1. āp satyajmsn yātuvp·Ao3s«√yā magʰavanjmsn ṛjīṣinjmsn dravantuvp·Ao3p«√dru harijmpn upap vayamr1msa | sasr3msd idc andʰasnnsa suṣumavp·I·1s«√su sudakṣajnsa ihaa abʰipitvannsa karateva·A·3s«√kṛ gṛṇānata·Amsn«√gṝ
2. avap syavp·Ao2s«√si śūranmsv adʰvannmsg nac antanmsl ayamr3msl vayamr1mpg adyaa savanannsl mandadʰyaiv···D··«√mand | śaṃsātivp·Ae3s«√śaṃs uktʰannsa uśanāa ivac vedʰasjmsn cikitvaṅstp·Imsd«√cit asuryannsd manmannnsa
3. kavinmsn nac niṇyannsa vidatʰannpa sādʰanttp·Amsn«√sādʰ vṛṣannmsn yadc sekanmsa vipipānajmsn arcātvp·Ae3s«√arc | dyunmsg ittʰāc jījanatvp·UE3s«√jan saptau kārunmpa ahannmsi cidc cakrurvp·I·3p«√kṛ vayunannpa gṛṇanttp·Ampn«√gṝ
4. svarnnsn yadc vedivp·UE3s«√vid sudṛśīkajnsa arkanmpi mahijnsa jyotisnnsa rurucurvp·I·3p«√ruc yadc hac vastunfsg | andʰajnpa tamasnnpa dudʰitajnpa vicakṣev···D··«vi~√cakṣ nṛnmpd cakāravp·I·3s«√kṛ nṛtamajmsn abʰiṣṭinfsl
5. vavkṣeva·I·3s«√vakṣ indraNmsn amitama ṛjīṣinjmsn ubʰajnda āp paprauvp·I·3s«√prā rodasnnda mahitvātp·A???«√mah | ar3nsb cidc ayamr3msg mahimannmsn vip recivp·U·3s«√ric abʰip yasr3msn viśvajnpa bʰuvanannpa babʰūvavp·I·3s«√bʰū
6. viśvajnpa śakrajmsn naryajnpa vidvaṅstp·Imsn«√vid apnfpa rirecavp·I·3s«√ric sakʰinmpi nikāmajmpi | aśmannmsa cidc yasr3mpn bibʰidurvp·I·3p«√bʰid vacasnnpi vrajanmsa gomatjmsa uśijjmpn vip vavrurvp·I·3p«√vṛ
7. apnfpa vṛtraNnsa vavrivaṃstp·I?sa«√vṛ parāa ahanvp·Aa2s«√han prap āvatvp·Aa3s«√av tvamr2msg vajranmsa pṛtʰivīnfsn sacetasjfsn | prap arṇasnnpa samudriyajnpa ainosvp·Aa2s«√inv patinmsn bʰavanttp·Amsn«√bʰū śavasnnsi śūranmsv dʰṛṣṇujmsv
8. apnfsg yadc adrinmsa (purua-hūtajms)jmsv dardasvpIAE2s«√dṝ āvisa bʰuvatvp·AE3s«√bʰū saramānfsn pūrvyama tvamr2msg | sasr3msn vayamr1mpg netṛnmsn vājanmsa āp darṣivp·A·2s«√dṝ bʰūrijmsa gotrannpa rujanttp·Amsn«√ruj aṅgirasnmpi gṛṇānata·Amsn«√gṝ
9. acʰap kavinmsa (nṛnms-manasnns)jmsv gāsvp·UE2s«√gā abʰiṣṭinfsl (svarnns-sātinfs)jfsl magʰavanjmsv nādʰamānata·Amsa«√nādʰ | ūtinfpi sasr3msa iṣaṇasvp·AE2s«√iṣ (dyumnanns-hūtinfs)nfsl nip māyāvantjmsn abrahmanjmsn (dasnfs-yujms)nmsn artava·AE3s«√ṛ
9. Thou, O having manly mindset one, shall approach with an assistance the poet who is asking for help in gaining sva`r, O generous one! With [various] aids thou shall cast him into the power to illuminate by an invocation --- having-powers-to-configure-cognition [but] lacking-a-formula impulse-to-suffer-want shall subside.
10. āp (dasnfs-yujms-hanjms)jnsi manasnnsi yāhivp·Ao2s«√yā astannsa bʰuvatvp·AE3s«√bʰū tvamr2msg kutsaNmsn sakʰyannsl nikāmajmsn | svajmsl yoninmsl nip sadatamvp·AE2d«√sad sarūpajmdn vip tvamr2mda cikitsatvpDAE3s«√cit (ṛtanns-citjms)jfsn hac nārīnfsn
11. yāsivp·A·2s«√yā kutsaNmsi saratʰaa (avasnns-yujms)jmsn todanmsn vātanmsg harijmdg īśānanmsn | ṛjrajmda vājanmsa nac gadʰyajmsn yuyūṣanttp·Amsn«√yu kavinmsn yadc ahannnsa pāryannsd bʰūṣātvp·Ae3s«√bʰūṣ
11. Seeking to help, thou journey on the same chariot with Kutsa. [Thou,] the driver of the [vital] air, [thou,] being in charge of the two tawny ones, [thou,] seeking to take hold of the two going-straight ones like the prize to be seized --- so that on one day the poet would use efforts to end [the impass].
12. kutsaNmsd śuṣṇaNmsa aśuṣajmsa nip barhīsvp·UE3s«√bṛh prapitvannsl ahannnsg kuyavajmsa sahasrajnpa | sadyasa (dasnfs-yujms)nmpa prap mṛṇavp·Ao2s«√mṛṇ kutsyajmsi prap sūranmsn cakrannsa vṛhatātvp·Ae3s«√vṛh abʰīkannsl
13. tvamr2msn pipruNmsa mṛgayajmsa śūśuvaṅstp·Imsa«√śvi ṛjiśvanNmsd vaidatʰinaNmsd randʰīsvp·UE2s«√randʰ | pañcāśatu kṛṣṇajnpa nip vapasvp·AE2s«√vap sahasrajnpa atkanmsa nac purnfpa jarimannmsn vip dardasvpIAE2s«√dṝ
14. svarnmsg upākea tanūnfsa dadʰānata·Amsn«√dʰā vip yadc tvamr2msg cetivp·U·3s«√cit amṛtajmsg varpasnnsn | mṛgajmsn nac hastinnmsn taviṣīnfsa uṣāṇajmsn siṃhanmsn nac bʰīmajmsn āyudʰannpa bibʰrattp·Amsn«√bʰṛ
15. indraNmsa kāmājmpn vasuyanttp·Ampn«√vasūy agmanvp·Aa3p«√gam svarmīḷhannsl nac savanannsl cakānata·Ampn«√kan | (śravasnns-yujms)jmpn śaśamānajmpn uktʰannpi okasnnsn nac raṇvajmsn sudṛśījmsn ivac puṣṭinfsn
15. Seeking-to-be-beneficial longings set out towards Indra [they are] satisfied during Soma pressing [that is] as if a contest for svar. [You who are] seeking auditory impression, exerting yourselves with recited verses, are delightful as a refuge, [your existence means future] thriving like [that of] a handsome woman.
16. sasr3msa idc tvamr2mpd indraNmsa suhavajmsa huvemavp·Ai1p«√hū yasr3msn tadr3npa cakāravp·I·3s«√kṛ naryajnpa purujnpa | yasr3msn māvatjmsd jaritṛnmsd gadʰyajmsa cidc makṣūa vājanmsa bʰarativp·A·3s«√bʰṛ (spārhajms-rādʰasnns)jmsn
17. tigmājfsn yadc antara aśaninfsn patātivp·Ae3s«√pat kasr3msl cidc śūranmsv muhukannsl jananmpg | gʰorājfsn yadc aryajmsv samṛtinfsn bʰavātivp·Ae3s«√bʰū adʰac smac vayamr1mpg tanūnfpa bodʰivp·Ao2s«√budʰ (gonfs-pājms)jmsn
18. bʰuvasvp·AE2s«√bʰū avitṛnmsn vāmadevaNmsg dʰīnfpg bʰuvasvp·A·2s«√bʰū sakʰinmsn avṛkajmsn (vājanms-sātinfs)nfsl | tvamr2msa anup pramatinfsa āp jaganmavp·AE1p«√gam (urujms-śaṃsanms)jmsn jaritṛnmsd viśvadʰaa syāsvp·Ai2s«√as
19. ayamr3mpi nṛnmpi indraNmsv (tvamr2msa-yujms)jmpi tvamr2msa magʰavanjmpi magʰavanjmsv viśvajmsl ājinmsl | dyunmpn nac dyumnannpi abʰip santtp·Ampn«√as arijmpn kṣapnfpa mademavp·Ai1p«√mad śaradnfpa cac pūrvījfpa
20. evac idc indraNmsd (vṛṣannms-bʰajms)jmsd vṛṣannmsd brahmannnsa akarmavp·Aa1p«√kṛ bʰṛguNmpn nac ratʰanmsa | nuc cidc yatʰāc vayamr1mpa sakʰinmsi viyoṣatvp·AE3s«vi~√yu asatvp·AE3s«√as vayamr1mpg ugrajmsn avitṛnmsn (tanūnfs-pājms)jmsn
21. nuc stutajmsn indraNmsv nuc gṛṇānata·Amsn«√gṝ iṣnmsa jaritṛnmsd nadīnfpa nac pīpervp·AE2s«√pī | akārivp·U·3s«√kṛ tvamr2msd harivantnmsv brahmannnsa navyajnsa dʰīnfsi syāmavp·Ai1p«√as ratʰījmpn sadāsājmpn
1. tvamr2msn mahatjmsn indraNmsv tvamr2msd hac kṣānfsn anup kṣatrannsa maṃhanāa manyatava·AE3s«√man dyunmsn | tvamr2msn vṛtraNnsa śavasnnsi jagʰanvaṅstp·Imsn«√han sṛjasvp·AE2s«√sṛj sindʰunmpa ahinmsi jagrasānanta·Impa«√gras
2. tvamr2msg tviṣnfsg janimannnsl rejatava·AE3s«√rej dyunmsn rejatvp·AE3s«√rej bʰūminfsn bʰiyasnmsi svajmsg (mannfs-yujms)nmsg | ṛgʰāyantava·AE3p«√ṛgʰāy subʰūjmpn parvatanmpn ārdanvp·Aa3p«√ard dʰanvannpa sarayanteva·A·3p«√saray apnfpn
3. bʰinatvp·AE3s«√bʰid girinmsa śavasnnsi vajranmsa iṣṇanttp·Amsn«√iṣ (āvisa-kṛṇvānata·Ams«√kṛ)jmsn sahasānajmsn ojasnnsa | vadʰītvp·UE3s«√vadʰ vṛtraNnsa vajranmsi mandasānajmsn saranvp·AE3p«√sṛ apnfpn javasāa (hatajms-vṛṣṇījfs)jfpn
4. suvīrajmsn tvamr2msg janitṛnmsn manyatava·AE3s«√man dyunmsn indraNmsg kartṛnmsn svapastamajmsn bʰūtvp·UE3s«√bʰū | yasr3msn īmr3msa jajānavp·I·3s«√jan svaryajmsa suvajrajmsa anapacyutajmsa sadasnnsg nac bʰūmannnsa
5. yasr3msn ekajmsn idc cyāvayativpCA·3s«√cyu prap bʰūmannnpa rājannmsn kṛṣṭinfpg (purua-hūtajms)jmsn indraNmsn | satyajmsa enar3msa anup viśvajmpn madantivp·A·3p«√mad rātinfsa devanmsg gṛṇanttp·Amsg«√gṝ magʰavanjmsg
6. satrāa somanmpn abʰavanvp·Aa3p«√bʰū ayamr3msg viśvajmpn satrāa madajmpn bṛhatjmpn madiṣṭʰajmpn | satrāa abʰavasvp·Aa2s«√bʰū (vasunns-patinms)nmsa vasunnpg datrannsl viśvajfpa adʰitʰāsva·U·2s«√dʰā indraNmsv kṛṣṭinfpa
7. tvamr2msn adʰac pratʰamama jāyamānatp·Amsn«√jan amanmsl viśvajfpa adʰitʰāsva·U·2s«√dʰā indraNmsv kṛṣṭinfpa | tvamr2msn pratip pravatjfpa āśayānajmsa ahinmsa vajranmsi magʰavanjmsv vip vṛścasvp·A·2s«√vraśc
8. satrāhanjmsa dadʰṛṣijmsa tumrajmsa indraNmsa mahatjmsa apārajmsa (vṛṣannms-bʰajms)jmsa suvajrajmsa | hantṛnmsn yasr3msn vṛtraNnsa sanitṛnmsn utac vājanmsa dātṛnmsn magʰajnpa magʰavanjmsn surādʰasjmsn
9. ayamr3msn vṛtnfpa cātayatevaCA·3s«√cat samyañcjfpa yasr3msn ājinmpl magʰavanjmsn śṛṇvevp·A·3s«√śru ekajmsn | ayamr3msn vājanmsa bʰarativp·A·3s«√bʰṛ yasr3msa sanotivp·A·3s«√san ayamr3msg priyajmpn sakʰyannsl syāmavp·Ai1p«√as
10. ayamr3msn śṛṇvevp·A·3s«√śru adʰac jayanttp·Amsn«√ji utac gʰanttp·Amsn«√han ayamr3msn utac prap kṛṇuteva·A·3s«√kṛ yudʰnfsi gonfpa | yadāc satyajmsa kṛṇuteva·A·3s«√kṛ (mannfs-yujms)nmsa indraNmsn viśvajnsa dṛḷhajnsa bʰayateva·A·3s«√bʰī ejanttp·Ansn«√ej ayamr3msb
11. samp indraNmsn gonfpa ajayatvp·Aa3s«√ji samp hiraṇyannpa samp aśviyannpa magʰavanjmsn yasr3msn hac pūrvījfpa | ayamr3mpi nṛnmpi nṛtamajmsn ayamr3msg śākanmpi rainmsg vibʰaktṛnmsn sambʰarajmsn cac vasunnsg
12. kiyata svidc indraNmsn adʰip etivp·A·3s«√i mātṛnfsb kiyata pitṛnmsb janitṛnmsb yasr3msn jajānavp·I·3s«√jan | yasr3msn ayamr3msg śuṣmanmsa muhukannpi iyartivp·A·3s«√ṛ vātanmsn nac jūtajmsn stanayatjmpi abʰranmpi
13. kṣiyantjmsa tvamv···D··«√tu akṣiyantjmsa kṛnotivp·A·3s«√kṛ iyartivp·A·3s«√ṛ reṇunmsa magʰavanjmsn samohama | vibʰañjanujmsn aśanimantjmsn ivac dyunmsn utac stotṛnmsa magʰavanjmsn vasunnsl dʰātvp·UE3s«√dʰā
13. he --- to gain authority --- makes abiding in peace [man] unsettled; he, generous [with promises], raises the dust by bringing together [various enticements], shattering [resistance of doubters] with loud [voice] like the sky with [its] flash of lightning; also, he should have put the praiser [of him] [and of his suggestions] at an advantage.
14. ayamr3msn cakrannsa iṣaṇatvp·Aa3s«√iṣ sūryanmsg nip etaśajmsa rīramatvpCUE3s«√ram sasṛmānajmsa | āp kṛṣṇajmsl īmc juhurāṇata·Imsn«√hvṛ jigʰartivp·A·3s«√gʰṛ tvacnfsb budʰnanmsl rajasnnsg ayamr3msg yoninmsl
16. gavyanttp·Ampn«√gavy indraNmsa sakʰyannsd viprajmpn aśvayanttp·Ampn«√aśvay vṛṣaṇajmsa vājayanttp·Ampn«√vājay | janiyanttp·Ampn«√janiy (janinfs-dājms)jmsa (akṣitajms-ūtinfs)jmsa āp cyāvayāmasvpCA·1p«√cyu avatanmsl nac kośanmsa
17. trātṛnmsn vayamr1msd bodʰivp·Ao2s«√bʰū dadṛśānata·Imsn«√dṛś āpinmsn abʰikʰyātṛnmsn marḍitṛnmsn somyajmpg | sakʰinmsn pitṛnmsn pitṛtamajmsn pitṛnmpg kartṛnmsn īmc uc lokanmsa uśanttp·Amsd«√vaś (vayasnns-dʰājms)jmsn
18. sakʰiyattp·Ampg«√sakʰīy avitṛnmsn bodʰivp·Ao2s«√bʰū sakʰinmsn gṛṇānata·Amsn«√gṝ indraNmsv stuvanttp·Amsd«√stu vayasnnsa dʰāsvp·UE2s«√dʰā | vayamr1mpn hic āp tvamr2msd cakṛmavp·I·1p«√kṛ sabādʰasa ar3fpi śamīnfpi mahayanttp·Amsn«√mah indraNmsv
19. stutajmsn indraNmsn magʰavanjmsn yadc hac vṛtrannpa bʰūrijnpa ekajmsn apratijnpa hantivp·A·3s«√han | ayamr3msg priyajmsn jaritṛnmsn yasr3msg śarmannnsl nakisc devanmpn vārayantevaCA·3p«√vṛ nac martajmpn
20. evac vayamr1mpd indraNmsn magʰavanjmsn virapśinjmsn karatvp·AE3s«√kṛ satyajnpa (carṣaṇijms-dʰṛtjms)jmsn anarvajnpa | tvamr2msn rājannmsn janusnmpg dʰehivp·Ao2s«√dʰā vayamr1mpl adʰip śravasnnsa māhinajnsn yadr3nsn jaritṛnmsd
21. nuc stutajmsn indraNmsv nuc gṛṇānata·Amsn«√gṝ iṣnmsa jaritṛnmsd nadīnfpa nac pīpervp·AE2s«√pī | akārivp·U·3s«√kṛ tvamr2msd harivantnmsv brahmannnsa navyajnsa dʰīnfsi syāmavp·Ai1p«√as ratʰījmpn sadāsājmpn
1. ayamr3msn patʰinnmsn anuvittajmsn purāṇajmsn yadr3nsb devanmpn udajāyantavp·Aa3p«ud~√jan viśvajmpn | ar3nsb cidc āp janiṣīṣṭavp·Ui3s«√jan pravṛdʰhajmsn māc mātṛnfsa asaur3fsi pattavev···D··«√pad karvp·AE2s«√kṛ
2. nac ahamr1msn ar3nsb nisp ayāvp·Ae1s«√i durgahājfsn etadr3nsn tiraścatāa pārśvannsb nisp gamānivp·Ue1s«√gam | bahujnpn ahamr1msg akṛtajnpn kartvannpn yudʰyaiv···D··«√yudʰ tvajmsi samp tvajmsi pṛcʰaiv···D··«√pracʰ
3. parāyatījfsa mātṛnfsa anup acaṣṭava·Aa3s«√cakṣ nac nac anup gānivp·Ue1s«√gā anup nuc gamānivp·Ue1p«√gam | tvaṣṭṛNmsg gṛhanmsl apibatvp·Aa3s«√pā somanmsa indraNmsn śatadʰanyajmsa camūnfdl sutajmsg
4. kir3nsa sasr3msn (ṛdʰnfs-añcjms)a kṛṇavatvp·Ae3s«√kṛ yasr3msa sahasrajmsa māsnmpa jabʰāravp·I·3s«√bʰṛ śaradnfpa cac pūrvījfpa | nahic nuc ayamr3msg pratimānannsn astivp·A·3s«√as antara jatajmpl utac yasr3mpn janitvajmpn
5. avadyajnsa ivac manyamānata·Afsn«√man guhānfsl akarvp·Aa3s«√kṛ indraNmsa mātṛnfsn vīryannsi nyṛṣṭajmsa | atʰāc udc astʰātvp·U·3s«√stʰā svayama atkanmsa vasānāta·Amsn«√vas āp rodasnnda apṛṇātvp·Aa3s«√pṝ jāyamānatp·Amsn«√jan
6. etasr3fpn arṣantivp·A·3p«√ṛṣ alalābʰavantījfpn ṛtāvarījfpn ivac saṃkrośamānājfpn | etasr3fpa vip pṛcʰavp·Ao2s«√pracʰ kir3nsa ayamr3nsn bʰanantivp·A·3p«√bʰan kasr3msa apnfpn adrinmsa paridʰijmsa rujantivp·A·3p«√ruj
7. kir3nsa uc svidc ayamr3msd nividnfpa bʰanantavp·AE3p«√bʰan indraNmsg avadyajnsa didʰiṣantevaDA·3p«√dʰā apnfpn | ahamr1msg etasr3mpa putranmsn mahatjmsi vadʰanmsi vṛtraNnsa jagʰanvaṅstp·Imsn«√han asṛjatvp·Aa3s«√sṛj vip sindʰunmpa
8. ahamr1msb canac tvamr2msa yuvatinfsn parāsavp·I·3s«parā~√as ahamr1msb canac tvamr2msa kuṣavānfsn jagāravp·I·3s«√gṝ | ahamr1msb cidc apnfpn śiśunmsd mamṛḍyurvp·I·3p«√mṛḍ ahamr1msb cidc indraNmsn sahasnnsi udp atiṣṭʰatvp·Aa3s«√stʰā
9. ahamr1msb canac tvamr2msg magʰavanjmsv vyaṃsanmsn nivividʰvaṅstp·Imsn«ni~√vyadʰ apap hanunfda jagʰānavp·U·3s«√han | adʰac nividdʰajmsn uttarajmsn babʰūvaṅstp·Imsn«√bʰū śirasnnsa dāsanmsg samp piṇakvp·AE2s«√piṣ vadʰanmsi
10. gṛṣṭinfsn sasūvavp·I·3s«√sū stʰavirajmsa (tavasjms-gonms)nmsa anādʰṛṣyajmsa (vṛṣannms-bʰajms)jmsa tumrajmsa indraNmsa | arīḷhajmsa vatsanmsa caratʰannsd mātṛnfsn svayama gātunmsa tanūnfsd icʰamānāta·Amsa«√iṣ
11. utac mātṛnfsn mahiṣanmsa anup avenatvp·Aa3s«√ven ayamr3mpn tvamr2msa jahativp·A·3p«√hā putranmsv devanmpn | atʰāc abravītvp·Aa3s«√brū vṛtraNnsa indraNmsn haniṣyantjmsn sakʰinmsv viṣṇuNmsv vitarajnsa vip kramasvava·Ao2s«√kram
12. kasr3msn tvamr2msg mātṛnfsa vidʰavājfsa acakratvp·U·3s«√kṛ śayujmsa kasr3msn tvamr3msa ajigʰāṃsatvpDAa3s«√gam carantjmsa | kasr3msn tvamr2msd devanmsn adʰip mārḍīkannsl āsītvp·Aa3s«√as yadc prap akṣināsvp·Ae2s«√akṣ pitṛnmsa (pādanms-gṛhyaa)a
13. avartinfsi śvannmsg āntrajnpa peceva·I·1s«√pac nac devanmpl vivideva·I·1s«√vid marḍitṛnmsa | apaśyamvp·Aa1s«√paś jāyānfsa amahīyamānājfsa adʰac ahamr1msd śyenanmsn madʰunnsa āp jabʰāravp·I·3s«√bʰṛ
1. evac tvamr2msa indraNmsv vajrinjmsv ar3nsl viśvajmpn devanmpn suhavajmpn ūmajmpn | mahatjmsa ubʰajndn rodasnndn vṛddʰajmsa ṛṣvajmsa nisp ekajmsa idc vṛṇateva·A·3p«√vṛ (vṛtrsanns-hatinfs)nfsd
2. avap asṛjantava·Aa3p«√sṛj jivrijmpn nac devanmpn bʰuvasvp·A·2s«√bʰū samrājnmsn indraNmsv (satyajns-yoninms)jmsn | ahanvp·Aa2s«√han ahinmsa pariśayānajmsa arṇasnnsa prap vartaninfpa aradasvp·Aa2s«√rad viśvadʰenājfpa
3. atṛpṇuvantjmsa viyatajmsa abudʰyajmsa abudʰyamānajmsa suṣupāṇajmsa indraNmsv | saptau pratip pravatjfpa āśayānajmsa ahinmsa vajranmsi vip riṇāsvp·AE2s«√rī aparvana
4. akṣodayatvpCAa3s«√kṣud śavasnnsi kṣāmannnsa budʰnanmsa vārnnsa nac vātanmsn taviṣīnfpi indraNmsn | dṛḷhannpa aubʰnātvp·Aa3s«√ubʰ uśamānajmsn ojasnnsa avap abʰinatvp·Aa3s«√bʰid kakubʰnfpa parvatanmpg
5. abʰip prap dadrurvp·I·3p«√dṝ janinfpn nac garbʰanmsa ratʰanmpn ivac prap yayurvp·I·3p«√yā sākama adrinmpn | atarpayasvpCAa2s«√tṛp visṛtnfpa ubjasvp·AE2s«√ubj ūrminmpa tvamr2msn vṛtajmpa ariṇāsvp·Aa2s«√rī indraNmsv sindʰunmpa
6. tvamr2msn mahīnfsa avaninfsa viśvadʰenājfsa turvītiNmsd vayyanmsd kṣarantījfsa | aramayasvpCAa2s«√ram namasnnsi ejanttp·Ansa«√ej arṇasnnsa sutaraṇajmpa akṛṇosvp·Aa2s«√kṛ indraNmsv sindʰunmpa
7. prap agrunfpa nabʰanunfpa nac vakvājfpa dʰvasrājfpn apinvatvp·Aa3s«√pinv yuvatinfpa (ṛtanns-jñajms)jfpa | dʰanvannpa ajranmpa apṛṇakvp·Aa3s«√pṛc tṛṣāṇajmpa adʰokvp·Aa3s«√duh indraNmsn starīnfpa daṃsupatnījfpa
8. pūrvījfpa uṣasnfpa śaradnfpa cac gūrtājfpa vṛtraNnsa jagʰanvaṅstp·Imsn«√han asṛjatvp·Aa3s«√sṛj vip sindʰunmpa | pariṣṭʰitājfpa atṛṇatvp·Aa3s«√tṛd badbadʰānātp·Afpa«√bādʰ sīrānfpa indraNmsn sravitavev···D··«√sru pṛtʰivīnfsi
9. vamrīnfpi putranmsa agrujfsg adānajmsa niveśanannsb harivantnmsv āp jabʰartʰavp·I·2s«√bʰṛ | vip andʰajmsn akʰyatvp·Aa3s«√kʰyā ahinmsa ādadānata·Amsn«ā~√dā nisp bʰūtvp·UE3s«√bʰū (ukʰanms-cʰidjms)jmsn samp arantava·U·3p«√ṛ parvannnsa
10. prap tvamr2msg pūrvajnpa karaṇannpa viprajmsv āvidvaṅstp·Imsn«ā~√vid āhavp·I·3s«√ah vidvaṅstp·Imsd«√vid karasnnpa | (yatʰāc-yatʰāc)a (vṛṣṇinms-yatnfs)nnpa svagūrtajnpa apasnnpa rājannmsv naryajnpa aviveṣīrvp·Aa2s«√viṣ
11. nuc stutajmsn indraNmsv nuc gṛṇānata·Amsn«√gṝ iṣnmsa jaritṛnmsd nadīnfpa nac pīpervp·AE2s«√pī | akārivp·U·3s«√kṛ tvamr2msd harivantnmsv brahmannnsa navyajnsa dʰīnfsi syāmavp·Ai1p«√as ratʰījmpn sadāsājmpn
1. āp vayamr1mpa indraNmsn dūrāta āp vayamr1mpa āsāta (abʰiṣṭinfs-kṛtjms)jmsn avasnnsd yāsatvp·UE3s«√yā ugrajmsn | ojiṣṭʰajmpi (nṛnms-patinms)nmsn (vajranms-bāhunms)jmsn saṃganmsl samadnfpl turvaṇijmsn (pṛtannms-yujms)jmpa
2. āp vayamr1mpa indraNmsn harijmpi yātuvp·Ao3s«√yā acʰap arvācīnajmsn avasnnsd rādʰasnnsd cac | tiṣṭʰātivp·Ae3s«√stʰā vajrinnmsn magʰavanjmsn virapśinjmpn ayamr3msa yajñanmsa anup vayamr1mpg (vājanms-sātinfs)nfsl
3. ayamr3msa yajñanmsa tvamr2msn vayamr1mpg indraNmsv purasa dadʰattp·Amsn«√dʰā saniṣyasivp·B·2s«√san kratunmsa vayamr1mpd | śvagʰninnmsn ivac vajrinnmsv saninfsd dʰananmpg tvamr2msi vayamr1mpn arijmsg ājinmsa jayemavp·Ai1p«√ji
4. uśanttp·Amsn«√vaś uc sup vayamr1mpd sumanasjmsn upākea somanmsg nuc suṣutajmsg svadʰāvaṃsjmsv | pāsvp·AE2s«√pā indraNmsv pratibʰṛtajnsg madʰunnsg samp andʰasnnsi mamadasvp·AE2s«√mad pṛṣṭʰyajnsi
5. vip yasr3msn rarapśeva·I·3s«√rapś ṛṣinmpi navajmpi vṛkṣanmsn nac pakvajmsn sṛṇyajmsn nac jetṛnmsn | maryajmsn nac yoṣānfsa abʰip manyamānatp·Amsn«√man acʰap vivakmivp·A·1s«vi~√vac (purua-hūtajms)jmsa indraNmsa
6. girinmsn nac yasr3msn svatavasjmsn ṛṣvajmsn indraNmsn sanāta evac sahasnnsd jātajmsn ugrajmsn | ādartṛnmsn vajrajnsa stʰavirajnsa nac bʰīmajmsn udannnsi ivac kośanmsa vasunnsi nyṛṣṭajnsa
7. nac yasr3msg vartṛjmsn janusnmsi nuc astivp·A·3s«√as nac rādʰasnnsg āmarītṛnmsn magʰanmsg | udvāvṛṣāṇatp·Amsn«ud~√vṛṣ taviṣīvatjmsv ugrajmsn vayamr1mpd daddʰivp·Ao2s«√dā (purua-hūtajms)jmsa rainmpa
8. īkṣeva·A·2s«√īś rainmsg kṣayanmsg carṣaṇijfpg utac vrajanmsa apavartṛnmsn asivp·A·2s«√as gonfpg | śikṣānarajmsn samitʰanmpl prahāvantjmsn vasunnsg rāśinmsa abʰinetṛnmsn asivp·A·2s«√as bʰūrijmsa
9. kār3fsi tadr3nsn śṛṇvevp·A·3s«√śru śacīnfsi śaciṣṭʰajmsn yār3fsi kṛṇotivp·A·3s«√kṛ muhua kār3fsn cidc ṛṣvajmsn | purua dāśvaṅstp·Imsd«√dāś vicayiṣṭʰajmsn aṃhasnnsa atʰāc dadʰātivp·A·3s«√dʰā draviṇannsa jaritṛnmsd
10. māc vayamr1mpa mardʰīsvp·UE2s«√mṛdʰ āp bʰaravp·Ao2s«√bʰṛ daddʰivp·Ao2s«√dā tadr3nsa vayamr1mpd prap dāśvaṅstp·Imsd«√dāś dātavev···D··«√dā bʰūria yadr3nsa tvamr2msg | navyajnsl deṣṇannsl śastannsl ayamr3msl tvamr2msg uktʰannsl prap bravāmavp·A·1p«√brū vayamr1mpn indraNmsv stuvanttp·Ampn«√stu
11. nuc stutajmsn indraNmsv nuc gṛṇānata·Amsn«√gṝ iṣnmsa jaritṛnmsd nadīnfpa nac pīpervp·AE2s«√pī | akārivp·U·3s«√kṛ tvamr2msd harivantnmsv brahmannnsa navyajnsa dʰīnfsi syāmavp·Ai1p«√as ratʰījmpn sadāsājmpn
1. āp yātuvp·Ao3s«√yā indraNmsn avasnnsd upap vayamr1mpa ihaa stutajmsn (sadʰaa-mādjms)nmsn astuvp·Ao3s«√as śūranmsn | vāvṛdʰānatp·Amsn«√vṛdʰ taviṣīnfpa yasr3msg pūrvījfpa dyunmsn nac kṣatrannsa abʰibʰūtijnsa puṣyātvp·Ae3s«√puṣ
2. sasr3msg idc ihaa stavatʰavp·A·2p«√stu (vṛṣṇinms-yatnfs)nnpa (tuvia-dyumnanns)jmsg (tuvia-rādʰasnns)jmpa nṛnmpa | yasr3msg kratunmsn vidatʰyajmsn nac samrājnmsn sāhvaṃstp·Imsn«√sah tarutrajmsn abʰip astivp·A·3s«√as kṛṣṭinfpa
3. āp yātuvp·Ao3s«√yā indraNmsn dyunmsb āp pṛtʰivīnmsb makṣūa samudranmsb utac vāc purīṣanmsb | (svarnns-naranms)nmsb avasnnsd vayamr1mpd marutvantjmsn parāvatnfsb vāc sadanannsb ṛtannsg
4. stʰūrajmsg rainmsg bṛhatjmsg yasr3msn īśeva·A·3s«√īś sasr3msa uc stavāmavp·Ao1p«√stu vidatʰannpl indraNmsa | yasr3msn vāyunmsi jayativp·A·3s«√ji gomatījfpl prap dʰṛṣṇuyāa nayativp·A·3s«√nī vasyasnnsa acʰap
5. upap yasr3msn namasnnsa namasnnsl stabʰāyanttp·Amsn«√stambʰ iyartivp·A·3s«√ṛ vācnfsa janayanttp·Amsn«√jan yajadʰyaiv···D··«√yaj | ṛñjasānajmsn (purua-vārajms)jmsn uktʰannpi āp indraNmsa kṛṇvītava·Ai3s«√kṛ sadanannpl hotṛnmsn
6. dʰiṣnfsi yadic dʰiṣaṇyanttp·Ampn«√dʰiṣaṇy saraṇyānvp·Ae3p«√saraṇy sadanttp·Ampn«√sad adrinmsa auśijajmsg gohanmsl | āp duroṣasjmsn pāstyannsg hotṛnmsn yasr3msn vayamr1mpd mahatjmsn saṃvaraṇannpl vahninmsn
7. satrāa yadc īmc bʰārvarajmsg vṛṣannmsg siṣaktivp·A·3s«√sac śuṣmanmsn stuvanttp·Amsd«√stu bʰaranmsd | guhānfsl yadc īmc auśijajmsg gohanmsl prap yadc dʰīnfsd prap ayasev···D··«√i madanmsd
8. vip yadc varasnnpa parvatajmsg vṛṇveva·A·3s«√vṛ payasnnpi jinveva·A·3s«√jinv apnfpg javasnnpa | vidatvp·UE3s«√vid gauranmsg gavayajmsg gohanmsl yadic vājanmsd sudʰījmpn vahantivp·A·3p«√vah
8. [One brings him] when one uncovers the spaces of the knotty one [and] with juices [of Soma] urges on fast streams of [inner] waters; if those who have right visualization conduct [that visualization] for sake of the rush of vigour [then] one shall find [him] in the hiding place of the shining wild ass(?).
9. bʰadrajfsn tvamr2msd hastānfsn sukṛtājfsn utac pāṇinmdn prayantṛnmdn stuvanttp·Amsd«√stu rādʰasnnsa indraNmsv | kār3fsn tvamr2msg nisattinfsn kir3nsa uc nac uc mamatsivp·A·2s«√mad kir3nsa nac udp udp uc harṣaseva·A·2s«√hṛṣ dātavaiv···D··«√dā uc
10. evac vasunnsg indraNmsn satyajmsn samrājnmsn hantṛnmsn vṛtraNnsa varivasnnsa pūrunmsd karvp·AE2s«√kṛ | (purua-stutajms)jmsv kratunmsi vayamr1mpd śagdʰivp·Ao2s«√śak rainmsg bʰakṣīyava·Ui1s«√bʰaj tvamr2msg avasnnsg daivyajnsg
11. nuc stutajmsn indraNmsv nuc gṛṇānata·Amsn«√gṝ iṣnmsa jaritṛnmsd nadīnfpa nac pīpervp·AE2s«√pī | akārivp·U·3s«√kṛ tvamr2msd harivantnmsv brahmannnsa navyajnsa dʰīnfsi syāmavp·Ai1p«√as ratʰījmpn sadāsājmpn
1. yadr3nsa vayamr1mpg indraNmsn jujuṣeva·I·3s«√juṣ yadr3nsa cac vaṣṭivp·A·3s«√vaś tadr3nsa vayamr1mpg mahatjmsn karativp·A·3s«√kṛ śuṣminjmsn āp cidc | brahmannnsa stomanmsa magʰavanjmsn somanmsa uktʰannpa yasr3msn aśmannmsa śavasnnsi bibʰrattp·Amsn«√bʰṛ etivp·A·3s«√i
2. vṛṣannmsn vṛṣandʰinmsa (caturu-aśrinfs)jmsa asyanttp·Amsn«√as ugrajmsn bāhunmdi nṛtamajmsn śacīvatjmsn | śrīnfsd paruṣṇījfsa uṣamānata·Amsn«√vas ūrṇānfsa yasr3fsg parvannnpa sakʰyannsd vivyeva·I·3s«√vye
2. The bull, throwing four-edged holder-of-a-bull² [on his body], [is] ferocious with [his] arms, most manly, accompanied by enabling powers; for success [in the battle] wearing plate/scale armour, woolen underlayer³, sections of which he has wrapped [around himself] for [them] to assist [each other].
3. yasr3msn devanmsn devatamajmsn jāyamānatp·Amsn«√jan mahajmsn vājanmpi mahatjmpi cac śuṣmanmpi | dadʰānata·Amsn«√dʰā vajranmsa bāhunmdl uśanttp·Amsa«√vaś dyunmsa amanmsi rejayatvpCAE3s«√rej prap bʰūmannnsa
4. viśvajnpa rodʰasnnpa pravatnfpa cac pūrvījfpa dyunmsn ṛṣvajmsb janimannnsl rejatava·AE3s«√rej kṣānfsn | āp mātṛnfda bʰarativp·A·3s«√bʰṛ śuṣminjmsn āp gonfsb nṛvata parijmannnsl nonuvantavaIAe3p«√nu vātanmpn
5. tadr3npn tuc tvamr2msg indraNmsv mahatjmsg mahajnpn viśvajnpl idc savanannpl pravācyājnpn | yadc śūrajmsv dʰṛṣṇujmsv dʰṛṣatāa dadʰṛṣvaṅstp·Imsn«√dʰṛṣ ahinmsa vajranmsi śavasnnsi aviveṣīrvp·Aa2s«√viṣ
6. tadr3npa tuc tvamr2msg satyajnpa tuvinṛmṇajmsv viśvajnpa prap dʰenujfpn sisrateva·A·3p«√sṛ vṛṣannmsg ūdʰannfsb | adʰāc hac tvamr2msb (vṛṣannms-manasnns)jmsv bʰiyānajmpn prap sindʰunmpn javasnnsi cakramantava·U·3p«√kram
7. ar3nsl ahac tvamr2msd harivantnmsv tār3fpn uc devīnfpn avasnnpi indraNmsv stavantava·AE3p«√stu svasṛnfpn | yadc sīmr3msa anup prap mucasvp·AE2s«√muc badbadʰānātp·Afpa«√bādʰ dīrgʰājfsa anup prasitinfsa syandayadʰyaiv·C·D··«√syand
8. pipīḷeva·I·3s«√pīḍ aṃśunmsn madyajmsn nac sindʰunmsn āp tvamr2msa śamīnfsn śaśamānajmsn śaktinfsn | asmadryaka śuśucānata·Imsg«√śuc yamyāsvp·UI3s«√yam āśunmsn nac raśminmsa (tuvia-ojasnns)jmsa gonfsb
9. vayamr1mpd varṣiṣṭʰajnpa kṛṇuhivp·Ao2s«√kṛ jyeṣṭʰajnpa nṛmṇajnpa satrāa sahurijmsv sahasnnpa | vayamr1mpd vṛtrannpa suhanajnpa randʰivp·Ao2s«√ram jahivp·Ao2s«√han vadʰarnnsn vanusjmsg martyajmsg
10. vayamr1mpg idc sup śṛṇuhivp·Ao2s«√śru tvamr2msn indraNmsv vayamnmpd citrajmpa upap māhivp·Ao2s«√mā vājanmpa | vayamr1mpd viśvājfpa iṣaṇasvp·AE2s«√iṣ (purnfsa-dʰijms)jfpa vayamr1mpg sup magʰavanjmsv bodʰivp·Ao2s«√bʰū (gonfs-dājms)nmsn
11. nuc stutajmsn indraNmsv nuc gṛṇānata·Amsn«√gṝ iṣnmsa jaritṛnmsd nadīnfpa nac pīpervp·AE2s«√pī | akārivp·U·3s«√kṛ tvamr2msd harivantnmsv brahmannnsa navyajnsa dʰīnfsi syāmavp·Ai1p«√as ratʰījmpn sadāsājmpn
1. katʰāc mahjmsa avṛdʰatvp·Aa3s«√vṛdʰ kasr3msg hotṛnmsg yajñanmsa juṣāṇata·Amsn«√juṣ abʰip somanmsa ūdʰasnnsa | pibanttp·Amsn«√pā uśānata·Amsn«√vaś juṣamānata·Amsn«√juṣ andʰasnnsa vavakṣeva·I·3s«√vakṣ ṛṣvajmsn śucattp·Amsd«√śuc dʰananmsd
2. kasr3msn ayamr3msg vīranmsn (sadʰaa-mādjms)nmsa āpavp·I·3s«√āp samp ānaṃśavp·I·3s«√aś sumatinfpi kasr3msn ayamr3msg | kadr3nsn ayamr3msg citrajnsn cikitevp·A·3s«√cit kadr3nsn ūtinfsi vṛdʰev···D··«√vṛdʰ bʰuvatvp·AE3s«√bʰū śaśamānajmsg (yajnfs-yujms)jmpg
2. Which hero of him has met [him as a] drinking companion? Which [hero] of him obtained [him] through effective mental gestures? What conspicuous [appearance¹] of him was observed? What of exerting himself, seeking to make an offering [worshiper] shall come-to-be through [his] favour to strengthen [him]?
3. katʰāc śṛṇotivp·A·3s«√śru hūyamānatp·Amsn«√hve indraNmsn katʰāc śṛṇvanttp·Amsn«√śru avasnnpg ayamr3msg vedavp·I·3s«√vid | kār3fpn ayamr3msg pūrvījfpn upamātinfpn hac katʰāc enamr3msa āhurvp·I·3p«√ah papurijmsa jaritṛnmsd
4. katʰāc sabādʰasa śaśamānajmsn ayamr3msg naśatvp·AE3s«√naś abʰip draviṇannsa dīdʰyānatpIAmpn«√dʰī | devanmsn bʰavatvp·AE3s«√bʰū navedasjmsn ahamr1msg ṛtannpg namasnnsa jagṛbʰvaṅstp·Imsn«√grabʰ abʰip yadr3nsa jujoṣatvp·AE3s«√juṣ
5. katʰāc kadr3nsa ayamr3fsg uṣasnfsg vyuṣṭinfsl devanmsn martajmsg sakʰyannsa jujoṣavp·I·3s«√juṣ | katʰāc kadr3nsa ayamr3msg sakʰyannsn sakʰinmpi yasr3mpn ayamr3nsl kāmanmsa suyujjmsa tatasreva·I·3p«√taṃs
6. kir3nsa ātc amatrajnsn sakʰyannsn sakʰinmpd kadāc nuc tvamr2msd bʰrātrannsa prap bravāmavp·A·1p«√brū | śrīnfsd sudṛśjmsg vapusnnsn ayamr3msg sarganmpn svarnnsl nac citratamajnsn iṣeva·I·1s«√iṣ āp gonfsg
6. Is the like-mindedness in such case³ facilitating forcefulness for the companions? When indeed do we proclaim a brotherhood to thee? For auspiciousness of the keen-sighted one, acts of letting go are a form of such [like-mindedness]. As if in sva`r, I have sought from the cow⁴ the most conspicuous [longing].
7. druhjfsa jigʰāṃsantjmsn dʰvarasnfsa anindrājfsa tetiktevpIA·3s«√tij tigmajnpa tujaseva·A·2s«√tuj anīkannpa | ṛṇannpa cidc yatrac (ṛṇanns-yājms)jmsn vayamr1mpg ugrajmsn dūrea ajñātajfpa uṣasnfpa babādʰeva·I·3s«√bādʰ
7. [If] it⁵, intending to destroy, sharpens again and again a spiteful, lacking-[manifestations-]of-Indra mischief, [then] thou [shall] bring to fore [those his, Indra's,] scorching appearances during which he, ferocious, demanding fulfillment of our obligations, has driven far away non-experienced dawns. ------
8. ṛtannsg hic śurudʰnfpn santivp·A·3p«√as pūrvījfpn ṛtannsg dʰītinfsn vṛjinajnpa hantivp·A·3s«√han | ṛtannsg ślokanmsn badʰirajmda tatardavp·I·3s«√tṛd karṇanmda budʰānajmsn śucamānajmsn āyujmsb
9. ṛtannsg dṛḷhannpn dʰaruṇajnpn santivp·A·3p«√as purujnpn candrajnpa vapusnnsd vapusnnpn | ṛtannsi dīrgʰama iṣaṇantava·AE3p«√iṣ pṛkṣnfpn ṛtannsi gonfpn ṛtannsa āp viveśurvp·I·3p«√viś
10. ṛtannsa yemānata·Imsn«√yam ṛtannsa idc vanotivp·A·3s«√van ṛtannsg śuṣmanmsn turayājmsn uc (gonfs-yujms)jmsn | ṛtannsd pṛtʰvīnfdn bahulājfdn gabʰīrājfdn ṛtannsd dʰenunfdn paramājfdn duhātevp·A·3d«√duh
11. nuc stutajmsn indraNmsv nuc gṛṇānata·Amsn«√gṝ iṣnmsa jaritṛnmsd nadīnfpa nac pīpervp·AE2s«√pī | akārivp·U·3s«√kṛ tvamr2msd harivantnmsv brahmannnsa navyajnsa dʰīnfsi syāmavp·Ai1p«√as ratʰījmpn sadāsājmpn
1. kār3fsn suṣṭutinfsn śavasnnsg sūnunmsa indraNmsa arvācīnajmsa rādʰasnnsd āp vavartatvp·Ae3s«√vṛt | dadijmsn hic vīranmsn gṛṇanttp·Amsd«√gṝ vasunnpa sasr3msn (gonfs-patinms)nmsn niṣṣidʰnfpg vayamr1mpd jananmpv
1. What correctly articulated praise would turn Indra, the inciter of the impulse to change, here, favouring [us] to satisfy [his] desire [for Soma]? Because the hero, bestowing benefits to extolling him [singer], [is] the master of evocative expressions, of attaining-for-us-their-aim effects, O people,
2. sasr3msn (vṛtranns-hatinfs)nfsd havyajmsn sasr3msn īḍyajmsn sasr3msn suṣṭutajmsn indraNmsn (satyajnsa-rādʰasnns)jmsn | sasr3msn yāmannnsl āp magʰavannmsn martyajmsd brahmaṇyanttp·Amsd«√brahmaṇya suṣvijmsd varivasnnsn dʰātvp·UE3s«√dʰā
3. sasr3msa idc nṛnmpn vip hvayanteva·A·3p«√hve samīkannsl ririkvaṅstp·Impn«√ric tanūnfpa kṛṇvatava·AE3p«√kṛ trānmsa | mitʰasa yadc tyāganmsa ubʰayajmpn agmanvp·Aa3p«√gam nṛnmpn tokannsg tanayajnsg sātinfsl
4. kratūyantivp·A·3p«√kratūya kṣitinfpn yoganmsl ugrajmsv āśuṣāṇata·Ampn«ā~√śuṣ mitʰasa (arṇasnns-sātinfs)nfsl | samp yadc viśnfsg avavṛtrantavp·Aa3p«√vṛt yudʰmanmpn ātc idc nemajmpn indrayanteva·A·3p«√indraya abʰīkannsl
5. ātc idc hac nemajmpn indriyannsa yajanteva·A·3p«√yaj ātc idc paktinfsn puroḷāśanmsa riricyātvp·Ii3s«√ric | ātc idc somanmsn vip papṛcyātvp·Ii3s«√pṛc asuṣvijmpa ātc idc jujoṣavp·I·3s«√juṣ (vṛṣannms-bʰajms)jmsa yajadʰyaiv···D··«√yaj
5. Indeed, only after that [those] several consecrate [themselves] to the power over affections, only after that [their] cooking might get rid of the sacrificial cake, only after that Soma separates non-pressing-out-Soma ones [from them], only after that one has pleasure to sacrifice to him who resembles a bull.
6. kṛṇotivp·A·3s«√kṛ ayamr3msd varivasnnsa yasr3msn ittʰāc indraNmsd somanmsa uśanttp·Amsd«√vaś sunotivp·A·3s«√su | sadʰrīcīnajnsi manasnnsi avivenantjmsn tasr3msa idc sakʰinmsa kṛṇuteva·A·3s«√kṛ samadnfpl
7. yasr3msn indraNmsd sunavatvp·Ae3s«√su somanmsa adyaa pacātvp·Ae3s«√pac paktinfpa utac bʰṛjjātivp·Ae3s«√bʰrajj dʰānānfpa | pratip (manānfs-yujms)jmsg ucatʰannpa haryanttp·Amsn«√hary sasr3msl dadʰatvp·AE3s«√dʰā vṛṣaṇajmsa śuṣmanmsa indraNmsn
8. yadāc samaryannsa vip acetvp·U·3s«√ci ṛgʰāvantjmsn dīrgʰama yadc ājinmsa abʰip akʰyatvp·Aa3s«√kʰyā arijmsg | acikradatva·U·3s«√krand vṛṣaṇajmsa patnīnfsn acʰap duroṇannsl āp niśitajmsa (somanms-sutjms)jmpi
9. bʰūyasjnsi vasnannsa acaratvp·Aa?s«√car kanīyasjnsa avikrītajmsn akāniṣamvp·U·1s«√kan punara yanttp·Amsn«√i | sasr3msn bʰūyasjnsi kanīyasjnsa nac arirecītvp·I·3s«√ric dīnajmpn dakṣanmpn vip duhantivp·A·3p«√duh prap vāṇanmsa
10. kasr3msn ayamr3msa daśau ahamr1msg indraNmsa krīṇātivp·A·3s«√krī dʰenunfpi | yadāc vṛtrannpa jaṅgʰanatvpIAE3s«√han atʰāc enamr3msa punara dadatvp·AE3s«√dā
11. nuc stutajmsn indraNmsv nuc gṛṇānata·Amsn«√gṝ iṣnmsa jaritṛnmsd nadīnfpa nac pīpervp·AE2s«√pī | akārivp·U·3s«√kṛ tvamr2msd harivantnmsv brahmannnsa navyajnsa dʰīnfsi syāmavp·Ai1p«√as ratʰījmpn sadāsājmpn
1. kasr3msn adyaa naryajmsn (devanms-kāmanms)jmsn uśanttp·Amsn«√vaś indraNmsg sakʰyannsa jujoṣavp·I·3s«√juṣ | kasr3msn vāc mahjnsd avasnnsd pāryajnsd samiddʰajmsl agninmsl (sutajms-somanms)jmsn īṭṭeva·A·3s«√īḍ
2. kasr3msn nānāmavp·I·3s«√nam vacasnnsi somyajmsd (manānfs-yujms)jmsn vāc bʰavativp·A·3s«√bʰū vasteva·A·3s«√vas usrājfpa | kasr3msn indraNmsg yujyannsa kasr3msn sakʰitvannsa kasr3msn bʰrātrannsa vaṣṭivp·A·3s«√vaś kavinmsd kasr3msn ūtinfsi
2. Who with an utterance has submitted one's self to inspired-by-Soma one and becomes a one who pursues devotion [when] he² assumes the form of appearing at dawn [waters]? Who desires Indra's alliance, who a companionship, who a brotherhood? Who [desires] [Indra's companionship] for a gifted with insight [poet] with [his] means of helping?
3. kasr3msn devanmpg avasnnsa adyaa vṛṇītevp·A·3s«√vṛ kasr3msn ādityaNmpa aditiNfsa jyotisnnsa īṭṭeva·A·3s«√īḍ | kasr3msg aśvinNmdn indraNmsn agniNmsn sutajmsg aṃśunmsg pibantivp·A·3p«√pā manasnnsi avivenaa
4. sasr3msd agniNmsn bʰāratajmsn śarmannnsa yaṃsatvp·Ae3s«√yam jyoka paśyātvp·Ae3s«√paś sūryanmsa uccaranttp·Amsa«ud~√car | yasr3msn indraNmsd sunavāmavp·Ae1p«√su itia āhavp·I·3s«√ah nṛnmsd naryajmsd nṛtamajmsd nṛnmpg
5. nac sasr3msa jihantivp·A·3p«√hā bahujmpn nac dabʰrajmpn urujnsa ayamr3msd aditiNfsn śarmannnsa yaṃsatvp·Ae3s«√yam | priyajmsn sukṛtjmsn priyajmsn indraNmsl (manānfs-yujms)jmsn priyajmsn suprāvījmsn priyajmsn ayamr3msg sominjmsn
6. suprāvyajmsn (prāśua-sahjms)jmsn eṣasr3msn vīranmsn suṣvijmsg paktinfsa kṛṇuteva·A·3s«√kṛ kevalājnpa indraNmsn | nac asuṣvijmsg āpinmsn nac sakʰinmsn nac jāminmsn duṣprāvījmsg avahantṛnmsn idc avācjmsg
6. This hero, [being] very mindful, prevails very quickly; Indra renders isolated [favours⁴] into maturation [of previous training] of pressing out Soma [man]. Not an ally of a [man] who is not pressing out Soma, not a companion, not a sibling, he wards off a heedless [man], [a man] not-uttering [verses].
7. nac revatjmsi paṇinmsi sakʰyannsa indraNmsn asunvatjmsi (sutajms-pājms)jmsn samp gṛṇīteva·A·3s«√gṝ | āp ayamr3msg vedasnnsa kʰidativp·A·3s«√kʰid hantivp·A·3s«√han nagnajmsa vip suṣvijmsd paktinfsd kevalajmsn bʰūtvp·UE3s«√bʰū
7. Indra, who is drinker of pressed out [juice], does not promise friendship neither to a wealthy niggard, nor to non-pressing [Soma] one. He draws to himself his property, slays him who is desolate [of Soma]; he shall become manifested as isolated [from other deva-s] for him who presses out Soma --- to mature [his practices].
8. indraNmsa parannsl avarannsl madʰyamajmpn indraNmsa yānttp·Ampn«√yā avasitajmpn indraNmsa | indraNmsa kṣiyanttp·Ampn«√kṣi utac yudʰyamānatp·Ampn«√yudʰ indraNmsa nṛnmpn vājayanttp·Ampn«√vājay havanteva·A·3p«√hū
1. ahamr1msn manujmsn abʰavamvp·Aa1s«√bʰū sūryanmsn cac ahamr1msn kakṣīvatjmsn ṛṣinmsn asmivp·A·1s«√as viprajmsn | ahamr1msn kutsaNmsa ārjuneyajmsa nyṛñjeva·A·1s«ni~√ṛñj ahamr1msn kavijmsn uśanasNmsn paśyatavp·Ao2p«√paś ahamr1msa
2. ahamr1msn bʰūminfsa adadāmvp·Aa1s«√dā āryajmsd ahamr1msn vṛṣṭinfsa dāśvaṅstp·Imsd«√dāś martyajmsd | ahamr1msn apnfpa anayamvp·Aa1s«√nī vāvaśānataIAfpa«√vaś ahamr1msg devanmpn anup ketanmsa āyanvp·Aa3p«√i
3. ahamr1msn purnfpa mandasānajmsn vip airamvp·Aa1s«√īr navau sākama navatīu śambaraNmsg | śatatamajnsa veśyannsa sarvatātāa (dyunmsg-dāsanms)Nmsa atitʰigvaNmsa yadc āvamvp·Aa1s«√av
4. prap sup sasr3msn vinmpb marutNmpv vinmsn astuvp·Ao3s«√as prap śyenanmsn śyenanmpb (āśua-patvanjms)jmsn | acakrājfsi yadc svadʰānfsi suparṇajmsn havyannsa bʰaratvp·AE3s«√bʰṛ manujmsd (devanms-juṣṭajms)jnsa
5. bʰaratvp·AE3s«√bʰṛ yadic vinmsn ar3nsb vevijānataIAmsn«√vij patʰinnmsi urujmsi (manasnns-javasnns)jmsn asarjivp·U·3s«√sṛj | tūyama yayauvp·I·3s«√yā madʰunnsi somyajnsi utac śravasnnsa vivideva·I·3s«√vid śyenanmsn ar3nsl
6. ṛjīpinjmsn śyenanmsn dadamānatp·Amsn«√dā aṃśunmsa parāvatnfsb śakuṇajmsn mandrajmsa madanmsa | somanmsa bʰaratvp·AE3s«√bʰṛ dādṛhānata·Amsn«√dṛṃh devavantjmsn dyunmsb asaur3msb uttārajmsb ādāyatp·A???«ā~√dā
7. ādāyatp·A???«ā~√dā śyenanmsn abʰaratvp·Aa3s«√bʰṛ somanmsa sahasrannsa savanmpa ayutannsa cac sākama | ar3nsl (purnfsa-dʰijms)jfsn ajahātvp·Aa3s«√hā arātijfpa madanmsl somanmsg mūrājfpa amūrajmsn
1. garbʰanmsl nuc santtp·Amsn«√as anup ayamr3mpg avedamvp·Aa3s«√vid ahamr1msn devanmpg janimannnpa viśvajnpa | śatau ahamr1msa purnfpa āyasijfpa arakṣanvp·Aa3p«√rakṣ adʰac śyenanmsn javasnnsi nisp adīyamvp·Aa1s«√dī
2. nac gʰac sasr3msn ahamr1msa apap joṣanmsa jabʰāravp·I·3s«√bʰṛ abʰip īmr3msa āsavp·I·1s«√as tvakṣasnnsi vīryannsi | īrmājfsn (purnfsa-dʰijms)jfsn ajahātvp·Aa3s«√hā arātijfpa utac vātanmpa ataratvp·Aa3s«√tṝ śūśuvānata·Imsn«√śvi
3. avap yadc śyenanmsn asvanītvp·U·3s«√svan adʰac dyunmsb vip yadc yadic vāc ar3nsb ūhurvp·I·3p«√vah (purnfsa-dʰijms)jfsa | sṛjatvp·AE3s«√sṛj yadc ayamr3msd avap hac kṣipatvp·AE3s«√kṣip jyānfsa kṛśānuNmsn astṛnmsn manasnnsi bʰuraṇyanttp·Amsn«√bʰuraṇy
4. ṛjipyajmsn īmc indravatjmpn nac (bʰujnfs-yujms)jmsa śyenanmsn jabʰāravp·I·3s«√bʰṛ bṛhatjnsb adʰip snunnsb | antara patatvp·AE3s«√pat patatrinjnsn ayamr3msg parṇannsn adʰac yāmannnsl prasitajmsg tadc vinmsg
5. adʰac śvetajmsa kalaśanmsa gonfpi aktajmsa āpipyānata·Amsa«ā~√pī magʰavanjmsn śukrajnsa andʰasnnsa | (adʰvaranms-yujms)jmpi prayatajnsa madʰunnsg agrannsa indraNmsn madanmsd pratip dʰatvp·AE3s«√dʰā pibadʰyaiv···D··«√pā śūranmsn madanmsd pratip dʰatvp·AE3s«√dʰā pibadʰyaiv···D··«√pā
1. tvamr2msi yujājmsi tvamr2msg tadc somaNmsv sakʰyannsl indraNmsn apnfpa manujmsd sasrutjfpa karvp·AE?s«√kṛ | ahanvp·Aa3s«√han ahinmsa ariṇātvp·Aa3s«√rī saptau sindʰunmpa apap avṛṇotvp·Aa3s«√vṛ apihitajnpa ivac kʰannpa
2. tvamr2msi yujnmsi nip kʰidatvp·Ae3s«√kʰid sūryanmsg indraNmsn cakrannsa sahasāa sadyasa indunmsv | adʰip snunnsi bṛhatjnsi vartamānajmsa mahjmsb druhnmsb apap (viśvanns-āyunns)jnsn dʰāyivp·U·3s«√dʰā
3. ahanvp·Aa3s«√han indraNmsn adahatvp·Aa3s«√dah agninmsn indunmsv purāa (dasnfs-yujms)nmpa (madʰyanns-dinanms)nmsb abʰīkannsl | durganmsl duroṇannsl kratunmsi nac yātjmpg purua sahasrajnpa śarunfsi nip barhītvp·UE3s«√bṛh
4. viśvanmsb sīmc adʰamajmpa indraNmsv (dasnfs-yujms)nmpa viśnfpa dāsījfpa akṛṇorvp·Aa2s«√kṛ apraśastajfpa | abādʰetʰāmva·Aa2d«√bādʰ amṛṇatamvp·Aa2d«√mṛṇ nip śatrunmpa avindetʰāmva·Aa2d«√vid apacitinfsa vadʰatrannpi
5. evac satyama magʰavanjmdv tvamr2mdn tadr3nsa indraNmsn cac somaNmsv ūrvajmsa aśvyajmsa gonfsg | āp adardṛtamvpIAa2d«√dṝ apihitajnpa aśannmsi riricatʰusvp·I·2d«√ric kṣānfsn cidc tatṛdānāta·Ifsn«√tṛd
1. āp vayamr1msa stutajmsn upap vājanmpi ūtinfsi indraNmsv yāhivp·Ao2s«√yā harijmpi mandasānajmsn | tirasp cidc arijmsg savanannpa purujnpa āṅgūṣannpi gṛṇānata·Amsn«√gṝ (satyajnsa-rādʰasnns)jmsn
2. āp hic smac yātivp·A·3s«√yā naryajmsn cikitvaṅstp·Imsn«√cit hūyamānatp·Amsn«√hve sotṛnmpi upap yajñanmsa | svaśvajmsn yasr3msn abʰīrujmsn manyamānata·Amsn«√man suṣvāṇatp·Impi«√su madativp·A·3s«√mad samp hac vīranmpi
3. śrāvayavpCAo2s«√śru idc ayamr3msg karṇanmda vājayadʰyaiv···D··«√vājay juṣṭājfsa anup prap diśnfsa mandayadʰyaiv·C·D··«√mand | udvāvṛṣāṇatp·Amsn«ud~√vṛṣ rādʰasnnsd tuviṣmantjmsn karatvp·AE3s«√kṛ vayamr1mpd indraNmsn sutīrtʰannpa abʰayannsa cac
4. acʰāp yasr3msn gantṛnmsn nādʰamānata·Amsa«√nādʰ ūtinfsi ittʰāc viprajmsa havamānata·Amsa«√hū gṛṇanttp·Amsa«√gṝ | upap tmannmsl dadʰānata·Amsn«√dʰā dʰurnfsl āśujmpa sahasrau śatau (vajranms-bāhunms)jmsn
5. (tvamr2msi-ūtajms)jmpn magʰavanjmsv indraNmsv viprajmpn vayamr1mpn tvamr2msd syāmavp·Ai1p«√as sūrinmpn gṛṇantjmpn | bʰejānata·Impn«√bʰaj (bṛhatjms-divanms)jmsg rainmsg ākāyyajmsg dāvannnsd (purua-kṣujms)jmsg
1. nakisc indraNmsv tvamr2msb uttarajmsn nac jyāyaṃsjmsn astivp·A·3s«√as (vṛtraNns-hanjms)nmsv | nakisc evac yadr3nsi tvamr2msn
2. satrāa tvamr2msg anup kṛṣṭinfpn viśvajnpn cakrannpn ivac vavṛturvp·I·3p«√vṛt | satrāa mahatjmsn asivp·A·2s«√as śrutajmsn
3. viśvajmpn canac idc anāa tvamr2msa devanmpn indraNmsv yuyudʰurvp·I·3p«√yudʰ | yadc ahannpa naktannsa āp atirasvp·Aa2s«√tṝ
4. yatrac utac bādʰitajmpd cakrannsa kutsaNmsd yudʰyateva·A·3s«√yudʰ | muṣāyasvp·AE2s«√muṣāy indraNmsn sūryanmsa
5. yatrac devanmpa ṛgʰāyanttp·Ampa«√ṛgʰāy viśvajmpa ayudʰasvp·Aa2s«√yudʰ ekajmsn idc | tvamr2msn indraNmsv vanunmpa ahanvp·Aa2s«√han
6. yatrac utac martyajmsd kamc ariṇāsvp·Aa2s«√rī indraNmsv sūryanmsa | prap āvasvp·Aa2s«√av śacīnfpi etaśajmsa
7. kir3msa ātc utac asivp·A·2s«√as (vṛtraNns-hanjms)nmsv magʰavanjmsv manyumattamajmsn | ar3nsl ahac dānujmsa āp atirasvp·Aa2s«√tṝ
8. etadr3nsn gʰac idc utac vīryannsa indraNmsv cakartʰavp·I·2s«√kṛ pauṃsyannsa | strīnfsa yadc durhaṇāyūjfsa vadʰīsvp·UE2s«√vadʰ duhitṛnfsa dyunmsg
9. dyunmsg cidc gʰac duhitṛnfsa mahatjmsn mahīyamānajfsa | uṣasnfsa indraNmsv samp piṇakvp·AE2s«√piṣ
10. apap uṣasnfsn anasnnsb saratvp·AE3s«√sṛ sampiṣṭajnsb ahac bibʰīvaṃstp·Ifsn«√bʰī | nip yadc sīmr3fsa śiśnatʰatvp·UE3s«√śnatʰ vṛṣannmsn
11. etadr3nsn ayamr3fsg anasnnsn śayeva·A·3s«√śī susampiṣṭajnsn vipāśNfsi āp | sasāravp·I·3s«√sṛ sīmr3fsa parāvatnfsb
12. utac sindʰunfsa vibālyajmsa vitastʰānājfsa adʰip kṣamnfsl | parip stʰāsvp·UE2s«√stʰā indraNmsv māyānfsi
13. utac śuṣṇaNmsg dʰṛṣṇuyāa prap mṛkṣasvp·UE2s«√mṛś abʰip vedanannsa | purasa yadc ayamr3nsg sampiṇakvp·AE2s«√piṣ
16. utac tyadr3msa putranmsa agrujfsg parāvṛktajmsa (śatau-kratunms)jmsn | uktʰannpl indraNmsn āp abʰajatvp·Aa3s«√bʰaj
17. utac tyadr3mda (turvaśaNmda-yaduNmda)Nmda asnātṛnmda (śacīnfs-patinms)nmsn | indraNmsn vidvaṅstp·Imsn«√vid apārayatvpCAa3s«√pṛ
18. utac tyadr3mda sadyasa āryajmda sarayuNfsg indraNmsv pāratasa | (arṇaNmda-citraratʰaNmda)Nmda avadʰīsvp·U·2s«√vadʰ
19. anup dvāu jahitajmsa nayasvp·AE2s«√nī andʰajmsa śroṇajmsa cac (vṛtraNns-hanjms)nmsv | nac tadr3nsa tvamr2msg sumnannsa aṣṭavev···D··«√aś
20. śatau (aśmannms-māyījfs)jfpg purnfpg indraNmsn vip āsyatvp·Aa3s«√as | (dyunmsg-dāsanms)Nmsd dāśvaṅstp·Imsd«√dāś
22. sasr3msn gʰac idc utac asivp·A·2s«√as (vṛtraNns-hanjms)nmsv samānajmsn indraNmsv (gonfs-patinms)nmsn | yasr3msn tadr3npa viśvajnpa cicyuṣeva·I·3s«√cyu
23. utac nūnama yadr3nsa indriyannsa kariṣyāsvp·Be2s«√kṛ indraNmsv pauṃsyannsa | adyaa nakisc tadr3nsa āp minatvp·AE3s«√mī
24. (vāmajns-vāmajns)jnsa tvamr2msd ādurijmsv devanmsn dadātuvp·Ao3s«√dā aryamanNmsn | vāmajnsa pūṣanNmsn vāmajnsa bʰagaNmsn vāmajnsa devanmsn karūḷatinnmsn
1. kār3fsi vayamr1msd citrajmsn āp bʰuvatvp·AE3s«√bʰū ūtinfsi (sadāa-vṛdʰajms)jmsn sakʰinmsn | kār3fsi śaciṣṭʰājfsi vṛtnfsi
2. kasr3msn tvamr2msa satyajmsn madanmpg maṃhiṣṭʰajmsn matsatvp·Ue3s«√mad andʰasnnsg | dṛḷhannpa cidc ārujev···D··«ā~√ruj vasunnsa
4. abʰip vayamr1mpa āp vavṛtsvava·Ao2s«√vṛt cakrannsa nac vṛttajnsa arvatnmpa | niyutnfpi carṣaṇinfpg
5. pravatnfsi hic kratunmpg āp hac padnmsi ivac gaccʰasivp·A·2s«√gam | abʰakṣiva·U·1s«√bʰaj sūryanmsl sacāa
6. samp yadc tvamr2msd indraNmsv manyunmpn samp cakrannpn dadʰanvireva·I·3p«√dʰanv | adʰac tvamr2msl itia adʰac sūryanmsl
7. utac smac hic tvamr2msa āhurvp·I·3p«√ah idc magʰavanjmsa (śacīnfs-patinms)nmsv | dātṛnmsa avidīdʰayujmsa
8. utac smac sadyasa idc parip śaśamānajmsd sunvanttp·Amsd«√su | purujnsa cidc maṃhaseva·A·2s«√maṃh vasunnsa
9. nahic smac tvamr2msg śatau canac rādʰasnnsa varanteva·A·3p«√vṛ āmurnmpn | nac cyautnajnpn kariṣyatjmsg
10. vayamr1mpa avantuvp·Ao3p«√av tvamr2msg śatau vayamr1mpa sahasrau ūtinfpn | vayamr1mpa viśvajfpn abʰiṣṭinfpn
12. vayamr1mpa aviḍḍʰivp·Ao2s«√av viśvahāa indraNmsv rainmsi parīṇasnmsi | vayamr1mpa viśvājfpi ūtinfpi
13. vayamr1mpd sasr3mpa apap vṛdʰivp·Ao2s«√vṛ vrajanmpa astṛnmsn ivac gomatjmpa | navājfpi indraNmsv ūtinfpi
14. vayamr1mpg dʰṛṣṇuyāa ratʰanmsn dyumantjmsn indraNmsv anapacyutajmsn | (gonfs-yujms)jmsn (aśvanms-yujms)jmsn īyatevaIA·3s«√i
15. vayamr1mpg uttamajnsa kṛdʰivp·Ao2s«√kṛ śravasnnsa devanmpl sūryanmsv | varṣiṣṭʰajnsa dyunmsa ivac uparia
1. āp tuc vayamr1mpa indraNmsv (vṛtraNns-hanjms)jmsv vayamr1mpg ardʰanmsa āp gahivp·Ao2s«√gam | mahatjmsn mahījfpi ūtinfpi
2. bʰṛmijmsn cidc gʰac asivp·A·2s«√as tūtujijmsn āp citrajmsv citriṇīnfpl āp | citrajnsa kṛṇosivp·A·2s«√kṛ ūtinfsi
3. dabʰrajmpi cidc śaśīyāṃsjmsa haṃsivp·A·2s«√han vrādʰantjmsa ojasnnsi | sakʰinmpi yasr3mpn tvamr2msl sacāa
4. vayamr1mpn indraNmsv tvamr2msl sacāa vayamr1mpn tvamr2msa abʰip nonumasvpIA·1p«√nu | (vayamr1mpa-vayamr1mpa)a idc udp avavp·Ao2s«√av
5. sasr3msn vayamr1mpa citrājfpi adrivatjmsv anavadyājfpi ūtinfpi | anādʰṛṣṭājfpi āp gahivp·Ao2s«√gam
7. tvamr2msn hic ekajmsn īśiṣeva·A·2s«√īś indraNmsv vājanmsg gomatjmsg | sasr3msn vayamr1mpd yandʰivp·Ao2s«√yam mahījfsa iṣnfsa
8. nac tvamr2msa varanteva·A·3p«√vṛ anyatʰāa ditsasivpDA·2s«√dā stutajmsn magʰanmsa | stotṛnmpd indraNmsv girvaṇasjmsn
9. abʰip tvamr2msa gotamajmpn girnfsi anūṣatava·U·3p«√nu praa dāvannnsd | indraNmsv vājanmsd gʰṛṣvijmsd
10. prap tvamr2msg vocāmavp·UE1p«√vac vīryannpa yār3fpa mandasānajmsn āp arujasvp·Aa2s«√ruj | purnfpa dāsījfpa abʰītyatp·A???«abʰi~√i
11. tadr3npn tvamr2msg gṛṇantivp·A·3p«√gṝ vedʰasnmpn yadr3npa cakartʰavp·I·2s«√kṛ pauṃsyannpa | sutanmpl indraNmsv girvaṇasjmsv
12. avīvṛdʰantavp·Aa3p«√vṛdʰ gotamajmpn indraNmsv tvamr2msl (stomanms-vāhasjms)jmpn | āp ayamr3mpl dʰāsvp·UE2s«√dʰā vīravatjnsn yaśasnnsa
13. yadc cidc hic śaśvatjmpg asivp·A·2s«√as indraNmsv sādʰāranajmsn tvamr2msn | sasr3msa tvamr2msa vayamr1mpn havāmaheva·A·1p«√hū
14. arvācīnajmsn vasujmsv bʰavavp·Ao2s«√bʰū vayamr1mpl sup matsvava·Ao2s«√mad andʰasnnsg | somanmpg indraNmsv (somanms-pājms)jmsv
15. vayamr1mpg tvamr2msa matinfpg āp stomanmsn indraNmsv yacʰatuvp·Ao3s«√yam | arvāka āp vartayavpCAo2s«√vṛt harijmda
16. puroḷāśanmsa cac vayamr1mpg gʰasasvp·AE2s«√gʰas joṣayāsevaCAe2s«√juṣ girnfpa cac vayamr1mpg | vadʰūyujmsn ivac yoṣaṇānfsa
18. sahasrau tvamr2msg śatau vayamr1mpn gonfpg cyāvayāmasivpCA·1p«√cyu | asmatrāa rādʰasnnsn etuvp·Ao3s«√i tvamr2msg
19. daśau tvamr2msd kalaśanmpg hiraṇyajmpg adʰīmahiva·U·1p«√dʰā | (bʰūrijms-dājms)jmsn asivp·A·2s«√as (vṛtraNns-hanjms)nmsv
20. (bʰūrijms-dājms)jmsn bʰūrijnsa dehivp·Ao2s«√dā vayamr1mpd māc dabʰrajnsa bʰūrijnsa āp bʰaravp·Ao2s«√bʰṛ | bʰūrijnsa gʰac idc indraNmsv ditsasivpDA·2s«√dā
21. (bʰūrijms-dājms)jmsn hic asivp·A·2s«√as śrutajmsn purutrāa śūranmsv (vṛtraNns-hanjms)jmsv | āp vayamr1mpa bʰajasvava·Ao2s«√bʰaj rādʰasnnsl
22. prap tvamr2msg babʰrujmda vicakṣaṇajmsv śaṃsāmivp·A·1s«√śaṃs gosaṇjmsg napātnmsv | māc ayamr3mdb gonfpa anup śiśratʰasvp·UE2s«√śratʰ
23. kanīnakānmdn ivac vidradʰajnsl navajnsl drupadannsl arbʰakajnsl | babʰrūjmdn yāmanmpl śobʰeteva·A·3d«√śubʰ
1. indraNmdv kasr3msn tvamr2mdg varuṇaNmdv sumnannsa āpavp·I·3s«√āp stomanmsn haviṣmantjmsn amṛtajmsn nac hotṛnmsn | yasr3msn tvamr2mdg hṛdnnsl kratumantjmsn vayamr1mpb uktajmsn pasparśatvp·AE3s«√spṛś (indraNms-varuṇaNmdv)Nmdv namasvantjmsn
2. indraNmdv hac yasr3msn varuṇaNmdv cakreva·I·3s«√kṛ āpinmda devanmda martajmsn sakʰyannsd prayasvantjmsn | sasr3msn hantivp·A·3s«√han vṛtrannpa samitʰanmpl śatrunmpa avasnnpi vāc mahatjnpi sasr3msn prap śṛṇvevp·A·3s«√śru
3. indraNmdn hac ratnannsa varuṇaNmdn dʰeṣṭʰājmdn ittʰāc nṛnmpd śaśamānajmpd sasr3mdn | yadic sakʰinmdn sakʰyannsd somanmpi sutajmpi suprayasnnsi mādayaitevaCAe3d«√mad
4. indraNmdv tvamr2mdn varuṇaNmdv didyunmsa ayamr3msl ojiṣṭʰajmsa ugrajmdv nip vadʰiṣṭamvp·U·2d«√vadʰ vajranmsa | yasr3msn vayamr1mpg durevajmsn vṛkatijmsn dabʰītijmsn sasr3msl mimātʰāmva·Ao2d«√mā abʰibʰūtijnsa ojasnnsa
5. indraNmdv tvamr2mdn varuṇaNmdv bʰūtamvp·AE2d«√bʰū ayamr3fsg dʰīnfsg pretṛnmdn (vṛṣannms-bʰajms)jmdn ivac dʰenunfsg | sār3fsn vayamr1mpd duhīyatvp·Ai3s«√duh yavasannpa ivac gatvītp·A???«√gam (sahasrau-dʰāranms)jfsn payasnnsi mahījfsn gonfsn
6. tokannsl hitajnsl tanayajnsl urvarānfpl sūrnnsg dṛśīkajmsl vṛṣannmsg cac pauṃsyannsl | indraNmdn vayamr1mpd ar3nsl varuṇaNmdn syātāmvp·Ai3d«√as avasnnpi dasmajmdn paritakmyānfsl
7. tvamr2mda idc hic avasnnsd pūrvyajnsd parip prabʰūtinfsi gaviṣjmsg svāpinmdn | vṛṇīmaheva·A·1p«√vṛ sakʰyannsd priyajnsd śūranmdn maṃhiṣṭʰajmdn pitṛnmdn ivac śambʰujmdn
8. sār3fpn tvamr2mdg dʰīnfpn avasnnsd vājayanttp·Afpn«√vājay ājinmsa nac jagmurvp·I·3p«√gam (tvamr2mda-yujms)jfpn sudānujmdv | śrīnfsd nac gonfpn upap somanmsa astʰurvp·U·3p«√stʰā indraNmsa girnfpn varuṇaNmsa ahamr1msg manīṣājfpn
9. ayamr3fpn indraNmsa varuṇaNmsa ahamr1msg manīṣānfpn agmanvp·Aa3p«√gam upap draviṇannsa icʰamānāta·Afpn«√iṣ | upap īmc astʰurvp·U·3p«√stʰā joṣṭṛnmpn ivac vasujnsg ragʰujfpn ivac śravasnnsg bʰikṣamāṇataDAfpn«√bʰaj
10. aśvyajmsg tmanāa ratʰyajmsg puṣṭinfsg nityajmsg rainmsg patinmpn syāmavp·Ai1p«√as | sār3fpn cakrāṇata·Imda«√kṛ ūtinfpi navyasījfpi asmatrāa rainmsg niyutjmsg sacantāmva·Ao3p«√sac
11. āp vayamr1mpa bṛhatjmdv bṛhatījfpi ūtinfsi indraNmsv yātamvp·Ao2d«√yā varuṇaNmsv (vājanms-sātinfs)nfsl | yadc didyunmpn pṛtanānfpl prakrīḷānvp·Ae3p«pra~√krīḷ sasr3msg tvamr2mdd syāmavp·Ai1p«√as sanitṛnmpn ojasnnsa
1. ahamr1msg dvitāa rāṣṭrannsn kṣatriyajnsg (viśvajns-āyunns)nnsg viśvajmpn amṛtanmpn yatʰāc vayamr1mpg | kratunmsa sacanteva·A·3p«√sac varuṇaNmsg devanmpn rājāmivp·A·1s«√rāj kṛṣṭinfsg upamajnsg vavrinmsb
2. ahamr1msn rājannmsn varuṇaNmsn ahamr1msd tadr3npa asuryannpa pratʰamajnpa dʰārayantavpCA·3p«√dʰṛ | kratunmsa sacanteva·A·3p«√sac varuṇaNmsg devanmpn rājāmivp·A·1s«√rāj kṛṣṭinfsg upamajnsg vavrinmsb
3. ahamr1msn indraNmsn varuṇaNmsn tadr3ndn mahitvānfsi urujndn gabʰīrajndn rajasnndn sumekajndn | tvaṣṭṛNmsn ivac viśvajnpa bʰuvanannpa vidvaṅstp·Imsn«√vid samp airayamvp·Aa1s«√īr rodasnnda dʰārayajmsa cac
4. ahamr1msn apnfpa apinvamvp·Aa1s«√pinv ukṣamānajfpa dʰārayajmsa dyunmsa sadanannsl ṛtannsg | ṛtannsi putranmsn aditiNfsg ṛtavanjmsn utac (triu-dʰātunns)jnsa pratʰayatvpCAE3s«√pratʰ vip bʰūmannnsa
5. ahamr1msa nṛnmpn svaśvajmpn vājayanttp·Ampn«√vājay ahamr1msa vṛtajmpn samaraṇannsl havanteva·A·3p«√hū | kṛnomivp·A·1s«√kṛ ājinmsa magʰavanjmsn ahamr1msn indraNmsn iyarmivp·A·1s«√ṛ reṇunmsa (abʰibʰūtijns-ojasnns)jmsn
6. ahamr1msn tadr3npa viśvajnpa cakaramvp·U·1s«√kṛ nakisc ahamr1msa daivyajnsa sahasnnsa varateva·A·3s«√vṛ apratītajmsa | yadc ahamr1msa somanmpn mamadanvp·A·3p«√mad yadc uktʰannpn ubʰajndn bʰayeteva·A·3d«√bʰī rajasnndn apārajndn
7. vidurvp·I·3p«√vid tvamr2msg viśvajnpn bʰuvanannpn tadr3nsg tadr3npa prap bravīṣivp·A·2s«√brū varuṇaNmsd vedʰasjmsv | tvamr2msn vṛtrannpa śṛṇviṣeva·A·2s«√śru jagʰanvaṅstp·Imsn«√han tvamr2msn vṛtajmpa ariṇāsvp·Aa2s«√rī indraNmsv sindʰunmpa
8. vayamr1mpg ar3nsl pitṛnmpn sasr3mpn āsanvp·Aa3p«√as saptau ṛṣinmpn daurgahannsl badʰyamānajnsl | sasr3mpn āp ayajantavp·Aa3p«√yaj trasadasyuNmsn ayamr3fsg indraNmsa nac (vṛtranns-turjms)jmsa (ardʰajms-devanms)nmsa
9. purukutsānīnfsn hic tvamr2mda adāśatvp·Aa3s«√dāś havyannpi (indraNms-varuṇaNmdv)Nmdv namasnnpi | atʰāc rājannmsa trasadasyuNmsa ayamr3fsg (vṛtranns-hanjms)jmsa dadatʰurvp·I·2d«√dā (ardʰajms-devanms)nmsa
10. rainmpa vayamr1mpn sasavaṅstp·I?pn«√san mademavp·Ai1p«√mad havyannsi devanmpn yavasanmsi gonfpn | tār3fsa dʰenunfsa (indraNms-varuṇaNmdv)Nmdv tvamr2mdn vayamr1mpd viśvāhāa dʰattamvp·Ao2d«√dʰā anāpaspʰurantījfsa