiraṇanmsa nac rejatʰavp·A·2p«√rej prap yadc bʰaradʰveva·A·2p«√bʰṛ suvitannsd dāvannnsd
5. aśvanmpn ivac idc aruṣajmpn sabandʰujmpn śūranmpn ivac prayudʰjmpn prap utac yuyudʰurvp·I·3p«√yudʰ | maryanmpn ivac suvṛdʰjmpn vavṛdʰurvp·I·3p«√vṛdʰ nṛnmpn sūryanmsg cakṣusnnsa prap minantivp·A·3p«√mi vṛṣṭinfpi
6. tasr3mpn ajyeṣṭʰajmpn akaniṣṭʰajmpn udbʰidjmpn amadʰyamajmpn mahasnnsi vip vavṛdʰurvp·I·3p«√vṛdʰ | sujātajmpn janusnnsi (pṛśniNfs-mātṛnfs)jmpn dyunmsb maryanmpn āp vayamr1mpa accʰap jigātanavp·Ao2p«√gam
7. vinmpn nac yasr3mpn śreṇīnfsa papturvp·I·3p«√pat ojasnnsi antanmpa dyunmsg bṛhatjmsg sānunnsb parip | aśvanmpn ayamr3mpg ubʰayajnda yatʰāa vidurvp·I·3p«√vid prap parvatanmsg nabʰanunmpa acucyavurvp·Aa3p«√cyu
8. mimātuvp·Ao3s«√mā dyunmsn aditiNfsn vītinfsd vayamr1mpg samp (dānunns-citrajms)jfpn uṣasnfpn yatantāmva·Ao3p«√yat | āp acucyavurvp·Aa3p«√cyu divyajmsa kośanmsa etasr3mpn ṛṣev···D··«√ṛṣ rudraNmsg marutNmpn gṛṇānatp·Ampn«√gṝ
1. īḷeva·A·1s«√īḍ agniNmsa svavasjmsa namasnnpi ihaa prasattajmsn vip cayatvp·AE3s«√ci kṛtannsa vayamr1mpg | ratʰanmpi ivac prap bʰareva·A·1s«√bʰṛ vājayanttp·Ampi«√vājay pradakṣiṇita marutNmpg stomanmsa ṛdʰyāmvp·Ai1s«√ṛdʰ
2. āp yasr3mpn tastʰurvp·I·3p«√stʰā pṛṣatīnfpl śrutājfpl sukʰajmpl rudrajmpn marutNmpn ratʰanmpl | vanannpn cidc ugrajmpv jihateva·A·3p«√hā nip tvamr2mpg bʰīnfsi pṛtʰivīnfsn cidc rejateva·A·3s«√rej parvatanmsn cidc
3. parvatanmsn cidc mahia vṛddʰajmsn bibʰāyavp·I·3s«√bʰī dyunmsg cidc sānunnsn rejatava·AE3s«√rej svananmsl tvamr2mpg |
4. varanmpn ivac idc raivatajmpn hiraṇyajmpi abʰip svadʰānfpi tanūnfpa pipiśreva·I·3p«√piś | śrīnfsd śreyasjmpn tavasjmpn ratʰanmpl satrāa mahasnnpa cakrireva·I·3p«√kṛ tanūnfpl
5. ajyeṣṭʰajmpn akaniṣṭʰajmpn etasr3mpn samp bʰrātṛnmpn vavṛdʰurvp·I·3p«√vṛdʰ saubʰagannsd | yuvannmsn pitṛnmsn svapājmsn rudraNmsn ayamr3mpg sudugʰājfsn pṛśniNfsn sudinannpn marutNmpd
6. yadc uttamajmsl marutNmpv madʰyamajmsl vāc yadc vāc avamajmsl subʰagajmpv dyunmsl stʰavp·A·2p«√as | atasa vayamr1mpg rudrajmpv utac vāc nuc ayamr3msg agniNmsv vittātvp·Ao2s«√vid havisnnsg yadc yajāmavp·AE1p«√yaj
7. agniNmsn cac yadc marutNmpv (viśvanns-vedasnns)jmpv dyunmsb vahadʰveva·A·2p«√vah uttarajmsb adʰip snunnpi | tasr3mpn mandasānajmpn dʰunijmpn (riśanms-adasnns)jmpv vāmannsa dʰattanavp·Ao2p«√dʰā yajamānata·Amsd«√yaj sunvattp·Amsd«√su
8. agniNmsv marutNmpi śubʰayatjmpi ṛkvanjmpi somanmsa pibavp·Ao2s«√pā mandasānajmsn (gaṇanms-śrijms)jmpi | pāvakajmpi (viśvamnns-invajms)jmpi āyujmpi (vaiśvajms-naranms)jmsv pradivjmsi ketunmsi sajūsa
1. (indraNmd-agniNmd)Nmdv yasr3msa avatʰasvp·A·3d«√av ubʰajmdn vājanmpl martyajmsa | dṛḷhannpa cidc sasr3msn prap bʰedativp·A·3s«√bʰid dyumnannpa vāṇīnfpa ivac tritanmsn
2. yasr3mdn pṛtanānfpl duṣṭarajmdn yasr3mdn vājanmpl śravāyyajmdn | yasr3mdn pañcau carṣaṇinfpa abʰip (indraNmd-agniNmd)Nmda tasr3mda havāmaheva·A·1p«√hū
3. tasr3mdg idc amavatjnsn śavasnnsn tigmajfsn didyutnfsn magʰavanjmdg | pratip drujnsi gabʰastinmdl gonfpg (vṛtraNns-hanjms)nmsd āp īṣateva·A·3s«√īṣ
4. tasr2mda tvamr2mda eṣanmsl ratʰanmpg (indraNmd-agniNmd)Nmda havāmaheva·A·1p«√hū | patinmdn turajnsg rādʰasnnsg vidvaṅstp·Imdn«√vid (girnfs-vanastamajms)jmdn
5. tasr3mdn vṛdʰanttp·Amdn«√vṛdʰ anup dyunmpa martajmsd devanmdn adabʰajmdn | arhanttp·Amdn«√arh cidc purasa dadʰeva·I·1s«√dʰā aṃśanmdn ivac devanmdn arvatjmsd
6. evac (indraNmd-agniNmd)Nmdd ahāvivp·U·3s«√hve havyannsn śūṣyajnsn gʰṛtannsn nac pūtajnsn adrinmpi | tasr2mdn sūrinmpl śravasnnsa bṛhatjnsa rayinmsa gṛṇanttp·Ampl«√gṝ didʰṛtamvp·Ao2d«√dʰṛ iṣnfsa gṛṇanttp·Ampl«√gṝ didʰṛtamvp·Ao2d«√dʰṛ
6. Just so for Indra [and] for Agni a hissing, purified-by-using-stones offering is called for, that is as if ghee [for the fire]; may these two confer on institutors of the sacrifice an extensive auditory impression on those extolling [them] --- the treasure on those extolling [them] --- a libation!