;


Sūkta 4.1 

tvā́ṃ hyagne sádamítsamanyávo devā́so devámaratíṃ nyerirá íti krátvā nyeriré |
ámartyaṃ yajata mártyeṣvā́ devámā́devaṃ janata prácetasaṃ víśvamā́devaṃ janata prácetasam || 1||











sá bʰrā́taraṃ váruṇamagna ā́ vavṛtsva devā́m̐ ácʰā sumatī́ yajñávanasaṃ jyéṣṭʰaṃ yajñávanasam |
ṛtā́vānamādityáṃ carṣaṇīdʰṛ́taṃ rā́jānaṃ carṣaṇīdʰṛ́tam || 2||











sákʰe sákʰāyamabʰyā́ vavṛtsvāśúṃ ná cakráṃ rátʰyeva ráṃhyāsmábʰyaṃ dasma ráṃhyā |
ágne mṛḷīkáṃ váruṇe sácā vido marútsu viśvábʰānuṣu |
tokā́ya tujé śuśucāna śáṃ kṛdʰyasmábʰyaṃ dasma śáṃ kṛdʰi || 3||











tváṃ no agne váruṇasya vidvā́ndevásya héḷó'va yāsisīṣṭʰāḥ |
yájiṣṭʰo váhnitamaḥ śóśucāno víśvā dvéṣāṃsi prá mumugdʰyasmát || 4||











sá tváṃ no agne'vamó bʰavotī́ nédiṣṭʰo asyā́ uṣáso vyùṣṭau |
áva yakṣva no váruṇaṃ rárāṇo vīhí mṛḷīkáṃ suhávo na edʰi || 5||











asyá śréṣṭʰā subʰágasya saṃdṛ́gdevásya citrátamā mártyeṣu |
śúci gʰṛtáṃ ná taptámágʰnyāyā spārhā́ devásya maṃháneva dʰenóḥ || 6||











trírasya tā́ paramā́ santi satyā́ spārhā́ devásya jánimānyagnéḥ |
ananté antáḥ párivīta ā́gācʰúciḥ śukró aryó rórucānaḥ || 7||











sá dūtó víśvédabʰí vaṣṭi sádmā hótā híraṇyaratʰo ráṃsujihvaḥ |
rohídaśvo vapuṣyò vibʰā́vā sádā raṇváḥ pitumátīva saṃsát || 8||











sá cetayanmánuṣo yajñábandʰuḥ prá táṃ mahyā́ raśanáyā nayanti |
sá kṣetyasya dúryāsu sā́dʰandevó mártasya sadʰanitvámāpa || 9||











sá tū́ no agnírnayatu prajānánnácʰā rátnaṃ devábʰaktaṃ yádasya |
dʰiyā́ yádvíśve amṛ́tā ákṛṇvandyaúṣpitā́ janitā́ satyámukṣan || 10||











sá jāyata pratʰamáḥ pastyā̀su mahó budʰné rájaso asyá yónau |
apā́daśīrṣā́ guhámāno ántāyóyuvāno vṛṣabʰásya nīḷé || 11||











prá śárdʰa ārta pratʰamáṃ vipanyám̐ ṛtásya yónā vṛṣabʰásya nīḷé |
spārhó yúvā vapuṣyò vibʰā́vā saptá priyā́so'janayanta vṛ́ṣṇe || 12||











asmā́kamátra pitáro manuṣyā̀ abʰí prá sedurṛtámāśuṣāṇā́ḥ |
áśmavrajāḥ sudúgʰā vavré antárúdusrā́ ājannuṣáso huvānā́ḥ || 13||











té marmṛjata dadṛvā́ṃso ádriṃ tádeṣāmanyé abʰíto ví vocan |
paśváyantrāso abʰí kārámarcanvidánta jyótiścakṛpánta dʰībʰíḥ || 14||











té gavyatā́ mánasā dṛdʰrámubdʰáṃ gā́ yemānáṃ pári ṣántamádrim |
dṛḷháṃ náro vácasā daívyena vrajáṃ gómantamuśíjo ví vavruḥ || 15||











té manvata pratʰamáṃ nā́ma dʰenóstríḥ saptá mātúḥ paramā́ṇi vindan |
tájjānatī́rabʰyànūṣata vrā́ āvírbʰuvadaruṇī́ryaśásā góḥ || 16||











néśattámo dúdʰitaṃ rócata dyaúrúddevyā́ uṣáso bʰānúrarta |
ā́ sū́ryo bṛhatástiṣṭʰadájrām̐ ṛjú márteṣu vṛjinā́ ca páśyan || 17||











ā́dítpaścā́ bubudʰānā́ vyakʰyannā́dídrátnaṃ dʰārayanta dyúbʰaktam |
víśve víśvāsu dúryāsu devā́ mítra dʰiyé varuṇa satyámastu || 18||











ácʰā voceya śuśucānámagníṃ hótāraṃ viśvábʰarasaṃ yájiṣṭʰam |
śúcyū́dʰo atṛṇanná gávāmándʰo ná pūtáṃ páriṣiktamaṃśóḥ || 19||











víśveṣāmáditiryajñíyānāṃ víśveṣāmátitʰirmā́nuṣāṇām |
agnírdevā́nāmáva āvṛṇānáḥ sumṛḷīkó bʰavatu jātávedāḥ || 20||












Sūkta 4.2 

yó mártyeṣvamṛ́ta ṛtā́vā devó devéṣvaratírnidʰā́yi |
hótā yájiṣṭʰo mahnā́ śucádʰyai havyaíragnírmánuṣa īrayádʰyai || 1||











ihá tváṃ sūno sahaso no adyá jātó jātā́m̐ ubʰáyām̐ antáragne |
dūtá īyase yuyujāná ṛṣva ṛjumuṣkā́nvṛ́ṣaṇaḥ śukrā́m̐śca || 2||











átyā vṛdʰasnū́ róhitā gʰṛtásnū ṛtásya manye mánasā jáviṣṭʰā |
antárīyase aruṣā́ yujānó yuṣmā́m̐śca devā́nvíśa ā́ ca mártān || 3||











aryamáṇaṃ váruṇaṃ mitrámeṣāmíndrāvíṣṇū marúto aśvínotá |
sváśvo agne surátʰaḥ surā́dʰā édu vaha suhavíṣe jánāya || 4||











gómām̐ agné'vimām̐ aśvī́ yajñó nṛvátsakʰā sádamídapramṛṣyáḥ |
íḷāvām̐ eṣó asura prajā́vāndīrgʰó rayíḥ pṛtʰubudʰnáḥ sabʰā́vān || 5||











yásta idʰmáṃ jabʰáratsiṣvidānó mūrdʰā́naṃ vā tatápate tvāyā́ |
bʰúvastásya svátavām̐ḥ pāyúragne víśvasmātsīmagʰāyatá uruṣya || 6||











yáste bʰárādánniyate cidánnaṃ niśíṣanmandrámátitʰimudī́rat |
ā́ devayúrinádʰate duroṇé tásminrayírdʰruvó astu dā́svān || 7||











yástvā doṣā́ yá uṣási praśáṃsātpriyáṃ vā tvā kṛṇávate havíṣmān |
áśvo ná své dáma ā́ hemyā́vāntámáṃhasaḥ pīparo dāśvā́ṃsam || 8||











yástúbʰyamagne amṛ́tāya dā́śaddúvastvé kṛṇávate yatásruk |
ná sá rāyā́ śaśamānó ví yoṣannaínamáṃhaḥ pári varadagʰāyóḥ || 9||











yásya tvámagne adʰvaráṃ jújoṣo devó mártasya súdʰitaṃ rárāṇaḥ |
prītédasaddʰótrā sā́ yaviṣṭʰā́sāma yásya vidʰató vṛdʰā́saḥ || 10||











cíttimácittiṃ cinavadví vidvā́npṛṣṭʰéva vītā́ vṛjinā́ ca mártān |
rāyé ca naḥ svapatyā́ya deva dítiṃ ca rā́svā́ditimuruṣya || 11||











kavíṃ śaśāsuḥ kaváyó'dabdʰā nidʰāráyanto dúryāsvāyóḥ |
átastváṃ dṛ́śyām̐ agna etā́npaḍbʰíḥ paśyerádbʰutām̐ aryá évaiḥ || 12||











tvámagne vāgʰáte supráṇītiḥ sutásomāya vidʰaté yaviṣṭʰa |
rátnaṃ bʰara śaśamānā́ya gʰṛṣve pṛtʰú ścandrámávase carṣaṇiprā́ḥ || 13||











ádʰā ha yádvayámagne tvāyā́ paḍbʰírhástebʰiścakṛmā́ tanū́bʰiḥ |
rátʰaṃ ná kránto ápasā bʰuríjorṛtáṃ yemuḥ sudʰyà āśuṣāṇā́ḥ || 14||











ádʰā mātúruṣásaḥ saptá víprā jā́yemahi pratʰamā́ vedʰáso nṝ́n |
divásputrā́ áṅgiraso bʰavemā́driṃ rujema dʰanínaṃ śucántaḥ || 15||











ádʰā yátʰā naḥ pitáraḥ párāsaḥ pratnā́so agna ṛtámāśuṣāṇā́ḥ |
śúcī́dayandī́dʰitimuktʰaśā́saḥ kṣā́mā bʰindánto aruṇī́rápa vran || 16||











sukármāṇaḥ surúco devayántó'yo ná devā́ jánimā dʰámantaḥ |
śucánto agníṃ vavṛdʰánta índramūrváṃ gávyaṃ pariṣádanto agman || 17||











ā́ yūtʰéva kṣumáti paśvó akʰyaddevā́nāṃ yájjánimā́ntyugra |
mártānāṃ cidurváśīrakṛpranvṛdʰé cidaryá úparasyāyóḥ || 18||











ákarma te svápaso abʰūma ṛtámavasrannuṣáso vibʰātī́ḥ |
ánūnamagníṃ purudʰā́ suścandráṃ devásya mármṛjataścā́ru cákṣuḥ || 19||











etā́ te agna ucátʰāni vedʰó'vocāma kaváye tā́ juṣasva |
úcʰocasva kṛṇuhí vásyaso no mahó rāyáḥ puruvāra prá yandʰi || 20||












Sūkta 4.3 

ā́ vo rā́jānamadʰvarásya rudráṃ hótāraṃ satyayájaṃ ródasyoḥ |
agníṃ purā́ tanayitnóracíttāddʰíraṇyarūpamávase kṛṇudʰvam || 1||











ayáṃ yóniścakṛmā́ yáṃ vayáṃ te jāyéva pátya uśatī́ suvā́sāḥ |
arvācīnáḥ párivīto ní ṣīdemā́ u te svapāka pratīcī́ḥ || 2||











āśṛṇvaté ádṛpitāya mánma nṛcákṣase sumṛḷīkā́ya vedʰaḥ |
devā́ya śastímamṛ́tāya śaṃsa grā́veva sótā madʰuṣúdyámīḷé || 3||











tváṃ cinnaḥ śámyā agne asyā́ ṛtásya bodʰyṛtacitsvādʰī́ḥ |
kadā́ ta uktʰā́ sadʰamā́dyāni kadā́ bʰavanti sakʰyā́ gṛhé te || 4||











katʰā́ ha tádváruṇāya tvámagne katʰā́ divé garhase kánna ā́gaḥ |
katʰā́ mitrā́ya mīḷhúṣe pṛtʰivyaí brávaḥ kádaryamṇé kádbʰágāya || 5||











káddʰíṣṇyāsu vṛdʰasānó agne kádvā́tāya prátavase śubʰaṃyé |
párijmane nā́satyāya kṣé brávaḥ kádagne rudrā́ya nṛgʰné || 6||











katʰā́ mahé puṣṭimbʰarā́ya pūṣṇé kádrudrā́ya súmakʰāya havirdé |
kádvíṣṇava urugāyā́ya réto brávaḥ kádagne śárave bṛhatyaí || 7||











katʰā́ śárdʰāya marútāmṛtā́ya katʰā́ sūré bṛhaté pṛcʰyámānaḥ |
práti bravó'ditaye turā́ya sā́dʰā divó jātavedaścikitvā́n || 8||











ṛténa ṛtáṃ níyatamīḷa ā́ górāmā́ sácā mádʰumatpakvámagne |
kṛṣṇā́ satī́ rúśatā dʰāsínaiṣā́ jā́maryeṇa páyasā pīpāya || 9||











ṛténa hí ṣmā vṛṣabʰáścidaktáḥ púmām̐ agníḥ páyasā pṛṣṭʰyèna |
áspandamāno acaradvayodʰā́ vṛ́ṣā śukráṃ duduhe pṛ́śnirū́dʰaḥ || 10||











ṛténā́driṃ vyàsanbʰidántaḥ sámáṅgiraso navanta góbʰiḥ |
śunáṃ náraḥ pári ṣadannuṣā́samāvíḥ svarabʰavajjāté agnaú || 11||











ṛténa devī́ramṛ́tā ámṛktā árṇobʰirā́po mádʰumadbʰiragne |
vājī́ ná sárgeṣu prastubʰānáḥ prá sádamítsrávitave dadʰanyuḥ || 12||











mā́ kásya yakṣáṃ sádamíddʰuró gā mā́ veśásya praminató mā́péḥ |
mā́ bʰrā́turagne ánṛjorṛṇáṃ vermā́ sákʰyurdákṣaṃ ripórbʰujema || 13||











rákṣā ṇo agne táva rákṣaṇebʰī rārakṣāṇáḥ sumakʰa prīṇānáḥ |
práti ṣpʰura ví ruja vīḍváṃho jahí rákṣo máhi cidvāvṛdʰānám || 14||











ebʰírbʰava sumánā agne arkaírimā́nspṛśa mánmabʰiḥ śūra vā́jān |
utá bráhmāṇyaṅgiro juṣasva sáṃ te śastírdevávātā jareta || 15||











etā́ víśvā vidúṣe túbʰyaṃ vedʰo nītʰā́nyagne niṇyā́ vácāṃsi |
nivácanā kaváye kā́vyānyáśaṃsiṣaṃ matíbʰirvípra uktʰaíḥ || 16||












Sūkta 4.4 

kṛṇuṣvá pā́jaḥ prásitiṃ ná pṛtʰvī́ṃ yāhí rā́jevā́mavām̐ íbʰena |
tṛṣvī́mánu prásitiṃ drūṇānó'stāsi vídʰya rakṣásastápiṣṭʰaiḥ || 1||











táva bʰramā́sa āśuyā́ patantyánu spṛśa dʰṛṣatā́ śóśucānaḥ |
tápūṃṣyagne juhvā̀ pataṃgā́násaṃdito ví sṛja víṣvagulkā́ḥ || 2||











práti spáśo ví sṛja tū́rṇitamo bʰávā pāyúrviśó asyā́ ádabdʰaḥ |
yó no dūré agʰáśaṃso yó ántyágne mā́kiṣṭe vyátʰirā́ dadʰarṣīt || 3||











údagne tiṣṭʰa prátyā́ tanuṣva nyàmítrām̐ oṣatāttigmahete |
yó no árātiṃ samidʰāna cakré nīcā́ táṃ dʰakṣyatasáṃ ná śúṣkam || 4||











ūrdʰvó bʰava práti vidʰyā́dʰyasmádāvíṣkṛṇuṣva daívyānyagne |
áva stʰirā́ tanuhi yātujū́nāṃ jāmímájāmiṃ prá mṛṇīhi śátrūn || 5||











sá te jānāti sumatíṃ yaviṣṭʰa yá ī́vate bráhmaṇe gātúmaírat |
víśvānyasmai sudínāni rāyó dyumnā́nyaryó ví dúro abʰí dyaut || 6||











sédagne astu subʰágaḥ sudā́nuryástvā nítyena havíṣā yá uktʰaíḥ |
píprīṣati svá ā́yuṣi duroṇé víśvédasmai sudínā sā́sadiṣṭíḥ || 7||











árcāmi te sumatíṃ gʰóṣyarvā́ksáṃ te vāvā́tā jaratāmiyáṃ gī́ḥ |
sváśvāstvā surátʰā marjayemāsmé kṣatrā́ṇi dʰārayeránu dyū́n || 8||











ihá tvā bʰū́ryā́ caredúpa tmándóṣāvastardīdivā́ṃsamánu dyū́n |
krī́ḷantastvā sumánasaḥ sapemābʰí dyumnā́ tastʰivā́ṃso jánānām || 9||











yástvā sváśvaḥ suhiraṇyó agna upayā́ti vásumatā rátʰena |
tásya trātā́ bʰavasi tásya sákʰā yásta ātitʰyámānuṣágjújoṣat || 10||











mahó rujāmi bandʰútā vácobʰistánmā pitúrgótamādánviyāya |
tváṃ no asyá vácasaścikiddʰi hótaryaviṣṭʰa sukrato dámūnāḥ || 11||











ásvapnajastaráṇayaḥ suśévā átandrāso'vṛkā́ áśramiṣṭʰāḥ |
té pāyávaḥ sadʰryàñco niṣádyā́gne táva naḥ pāntvamūra || 12||











yé pāyávo māmateyáṃ te agne páśyanto andʰáṃ duritā́dárakṣan |
rarákṣa tā́nsukṛ́to viśvávedā dípsanta ídripávo nā́ha debʰuḥ || 13||











tváyā vayáṃ sadʰanyàstvótāstáva práṇītyaśyāma vā́jān |
ubʰā́ śáṃsā sūdaya satyatāte'nuṣṭʰuyā́ kṛṇuhyahrayāṇa || 14||











ayā́ te agne samídʰā vidʰema práti stómaṃ śasyámānaṃ gṛbʰāya |
dáhāśáso rakṣásaḥ pāhyàsmā́ndruhó nidó mitramaho avadyā́t || 15||












Sūkta 4.5 

vaiśvānarā́ya mīḷhúṣe sajóṣāḥ katʰā́ dāśemāgnáye bṛhádbʰā́ḥ |
ánūnena bṛhatā́ vakṣátʰenópa stabʰāyadupamínná ródʰaḥ || 1||











mā́ nindata yá imā́ṃ máhyaṃ rātíṃ devó dadaú mártyāya svadʰā́vān |
pā́kāya gṛ́tso amṛ́to vícetā vaiśvānaró nṛ́tamo yahvó agníḥ || 2||











sā́ma dvibárhā máhi tigmábʰṛṣṭiḥ sahásraretā vṛṣabʰástúviṣmān |
padáṃ ná górápagūḷhaṃ vividvā́nagnírmáhyaṃ prédu vocanmanīṣā́m || 3||











prá tā́m̐ agnírbabʰasattigmájambʰastápiṣṭʰena śocíṣā yáḥ surā́dʰāḥ |
prá yé minánti váruṇasya dʰā́ma priyā́ mitrásya cétato dʰruvā́ṇi || 4||











abʰrātáro ná yóṣaṇo vyántaḥ patirípo ná jánayo durévāḥ |
pāpā́saḥ sánto anṛtā́ asatyā́ idáṃ padámajanatā gabʰīrám || 5||











idáṃ me agne kíyate pāvakā́minate gurúṃ bʰāráṃ ná mánma |
bṛháddadʰātʰa dʰṛṣatā́ gabʰīráṃ yahváṃ pṛṣṭʰáṃ práyasā saptádʰātu || 6||











támínnvèvá samanā́ samānámabʰí krátvā punatī́ dʰītíraśyāḥ |
sasásya cármannádʰi cā́ru pṛ́śnerágre rupá ā́rupitaṃ jábāru || 7||











pravā́cyaṃ vácasaḥ kíṃ me asyá gúhā hitámúpa niṇígvadanti |
yádusríyāṇāmápa vā́riva vránpā́ti priyáṃ rupó ágraṃ padáṃ véḥ || 8||











idámu tyánmáhi mahā́mánīkaṃ yádusríyā sácata pūrvyáṃ gaúḥ |
ṛtásya padé ádʰi dī́dyānaṃ gúhā ragʰuṣyádragʰuyádviveda || 9||











ádʰa dyutānáḥ pitróḥ sácāsā́manuta gúhyaṃ cā́ru pṛ́śneḥ |
mātúṣpadé paramé ánti ṣádgórvṛ́ṣṇaḥ śocíṣaḥ práyatasya jihvā́ || 10||











ṛtáṃ voce námasā pṛcʰyámānastávāśásā jātavedo yádīdám |
tvámasyá kṣayasi yáddʰa víśvaṃ diví yádu dráviṇaṃ yátpṛtʰivyā́m || 11||











kíṃ no asyá dráviṇaṃ káddʰa rátnaṃ ví no voco jātavedaścikitvā́n |
gúhā́dʰvanaḥ paramáṃ yánno asyá réku padáṃ ná nidānā́ áganma || 12||











kā́ maryā́dā vayúnā káddʰa vāmámácʰā gamema ragʰávo ná vā́jam |
kadā́ no devī́ramṛ́tasya pátnīḥ sū́ro várṇena tatanannuṣā́saḥ || 13||











aniréṇa vácasā pʰalgvèna pratī́tyena kṛdʰúnātṛpā́saḥ |
ádʰā té agne kímihā́ vadantyanāyudʰā́sa ā́satā sacantām || 14||











asyá śriyé samidʰānásya vṛ́ṣṇo vásoránīkaṃ dáma ā́ ruroca |
rúśadvásānaḥ sudṛ́śīkarūpaḥ kṣitírná rāyā́ puruvā́ro adyaut || 15||












Sūkta 4.6 

ūrdʰvá ū ṣú ṇo adʰvarasya hotarágne tíṣṭʰa devátātā yájīyān |
tváṃ hí víśvamabʰyási mánma prá vedʰásaścittirasi manīṣā́m || 1||











ámūro hótā nyàsādi vikṣvàgnírmandró vidátʰeṣu prácetāḥ |
ūrdʰváṃ bʰānúṃ savitévāśrenméteva dʰūmáṃ stabʰāyadúpa dyā́m || 2||











yatā́ sujūrṇī́ rātínī gʰṛtā́cī pradakṣiṇíddevátātimurāṇáḥ |
údu svárurnavajā́ nā́kráḥ paśvó anakti súdʰitaḥ sumékaḥ || 3||











stīrṇé barhíṣi samidʰāné agnā́ ūrdʰvó adʰvaryúrjujuṣāṇó astʰāt |
páryagníḥ paśupā́ ná hótā triviṣṭyèti pradíva urāṇáḥ || 4||











pári tmánā mitádrureti hótāgnírmandró mádʰuvacā ṛtā́vā |
drávantyasya vājíno ná śókā bʰáyante víśvā bʰúvanā yádábʰrāṭ || 5||











bʰadrā́ te agne svanīka saṃdṛ́ggʰorásya sató víṣuṇasya cā́ruḥ |
ná yátte śocístámasā váranta ná dʰvasmā́nastanvī̀ répa ā́ dʰuḥ || 6||











ná yásya sā́turjánitorávāri ná mātárāpitárā nū́ cidiṣṭaú |
ádʰā mitró ná súdʰitaḥ pāvakò'gnírdīdāya mā́nuṣīṣu vikṣú || 7||











dvíryáṃ páñca jī́janansaṃvásānāḥ svásāro agníṃ mā́nuṣīṣu vikṣú |
uṣarbúdʰamatʰaryò ná dántaṃ śukráṃ svā́saṃ paraśúṃ ná tigmám || 8||











táva tyé agne haríto gʰṛtasnā́ róhitāsa ṛjváñcaḥ sváñcaḥ |
aruṣā́so vṛ́ṣaṇa ṛjumuṣkā́ ā́ devátātimahvanta dasmā́ḥ || 9||











yé ha tyé te sáhamānā ayā́sastveṣā́so agne arcáyaścáranti |
śyenā́so ná duvasanā́so ártʰaṃ tuviṣvaṇáso mā́rutaṃ ná śárdʰaḥ || 10||











ákāri bráhma samidʰāna túbʰyaṃ śáṃsātyuktʰáṃ yájate vyū̀ dʰāḥ |
hótāramagníṃ mánuṣo ní ṣedurnamasyánta uśíjaḥ śáṃsamāyóḥ || 11||












Sūkta 4.7 

ayámihá pratʰamó dʰāyi dʰātṛ́bʰirhótā yájiṣṭʰo adʰvaréṣvī́ḍyaḥ |
yámápnavāno bʰṛ́gavo virurucúrváneṣu citráṃ vibʰvàṃ viśéviśe || 1||











ágne kadā́ ta ānuṣágbʰúvaddevásya cétanam |
ádʰā hí tvā jagṛbʰriré mártāso vikṣvī́ḍyam || 2||











ṛtā́vānaṃ vícetasaṃ páśyanto dyā́miva stṛ́bʰiḥ |
víśveṣāmadʰvarā́ṇāṃ haskartā́raṃ dámedame || 3||











āśúṃ dūtáṃ vivásvato víśvā yáścarṣaṇī́rabʰí |
ā́ jabʰruḥ ketúmāyávo bʰṛ́gavāṇaṃ viśéviśe || 4||











támīṃ hótāramānuṣákcikitvā́ṃsaṃ ní ṣedire |
raṇváṃ pāvakáśociṣaṃ yájiṣṭʰaṃ saptá dʰā́mabʰiḥ || 5||











táṃ śáśvatīṣu mātṛ́ṣu vána ā́ vītámáśritam |
citráṃ sántaṃ gúhā hitáṃ suvédaṃ kūcidartʰínam || 6||











sasásya yádvíyutā sásminnū́dʰannṛtásya dʰā́manraṇáyanta devā́ḥ |
mahā́m̐ agnírnámasā rātáhavyo véradʰvarā́ya sádamídṛtā́vā || 7||











véradʰvarásya dūtyā̀ni vidvā́nubʰé antā́ ródasī saṃcikitvā́n |
dūtá īyase pradíva urāṇó vidúṣṭaro divá āródʰanāni || 8||











kṛṣṇáṃ ta éma rúśataḥ puró bʰā́ścariṣṇvàrcírvápuṣāmídékam |
yádápravītā dádʰate ha gárbʰaṃ sadyáścijjātó bʰávasī́du dūtáḥ || 9||











sadyó jātásya dádṛśānamójo yádasya vā́to anuvā́ti śocíḥ |
vṛṇákti tigmā́mataséṣu jihvā́ṃ stʰirā́ cidánnā dayate ví jámbʰaiḥ || 10||











tṛṣú yádánnā tṛṣúṇā vavákṣa tṛṣúṃ dūtáṃ kṛṇute yahvó agníḥ |
vā́tasya meḷíṃ sacate nijū́rvannāśúṃ ná vājayate hinvé árvā || 11||












Sūkta 4.8 

dūtáṃ vo viśvávedasaṃ havyavā́hamámartyam |
yájiṣṭʰamṛñjase girā́ || 1||











sá hí védā vásudʰitiṃ mahā́m̐ āródʰanaṃ diváḥ |
sá devā́m̐ éhá vakṣati || 2||











sá veda devá ānámaṃ devā́m̐ ṛtāyaté dáme |
dā́ti priyā́ṇi cidvásu || 3||











sá hótā sédu dūtyàṃ cikitvā́m̐ antárīyate |
vidvā́m̐ āródʰanaṃ diváḥ || 4||











té syāma yé agnáye dadāśúrhavyádātibʰiḥ |
yá īṃ púṣyanta indʰaté || 5||











té rāyā́ té suvī́ryaiḥ sasavā́ṃso ví śṛṇvire |
yé agnā́ dadʰiré dúvaḥ || 6||











asmé rā́yo divédive sáṃ carantu puruspṛ́haḥ |
asmé vā́jāsa īratām || 7||











sá vípraścarṣaṇīnā́ṃ śávasā mā́nuṣāṇām |
áti kṣipréva vidʰyati || 8||












Sūkta 4.9 

ágne mṛḷá mahā́m̐ asi yá īmā́ devayúṃ jánam |
iyétʰa barhírāsádam || 1||











sá mā́nuṣīṣu dūḷábʰo vikṣú prāvī́rámartyaḥ |
dūtó víśveṣāṃ bʰuvat || 2||











sá sádma pári ṇīyate hótā mandró díviṣṭiṣu |
utá pótā ní ṣīdati || 3||











utá gnā́ agníradʰvará utó gṛhápatirdáme |
utá brahmā́ ní ṣīdati || 4||











véṣi hyàdʰvarīyatā́mupavaktā́ jánānām |
havyā́ ca mā́nuṣāṇām || 5||











véṣī́dvasya dūtyàṃ yasya jújoṣo adʰvarám |
havyáṃ mártasya vóḷhave || 6||











asmā́kaṃ joṣyadʰvarámasmā́kaṃ yajñámaṅgiraḥ |
asmā́kaṃ śṛṇudʰī hávam || 7||











pári te dūḷábʰo rátʰo'smā́m̐ aśnotu viśvátaḥ |
yéna rákṣasi dāśúṣaḥ || 8||












Sūkta 4.10 

ágne támadyā́śvaṃ ná stómaiḥ krátuṃ ná bʰadráṃ hṛdispṛ́śam |
ṛdʰyā́mā ta óhaiḥ || 1||











ádʰā hyàgne krátorbʰadrásya dákṣasya sādʰóḥ |
ratʰī́rṛtásya bṛható babʰū́tʰa || 2||











ebʰírno arkaírbʰávā no arvā́ṅsvàrṇá jyótiḥ |
ágne víśvebʰiḥ sumánā ánīkaiḥ || 3||











ābʰíṣṭe adyá gīrbʰírgṛṇántó'gne dā́śema |
prá te divó ná stanayanti śúṣmāḥ || 4||











táva svā́diṣṭʰā́gne sáṃdṛṣṭiridā́ cidáhna idā́ cidaktóḥ |
śriyé rukmó ná rocata upāké || 5||











gʰṛtáṃ ná pūtáṃ tanū́rarepā́ḥ śúci híraṇyam |
tátte rukmó ná rocata svadʰāvaḥ || 6||











kṛtáṃ ciddʰí ṣmā sánemi dvéṣó'gna inóṣi mártāt |
ittʰā́ yájamānādṛtāvaḥ || 7||











śivā́ naḥ sakʰyā́ sántu bʰrātrā́gne devéṣu yuṣmé |
sā́ no nā́bʰiḥ sádane sásminnū́dʰan || 8||












Sūkta 4.11 

bʰadráṃ te agne sahasinnánīkamupāká ā́ rocate sū́ryasya |
rúśaddṛśé dadṛśe naktayā́ cidárūkṣitaṃ dṛśá ā́ rūpé ánnam || 1||











ví ṣāhyagne gṛṇaté manīṣā́ṃ kʰáṃ vépasā tuvijāta stávānaḥ |
víśvebʰiryádvāvánaḥ śukra devaístánno rāsva sumaho bʰū́ri mánma || 2||











tvádagne kā́vyā tvánmanīṣā́stváduktʰā́ jāyante rā́dʰyāni |
tvádeti dráviṇaṃ vīrápeśā ittʰā́dʰiye dāśúṣe mártyāya || 3||











tvádvājī́ vājambʰaró víhāyā abʰiṣṭikṛ́jjāyate satyáśuṣmaḥ |
tvádrayírdevájūto mayobʰústvádāśúrjūjuvā́m̐ agne árvā || 4||











tvā́magne pratʰamáṃ devayánto deváṃ mártā amṛta mandrájihvam |
dveṣoyútamā́ vivāsanti dʰībʰírdámūnasaṃ gṛhápatimámūram || 5||











āré asmádámatimāré áṃha āré víśvāṃ durmatíṃ yánnipā́si |
doṣā́ śiváḥ sahasaḥ sūno agne yáṃ devá ā́ citsácase svastí || 6||












Sūkta 4.12 

yástvā́magna inádʰate yatásruktríste ánnaṃ kṛṇávatsásminnáhan |
sá sú dyumnaírabʰyàstu prasákṣattáva krátvā jātavedaścikitvā́n || 1||











idʰmáṃ yáste jabʰáracʰaśramāṇó mahó agne ánīkamā́ saparyán |
sá idʰānáḥ práti doṣā́muṣā́saṃ púṣyanrayíṃ sacate gʰnánnamítrān || 2||











agnírīśe bṛhatáḥ kṣatríyasyāgnírvā́jasya paramásya rāyáḥ |
dádʰāti rátnaṃ vidʰaté yáviṣṭʰo vyā̀nuṣáṅmártyāya svadʰā́vān || 3||











yácciddʰí te puruṣatrā́ yaviṣṭʰā́cittibʰiścakṛmā́ káccidā́gaḥ |
kṛdʰī́ ṣvàsmā́m̐ áditeránāgānvyénāṃsi śiśratʰo víṣvagagne || 4||











maháścidagna énaso abʰī́ka ūrvā́ddevā́nāmutá mártyānām |
mā́ te sákʰāyaḥ sádamídriṣāma yácʰā tokā́ya tánayāya śáṃ yóḥ || 5||











yátʰā ha tyádvasavo gauryàṃ citpadí ṣitā́mámuñcatā yajatrāḥ |
evó ṣvàsmánmuñcatā vyáṃhaḥ prá tāryagne prataráṃ na ā́yuḥ || 6||












Sūkta 4.13 

prátyagníruṣásāmágramakʰyadvibʰātīnā́ṃ sumánā ratnadʰéyam |
yātámaśvinā sukṛ́to duroṇámútsū́ryo jyótiṣā devá eti || 1||











ūrdʰváṃ bʰānúṃ savitā́ devó aśreddrapsáṃ dávidʰvadgaviṣó ná sátvā |
ánu vratáṃ váruṇo yanti mitró yátsū́ryaṃ divyā̀roháyanti || 2||











yáṃ sīmákṛṇvantámase vipṛ́ce dʰruvákṣemā ánavasyanto ártʰam |
táṃ sū́ryaṃ harítaḥ saptá yahvī́ spáśaṃ víśvasya jágato vahanti || 3||











váhiṣṭʰebʰirviháranyāsi tántumavavyáyannásitaṃ deva vásma |
dávidʰvato raśmáyaḥ sū́ryasya cármevā́vādʰustámo apsvàntáḥ || 4||











ánāyato ánibaddʰaḥ katʰā́yáṃ nyaṅṅuttānó'va padyate ná |
káyā yāti svadʰáyā kó dadarśa divá skambʰáḥ sámṛtaḥ pāti nā́kam || 5||












Sūkta 4.14 

prátyagníruṣáso jātávedā ákʰyaddevó rócamānā máhobʰiḥ |
ā́ nāsatyorugāyā́ rátʰenemáṃ yajñámúpa no yātamácʰa || 1||











ūrdʰváṃ ketúṃ savitā́ devó aśrejjyótirvíśvasmai bʰúvanāya kṛṇván |
ā́prā dyā́vāpṛtʰivī́ antárikṣaṃ ví sū́ryo raśmíbʰiścékitānaḥ || 2||











āváhantyaruṇī́rjyótiṣā́gānmahī́ citrā́ raśmíbʰiścékitānā |
prabodʰáyantī suvitā́ya devyùṣā́ īyate suyújā rátʰena || 3||











ā́ vāṃ váhiṣṭʰā ihá té vahantu rátʰā áśvāsa uṣáso vyùṣṭau |
imé hí vāṃ madʰupéyāya sómā asmínyajñé vṛṣaṇā mādayetʰām || 4||











ánāyato ánibaddʰaḥ katʰā́yáṃ nyaṅṅuttānó'va padyate ná |
káyā yāti svadʰáyā kó dadarśa divá skambʰáḥ sámṛtaḥ pāti nā́kam || 5||












Sūkta 4.15 

agnírhótā no adʰvaré vājī́ sánpári ṇīyate |
devó devéṣu yajñíyaḥ || 1||











pári triviṣṭyàdʰvaráṃ yā́tyagnī́ ratʰī́riva |
ā́ devéṣu práyo dádʰat || 2||











pári vā́japatiḥ kavíragnírhavyā́nyakramīt |
dádʰadrátnāni dāśúṣe || 3||











ayáṃ yáḥ sṛ́ñjaye puró daivavāté samidʰyáte |
dyumā́m̐ amitradámbʰanaḥ || 4||











ásya gʰā vīrá ī́vato'gnérīśīta mártyaḥ |
tigmájambʰasya mīḷhúṣaḥ || 5||











támárvantaṃ ná sānasímaruṣáṃ ná diváḥ śíśum |
marmṛjyánte divédive || 6||











bódʰadyánmā háribʰyāṃ kumāráḥ sāhadevyáḥ |
ácʰā ná hūtá údaram || 7||











utá tyā́ yajatā́ hárī kumārā́tsāhadevyā́t |
práyatā sadyá ā́ dade || 8||











eṣá vāṃ devāvaśvinā kumāráḥ sāhadevyáḥ |
dīrgʰā́yurastu sómakaḥ || 9||











táṃ yuváṃ devāvaśvinā kumāráṃ sāhadevyám |
dīrgʰā́yuṣaṃ kṛṇotana || 10||












Sūkta 4.16 

ā́ satyó yātu magʰávām̐ ṛjīṣī́ drávantvasya háraya úpa naḥ |
tásmā ídándʰaḥ suṣumā sudákṣamihā́bʰipitváṃ karate gṛṇānáḥ || 1||



1.  āp satyajmsn yātuvp·Ao3s«√yā magʰavanjmsn ṛjīṣinjmsn  
    dravantuvp·Ao3p«√dru harijmpn upap vayamr1msa |
    sasr3msd idc andʰasnnsa suṣumavp·I·1s«√su sudakṣajnsa  
    ihaa abʰipitvannsa karateva·A·3s«√kṛ gṛṇānata·Amsn«√gṝ 



1.  Real, having a direct impact, may he, the generous one, arrive here,
    may the tawny ones rush towards us!
    Just for him I have extracted well-discerning herb;
    being extolled he [will] stay here for a while.



áva sya śūrā́dʰvano nā́nte'smínno adyá sávane mandádʰyai |
śáṃsātyuktʰámuśáneva vedʰā́ścikitúṣe asuryā̀ya mánma || 2||



2.  avap syavp·Ao2s«√si śūranmsv adʰvannmsg nac antanmsl  
    ayamr3msl vayamr1mpg adyaa savanannsl mandadʰyaiv···D··«√mand |
    śaṃsātivp·Ae3s«√śaṃs uktʰannsa uśanāa ivac vedʰasjmsn  
    cikitvaṅstp·Imsd«√cit asuryannsd manmannnsa 



2.  Unharness [your horses], O agent of change, as if at the end of leading to a goal road ---
    to become inflamed today at this our [Soma] pressing,
    so that an adept would recite, like Uśanas, a verse,
    a manic thought for the sake of watchful guidance.
------



kavírná niṇyáṃ vidátʰāni sā́dʰanvṛ́ṣā yátsékaṃ vipipānó árcāt |
divá ittʰā́ jījanatsaptá kārū́náhnā ciccakrurvayúnā gṛṇántaḥ || 3||



3.  kavinmsn nac niṇyannsa vidatʰannpa sādʰanttp·Amsn«√sādʰ  
    vṛṣannmsn yadc sekanmsa vipipānajmsn arcātvp·Ae3s«√arc |
    dyunmsg ittʰāc jījanatvp·UE3s«√jan saptau kārunmpa  
    ahannmsi cidc cakrurvp·I·3p«√kṛ vayunannpa gṛṇanttp·Ampn«√gṝ 



3.  Like poet illuminates what is hidden, the bull [is] bringing to realization knowledge-sharing sessions ---
    when drinking up the libation;
    since he illuminates with stanzas, he should have begot the seven singers of the Heaven;
    throughout the day the extolling ones make enticements [for him].



svàryádvédi sudṛ́śīkamarkaírmáhi jyótī rurucuryáddʰa vástoḥ |
andʰā́ támāṃsi dúdʰitā vicákṣe nṛ́bʰyaścakāra nṛ́tamo abʰíṣṭau || 4||



4.  svarnnsn yadc vedivp·UE3s«√vid sudṛśīkajnsa arkanmpi  
    mahijnsa jyotisnnsa rurucurvp·I·3p«√ruc yadc hac vastunfsg |
    andʰajnpa tamasnnpa dudʰitajnpa vicakṣev···D··«vi~√cakṣ  
    nṛnmpd cakāravp·I·3s«√kṛ nṛtamajmsn abʰiṣṭinfsl 



4.  When easy to behold svar should have been found by means of hymns of illumination,
    in the morning, when indeed [the hymns] have shined extensive light,
    the most-manly-in-assissting one made [it possible] for men
    to see clearly blinding turbid mental obscurations.



vavakṣá índro ámitamṛjīṣyùbʰé ā́ paprau ródasī mahitvā́ |
átaścidasya mahimā́ ví recyabʰí yó víśvā bʰúvanā babʰū́va || 5||



5.  vavkṣeva·I·3s«√vakṣ indraNmsn amitama ṛjīṣinjmsn  
    ubʰajnda āp paprauvp·I·3s«√prā rodasnnda mahitvātp·A???«√mah |
    ar3nsb cidc ayamr3msg mahimannmsn vip recivp·U·3s«√ric  
    abʰip yasr3msn viśvajnpa bʰuvanannpa babʰūvavp·I·3s«√bʰū 



5.  Indra, has grown immensely; having direct impact, 
    he, exalting, filled both Rodas-es;
    also, from that time his power to increase-in-size, which has become dominating all places of existence,
    was extended beyond [the original domain].



víśvāni śakró náryāṇi vidvā́napó rireca sákʰibʰirníkāmaiḥ |
áśmānaṃ cidyé bibʰidúrvácobʰirvrajáṃ gómantamuśíjo ví vavruḥ || 6||



6.  viśvajnpa śakrajmsn naryajnpa vidvaṅstp·Imsn«√vid  
    apnfpa rirecavp·I·3s«√ric sakʰinmpi nikāmajmpi |
    aśmannmsa cidc yasr3mpn bibʰidurvp·I·3p«√bʰid vacasnnpi  
    vrajanmsa gomatjmsa uśijjmpn vip vavrurvp·I·3p«√vṛ 



6.  Together with dispassionate companions, he, capable,
    having found all suitable to men [places of existence], set free the waters.
    Even those who pierced the stone with speeches,
    they, who strive earnestly, have uncovered the enclosure rich in cows.
------



apó vṛtráṃ vavrivā́ṃsaṃ párāhanprā́vatte vájraṃ pṛtʰivī́ sácetāḥ |
prā́rṇāṃsi samudríyāṇyainoḥ pátirbʰávañcʰávasā śūra dʰṛṣṇo || 7||



7.  apnfpa vṛtraNnsa vavrivaṃstp·I?sa«√vṛ parāa ahanvp·Aa2s«√han  
    prap āvatvp·Aa3s«√av tvamr2msg vajranmsa pṛtʰivīnfsn sacetasjfsn |
    prap arṇasnnpa samudriyajnpa ainosvp·Aa2s«√inv  
    patinmsn bʰavanttp·Amsn«√bʰū śavasnnsi śūranmsv dʰṛṣṇujmsv 



7.  Thou knocked aside Vṛtra that has hindered the waters;
    assenting Earth helped thy thunderbolt;
    thou impelled flooding, flowing into the sea waters forwards
    by means of the impulse to change becoming the master, O daring agent of change!



apó yádádriṃ puruhūta dárdarāvírbʰuvatsarámā pūrvyáṃ te |
sá no netā́ vā́jamā́ darṣi bʰū́riṃ gotrā́ rujánnáṅgirobʰirgṛṇānáḥ || 8||



8.  apnfsg yadc adrinmsa (purua-hūtajms)jmsv dardasvpIAE2s«√dṝ  
    āvisa bʰuvatvp·AE3s«√bʰū saramānfsn pūrvyama tvamr2msg |
    sasr3msn vayamr1mpg netṛnmsn vājanmsa āp darṣivp·A·2s«√dṝ bʰūrijmsa  
    gotrannpa rujanttp·Amsn«√ruj aṅgirasnmpi gṛṇānata·Amsn«√gṝ 



8.  When thou, O much invoked one, shall break open the rock of the waters,
    Saramā shall appear before thee.
    Such --- being our guide --- thou make plentiful the rush of vigour [that is] accessible [to us]
    [thou,] shattering cow-pens, [thou,] extolled by aṅgiras-es.



ácʰā kavíṃ nṛmaṇo gā abʰíṣṭau svàrṣātā magʰavannā́dʰamānam |
ūtíbʰistámiṣaṇo dyumnáhūtau ní māyā́vānábrahmā dásyurarta || 9||



9.  acʰap kavinmsa (nṛnms-manasnns)jmsv gāsvp·UE2s«√gā abʰiṣṭinfsl  
    (svarnns-sātinfs)jfsl magʰavanjmsv nādʰamānata·Amsa«√nādʰ |
    ūtinfpi sasr3msa iṣaṇasvp·AE2s«√iṣ (dyumnanns-hūtinfs)nfsl  
    nip māyāvantjmsn abrahmanjmsn (dasnfs-yujms)nmsn artava·AE3s«√ṛ 



9.  Thou, O having manly mindset one, shall approach with an assistance the poet
    who is asking for help in gaining sva`r, O generous one!
    With [various] aids thou shall cast him into the power to illuminate by an invocation ---
    having-powers-to-configure-cognition [but] lacking-a-formula impulse-to-suffer-want shall subside.



ā́ dasyugʰnā́ mánasā yāhyástaṃ bʰúvatte kútsaḥ sakʰyé níkāmaḥ |
své yónau ní ṣadataṃ sárūpā ví vāṃ cikitsadṛtacíddʰa nā́rī || 10||



10. āp (dasnfs-yujms-hanjms)jnsi manasnnsi yāhivp·Ao2s«√yā astannsa  
     bʰuvatvp·AE3s«√bʰū tvamr2msg kutsaNmsn sakʰyannsl nikāmajmsn |
     svajmsl yoninmsl nip sadatamvp·AE2d«√sad sarūpajmdn  
     vip tvamr2mda cikitsatvpDAE3s«√cit (ṛtanns-citjms)jfsn hac nārīnfsn 



10. Journey home with the mind that is slaying the impulse-to-suffer-want;
    with thee being like-minded, Kutsa shall become dispassionate.
    You two, similar [to each other], shall settle to your own womb ---
    the woman¹, noticing coherences, will seek to distinguish you two [from each other].



yā́si kútsena sarátʰamavasyústodó vā́tasya háryorī́śānaḥ |
ṛjrā́ vā́jaṃ ná gádʰyaṃ yúyūṣankavíryádáhanpā́ryāya bʰū́ṣāt || 11||



11. yāsivp·A·2s«√yā kutsaNmsi saratʰaa (avasnns-yujms)jmsn  
     todanmsn vātanmsg harijmdg īśānanmsn |
     ṛjrajmda vājanmsa nac gadʰyajmsn yuyūṣanttp·Amsn«√yu  
     kavinmsn yadc ahannnsa pāryannsd bʰūṣātvp·Ae3s«√bʰūṣ 



11. Seeking to help, thou journey on the same chariot with Kutsa.
    [Thou,] the driver of the [vital] air, [thou,] being in charge of the two tawny ones,
    [thou,] seeking to take hold of the two going-straight ones like the prize to be seized ---
    so that on one day the poet would use efforts to end [the impass].



kútsāya śúṣṇamaśúṣaṃ ní barhīḥ prapitvé áhnaḥ kúyavaṃ sahásrā |
sadyó dásyūnprá mṛṇa kutsyéna prá sū́raścakráṃ vṛhatādabʰī́ke || 12||



12. kutsaNmsd śuṣṇaNmsa aśuṣajmsa nip barhīsvp·UE3s«√bṛh  
     prapitvannsl ahannnsg kuyavajmsa sahasrajnpa |
     sadyasa (dasnfs-yujms)nmpa prap mṛṇavp·Ao2s«√mṛṇ kutsyajmsi  
     prap sūranmsn cakrannsa vṛhatātvp·Ae3s«√vṛh abʰīkannsl 



12. For Kutsa thou have pulled in at the start of the day
    unabating Śuṣṇa who is causing lack of barley [and] thousand [obstacles].
    Do crush at the very moment the impulses to suffer want together with what is blamable
    so that during an adversity the inciter would first tear the wheel.



tváṃ pípruṃ mṛ́gayaṃ śūśuvā́ṃsamṛjíśvane vaidatʰinā́ya randʰīḥ |
pañcāśátkṛṣṇā́ ní vapaḥ sahásrā́tkaṃ ná púro jarimā́ ví dardaḥ || 13||



13. tvamr2msn pipruNmsa mṛgayajmsa śūśuvaṅstp·Imsa«√śvi  
     ṛjiśvanNmsd vaidatʰinaNmsd randʰīsvp·UE2s«√randʰ |
     pañcāśatu kṛṣṇajnpa nip vapasvp·AE2s«√vap sahasrajnpa  
     atkanmsa nac purnfpa jarimannmsn vip dardasvpIAE2s«√dṝ 



13. Thou should have caused swelled up savage Pipru 
    to subject to Ṛjiśvan Vaidatʰina ---
    thou shall throw down fifty thousand dark ones,²,
    thou shall lacerate the armor like old age [lacerates] the walls [of a city].
------



sū́ra upāké tanvàṃ dadʰāno ví yátte cétyamṛ́tasya várpaḥ |
mṛgó ná hastī́ táviṣīmuṣāṇáḥ siṃhó ná bʰīmá ā́yudʰāni bíbʰrat || 14||



14. svarnmsg upākea tanūnfsa dadʰānata·Amsn«√dʰā  
     vip yadc tvamr2msg cetivp·U·3s«√cit amṛtajmsg varpasnnsn |
     mṛgajmsn nac hastinnmsn taviṣīnfsa uṣāṇajmsn  
     siṃhanmsn nac bʰīmajmsn āyudʰannpa bibʰrattp·Amsn«√bʰṛ 



14. Putting one's self in the presence of svar
    so that a phantom of thee, of the imperishable one, is discerned,
    like a wild elephant, [one is] keeping [his] the power to control [himself];
    carrying weapons [one becomes] terrifying like a lion.



índraṃ kā́mā vasūyánto agmansvàrmīḷhe ná sávane cakānā́ḥ |
śravasyávaḥ śaśamānā́sa uktʰaíróko ná raṇvā́ sudṛ́śīva puṣṭíḥ || 15||



15. indraNmsa kāmājmpn vasuyanttp·Ampn«√vasūy agmanvp·Aa3p«√gam  
     svarmīḷhannsl nac savanannsl cakānata·Ampn«√kan |
     (śravasnns-yujms)jmpn śaśamānajmpn uktʰannpi  
     okasnnsn nac raṇvajmsn sudṛśījmsn ivac puṣṭinfsn 



15. Seeking-to-be-beneficial longings set out towards Indra
    [they are] satisfied during Soma pressing [that is] as if a contest for svar.
    [You who are] seeking auditory impression, exerting yourselves with recited verses, 
    are delightful as a refuge, [your existence means future] thriving like [that of] a handsome woman.



támídva índraṃ suhávaṃ huvema yástā́ cakā́ra náryā purū́ṇi |
yó mā́vate jaritré gádʰyaṃ cinmakṣū́ vā́jaṃ bʰárati spārhárādʰāḥ || 16||



16. sasr3msa idc tvamr2mpd indraNmsa suhavajmsa huvemavp·Ai1p«√hū  
     yasr3msn tadr3npa cakāravp·I·3s«√kṛ naryajnpa purujnpa |
     yasr3msn māvatjmsd jaritṛnmsd gadʰyajmsa cidc  
     makṣūa vājanmsa bʰarativp·A·3s«√bʰṛ (spārhajms-rādʰasnns)jmsn 



16. Such --- listening willingly --- Indra we call upon for you ---
    him who has done many manly [deeds],
    who to a praiser like me quickly brings just the prize to be seized --- the rush of vigour,
    who is eager to satisfy his desire [for Soma].
------



tigmā́ yádantáraśániḥ pátāti kásmiñcicʰūra muhuké jánānām |
gʰorā́ yádarya sámṛtirbʰávātyádʰa smā nastanvò bodʰi gopā́ḥ || 17||



17. tigmājfsn yadc antara aśaninfsn patātivp·Ae3s«√pat  
     kasr3msl cidc śūranmsv muhukannsl jananmpg |
     gʰorājfsn yadc aryajmsv samṛtinfsn bʰavātivp·Ae3s«√bʰū  
     adʰac smac vayamr1mpg tanūnfpa bodʰivp·Ao2s«√budʰ (gonfs-pājms)jmsn 



17. Since in [these] people the scorching flash of lightning
    might occur at any moment, O agent of change,
    since a clash might turn terrifying,
    thou, O to be conducted upwards one, being a protector, do attend to our bodies now and ever.



bʰúvo'vitā́ vāmádevasya dʰīnā́ṃ bʰúvaḥ sákʰāvṛkó vā́jasātau |
tvā́mánu prámatimā́ jaganmoruśáṃso jaritré viśvádʰa syāḥ || 18||



18. bʰuvasvp·AE2s«√bʰū avitṛnmsn vāmadevaNmsg dʰīnfpg  
     bʰuvasvp·A·2s«√bʰū sakʰinmsn avṛkajmsn (vājanms-sātinfs)nfsl |
     tvamr2msa anup pramatinfsa āp jaganmavp·AE1p«√gam  
     (urujms-śaṃsanms)jmsn jaritṛnmsd viśvadʰaa syāsvp·Ai2s«√as 



18. Thou will become promoter of Vāmadeva's visions,
    in obtaining the rush of vigour thou will be a loyal companion,
    we shall ask thee thereupon for the foreseeing care;
    for [this] praiser thou could be on every occasion the one whose blessings are far-ranging.



ebʰírnṛ́bʰirindra tvāyúbʰiṣṭvā magʰávadbʰirmagʰavanvíśva ājaú |
dyā́vo ná dyumnaírabʰí sánto aryáḥ kṣapó madema śarádaśca pūrvī́ḥ || 19||



19. ayamr3mpi nṛnmpi indraNmsv (tvamr2msa-yujms)jmpi tvamr2msa  
     magʰavanjmpi magʰavanjmsv viśvajmsl ājinmsl |
     dyunmpn nac dyumnannpi abʰip santtp·Ampn«√as arijmpn  
     kṣapnfpa mademavp·Ai1p«√mad śaradnfpa cac pūrvījfpa 



19. With these seeking thee men, with generous ones,
    O generous one, we, who are raising it up, surpassing [at it others]
    can exhilarate --- like days with powers to illuminate [can] ---
    thee in every contest and for many days and autumns.
------



evédíndrāya vṛṣabʰā́ya vṛ́ṣṇe bráhmākarma bʰṛ́gavo ná rátʰam |
nū́ cidyátʰā naḥ sakʰyā́ viyóṣadásanna ugrò'vitā́ tanūpā́ḥ || 20||



20. evac idc indraNmsd (vṛṣannms-bʰajms)jmsd vṛṣannmsd  
     brahmannnsa akarmavp·Aa1p«√kṛ bʰṛguNmpn nac ratʰanmsa |
     nuc cidc yatʰāc vayamr1mpa sakʰinmsi viyoṣatvp·AE3s«vi~√yu  
     asatvp·AE3s«√as vayamr1mpg ugrajmsn avitṛnmsn (tanūnfs-pājms)jmsn 



20. Thus for appearing as a bull, being in charge Indra
    we made a formulation³ like Bʰṛgu-s [make] a chariot,
    in such a way that it will never deprive us of [this] companion;
    he, protector of [our] bodies, shall be our ferocious promoter.



nū́ ṣṭutá indra nū́ gṛṇāná íṣaṃ jaritré nadyò ná pīpeḥ |
ákāri te harivo bráhma návyaṃ dʰiyā́ syāma ratʰyàḥ sadāsā́ḥ || 21||



21. nuc stutajmsn indraNmsv nuc gṛṇānata·Amsn«√gṝ  
     iṣnmsa jaritṛnmsd nadīnfpa nac pīpervp·AE2s«√pī |
     akārivp·U·3s«√kṛ tvamr2msd harivantnmsv brahmannnsa navyajnsa  
     dʰīnfsi syāmavp·Ai1p«√as ratʰījmpn sadāsājmpn 



21. Now praised, O Indra, now extolled,
    for [this] praiser thou shall swell a libation like [thou swelled] rivers.
    O accompanied-by-tawny-ones one, by means of visualization a novel formulation was made for thee ---
    may we be charioteers who are always gaining!


1 Saramā
2 neuter, so prob. Vṛtra-s
3 verses 17--19


Sūkta 4.17 

tváṃ mahā́m̐ indra túbʰyaṃ ha kṣā́ ánu kṣatráṃ maṃhánā manyata dyaúḥ |
tváṃ vṛtráṃ śávasā jagʰanvā́nsṛjáḥ síndʰūm̐ráhinā jagrasānā́n || 1||



1.  tvamr2msn mahatjmsn indraNmsv tvamr2msd hac kṣānfsn  
    anup kṣatrannsa maṃhanāa manyatava·AE3s«√man dyunmsn |
    tvamr2msn vṛtraNnsa śavasnnsi jagʰanvaṅstp·Imsn«√han  
    sṛjasvp·AE2s«√sṛj sindʰunmpa ahinmsi jagrasānanta·Impa«√gras 



1.  Thou [are] mighty, O Indra, to thee indeed the Earth,
    the Heaven shall promptly permit supremacy;
    thou, having slayed with the impulse to change Vṛtra,
    shall let loose the rivers that have been devoured by the snake.



táva tviṣó jánimanrejata dyaú réjadbʰū́mirbʰiyásā svásya manyóḥ |
ṛgʰāyánta subʰvàḥ párvatāsa ā́rdandʰánvāni saráyanta ā́paḥ || 2||



2.  tvamr2msg tviṣnfsg janimannnsl rejatava·AE3s«√rej dyunmsn  
    rejatvp·AE3s«√rej bʰūminfsn bʰiyasnmsi svajmsg (mannfs-yujms)nmsg |
    ṛgʰāyantava·AE3p«√ṛgʰāy subʰūjmpn parvatanmpn  
    ārdanvp·Aa3p«√ard dʰanvannpa sarayanteva·A·3p«√saray apnfpn 



2.  The Heaven shall tremble at the birth of thy agitation
    the Earth shall shudder with fear of own zeal,
    strong knotty ones shall rave ---
    deserts dwindled, waters begin to flow.



bʰinádgiríṃ śávasā vájramiṣṇánnāviṣkṛṇvānáḥ sahasāná ójaḥ |
vádʰīdvṛtráṃ vájreṇa mandasānáḥ sárannā́po jávasā hatávṛṣṇīḥ || 3||



3.  bʰinatvp·AE3s«√bʰid girinmsa śavasnnsi vajranmsa iṣṇanttp·Amsn«√iṣ  
    (āvisa-kṛṇvānata·Ams«√kṛ)jmsn sahasānajmsn ojasnnsa |
    vadʰītvp·UE3s«√vadʰ vṛtraNnsa vajranmsi mandasānajmsn  
    saranvp·AE3p«√sṛ apnfpn javasāa (hatajms-vṛṣṇījfs)jfpn 



3.  He, casting with the power to change a thunderbolt, shall pierce the mountain,
    [he,] by being overpowering, revealing the vigour,
    exalting, shall defeat Vṛtra with the thunderbolt;
    the waters, having their bully killed, shall flow with speed.



suvī́raste janitā́ manyata dyaúríndrasya kartā́ svápastamo bʰūt |
yá īṃ jajā́na svaryàṃ suvájramánapacyutaṃ sádaso ná bʰū́ma || 4||



4.  suvīrajmsn tvamr2msg janitṛnmsn manyatava·AE3s«√man dyunmsn  
    indraNmsg kartṛnmsn svapastamajmsn bʰūtvp·UE3s«√bʰū |
    yasr3msn īmr3msa jajānavp·I·3s«√jan svaryajmsa suvajrajmsa  
    anapacyutajmsa sadasnnsg nac bʰūmannnsa 



4.  The Heaven is thought to be thy very manly progenitor;
    the creator of Indra who produced him
    [to be] roaring, having good thunderbolt,
    like the ground of [this] assembly --- not to be budged, should have been most skillful.



yá éka iccyāváyati prá bʰū́mā rā́jā kṛṣṭīnā́ṃ puruhūtá índraḥ |
satyámenamánu víśve madanti rātíṃ devásya gṛṇató magʰónaḥ || 5||



5.  yasr3msn ekajmsn idc cyāvayativpCA·3s«√cyu prap bʰūmannnpa  
    rājannmsn kṛṣṭinfpg (purua-hūtajms)jmsn indraNmsn |
    satyajmsa enar3msa anup viśvajmpn madantivp·A·3p«√mad  
    rātinfsa devanmsg gṛṇanttp·Amsg«√gṝ magʰavanjmsg 



5.  Much invoked Indra, who alone causes countries to fall,
    is the king of tribes.
    All rejoice over real him ---
    the gift of deva, of a generous, extolling [him] [patron].



satrā́ sómā abʰavannasya víśve satrā́ mádāso bṛható mádiṣṭʰāḥ |
satrā́bʰavo vásupatirvásūnāṃ dátre víśvā adʰitʰā indra kṛṣṭī́ḥ || 6||



6.  satrāa somanmpn abʰavanvp·Aa3p«√bʰū ayamr3msg viśvajmpn  
    satrāa madajmpn bṛhatjmpn madiṣṭʰajmpn |
    satrāa abʰavasvp·Aa2s«√bʰū (vasunns-patinms)nmsa vasunnpg  
    datrannsl viśvajfpa adʰitʰāsva·U·2s«√dʰā indraNmsv kṛṣṭinfpa 



6.  All drops of Soma were always his
    always exhilarating, abundant, most intoxicating;
    thou always were the overseer the benefit of beneficial things,
    [we hope] thou have envisioned all tribes in a share [of those things].



tvámádʰa pratʰamáṃ jā́yamānó'me víśvā adʰitʰā indra kṛṣṭī́ḥ |
tváṃ práti praváta āśáyānamáhiṃ vájreṇa magʰavanví vṛścaḥ || 7||



7.  tvamr2msn adʰac pratʰamama jāyamānatp·Amsn«√jan  
    amanmsl viśvajfpa adʰitʰāsva·U·2s«√dʰā indraNmsv kṛṣṭinfpa |
    tvamr2msn pratip pravatjfpa āśayānajmsa  
    ahinmsa vajranmsi magʰavanjmsv vip vṛścasvp·A·2s«√vraśc 



7.  Therefore, thou, being born initially,
    have put, O Indra, all tribes in the state of impetuosity;
    with the thunderbolt thou hew in pieces the snake
    [that was] lying against directed forwards [waters], O generous one!



satrāháṇaṃ dā́dʰṛṣiṃ túmramíndraṃ mahā́mapāráṃ vṛṣabʰáṃ suvájram |
hántā yó vṛtráṃ sánitotá vā́jaṃ dā́tā magʰā́ni magʰávā surā́dʰāḥ || 8||



8.  satrāhanjmsa dadʰṛṣijmsa tumrajmsa indraNmsa  
    mahatjmsa apārajmsa (vṛṣannms-bʰajms)jmsa suvajrajmsa |
    hantṛnmsn yasr3msn vṛtraNnsa sanitṛnmsn utac vājanmsa  
    dātṛnmsn magʰajnpa magʰavanjmsn surādʰasjmsn 



8.  [I call upon] Indra, always slaying [Vṛtra], courageous, strong,
    mighty, unbounded, resembling a bull, having good thunderbolt,
    [Indra] who is slaying Vṛtra and procuring the rush of vigour
    a giver of gifts, generous, well-satisfying one.
------



ayáṃ vṛ́taścātayate samīcī́ryá ājíṣu magʰávā śṛṇvá ékaḥ |
ayáṃ vā́jaṃ bʰarati yáṃ sanótyasyá priyā́saḥ sakʰyé syāma || 9||



9.  ayamr3msn vṛtnfpa cātayatevaCA·3s«√cat samyañcjfpa yasr3msn ājinmpl magʰavanjmsn śṛṇvevp·A·3s«√śru ekajmsn |
    ayamr3msn vājanmsa bʰarativp·A·3s«√bʰṛ yasr3msa sanotivp·A·3s«√san  
    ayamr3msg priyajmpn sakʰyannsl syāmavp·Ai1p«√as 



9.  This one¹ frightens away combined troops 
    [the one,] who, generous [with his voice], is alone heard in battles,
    this one² maintains the rush of vigour which [Indra] procures ---
    would we be favorite of this one³ in like-mindedness [with him]!



ayáṃ śṛṇve ádʰa jáyannutá gʰnánnayámutá prá kṛṇute yudʰā́ gā́ḥ |
yadā́ satyáṃ kṛṇuté manyúmíndro víśvaṃ dṛḷháṃ bʰayata éjadasmāt || 10||



10. ayamr3msn śṛṇvevp·A·3s«√śru adʰac jayanttp·Amsn«√ji utac gʰanttp·Amsn«√han  
     ayamr3msn utac prap kṛṇuteva·A·3s«√kṛ yudʰnfsi gonfpa |
     yadāc satyajmsa kṛṇuteva·A·3s«√kṛ (mannfs-yujms)nmsa indraNmsn  
     viśvajnsa dṛḷhajnsa bʰayateva·A·3s«√bʰī ejanttp·Ansn«√ej ayamr3msb 



10. This one is now heard --- conquering and slaying;
    and this one makes throughout fighting evocative expressions,⁴; 
    whenever Indra makes the anger to become realized
    everything firm, is afraid, shaking --- because of him.



sámíndro gā́ ajayatsáṃ híraṇyā sámaśviyā́ magʰávā yó ha pūrvī́ḥ |
ebʰírnṛ́bʰirnṛ́tamo asya śākaí rāyó vibʰaktā́ sambʰaráśca vásvaḥ || 11||



11. samp indraNmsn gonfpa ajayatvp·Aa3s«√ji samp hiraṇyannpa  
     samp aśviyannpa magʰavanjmsn yasr3msn hac pūrvījfpa |
     ayamr3mpi nṛnmpi nṛtamajmsn ayamr3msg śākanmpi  
     rainmsg vibʰaktṛnmsn sambʰarajmsn cac vasunnsg 



11. Indra put completely under [his] control evocative⁵, enchanting, rhythmical⁶ [expressions],
    he who is generous [also controls] numerous [streams of inner waters].
    Together with these men⁷, he, most manly, by his powers [is]
    an apportioner of the treasure and a bestower of what is beneficial.



kíyatsvidíndro ádʰyeti mātúḥ kíyatpitúrjanitúryó jajā́na |
yó asya śúṣmaṃ muhukaíríyarti vā́to ná jūtá stanáyadbʰirabʰraíḥ || 12||



12. kiyata svidc indraNmsn adʰip etivp·A·3s«√i mātṛnfsb  
     kiyata pitṛnmsb janitṛnmsb yasr3msn jajānavp·I·3s«√jan |
     yasr3msn ayamr3msg śuṣmanmsa muhukannpi iyartivp·A·3s«√ṛ  
     vātanmsn nac jūtajmsn stanayatjmpi abʰranmpi 



12. How much, do you think, Indra learned from the mother,
    how much from the father, from progenitor who produced [him],
    who raises his fervor instantly?
------
    Like the wind impelled by thundering clouds,



kṣiyántaṃ tvamákṣiyantaṃ kṛṇotī́yarti reṇúṃ magʰávā samóham |
vibʰañjanúraśánimām̐ iva dyaúrutá stotā́raṃ magʰávā vásau dʰāt || 13||



13. kṣiyantjmsa tvamv···D··«√tu akṣiyantjmsa kṛnotivp·A·3s«√kṛ  
     iyartivp·A·3s«√ṛ reṇunmsa magʰavanjmsn samohama |
     vibʰañjanujmsn aśanimantjmsn ivac dyunmsn  
     utac stotṛnmsa magʰavanjmsn vasunnsl dʰātvp·UE3s«√dʰā 



13. he --- to gain authority --- makes abiding in peace [man] unsettled;
    he, generous [with promises], raises the dust by bringing together [various enticements],
    shattering [resistance of doubters] with loud [voice] like the sky with [its] flash of lightning;
    also, he should have put the praiser [of him] [and of his suggestions] at an advantage.



ayáṃ cakrámiṣaṇatsū́ryasya nyétaśaṃ rīramatsasṛmāṇám |
ā́ kṛṣṇá īṃ juhurāṇó jigʰarti tvacó budʰné rájaso asyá yónau || 14||



14. ayamr3msn cakrannsa iṣaṇatvp·Aa3s«√iṣ sūryanmsg  
     nip etaśajmsa rīramatvpCUE3s«√ram sasṛmānajmsa |
     āp kṛṣṇajmsl īmc juhurāṇata·Imsn«√hvṛ jigʰartivp·A·3s«√gʰṛ  
     tvacnfsb budʰnanmsl rajasnnsg ayamr3msg yoninmsl 



14. He caused the wheel of the sun⁸ to move quickly;
    he shall make flowing flickering [inner fire] to come to rest;
    leading it astray into the dark [region]
    he throws [it] from the tongue to the base⁹, from luminous region into its womb ---



ásiknyāṃ yájamāno ná hótā || 15||



15. asiknījfsl yajamānata·Amsn«√yaj nac hotṛnmsn 



15. like invoker sacrificing during the dark one¹⁰.
------



gavyánta índraṃ sakʰyā́ya víprā aśvāyánto vṛ́ṣaṇaṃ vājáyantaḥ |
janīyánto janidā́mákṣitotimā́ cyāvayāmo'vaté ná kóśam || 16||



16. gavyanttp·Ampn«√gavy indraNmsa sakʰyannsd viprajmpn  
     aśvayanttp·Ampn«√aśvay vṛṣaṇajmsa vājayanttp·Ampn«√vājay |
     janiyanttp·Ampn«√janiy (janinfs-dājms)jmsa (akṣitajms-ūtinfs)jmsa  
     āp cyāvayāmasvpCA·1p«√cyu avatanmsl nac kośanmsa 



16. Desiring cows, desiring horses, inwardly excited ones, [call upon] Indra for a companionship,
    practising-rushes-of-vigour ones [call upon] him who is impregnating;
    [we,] seeking wives, rattle as a pail in a well him
    whose side-effects do not taper off, who gives wives.



trātā́ no bodʰi dádṛśāna āpírabʰikʰyātā́ marḍitā́ somyā́nām |
sákʰā pitā́ pitṛ́tamaḥ pitṝṇā́ṃ kártemu lokámuśaté vayodʰā́ḥ || 17||



17. trātṛnmsn vayamr1msd bodʰivp·Ao2s«√bʰū dadṛśānata·Imsn«√dṛś āpinmsn  
     abʰikʰyātṛnmsn marḍitṛnmsn somyajmpg |
     sakʰinmsn pitṛnmsn pitṛtamajmsn pitṛnmpg  
     kartṛnmsn īmc uc lokanmsa uśanttp·Amsd«√vaś (vayasnns-dʰājms)jmsn 



17. Having shown thyself as an ally, become our defender,
    look favorably and show compassion for those who are inspired by Soma!
    [Become] a companion, the most fatherly father of fathers,
    giving mental and bodily energy creator of a wide [mental] space for him who desires [it]!



sakʰīyatā́mavitā́ bodʰi sákʰā gṛṇāná indra stuvaté váyo dʰāḥ |
vayáṃ hyā́ te cakṛmā́ sabā́dʰa ābʰíḥ śámībʰirmaháyanta indra || 18||



18. sakʰiyattp·Ampg«√sakʰīy avitṛnmsn bodʰivp·Ao2s«√bʰū sakʰinmsn  
     gṛṇānata·Amsn«√gṝ indraNmsv stuvanttp·Amsd«√stu vayasnnsa dʰāsvp·UE2s«√dʰā |
     vayamr1mpn hic āp tvamr2msd cakṛmavp·I·1p«√kṛ sabādʰasa  
     ar3fpi śamīnfpi mahayanttp·Amsn«√mah indraNmsv 



18. Become a promoter, a companion of those who seek companionship,
    being extolled, O Indra, thou shall give mental and bodily energy to him who praises [thee] ---
    because for thy sake we, seeking to magnify [thee],
    have urgently performed these labors, O Indra.
------



stutá índro magʰávā yáddʰa vṛtrā́ bʰū́rīṇyéko apratī́ni hanti |
asyá priyó jaritā́ yásya śármannákirdevā́ vāráyante ná mártāḥ || 19||



19. stutajmsn indraNmsn magʰavanjmsn yadc hac vṛtrannpa  
     bʰūrijnpa ekajmsn apratijnpa hantivp·A·3s«√han |
     ayamr3msg priyajmsn jaritṛnmsn yasr3msg śarmannnsl  
     nakisc devanmpn vārayantevaCA·3p«√vṛ nac martajmpn 



19. Generous Indra is praised because he, all by himself,
    smashes numerous unapproachable obstacles.
    [This] praiser is dear to him under whose protection
    no one is hindered neither by deva-s nor by mortals.



evā́ na índro magʰávā virapśī́ káratsatyā́ carṣaṇīdʰṛ́danarvā́ |
tváṃ rā́jā janúṣāṃ dʰehyasmé ádʰi śrávo mā́hinaṃ yájjaritré || 20||



20. evac vayamr1mpd indraNmsn magʰavanjmsn virapśinjmsn  
     karatvp·AE3s«√kṛ satyajnpa (carṣaṇijms-dʰṛtjms)jmsn anarvajnpa |
     tvamr2msn rājannmsn janusnmpg dʰehivp·Ao2s«√dʰā vayamr1mpl  
     adʰip śravasnnsa māhinajnsn yadr3nsn jaritṛnmsd 



20. Just for us generous exuberant Indra, who is supporting those that draw to themselves,¹¹,
    who is not to be limited, shall make [it all] real! 
    Thou are the chieftain of creatures ---
    share with us fame that [is] gladsome for [this] praiser.



nū́ ṣṭutá indra nū́ gṛṇāná íṣaṃ jaritré nadyò ná pīpeḥ |
ákāri te harivo bráhma návyaṃ dʰiyā́ syāma ratʰyàḥ sadāsā́ḥ || 21||



21. nuc stutajmsn indraNmsv nuc gṛṇānata·Amsn«√gṝ  
     iṣnmsa jaritṛnmsd nadīnfpa nac pīpervp·AE2s«√pī |
     akārivp·U·3s«√kṛ tvamr2msd harivantnmsv brahmannnsa navyajnsa  
     dʰīnfsi syāmavp·Ai1p«√as ratʰījmpn sadāsājmpn 



21. Now praised, O Indra, now extolled,
    for [this] praiser thou shall swell the libation like [thou swelled] rivers.
    O accompanied-by-tawny-ones one, by means of visualization a novel formulation was made for thee ---
    may we be charioteers who are always gaining!


1 a fighter with thundering voice
2 a fighter who entered the state of being Indra
3 Indra
4 lit. ``cows''
5 lit. ``cows''
6 lit. ``related to horses''
7 Marut-s
8 =maṇipūra
9 =mūlādʰāra
10 prob. ``new moon''
11 the senses


Sūkta 4.18 

ayáṃ pántʰā ánuvittaḥ purāṇó yáto devā́ udájāyanta víśve |
átaścidā́ janiṣīṣṭa právṛddʰo mā́ mātáramamuyā́ páttave kaḥ || 1||



1.  ayamr3msn patʰinnmsn anuvittajmsn purāṇajmsn  
    yadr3nsb devanmpn udajāyantavp·Aa3p«ud~√jan viśvajmpn |
    ar3nsb cidc āp janiṣīṣṭavp·Ui3s«√jan pravṛdʰhajmsnc mātṛnfsa asaur3fsi pattavev···D··«√pad karvp·AE2s«√kṛ 



1.  This [is] an already known ancient path
    wherefrom¹ all deva-s did emerge.
    From here he can manifest himself fully developed ---
    [but] throughout this [passage²] do not make the mother to fall [down]!
    [Indra:]



nā́hámáto nírayā durgáhaitáttiraścátā pārśvā́nnírgamāṇi |
bahū́ni me ákṛtā kártvāni yúdʰyai tvena sáṃ tvena pṛcʰai || 2||



2.  nac ahamr1msn ar3nsb nisp ayāvp·Ae1s«√i durgahājfsn etadr3nsn  
    tiraścatāa pārśvannsb nisp gamānivp·Ue1s«√gam |
    bahujnpn ahamr1msg akṛtajnpn kartvannpn  
    yudʰyaiv···D··«√yudʰ tvajmsi samp tvajmsi pṛcʰaiv···D··«√pracʰ 



2.  I am not going out from there --- that is impassable;
    I will go out transversely, from the side³ ---
    [because] many not-yet-done tasks [are there] for me ---
    to fight with one⁴, to inquire with another⁵.
    [Narrator:]



parāyatī́ṃ mātáramánvacaṣṭa ná nā́nu gānyánu nū́ gamāni |
tváṣṭurgṛhé apibatsómamíndraḥ śatadʰanyàṃ camvòḥ sutásya || 3||



3.  parāyatījfsa mātṛnfsa anup acaṣṭava·Aa3s«√cakṣ  
    nac nac anup gānivp·Ue1s«√gā anup nuc gamānivp·Ue1p«√gam |
    tvaṣṭṛNmsg gṛhanmsl apibatvp·Aa3s«√pā somanmsa indraNmsn  
    śatadʰanyajmsa camūnfdl sutajmsg 



3.  He looked at going-away mother,
    ``no, I am not following; now I shall seek [Soma]''.
    In the house of Tvaṣṭṛ Indra drank Soma
    that was worth a hundred [gulps] of [milk] extracted in the two bowls⁶.
------



kíṃ sá ṛ́dʰakkṛṇavadyáṃ sahásraṃ māsó jabʰā́ra śarádaśca pūrvī́ḥ |
nahī́ nvasya pratimā́namástyantárjātéṣūtá yé jánitvāḥ || 4||



4.  kir3nsa sasr3msn (ṛdʰnfs-añcjms)a kṛṇavatvp·Ae3s«√kṛ yasr3msa sahasrajmsa  
    māsnmpa jabʰāravp·I·3s«√bʰṛ śaradnfpa cac pūrvījfpa |
    nahic nuc ayamr3msg pratimānannsn astivp·A·3s«√as antara  
    jatajmpl utac yasr3mpn janitvajmpn 



4.  What would he, whom she carried a thousand moons
    and many autumns, accomplish singly --- 
    for surely there is no well-matched opponent for him
    amongst those born and [those] who are yet to be born!



avadyámiva mányamānā gúhākaríndraṃ mātā́ vīryèṇā nyṛ̀ṣṭam |
átʰódastʰātsvayámátkaṃ vásāna ā́ ródasī apṛṇājjā́yamānaḥ || 5||



5.  avadyajnsa ivac manyamānata·Afsn«√man  
    guhānfsl akarvp·Aa3s«√kṛ indraNmsa mātṛnfsn vīryannsi nyṛṣṭajmsa |
    atʰāc udc astʰātvp·U·3s«√stʰā svayama atkanmsa vasānāta·Amsn«√vas  
    āp rodasnnda apṛṇātvp·Aa3s«√pṝ jāyamānatp·Amsn«√jan 



5.  The mother, considering endowed with valor Indra
    as something shameful⁷, hid [him],
    but he stood up on his own, wearing armor;
    being born, he filled the two Rodas-es.
------
    [The Earth:]



etā́ arṣantyalalābʰávantīrṛtā́varīriva saṃkróśamānāḥ |
etā́ ví pṛcʰa kímidáṃ bʰananti kámā́po ádriṃ paridʰíṃ rujanti || 6||



6.  etasr3fpn arṣantivp·A·3p«√ṛṣ alalābʰavantījfpn  
    ṛtāvarījfpn ivac saṃkrośamānājfpn |
    etasr3fpa vip pṛcʰavp·Ao2s«√pracʰ kir3nsa ayamr3nsn bʰanantivp·A·3p«√bʰan  
    kasr3msa apnfpn adrinmsa paridʰijmsa rujantivp·A·3p«√ruj 



6.  These flow quickly, becoming scrambled 
    as if full of coherence but crying out together;
    do question them what is that they declare,
    what wall-like rock the waters are breaking?



kímu ṣvidasmai nivído bʰananténdrasyāvadyáṃ didʰiṣanta ā́paḥ |
mámaitā́nputró mahatā́ vadʰéna vṛtráṃ jagʰanvā́m̐ asṛjadví síndʰūn || 7||



7.  kir3nsa uc svidc ayamr3msd nividnfpa bʰanantavp·AE3p«√bʰan  
    indraNmsg avadyajnsa didʰiṣantevaDA·3p«√dʰā apnfpn |
    ahamr1msg etasr3mpa putranmsn mahatjmsi vadʰanmsi  
    vṛtraNnsa jagʰanvaṅstp·Imsn«√han asṛjatvp·Aa3s«√sṛj vip sindʰunmpa 



7.  What bits of knowledge do they shout out to him?
    The waters strived to set up Indra's disgrace.
    My son, having slayed Vṛtra with the mighty weapon,
    let these rivers flow.
    [Inner waters:]



mámaccaná tvā yuvatíḥ parā́sa mámaccaná tvā kuṣávā jagā́ra |
mámaccidā́paḥ śíśave mamṛḍyurmámaccidíndraḥ sáhasódatiṣṭʰat || 8||



8.  ahamr1msb canac tvamr2msa yuvatinfsn parāsavp·I·3s«parā~√as  
    ahamr1msb canac tvamr2msa kuṣavānfsn jagāravp·I·3s«√gṝ |
    ahamr1msb cidc apnfpn śiśunmsd mamṛḍyurvp·I·3p«√mṛḍ  
    ahamr1msb cidc indraNmsn sahasnnsi udp atiṣṭʰatvp·Aa3s«√stʰā 



8.  ``Because of me the girl has not abandoned thee.''
    ``Because of me Kuṣavā didn't swallow thee.''
    ``Because of me the waters became favorable to the child.''
    ``Because of me Indra stood up forcefully⁸.''



mámaccaná te magʰavanvyàṃso nivividʰvā́m̐ ápa hánū jagʰā́na |
ádʰā níviddʰa úttaro babʰūvā́ñcʰíro dāsásya sáṃ piṇagvadʰéna || 9||



9.  ahamr1msb canac tvamr2msg magʰavanjmsv vyaṃsanmsn  
    nivividʰvaṅstp·Imsn«ni~√vyadʰ apap hanunfda jagʰānavp·U·3s«√han |
    adʰac nividdʰajmsn uttarajmsn babʰūvaṅstp·Imsn«√bʰū  
    śirasnnsa dāsanmsg samp piṇakvp·AE2s«√piṣ vadʰanmsi 



9.  ``Because of me he who has no shoulder-blades, pinning [thee] down
    didn't ward off thy, O generous one, jaws ---
    therefore, being pinned down, [but] having become superior,
    thou shall shatter with the deadly weapon the head of the demon.''
------
    [Narrator:]



gṛṣṭíḥ sasūva stʰáviraṃ tavāgā́manādʰṛṣyáṃ vṛṣabʰáṃ túmramíndram |
árīḷhaṃ vatsáṃ carátʰāya mātā́ svayáṃ gātúṃ tanvà icʰámānam || 10||



10. gṛṣṭinfsn sasūvavp·I·3s«√sū stʰavirajmsa (tavasjms-gonms)nmsa  
     anādʰṛṣyajmsa (vṛṣannms-bʰajms)jmsa tumrajmsa indraNmsa |
     arīḷhajmsa vatsanmsa caratʰannsd mātṛnfsn  
     svayama gātunmsa tanūnfsd icʰamānāta·Amsa«√iṣ 



10. The young cow has begot enduring, having power over evocative expressions,
    not to be meddled with, resembling a bull, strong Indra;
    the mother [produced] unlicked calf to roam about ---
    [him who is] seeking by himself for himself an unimpeded way.



utá mātā́ mahiṣámánvavenadamī́ tvā jahati putra devā́ḥ |
átʰābravīdvṛtrámíndro haniṣyánsákʰe viṣṇo vitaráṃ ví kramasva || 11||



11. utac mātṛnfsn mahiṣanmsa anup avenatvp·Aa3s«√ven  
     ayamr3mpn tvamr2msa jahativp·A·3p«√hā putranmsv devanmpn |
     atʰāc abravītvp·Aa3s«√brū vṛtraNnsa indraNmsn haniṣyantjmsn  
     sakʰinmsv viṣṇuNmsv vitarajnsa vip kramasvava·Ao2s«√kram 



11. And [his] mother motivated the powerful one [thus],
    ``these deva-s abandon thee, son''. 
    Then Indra, who was about to slay Vṛtra, said,
    ``O companion Viṣṇu, do stride [the step that is] leading farther off!''



káste mātáraṃ vidʰávāmacakracʰayúṃ kástvā́majigʰāṃsaccárantam |
káste devó ádʰi mārḍīká āsīdyátprā́kṣiṇāḥ pitáraṃ pādagṛ́hya || 12||



12. kasr3msn tvamr2msg mātṛnfsa vidʰavājfsa acakratvp·U·3s«√kṛ  
     śayujmsa kasr3msn tvamr3msa ajigʰāṃsatvpDAa3s«√gam carantjmsa |
     kasr3msn tvamr2msd devanmsn adʰip mārḍīkannsl āsītvp·Aa3s«√as  
     yadc prap akṣināsvp·Ae2s«√akṣ pitṛnmsa (pādanms-gṛhyaa)a 



12. [That Viṣṇu] who has made thy mother a widow?
    Who wanted to bring thee lying down to being moving?
    That deva who was above compassion towards thee
    when thou weared out father seizing [him] by the foot⁹?
------



ávartyā śúna āntrā́ṇi pece ná devéṣu vivide marḍitā́ram |
ápaśyaṃ jāyā́mámahīyamānāmádʰā me śyenó mádʰvā́ jabʰāra || 13||



13. avartinfsi śvannmsg āntrajnpa peceva·I·1s«√pac  
     nac devanmpl vivideva·I·1s«√vid marḍitṛnmsa |
     apaśyamvp·Aa1s«√paś jāyānfsa amahīyamānājfsa  
     adʰac ahamr1msd śyenanmsn madʰunnsa āp jabʰāravp·I·3s«√bʰṛ 



13. In distress I have roasted entrails of a dog ---
    I have found no compassion among deva-s;
    I saw [my] wife being sad ---
    then a hawk brought here for me the honey¹⁰.


1 the third footstep of Viṣṇu
2 gati
3 prob. ``from the second footstep of Viṣṇu''
4 Vṛtra
5 Viṣṇu
6 here ``mother's breasts''
7 because Indra is defiant against social norms and coercion
8 lit. ``with overwhelming force''
9 prob. ``giving cramps in the left foot and calf muscles''
10 Soma


Sūkta 4.19 

evā́ tvā́mindra vajrinnátra víśve devā́saḥ suhávāsa ū́māḥ |
mahā́mubʰé ródasī vṛddʰámṛṣváṃ nírékamídvṛṇate vṛtrahátye || 1||



1.  evac tvamr2msa indraNmsv vajrinjmsv ar3nsl viśvajmpn  
    devanmpn suhavajmpn ūmajmpn |
    mahatjmsa ubʰajndn rodasnndn vṛddʰajmsa ṛṣvajmsa  
    nisp ekajmsa idc vṛṇateva·A·3p«√vṛ (vṛtrsanns-hatinfs)nfsd 



1.  Here at this time it is thee, O bearing thunderbolt Indra,
    whom all deva-s --- listening willingly helpers ---
    [thee,] mighty, fullgrown, helping in dire straights, [whom] both Rodas-es
    choose out [of all deva-s] as the only one to strike Vṛtra.



ávāsṛjanta jívrayo ná devā́ bʰúvaḥ samrā́ḷindra satyáyoniḥ |
áhannáhiṃ pariśáyānamárṇaḥ prá vartanī́rarado viśvádʰenāḥ || 2||



2.  avap asṛjantava·Aa3p«√sṛj jivrijmpn nac devanmpn  
    bʰuvasvp·A·2s«√bʰū samrājnmsn indraNmsv (satyajns-yoninms)jmsn |
    ahanvp·Aa2s«√han ahinmsa pariśayānajmsa arṇasnnsa  
    prap vartaninfpa aradasvp·Aa2s«√rad viśvadʰenājfpa 



2.  As if they are decrepit the deva-s abandoned [the fight];
    thou, having originated in what's real, are becoming a joint ruler, O Indra,
    thou slayed the snake lying around the flooding waters,
    thou dug out nurturing-everything channels.



átṛpṇuvantaṃ víyatamabudʰyámábudʰyamānaṃ suṣupāṇámindra |
saptá práti praváta āśáyānamáhiṃ vájreṇa ví riṇā aparván || 3||



3.  atṛpṇuvantjmsa viyatajmsa abudʰyajmsa  
    abudʰyamānajmsa suṣupāṇajmsa indraNmsv |
    saptau pratip pravatjfpa āśayānajmsa  
    ahinmsa vajranmsi vip riṇāsvp·AE2s«√rī aparvana 



3.  Thou, O Indra, without a delay, shall sever with the thunderbolt
    the insatiable, stretched out, lacking wakefulness,
    sleeping, not-being-aware,
    lying against seven directed forwards [waters] snake.
------



ákṣodayacʰávasā kṣā́ma budʰnáṃ vā́rṇá vā́tastáviṣībʰiríndraḥ |
dṛḷhā́nyaubʰnāduśámāna ójó'vābʰinatkakúbʰaḥ párvatānām || 4||



4.  akṣodayatvpCAa3s«√kṣud śavasnnsi kṣāmannnsa budʰnanmsa  
    vārnnsa nac vātanmsn taviṣīnfpi indraNmsn |
    dṛḷhannpa aubʰnātvp·Aa3s«√ubʰ uśamānajmsn ojasnnsa  
    avap abʰinatvp·Aa3s«√bʰid kakubʰnfpa parvatanmpg 



4.  With the power to change he agitated the deep base
    like wind [agitates] stagnant water; using powers to control, Indra,
    commanding a frenzy, destroyed strongholds;
    he did pierced open the summits¹ of knotty ones.



abʰí prá dadrurjánayo ná gárbʰaṃ rátʰā iva prá yayuḥ sākámádrayaḥ |
átarpayo visṛ́ta ubjá ūrmī́ntváṃ vṛtā́m̐ ariṇā indra síndʰūn || 5||



5.  abʰip prap dadrurvp·I·3p«√dṝ janinfpn nac garbʰanmsa  
    ratʰanmpn ivac prap yayurvp·I·3p«√yā sākama adrinmpn |
    atarpayasvpCAa2s«√tṛp visṛtnfpa ubjasvp·AE2s«√ubj ūrminmpa  
    tvamr2msn vṛtajmpa ariṇāsvp·Aa2s«√rī indraNmsv sindʰunmpa 



5.  One after another they burst like women [burst out] a child,
    like chariots the rocks moved simultaneously.
------
    Thou caused the diverging flows² to satiate [all muscles], thou shall subdue the waves³,
    thou, O Indra released pent up rivers.



tváṃ mahī́mavániṃ viśvádʰenāṃ turvī́taye vayyā̀ya kṣárantīm |
áramayo námasaíjadárṇaḥ sutaraṇā́m̐ akṛṇorindra síndʰūn || 6||



6.  tvamr2msn mahīnfsa avaninfsa viśvadʰenājfsa  
    turvītiNmsd vayyanmsd kṣarantījfsa |
    aramayasvpCAa2s«√ram namasnnsi ejanttp·Ansa«√ej arṇasnnsa  
    sutaraṇajmpa akṛṇosvp·Aa2s«√kṛ indraNmsv sindʰunmpa 



6.  For Turvīti [and his] companion thou [made]
    a mighty all-nourishing stream [to be] flowing;
    thou reverentially made shaking [them] flood to stop;
    thou, O Indra, made the rivers easy to be crossed.



prā́grúvo nabʰanvò ná vákvā dʰvasrā́ apinvadyuvatī́rṛtajñā́ḥ |
dʰánvānyájrām̐ apṛṇaktṛṣāṇā́m̐ ádʰogíndra staryò dáṃsupatnīḥ || 7||



7.  prap agrunfpa nabʰanunfpa nac vakvājfpa  
    dʰvasrājfpn apinvatvp·Aa3s«√pinv yuvatinfpa (ṛtanns-jñajms)jfpa |
    dʰanvannpa ajranmpa apṛṇakvp·Aa3s«√pṛc tṛṣāṇajmpa  
    adʰokvp·Aa3s«√duh indraNmsn starīnfpa daṃsupatnījfpa 



7.  Then thou swelled unwed girls [who are] like bubbling springs
    wasting away [while] ascertaining ṛta.
------
    He put deserts, thirsting fields together [with waters].
    [It is] Indra [who] milked barren cows [who thus are] having husband of marvelous power.



pūrvī́ruṣásaḥ śarádaśca gūrtā́ vṛtráṃ jagʰanvā́m̐ asṛjadví síndʰūn |
páriṣṭʰitā atṛṇadbadbadʰānā́ḥ sīrā́ índraḥ srávitave pṛtʰivyā́ || 8||



8.  pūrvījfpa uṣasnfpa śaradnfpa cac gūrtājfpa  
    vṛtraNnsa jagʰanvaṅstp·Imsn«√han asṛjatvp·Aa3s«√sṛj vip sindʰunmpa |
    pariṣṭʰitājfpa atṛṇatvp·Aa3s«√tṛd badbadʰānātp·Afpa«√bādʰ  
    sīrānfpa indraNmsn sravitavev···D··«√sru pṛtʰivīnfsi 



8.  He, having slayed Vṛtra, let rivers,
    through many dawns and welcomed autumns, flow.
    Indra let out surrounded, repeatedly repressed runnels 
    to stream forth through the Earth.
------



vamrī́bʰiḥ putrámagrúvo adānáṃ nivéśanāddʰariva ā́ jabʰartʰa |
vyàndʰó akʰyadáhimādadānó nírbʰūdukʰacʰítsámaranta párva || 9||



9.  vamrīnfpi putranmsa agrujfsg adānajmsa  
    niveśanannsb harivantnmsv āp jabʰartʰavp·I·2s«√bʰṛ |
    vip andʰajmsn akʰyatvp·Aa3s«√kʰyā ahinmsa ādadānata·Amsn«ā~√dā  
    nisp bʰūtvp·UE3s«√bʰū (ukʰanms-cʰidjms)jmsn samp arantava·U·3p«√ṛ parvannnsa 



9.  Thou, O accompanied-by-tawny-ones one, have carried
    eaten by female ants son of unwed girl out of [their] lair;
    a blind, taking hold of ``the snake'', looked around;
    ``what splits the pot''⁴ has disappeared --- they have joined together the knot⁵.
------



prá te pū́rvāṇi káraṇāni viprāvidvā́m̐ āha vidúṣe kárāṃsi |
yátʰāyatʰā vṛ́ṣṇyāni svágūrtā́pāṃsi rājannáryā́viveṣīḥ || 10||



10. prap tvamr2msg pūrvajnpa karaṇannpa viprajmsv  
     āvidvaṅstp·Imsn«ā~√vid āhavp·I·3s«√ah vidvaṅstp·Imsd«√vid karasnnpa |
     (yatʰāc-yatʰāc)a (vṛṣṇinms-yatnfs)nnpa svagūrtajnpa  
     apasnnpa rājannmsv naryajnpa aviveṣīrvp·Aa2s«√viṣ 



10. He, who knows well thy former deeds, O inspired one,
    told [about them] to him who has found out [their] effects.
    As is fit, thou, O chief, performed
    self-inviting manly heroic acts.



nū́ ṣṭutá indra nū́ gṛṇāná íṣaṃ jaritré nadyò ná pīpeḥ |
ákāri te harivo bráhma návyaṃ dʰiyā́ syāma ratʰyàḥ sadāsā́ḥ || 11||



11. nuc stutajmsn indraNmsv nuc gṛṇānata·Amsn«√gṝ  
     iṣnmsa jaritṛnmsd nadīnfpa nac pīpervp·AE2s«√pī |
     akārivp·U·3s«√kṛ tvamr2msd harivantnmsv brahmannnsa navyajnsa  
     dʰīnfsi syāmavp·Ai1p«√as ratʰījmpn sadāsājmpn 



11. Now praised, O Indra, now extolled,
    for [this] praiser thou shall swell the libation like [thou swelled] rivers.
    O master of tawny ones, by means of visualization a novel formulation was made for thee ---
    may we be charioteers who are always gaining!


1 here ``summit''=sahasrāra cakra
2 blood vessels
3 =make the pulse stable
4 division or disagreement among allies
5 an agreement


Sūkta 4.20 

ā́ na índro dūrā́dā́ na āsā́dabʰiṣṭikṛ́dávase yāsadugráḥ |
ójiṣṭʰebʰirnṛpátirvájrabāhuḥ saṃgé samátsu turváṇiḥ pṛtanyū́n || 1||



1.  āp vayamr1mpa indraNmsn dūrāta āp vayamr1mpa āsāta  
    (abʰiṣṭinfs-kṛtjms)jmsn avasnnsd yāsatvp·UE3s«√yā ugrajmsn |
    ojiṣṭʰajmpi (nṛnms-patinms)nmsn (vajranms-bāhunms)jmsn  
    saṃganmsl samadnfpl turvaṇijmsn (pṛtannms-yujms)jmpa 



1.  Indra would come to us from afar, from nearby ---
    ferocious, effecting protection as help [to us] ---
    [he,] thunderbolt-in-arms overseer of men, [he,] [who] together with the most fierce [warriors] 
    [is] overpowering those assailing [us] in a conflict, in clashes.



ā́ na índro háribʰiryātvácʰārvācīnó'vase rā́dʰase ca |
tíṣṭʰāti vajrī́ magʰávā virapśī́máṃ yajñámánu no vā́jasātau || 2||



2.  āp vayamr1mpa indraNmsn harijmpi yātuvp·Ao3s«√yā acʰap  
    arvācīnajmsn avasnnsd rādʰasnnsd cac |
    tiṣṭʰātivp·Ae3s«√stʰā vajrinnmsn magʰavanjmsn virapśinjmpn  
    ayamr3msa yajñanmsa anup vayamr1mpg (vājanms-sātinfs)nfsl 



2.  May Indra come to us here with tawny ones
    favouring to help [us] and to satisfy [his desire for Soma]
    so that after this sacrifice he, thunderbolt-wielder, exuberant [and] generous,
    would stay during our obtaining of the rush of vigour.



imáṃ yajñáṃ tvámasmā́kamindra puró dádʰatsaniṣyasi krátuṃ naḥ |
śvagʰnī́va vajrinsanáye dʰánānāṃ tváyā vayámaryá ājíṃ jayema || 3||



3.  ayamr3msa yajñanmsa tvamr2msn vayamr1mpg indraNmsv  
    purasa dadʰattp·Amsn«√dʰā saniṣyasivp·B·2s«√san kratunmsa vayamr1mpd |
    śvagʰninnmsn ivac vajrinnmsv saninfsd dʰananmpg  
    tvamr2msi vayamr1mpn arijmsg ājinmsa jayemavp·Ai1p«√ji 



3.  Accepting this our sacrifice in advance,
    thou, O Indra, will procure for us resourcefulness.
    To gain the stakes like a gambler with a winning throw of dice¹, 
    [it is] with thee, O bearer of thunderbolt, [that] we might win the contest of the rising upwards one².



uśánnu ṣú ṇaḥ sumánā upāké sómasya nú súṣutasya svadʰāvaḥ |
pā́ indra prátibʰṛtasya mádʰvaḥ sámándʰasā mamadaḥ pṛṣṭʰyèna || 4||



4.  uśanttp·Amsn«√vaś uc sup vayamr1mpd sumanasjmsn upākea  
    somanmsg nuc suṣutajmsg svadʰāvaṃsjmsv |
    pāsvp·AE2s«√pā indraNmsv pratibʰṛtajnsg madʰunnsg  
    samp andʰasnnsi mamadasvp·AE2s«√mad pṛṣṭʰyajnsi 



4.  Desiring greatly, well-disposed when being near us,
    now thou, O self-determining one, shall have a drink
    of well-pressed Soma, of offered honey, O Indra!
    Thou will delight in the herb [that is] coming from the base [of a mountain]!



ví yó rarapśá ṛ́ṣibʰirnávebʰirvṛkṣó ná pakváḥ sṛ́ṇyo ná jétā |
máryo ná yóṣāmabʰí mányamānó'cʰā vivakmi puruhūtámíndram || 5||



5.  vip yasr3msn rarapśeva·I·3s«√rapś ṛṣinmpi navajmpi  
    vṛkṣanmsn nac pakvajmsn sṛṇyajmsn nac jetṛnmsn |
    maryajmsn nac yoṣānfsa abʰip manyamānatp·Amsn«√man  
    acʰap vivakmivp·A·1s«vi~√vac (purua-hūtajms)jmsa indraNmsa 



5.  Him, who has as many new seers
    as a ripe tree --- [fruits], as a sickle-like conqueror³,
    who is longed for as a young man [longs] for a maiden,
    [him] I explicate --- much invoked Indra,



girírná yáḥ svátavām̐ ṛṣvá índraḥ sanā́devá sáhase jātá ugráḥ |
ā́dartā vájraṃ stʰáviraṃ ná bʰīmá udnéva kóśaṃ vásunā nyṛ̀ṣṭam || 6||



6.  girinmsn nac yasr3msn svatavasjmsn ṛṣvajmsn indraNmsn  
    sanāta evac sahasnnsd jātajmsn ugrajmsn |
    ādartṛnmsn vajrajnsa stʰavirajnsa nac bʰīmajmsn  
    udannnsi ivac kośanmsa vasunnsi nyṛṣṭajnsa 



6.  who [is] like a mountain --- self-strong helping in dire straights Indra
    who, ferocious, is always manifested for the sake of the overwhelming strength,
    [who is] terrifying as he,
    who forces open solid impenetrable [fortress⁴] filled with goods like pail with water, is.



ná yásya vartā́ janúṣā nvásti ná rā́dʰasa āmarītā́ magʰásya |
udvāvṛṣāṇástaviṣīva ugrāsmábʰyaṃ daddʰi puruhūta rāyáḥ || 7||



7.  nac yasr3msg vartṛjmsn janusnmsi nuc astivp·A·3s«√as  
    nac rādʰasnnsg āmarītṛnmsn magʰanmsg |
    udvāvṛṣāṇatp·Amsn«ud~√vṛṣ taviṣīvatjmsv ugrajmsn  
    vayamr1mpd daddʰivp·Ao2s«√dā (purua-hūtajms)jmsa rainmpa 



7.  There certainly is nothing that just by nature keeps him back,
    no destroyer of the reward of accomplishment of [his] desire.
    Ferocious, raining upwards⁵, O having the power of control,
    grant us, O much invoked one, the riches!



ī́kṣe rāyáḥ kṣáyasya carṣaṇīnā́mutá vrajámapavartā́si gónām |
śikṣānaráḥ samitʰéṣu prahā́vānvásvo rāśímabʰinetā́si bʰū́rim || 8||



8.  īkṣeva·A·2s«√īś rainmsg kṣayanmsg carṣaṇijfpg  
    utac vrajanmsa apavartṛnmsn asivp·A·2s«√as gonfpg |
    śikṣānarajmsn samitʰanmpl prahāvantjmsn  
    vasunnsg rāśinmsa abʰinetṛnmsn asivp·A·2s«√as bʰūrijmsa 



8.  Thou are the owner of the treasure, of the abode of those that draw to themselves⁶,
    thou are who opens the enclosure of cows;
    having an advantage⁷, a teacher of men during conflicts,
    thou are guiding towards frequent multitude of treasures.



káyā tácʰṛṇve śácyā śáciṣṭʰo yáyā kṛṇóti múhu kā́ cidṛṣváḥ |
purú dāśúṣe vícayiṣṭʰo áṃhó'tʰā dadʰāti dráviṇaṃ jaritré || 9||



9.  kār3fsi tadr3nsn śṛṇvevp·A·3s«√śru śacīnfsi śaciṣṭʰajmsnr3fsi kṛṇotivp·A·3s«√kṛ muhuar3fsn cidc ṛṣvajmsn |
    purua dāśvaṅstp·Imsd«√dāś vicayiṣṭʰajmsn aṃhasnnsa  
    atʰāc dadʰātivp·A·3s«√dʰā draviṇannsa jaritṛnmsd 



9.  By what --- as is heard --- enabling power [he is] best at assisting?
    just what [that power is] with which he, helping in dire straights, effects [the assistance] instantly?
    To a worshiper [he is] often the best at effacing anxiety,
    [who] then gives [some] substance to the praiser.



mā́ no mardʰīrā́ bʰarā daddʰí tánnaḥ prá dāśúṣe dā́tave bʰū́ri yátte |
návye deṣṇé śasté asmínta uktʰé prá bravāma vayámindra stuvántaḥ || 10||



10. māc vayamr1mpa mardʰīsvp·UE2s«√mṛdʰ āp bʰaravp·Ao2s«√bʰṛ daddʰivp·Ao2s«√dā tadr3nsa vayamr1mpd  
     prap dāśvaṅstp·Imsd«√dāś dātavev···D··«√dā bʰūria yadr3nsa tvamr2msg |
     navyajnsl deṣṇannsl śastannsl ayamr3msl tvamr2msg uktʰannsl  
     prap bravāmavp·A·1p«√brū vayamr1mpn indraNmsv stuvanttp·Ampn«√stu 



10. Do not neglect us, bring here, give to us that
    thy [assistance] which [thou are willing] to grant abundantly to a worshiper!
    In this new gift recited in a verse,
    we, extolling [thee], O Indra, indicate [that] of thee.



nū́ ṣṭutá indra nū́ gṛṇāná íṣaṃ jaritré nadyò ná pīpeḥ |
ákāri te harivo bráhma návyaṃ dʰiyā́ syāma ratʰyàḥ sadāsā́ḥ || 11||



11. nuc stutajmsn indraNmsv nuc gṛṇānata·Amsn«√gṝ  
     iṣnmsa jaritṛnmsd nadīnfpa nac pīpervp·AE2s«√pī |
     akārivp·U·3s«√kṛ tvamr2msd harivantnmsv brahmannnsa navyajnsa  
     dʰīnfsi syāmavp·Ai1p«√as ratʰījmpn sadāsājmpn 



11. Now praised, O Indra, now extolled,
    for [this] praiser thou shall swell the libation like [thou swelled] rivers.
    O accompanied-by-tawny-ones one, by means of visualization a novel formulation was made for thee ---
    may we be charioteers who are always gaining!


1 assuming after p.~227,589 J&B2014 śvagʰnin=``a gambler with a winning throw of dice''
2 inner Soma
3 maybe ``new moon''
4 dṛḷha
5 prob. ``pouring udāna''
6 the senses
7 or, ``a good throw at dice''


Sūkta 4.21 

ā́ yātvíndró'vasa úpa na ihá stutáḥ sadʰamā́dastu śū́raḥ |
vāvṛdʰānástáviṣīryásya pūrvī́rdyaúrná kṣatrámabʰíbʰūti púṣyāt || 1||



1.  āp yātuvp·Ao3s«√yā indraNmsn avasnnsd upap vayamr1mpa  
    ihaa stutajmsn (sadʰaa-mādjms)nmsn astuvp·Ao3s«√as śūranmsn |
    vāvṛdʰānatp·Amsn«√vṛdʰ taviṣīnfpa yasr3msg pūrvījfpa  
    dyunmsn nac kṣatrannsa abʰibʰūtijnsa puṣyātvp·Ae3s«√puṣ 



1.  May Indra journey nearer us to help!
    May the agent of change, being praised here, be [our] drinking companion,
    so that he, who like the Heaven has strengthened his¹ many powers to control,
    might nourish [his] overwhelming supremacy.



tásyédihá stavatʰa vṛ́ṣṇyāni tuvidyumnásya tuvirā́dʰaso nṝ́n |
yásya kráturvidatʰyò ná samrā́ṭ sāhvā́ntárutro abʰyásti kṛṣṭī́ḥ || 2||



2.  sasr3msg idc ihaa stavatʰavp·A·2p«√stu (vṛṣṇinms-yatnfs)nnpa  
    (tuvia-dyumnanns)jmsg (tuvia-rādʰasnns)jmpa nṛnmpa |
    yasr3msg kratunmsn vidatʰyajmsn nac samrājnmsn  
    sāhvaṃstp·Imsn«√sah tarutrajmsn abʰip astivp·A·3s«√as kṛṣṭinfpa 



2.  Ye praise here manly [deeds] of only him
    who has abundant power to enlighten having-abundant-gifts men,
    [of him] whose resourcefulness --- like fit-to-teach joint ruler ---
    having prevailed, carrying across [obstacles], rules over the tribes.



ā́ yātvíndro divá ā́ pṛtʰivyā́ makṣū́ samudrā́dutá vā púrīṣāt |
svàrṇarādávase no marútvānparāváto vā sádanādṛtásya || 3||



3.  āp yātuvp·Ao3s«√yā indraNmsn dyunmsb āp pṛtʰivīnmsb  
    makṣūa samudranmsb utacc purīṣanmsb |
    (svarnns-naranms)nmsb avasnnsd vayamr1mpd marutvantjmsn  
    parāvatnfsbc sadanannsb ṛtannsg 



3.  May Indra journey here from the Heaven, from the Earth ---
    quickly, from the sea, or even from Purīṣa²,
    from Svarṇara³ accompanied by Marut-s in order to help us,
    or from afar --- from the seat of ṛta!



stʰūrásya rāyó bṛható yá ī́śe támu ṣṭavāma vidátʰeṣvíndram |
yó vāyúnā jáyati gómatīṣu prá dʰṛṣṇuyā́ náyati vásyo ácʰa || 4||



4.  stʰūrajmsg rainmsg bṛhatjmsg yasr3msn īśeva·A·3s«√īś  
    sasr3msa uc stavāmavp·Ao1p«√stu vidatʰannpl indraNmsa |
    yasr3msn vāyunmsi jayativp·A·3s«√ji gomatījfpl  
    prap dʰṛṣṇuyāa nayativp·A·3s«√nī vasyasnnsa acʰap 



4.  Who commands substantial vast treasure ---
    him we shall praise during knowledge-sharing sessions --- Indra,
    who together with Vāyu is the winner during rich in evocative expressions⁴ [libations]
    [and] then daringly leads towards what is better.



úpa yó námo námasi stabʰāyánníyarti vā́caṃ janáyanyájadʰyai |
ṛñjasānáḥ puruvā́ra uktʰaíréndraṃ kṛṇvīta sádaneṣu hótā || 5||



5.  upap yasr3msn namasnnsa namasnnsl stabʰāyanttp·Amsn«√stambʰ  
    iyartivp·A·3s«√ṛ vācnfsa janayanttp·Amsn«√jan yajadʰyaiv···D··«√yaj |
    ṛñjasānajmsn (purua-vārajms)jmsn uktʰannpi  
    āp indraNmsa kṛṇvītava·Ai3s«√kṛ sadanannpl hotṛnmsn 



5.  Who causes one to sustain reverence during [an expression of] reverence,
    [and] rouses speech engendering [it] for making a fire offering,
    he, the invoker⁵, together with [some] verses
    could bring Indra to [these] seats.



dʰiṣā́ yádi dʰiṣaṇyántaḥ saraṇyā́nsádanto ádrimauśijásya góhe |
ā́ duróṣāḥ pāstyásya hótā yó no mahā́nsaṃváraṇeṣu váhniḥ || 6||



6.  dʰiṣnfsi yadic dʰiṣaṇyanttp·Ampn«√dʰiṣaṇy saraṇyānvp·Ae3p«√saraṇy  
    sadanttp·Ampn«√sad adrinmsa auśijajmsg gohanmsl |
    āp duroṣasjmsn pāstyannsg hotṛnmsn  
    yasr3msn vayamr1mpd mahatjmsn saṃvaraṇannpl vahninmsn 



6.  If those who are sitting on a stone in a hiding-place of someone striving earnestly,
    those, who are making effort to visualize, were to hasten zealously,
    [then] difficult--to--energize domestic invoker, who in sanctuaries [is] for us
    an important draught horse, [could bring to them Indra].



satrā́ yádīṃ bʰārvarásya vṛ́ṣṇaḥ síṣakti śúṣma stuvaté bʰárāya |
gúhā yádīmauśijásya góhe prá yáddʰiyé prā́yase mádāya || 7||



7.  satrāa yadc īmc bʰārvarajmsg vṛṣannmsg  
    siṣaktivp·A·3s«√sac śuṣmanmsn stuvanttp·Amsd«√stu bʰaranmsd |
    guhānfsl yadc īmc auśijajmsg gohanmsl  
    prap yadc dʰīnfsd prap ayasev···D··«√i madanmsd 



7.  [One brings him] always when the fervor of the most radiant bull
    helps the praiser to [enter] a contest;
    [one brings him] when in a cave, in a hiding-place of someone striving earnestly,
    so as [to proceed] to a visualization, to proceed to an exhilaration.



ví yádvárāṃsi párvatasya vṛṇvé páyobʰirjinvé apā́ṃ jávāṃsi |
vidádgaurásya gavayásya góhe yádī vā́jāya sudʰyò váhanti || 8||



8.  vip yadc varasnnpa parvatajmsg vṛṇveva·A·3s«√vṛ  
    payasnnpi jinveva·A·3s«√jinv apnfpg javasnnpa |
    vidatvp·UE3s«√vid gauranmsg gavayajmsg gohanmsl  
    yadic vājanmsd sudʰījmpn vahantivp·A·3p«√vah 



8.  [One brings him] when one uncovers the spaces of the knotty one
    [and] with juices [of Soma] urges on fast streams of [inner] waters;
    if those who have right visualization conduct [that visualization] for sake of the rush of vigour
    [then] one shall find [him] in the hiding place of the shining wild ass(?).



bʰadrā́ te hástā súkṛtotá pāṇī́ prayantā́rā stuvaté rā́dʰa indra |
kā́ te níṣattiḥ kímu nó mamatsi kíṃ nódudu harṣase dā́tavā́ u || 9||



9.  bʰadrajfsn tvamr2msd hastānfsn sukṛtājfsn utac pāṇinmdn  
    prayantṛnmdn stuvanttp·Amsd«√stu rādʰasnnsa indraNmsv |
    kār3fsn tvamr2msg nisattinfsn kir3nsa uc nac uc mamatsivp·A·2s«√mad  
    kir3nsa nac udp udp uc harṣaseva·A·2s«√hṛṣ dātavaiv···D··«√dā uc 



9.  Hastā,⁶ asterism is auspicious for thee, even doing-good hands 
    are offering to the praiser satisfaction of his desire, O Indra!
    What thy resting [is all about]? Why thou do not rejoice?
    Why thou are not excited to give?



evā́ vásva índraḥ satyáḥ samrā́ḍḍʰántā vṛtráṃ várivaḥ pūráve kaḥ |
púruṣṭuta krátvā naḥ śagdʰi rāyó bʰakṣīyá té'vaso daívyasya || 10||



10. evac vasunnsg indraNmsn satyajmsn samrājnmsn  
     hantṛnmsn vṛtraNnsa varivasnnsa pūrunmsd karvp·AE2s«√kṛ |
     (purua-stutajms)jmsv kratunmsi vayamr1mpd śagdʰivp·Ao2s«√śak rainmsg  
     bʰakṣīyava·Ui1s«√bʰaj tvamr2msg avasnnsg daivyajnsg 



10. Indeed, Indra is the true joint ruler of what is good;
    Thou, slaying Vṛtra, shall create mental space for a man;
    O much-eulogized one, by means of [thy] resourcefulness be for us potent,
    so that I may have a share of the treasure --- of thy divine assistance!



nū́ ṣṭutá indra nū́ gṛṇāná íṣaṃ jaritré nadyò ná pīpeḥ |
ákāri te harivo bráhma návyaṃ dʰiyā́ syāma ratʰyàḥ sadāsā́ḥ || 11||



11. nuc stutajmsn indraNmsv nuc gṛṇānata·Amsn«√gṝ  
     iṣnmsa jaritṛnmsd nadīnfpa nac pīpervp·AE2s«√pī |
     akārivp·U·3s«√kṛ tvamr2msd harivantnmsv brahmannnsa navyajnsa  
     dʰīnfsi syāmavp·Ai1p«√as ratʰījmpn sadāsājmpn 



11. Now praised, O Indra, now extolled,
    for [this] praiser thou shall swell the libation like [thou swelled] rivers.
    O accompanied-by-tawny-ones one, by means of visualization a novel formulation was made for thee ---
    may we be charioteers who are always gaining!


1 Indra's
2 prob. mūlādʰāra cakra
3 prob. ājñā cakra
4 lit. ``cows''
5 Agni
6 Lit. ``two hands''. In some traditions a person, in whose circumstances of birth Hastā asterism is prominent, is thought to be predisposed to control and to command.


Sūkta 4.22 

yánna índro jujuṣé yácca váṣṭi tánno mahā́nkarati śuṣmyā́ cit |
bráhma stómaṃ magʰávā sómamuktʰā́ yó áśmānaṃ śávasā bíbʰradéti || 1||



1.  yadr3nsa vayamr1mpg indraNmsn jujuṣeva·I·3s«√juṣ yadr3nsa cac vaṣṭivp·A·3s«√vaś  
    tadr3nsa vayamr1mpg mahatjmsn karativp·A·3s«√kṛ śuṣminjmsn āp cidc |
    brahmannnsa stomanmsa magʰavanjmsn somanmsa uktʰannpa  
    yasr3msn aśmannmsa śavasnnsi bibʰrattp·Amsn«√bʰṛ etivp·A·3s«√i 



1.  What of us Indra has enjoyed and what he desires [now]
    that of us the exalting, fiery one¹ prepares right here.
    The generous one, who with the power to change keeps balancing the stone,
    [prepares] a formulation, a hymn of praise, Soma, to-be-recited verses.



vṛ́ṣā vṛ́ṣandʰiṃ cáturaśrimásyannugró bāhúbʰyāṃ nṛ́tamaḥ śácīvān |
śriyé páruṣṇīmuṣámāṇa ū́rṇāṃ yásyāḥ párvāṇi sakʰyā́ya vivyé || 2||



2.  vṛṣannmsn vṛṣandʰinmsa (caturu-aśrinfs)jmsa asyanttp·Amsn«√as  
    ugrajmsn bāhunmdi nṛtamajmsn śacīvatjmsn |
    śrīnfsd paruṣṇījfsa uṣamānata·Amsn«√vas ūrṇānfsa  
    yasr3fsg parvannnpa sakʰyannsd vivyeva·I·3s«√vye 



2.  The bull, throwing four-edged holder-of-a-bull² [on his body],
    [is] ferocious with [his] arms, most manly, accompanied by enabling powers;
    for success [in the battle] wearing plate/scale armour, woolen underlayer³, sections of which
    he has wrapped [around himself] for [them] to assist [each other].



yó devó devátamo jā́yamāno mahó vā́jebʰirmahádbʰiśca śúṣmaiḥ |
dádʰāno vájraṃ bāhvóruśántaṃ dyā́mámena rejayatprá bʰū́ma || 3||



3.  yasr3msn devanmsn devatamajmsn jāyamānatp·Amsn«√jan  
    mahajmsn vājanmpi mahatjmpi cac śuṣmanmpi |
    dadʰānata·Amsn«√dʰā vajranmsa bāhunmdl uśanttp·Amsa«√vaś  
    dyunmsa amanmsi rejayatvpCAE3s«√rej prap bʰūmannnsa 



3.  The deva, who, being manifested as the most divine, [is] mighty
    by means of rushes of vigour and of exalting fits of fervor,
    he, putting eager thunderbolt into arms,
    by the forcefulness [of it] shall make the Heaven shake the Earth.



víśvā ródʰāṃsi pravátaśca pūrvī́rdyaúrṛṣvā́jjánimanrejata kṣā́ḥ |
ā́ mātárā bʰárati śuṣmyā́ górnṛvátpárijmannonuvanta vā́tāḥ || 4||



4.  viśvajnpa rodʰasnnpa pravatnfpa cac pūrvījfpa  
    dyunmsn ṛṣvajmsb janimannnsl rejatava·AE3s«√rej kṣānfsn |
    āp mātṛnfda bʰarativp·A·3s«√bʰṛ śuṣminjmsn āp gonfsb  
    nṛvata parijmannnsl nonuvantavaIAe3p«√nu vātanmpn 



4.  All obstructions and many smooth pathways,
    the Heaven, the Earth shall be shaking at the birth [of agitation⁴] from helping in dire straights one.
    Because of the cow⁵ the fiery one⁶ brings here the two mothers,
    so that the winds⁷, like men, would find their way in the moving around one.



tā́ tū́ ta indra maható mahā́ni víśveṣvítsávaneṣu pravā́cyā |
yácʰūra dʰṛṣṇo dʰṛṣatā́ dadʰṛṣvā́náhiṃ vájreṇa śávasā́viveṣīḥ || 5||



5.  tadr3npn tuc tvamr2msg indraNmsv mahatjmsg mahajnpn  
    viśvajnpl idc savanannpl pravācyājnpn |
    yadc śūrajmsv dʰṛṣṇujmsv dʰṛṣatāa dadʰṛṣvaṅstp·Imsn«√dʰṛṣ  
    ahinmsa vajranmsi śavasnnsi aviveṣīrvp·Aa2s«√viṣ 



5.  These of thee, of exalting one, O Indra, great [deeds]
    are to be proclaimed aloud during indeed all pressings
    that thou, O daring agent of change, daring courageously,
    with the thunderbolt, with the power to change subdued the snake.



tā́ tū́ te satyā́ tuvinṛmṇa víśvā prá dʰenávaḥ sisrate vṛ́ṣṇa ū́dʰnaḥ |
ádʰā ha tvádvṛṣamaṇo bʰiyānā́ḥ prá síndʰavo jávasā cakramanta || 6||



6.  tadr3npa tuc tvamr2msg satyajnpa tuvinṛmṇajmsv viśvajnpa  
    prap dʰenujfpn sisrateva·A·3p«√sṛ vṛṣannmsg ūdʰannfsb |
    adʰāc hac tvamr2msb (vṛṣannms-manasnns)jmsv bʰiyānajmpn prap sindʰunmpn javasnnsi cakramantava·U·3p«√kram 



6.  These thy [deeds], O having much courage one, [are] all real;
    yielding milk [waters] flow forth from the breasts of the bull,
    and, of course, being afraid of thee, O headstrong one,
    rivers have set out at speed.



átrā́ha te harivastā́ u devī́rávobʰirindra stavanta svásāraḥ |
yátsīmánu prá mucó badbadʰānā́ dīrgʰā́mánu prásitiṃ syandayádʰyai || 7||



7.  ar3nsl ahac tvamr2msd harivantnmsvr3fpn uc devīnfpn  
    avasnnpi indraNmsv stavantava·AE3p«√stu svasṛnfpn |
    yadc sīmr3msa anup prap mucasvp·AE2s«√muc badbadʰānātp·Afpa«√bādʰ  
    dīrgʰājfsa anup prasitinfsa syandayadʰyaiv·C·D··«√syand 



7.  Certainly at that time, with favours to thee, O accompanied-by-tawny-ones one,
    these very devī-s, sisters, shall praise [thee], O Indra,
    when thou shall set them one after another, [them,] repeatedly repressed, free
    after protracted onward rush to flow.



pipīḷé aṃśúrmádyo ná síndʰurā́ tvā śámī śaśamānásya śaktíḥ |
asmadryàkcʰuśucānásya yamyā āśúrná raśmíṃ tuvyójasaṃ góḥ || 8||



8.  pipīḷeva·I·3s«√pīḍ aṃśunmsn madyajmsn nac sindʰunmsn  
    āp tvamr2msa śamīnfsn śaśamānajmsn śaktinfsn |
    asmadryaka śuśucānata·Imsg«√śuc yamyāsvp·UI3s«√yam  
    āśunmsn nac raśminmsa (tuvia-ojasnns)jmsa gonfsb 



8.  The stalk, exhilarating like Sindʰu, has been squeezed;
    may the effort of exerting himself [priest], the energy of blazing turning [obstacles] away from us [fire]
    wield --- because of the cow⁸ --- the one⁹ with an abundant vigour
    like a quick one¹⁰ [raises] a ray of light.



asmé várṣiṣṭʰā kṛṇuhi jyéṣṭʰā nṛmṇā́ni satrā́ sahure sáhāṃsi |
asmábʰyaṃ vṛtrā́ suhánāni randʰi jahí vádʰarvanúṣo mártyasya || 9||



9.  vayamr1mpd varṣiṣṭʰajnpa kṛṇuhivp·Ao2s«√kṛ jyeṣṭʰajnpa  
    nṛmṇajnpa satrāa sahurijmsv sahasnnpa |
    vayamr1mpd vṛtrannpa suhanajnpa randʰivp·Ao2s«√ram  
    jahivp·Ao2s«√han vadʰarnnsn vanusjmsg martyajmsg 



9.  Make for us the most excellent, O victorious one,
    always overwhelming manly powers most abundant!
    Calm down easy-to-repress anxieties¹¹,
    strike off the deadly weapon of eager to attack mortal!



asmā́kamítsú śṛṇuhi tvámindrāsmábʰyaṃ citrā́m̐ úpa māhi vā́jān |
asmábʰyaṃ víśvā iṣaṇaḥ púraṃdʰīrasmā́kaṃ sú magʰavanbodʰi godā́ḥ || 10||



10. vayamr1mpg idc sup śṛṇuhivp·Ao2s«√śru tvamr2msn indraNmsv  
     vayamnmpd citrajmpa upap māhivp·Ao2s«√mā vājanmpa |
     vayamr1mpd viśvājfpa iṣaṇasvp·AE2s«√iṣ (purnfsa-dʰijms)jfpa  
     vayamr1mpg sup magʰavanjmsv bodʰivp·Ao2s«√bʰū (gonfs-dājms)nmsn 



10. Thou be willing to listen to us, O Indra!
    Do apportion to us distinguished rushes of vigour,
    to us send every bearing fullness [stream]!
    Thou do become willing to be our giver of cows, O generous one!



nū́ ṣṭutá indra nū́ gṛṇāná íṣaṃ jaritré nadyò ná pīpeḥ |
ákāri te harivo bráhma návyaṃ dʰiyā́ syāma ratʰyàḥ sadāsā́ḥ || 11||



11. nuc stutajmsn indraNmsv nuc gṛṇānata·Amsn«√gṝ  
     iṣnmsa jaritṛnmsd nadīnfpa nac pīpervp·AE2s«√pī |
     akārivp·U·3s«√kṛ tvamr2msd harivantnmsv brahmannnsa navyajnsa  
     dʰīnfsi syāmavp·Ai1p«√as ratʰījmpn sadāsājmpn 



11. Now praised, O Indra, now extolled,
    for [this] praiser thou shall swell the libation like [thou swelled] rivers.
    O accompanied-by-tawny-ones one, by means of visualization a novel formulation was made for thee ---
    may we be charioteers who are always gaining!


1 Agni
2 may be some kind of shield having four edges or consisting of four plates cuirass similar to later Persian Chahar-Ayneh or Char-Aina
3 prob. similar to a gambeson
4 on the basis of 4.17.2a
5 here = ``speech''
6 Agni
7 vital airs
8 here = ``speech''
9 Indra
10 Agni
11 lit. ``obstacles'' --- vṛtra-s


Sūkta 4.23 

katʰā́ mahā́mavṛdʰatkásya hóturyajñáṃ juṣāṇó abʰí sómamū́dʰaḥ |
píbannuśānó juṣámāṇo ándʰo vavakṣá ṛṣváḥ śucaté dʰánāya || 1||



1.  katʰāc mahjmsa avṛdʰatvp·Aa3s«√vṛdʰ kasr3msg hotṛnmsg  
    yajñanmsa juṣāṇata·Amsn«√juṣ abʰip somanmsa ūdʰasnnsa |
    pibanttp·Amsn«√pā uśānata·Amsn«√vaś juṣamānata·Amsn«√juṣ andʰasnnsa  
    vavakṣeva·I·3s«√vakṣ ṛṣvajmsn śucattp·Amsd«√śuc dʰananmsd 



1.  How it strengthened the mighty one? Sacrifice of which invoker
    [he] has frequented for the sake of Soma udder?
    Drinking, desiring, enjoying the herb,
    he has grown, [he,] helping in dire straights to the shining prize.



kó asya vīráḥ sadʰamā́damāpa sámānaṃśa sumatíbʰiḥ kó asya |
kádasya citráṃ cikite kádūtī́ vṛdʰé bʰuvacʰaśamānásya yájyoḥ || 2||



2.  kasr3msn ayamr3msg vīranmsn (sadʰaa-mādjms)nmsa āpavp·I·3s«√āp  
    samp ānaṃśavp·I·3s«√aś sumatinfpi kasr3msn ayamr3msg |
    kadr3nsn ayamr3msg citrajnsn cikitevp·A·3s«√cit kadr3nsn ūtinfsi  
    vṛdʰev···D··«√vṛdʰ bʰuvatvp·AE3s«√bʰū śaśamānajmsg (yajnfs-yujms)jmpg 



2.  Which hero of him has met [him as a] drinking companion?
    Which [hero] of him obtained [him] through effective mental gestures?
    What conspicuous [appearance¹] of him was observed?
    What of exerting himself, seeking to make an offering [worshiper] shall come-to-be through [his] favour to strengthen [him]?



katʰā́ śṛṇoti hūyámānamíndraḥ katʰā́ śṛṇvánnávasāmasya veda |
kā́ asya pūrvī́rúpamātayo ha katʰaínamāhuḥ pápuriṃ jaritré || 3||



3.  katʰāc śṛṇotivp·A·3s«√śru hūyamānatp·Amsn«√hve indraNmsn  
    katʰāc śṛṇvanttp·Amsn«√śru avasnnpg ayamr3msg vedavp·I·3s«√vid |
    kār3fpn ayamr3msg pūrvījfpn upamātinfpn hac  
    katʰāc enamr3msa āhurvp·I·3p«√ah papurijmsa jaritṛnmsd 



3.  How Indra, being called upon, hears [the call]?
    How hearing [it] he has found about his² wishes?
    What [are] his numerous cues?
    Why they consider him bounteous for a praiser?



katʰā́ sabā́dʰaḥ śaśamānó asya náśadabʰí dráviṇaṃ dī́dʰyānaḥ |
devó bʰuvannávedā ma ṛtā́nāṃ námo jagṛbʰvā́m̐ abʰí yájjújoṣat || 4||



4.  katʰāc sabādʰasa śaśamānajmsn ayamr3msg  
    naśatvp·AE3s«√naś abʰip draviṇannsa dīdʰyānatpIAmpn«√dʰī |
    devanmsn bʰavatvp·AE3s«√bʰū navedasjmsn ahamr1msg ṛtannpg  
    namasnnsa jagṛbʰvaṅstp·Imsn«√grabʰ abʰip yadr3nsa jujoṣatvp·AE3s«√juṣ 



4.  How shall an eagerly exerting himself his [worshiper],
    reflecting upon the substance, attain it?
------
    The deva should become cognizant of my coherences
    having accepted the adoration which he would enjoy.
------



katʰā́ kádasyā́ uṣáso vyùṣṭau devó mártasya sakʰyáṃ jujoṣa |
katʰā́ kádasya sakʰyáṃ sákʰibʰyo yé asminkā́maṃ suyújaṃ tatasré || 5||



5.  katʰāc kadr3nsa ayamr3fsg uṣasnfsg vyuṣṭinfsl  
    devanmsn martajmsg sakʰyannsa jujoṣavp·I·3s«√juṣ |
    katʰāc kadr3nsa ayamr3msg sakʰyannsn sakʰinmpi  
    yasr3mpn ayamr3nsl kāmanmsa suyujjmsa tatasreva·I·3p«√taṃs 



5.  Why, what like-mindedness of a mortal
    the deva has frequented at first lights of this dawn?
    Why? What is his like-mindedness with companions
    that have tugged to it a well yoked longing?



kímā́dámatraṃ sakʰyáṃ sákʰibʰyaḥ kadā́ nú te bʰrātráṃ prá bravāma |
śriyé sudṛ́śo vápurasya sárgāḥ svàrṇá citrátamamiṣa ā́ góḥ || 6||



6.  kir3nsa ātc amatrajnsn sakʰyannsn sakʰinmpd  
    kadāc nuc tvamr2msd bʰrātrannsa prap bravāmavp·A·1p«√brū |
    śrīnfsd sudṛśjmsg vapusnnsn ayamr3msg sarganmpn  
    svarnnsl nac citratamajnsn iṣeva·I·1s«√iṣ āp gonfsg 



6.  Is the like-mindedness in such case³ facilitating forcefulness for the companions?
    When indeed do we proclaim a brotherhood to thee?
    For auspiciousness of the keen-sighted one, acts of letting go are a form of such [like-mindedness].
    As if in sva`r, I have sought from the cow⁴ the most conspicuous [longing].



drúhaṃ jígʰāṃsandʰvarásamanindrā́ṃ tétikte tigmā́ tujáse ánīkā |
ṛṇā́ cidyátra ṛṇayā́ na ugró dūré ájñātā uṣáso babādʰé || 7||



7.  druhjfsa jigʰāṃsantjmsn dʰvarasnfsa anindrājfsa  
    tetiktevpIA·3s«√tij tigmajnpa tujaseva·A·2s«√tuj anīkannpa |
    ṛṇannpa cidc yatrac (ṛṇanns-yājms)jmsn vayamr1mpg ugrajmsn  
    dūrea ajñātajfpa uṣasnfpa babādʰeva·I·3s«√bādʰ 



7.  [If] it⁵, intending to destroy, sharpens again and again a spiteful, lacking-[manifestations-]of-Indra mischief,
    [then] thou [shall] bring to fore [those his, Indra's,] scorching appearances
    during which he, ferocious, demanding fulfillment of our obligations,
    has driven far away non-experienced dawns.
------



ṛtásya hí śurúdʰaḥ sánti pūrvī́rṛtásya dʰītírvṛjinā́ni hanti |
ṛtásya ślóko badʰirā́ tatarda kárṇā budʰānáḥ śucámāna āyóḥ || 8||



8.  ṛtannsg hic śurudʰnfpn santivp·A·3p«√as pūrvījfpn  
    ṛtannsg dʰītinfsn vṛjinajnpa hantivp·A·3s«√han |
    ṛtannsg ślokanmsn badʰirajmda tatardavp·I·3s«√tṛd  
    karṇanmda budʰānajmsn śucamānajmsn āyujmsb 



8.  Proliferating riches of ṛta are many;
    visualization of ṛta and its effects destroy deceitful [mental obscurations⁶] --- 
    divine voice of ṛta, rousing, burning because of the agitated one⁷
    has pierced deaf ears.



ṛtásya dṛḷhā́ dʰarúṇāni santi purū́ṇi candrā́ vápuṣe vápūṃṣi |
ṛténa dīrgʰámiṣaṇanta pṛ́kṣa ṛténa gā́va ṛtámā́ viveśuḥ || 9||



9.  ṛtannsg dṛḷhannpn dʰaruṇajnpn santivp·A·3p«√as  
    purujnpn candrajnpa vapusnnsd vapusnnpn |
    ṛtannsi dīrgʰama iṣaṇantava·AE3p«√iṣ pṛkṣnfpn  
    ṛtannsi gonfpn ṛtannsa āp viveśurvp·I·3p«√viś 



9.  Strongholds of ṛta are holding [against vṛtra-s] ---
    many [are its] wondrous scintillating forms to marvel at;
    through ṛta nourishments animate one for a long time,
    through ṛta evocative expressions⁸ have pervaded ṛta.



ṛtáṃ yemāná ṛtámídvanotyṛtásya śúṣmasturayā́ u gavyúḥ |
ṛtā́ya pṛtʰvī́ bahulé gabʰīré ṛtā́ya dʰenū́ paramé duhāte || 10||



10. ṛtannsa yemānata·Imsn«√yam ṛtannsa idc vanotivp·A·3s«√van  
     ṛtannsg śuṣmanmsn turayājmsn uc (gonfs-yujms)jmsn |
     ṛtannsd pṛtʰvīnfdn bahulājfdn gabʰīrājfdn  
     ṛtannsd dʰenunfdn paramājfdn duhātevp·A·3d«√duh 



10. Extending ṛta one places ṛta within [one's] reach;
    seeking-evocative-expressions⁹ impulse of ṛta is moving powerfully;
    for ṛta the two worlds are wide and deep
    for ṛta the two most excellent milch-cows yield milk.



nū́ ṣṭutá indra nū́ gṛṇāná íṣaṃ jaritré nadyò ná pīpeḥ |
ákāri te harivo bráhma návyaṃ dʰiyā́ syāma ratʰyàḥ sadāsā́ḥ || 11||



11. nuc stutajmsn indraNmsv nuc gṛṇānata·Amsn«√gṝ  
     iṣnmsa jaritṛnmsd nadīnfpa nac pīpervp·AE2s«√pī |
     akārivp·U·3s«√kṛ tvamr2msd harivantnmsv brahmannnsa navyajnsa  
     dʰīnfsi syāmavp·Ai1p«√as ratʰījmpn sadāsājmpn 



11. Now praised, O Indra, now extolled,
    for [this] praiser thou shall swell the libation like [thou swelled] rivers.
    O accompanied-by-tawny-ones one, by means of visualization a novel formulation was made for thee ---
    may we be charioteers who are always gaining!


1 anīka on the basis of 3.30.13b
2 that is, of ``exerting himself, seeking to make an offering [worshiper]''
3 that is, when ``they have tugged to it a well yoked longing''
4 = ``speech''
5 the longing
6 =vṛtra-s
7 inner Agni
8 lit. ``cows''
9 lit. ``cows''


Sūkta 4.24 

kā́ suṣṭutíḥ śávasaḥ sūnúmíndramarvācīnáṃ rā́dʰasa ā́ vavartat |
dadírhí vīró gṛṇaté vásūni sá gópatirniṣṣídʰāṃ no janāsaḥ || 1||



1.  kār3fsn suṣṭutinfsn śavasnnsg sūnunmsa indraNmsa  
    arvācīnajmsa rādʰasnnsd āp vavartatvp·Ae3s«√vṛt |
    dadijmsn hic vīranmsn gṛṇanttp·Amsd«√gṝ vasunnpa  
    sasr3msn (gonfs-patinms)nmsn niṣṣidʰnfpg vayamr1mpd jananmpv 



1.  What correctly articulated praise would turn Indra, the inciter of the impulse to change, here,
    favouring [us] to satisfy [his] desire [for Soma]?
    Because the hero, bestowing benefits to extolling him [singer],
    [is] the master of evocative expressions, of attaining-for-us-their-aim effects, O people,



sá vṛtrahátye hávyaḥ sá ī́ḍyaḥ sá súṣṭuta índraḥ satyárādʰāḥ |
sá yā́mannā́ magʰávā mártyāya brahmaṇyaté súṣvaye várivo dʰāt || 2||



2.  sasr3msn (vṛtranns-hatinfs)nfsd havyajmsn sasr3msn īḍyajmsn  
    sasr3msn suṣṭutajmsn indraNmsn (satyajnsa-rādʰasnns)jmsn |
    sasr3msn yāmannnsl āp magʰavannmsn martyajmsd  
    brahmaṇyanttp·Amsd«√brahmaṇya suṣvijmsd varivasnnsn dʰātvp·UE3s«√dʰā 



2.  he is to be summoned to slay Vṛtra, he is to be implored ---
    he, highly praised Indra, whose satisfaction of one's desire is real.
    He, generous to a mortal on a journey, he should have granted
    to an employing formulations, pressing out Soma [mortal] mental space.



támínnáro ví hvayante samīké ririkvā́ṃsastanvàḥ kṛṇvata trā́m |
mitʰó yáttyāgámubʰáyāso ágmannárastokásya tánayasya sātaú || 3||



3.  sasr3msa idc nṛnmpn vip hvayanteva·A·3p«√hve samīkannsl  
    ririkvaṅstp·Impn«√ric tanūnfpa kṛṇvatava·AE3p«√kṛ trānmsa |
    mitʰasa yadc tyāganmsa ubʰayajmpn agmanvp·Aa3p«√gam  
    nṛnmpn tokannsg tanayajnsg sātinfsl 



3.  Indeed him men vie in calling during a close combat ---
    having abandoned [their] bodies [to the heat of a battle] they shall employ [him as a] protector.
    When men on both sides, in gaining propagating [their] family children,
    have mutually approached leaving [their bodies],



kratūyánti kṣitáyo yóga ugrāśuṣāṇā́so mitʰó árṇasātau |
sáṃ yádvíśó'vavṛtranta yudʰmā́ ā́dínnéma indrayante abʰī́ke || 4||



4.  kratūyantivp·A·3p«√kratūya kṣitinfpn yoganmsl ugrajmsv  
    āśuṣāṇata·Ampn«ā~√śuṣ mitʰasa (arṇasnns-sātinfs)nfsl |
    samp yadc viśnfsg avavṛtrantavp·Aa3p«√vṛt yudʰmanmpn  
    ātc idc nemajmpn indrayanteva·A·3p«√indraya abʰīkannsl 



4.  at [such] engagement, the clans employ [thy] resourcefulness, O ferocious one,
    alternately striving in obtaining the wave [of overwhelming strength].
    When tribal fighters turn towards each other, 
    only after that several of them employ Indra during an encounter.



ā́díddʰa néma indriyáṃ yajanta ā́dítpaktíḥ puroḷā́śaṃ riricyāt |
ā́dítsómo ví papṛcyādásuṣvīnā́díjjujoṣa vṛṣabʰáṃ yájadʰyai || 5||



5.  ātc idc hac nemajmpn indriyannsa yajanteva·A·3p«√yaj  
    ātc idc paktinfsn puroḷāśanmsa riricyātvp·Ii3s«√ric |
    ātc idc somanmsn vip papṛcyātvp·Ii3s«√pṛc asuṣvijmpa  
    ātc idc jujoṣavp·I·3s«√juṣ (vṛṣannms-bʰajms)jmsa yajadʰyaiv···D··«√yaj 



5.  Indeed, only after that [those] several consecrate [themselves] to the power over affections,
    only after that [their] cooking might get rid of the sacrificial cake,
    only after that Soma separates non-pressing-out-Soma ones [from them],
    only after that one has pleasure to sacrifice to him who resembles a bull.



kṛṇótyasmai várivo yá ittʰéndrāya sómamuśaté sunóti |
sadʰrīcī́nena mánasā́vivenantámítsákʰāyaṃ kṛṇute samátsu || 6||



6.  kṛṇotivp·A·3s«√kṛ ayamr3msd varivasnnsa yasr3msn ittʰāc  
    indraNmsd somanmsa uśanttp·Amsd«√vaś sunotivp·A·3s«√su |
    sadʰrīcīnajnsi manasnnsi avivenantjmsn tasr3msa idc  
    sakʰinmsa kṛṇuteva·A·3s«√kṛ samadnfpl 



6.  He¹ creates mental space for such one
    who thus presses Soma for desiring [it] Indra.
    With the mind directed to one goal, he who does not lose the track²
    makes only him a companion in clashes.
------



yá índrāya sunávatsómamadyá pácātpaktī́rutá bʰṛjjā́ti dʰānā́ḥ |
práti manāyórucátʰāni háryantásmindadʰadvṛ́ṣaṇaṃ śúṣmamíndraḥ || 7||



7.  yasr3msn indraNmsd sunavatvp·Ae3s«√su somanmsa adyaa  
    pacātvp·Ae3s«√pac paktinfpa utac bʰṛjjātivp·Ae3s«√bʰrajj dʰānānfpa |
    pratip (manānfs-yujms)jmsg ucatʰannpa haryanttp·Amsn«√hary  
    sasr3msl dadʰatvp·AE3s«√dʰā vṛṣaṇajmsa śuṣmanmsa indraNmsn 



7.  Who today shall press for Indra Soma
    and bring to completion maturations³ [of previous training], parch grains,
    Indra, delighting in phrases of him who pursues devotion [to him],
    shall put into that one impregnating fervor.
------



yadā́ samaryáṃ vyácedṛ́gʰāvā dīrgʰáṃ yádājímabʰyákʰyadaryáḥ |
ácikradadvṛ́ṣaṇaṃ pátnyácʰā duroṇá ā́ níśitaṃ somasúdbʰiḥ || 8||



8.  yadāc samaryannsa vip acetvp·U·3s«√ci ṛgʰāvantjmsn  
    dīrgʰama yadc ājinmsa abʰip akʰyatvp·Aa3s«√kʰyā arijmsg |
    acikradatva·U·3s«√krand vṛṣaṇajmsa patnīnfsn acʰap  
    duroṇannsl āp niśitajmsa (somanms-sutjms)jmpi 



8.  Whenever a raving one discerned an agitated crowd,
    [or] when he observed for a long time a contest of the rising upwards one⁴
    [his] wife would call out piteously to the impregnating one⁵
    [who was] stimulated at home by Soma-pressing [companions].



bʰū́yasā vasnámacaratkánīyó'vikrīto akāniṣaṃ púnaryán |
sá bʰū́yasā kánīyo nā́rirecīddīnā́ dákṣā ví duhanti prá vāṇám || 9||



9.  bʰūyasjnsi vasnannsa acaratvp·Aa?s«√car kanīyasjnsa  
    avikrītajmsn akāniṣamvp·U·1s«√kan punara yanttp·Amsn«√i |
    sasr3msn bʰūyasjnsi kanīyasjnsa nac arirecītvp·I·3s«√ric  
    dīnajmpn dakṣanmpn vip duhantivp·A·3p«√duh prap vāṇanmsa 



9.  ``With greater [might⁶] he, being unsold, drifted to an insignificant price;
    going back, I, have accepted with satisfaction [that]
    he did not supplant⁷ the lesser [might] with a greater [one] ---
    scanty powers of discernment yield [just] a sound. 



ká imáṃ daśábʰirmáméndraṃ krīṇāti dʰenúbʰiḥ |
yadā́ vṛtrā́ṇi jáṅgʰanadátʰainaṃ me púnardadat || 10||



10. kasr3msn ayamr3msa daśau ahamr1msg  
     indraNmsa krīṇātivp·A·3s«√krī dʰenunfpi |
     yadāc vṛtrannpa jaṅgʰanatvpIAE3s«√han  
     atʰāc enamr3msa punara dadatvp·AE3s«√dā 



10. Who buys this my Indra for ten milch-cows?
    When he would repeatedly slay vṛtra-s 
    then one shall give him back.
------



nū́ ṣṭutá indra nū́ gṛṇāná íṣaṃ jaritré nadyò ná pīpeḥ |
ákāri te harivo bráhma návyaṃ dʰiyā́ syāma ratʰyàḥ sadāsā́ḥ || 11||



11. nuc stutajmsn indraNmsv nuc gṛṇānata·Amsn«√gṝ  
     iṣnmsa jaritṛnmsd nadīnfpa nac pīpervp·AE2s«√pī |
     akārivp·U·3s«√kṛ tvamr2msd harivantnmsv brahmannnsa navyajnsa  
     dʰīnfsi syāmavp·Ai1p«√as ratʰījmpn sadāsājmpn 



11. Now praised, O Indra, now extolled,
    for [this] praiser thou shall swell the libation like [thou swelled] rivers.
    O accompanied-by-tawny-ones one, by means of visualization a novel formulation was made for thee ---
    may we be charioteers who are always gaining!


1 Indra
2 interpretation of avivenan here follows pp.598 J&B2014
3 lit. ``cook the cooked foods''
4 inner Soma
5 Indra
6 máhas
7 that is, ``win over''


Sūkta 4.25 

kó adyá náryo devákāma uśánníndrasya sakʰyáṃ jujoṣa |
kó vā mahé'vase pā́ryāya sámiddʰe agnaú sutásoma īṭṭe || 1||



1.  kasr3msn adyaa naryajmsn (devanms-kāmanms)jmsn uśanttp·Amsn«√vaś  
    indraNmsg sakʰyannsa jujoṣavp·I·3s«√juṣ |
    kasr3msnc mahjnsd avasnnsd pāryajnsd  
    samiddʰajmsl agninmsl (sutajms-somanms)jmsn īṭṭeva·A·3s«√īḍ 



1.  Who today, manly, longing for the deva, desiring [it]
    has enjoyed Indra's companionship?
    And who, having pressed Soma into kindled Agni¹,
    implores [him] for a great, decisive favour?



kó nānāma vácasā somyā́ya manāyúrvā bʰavati vásta usrā́ḥ |
ká índrasya yújyaṃ káḥ sakʰitváṃ kó bʰrātráṃ vaṣṭi kaváye ká ūtī́ || 2||



2.  kasr3msn nānāmavp·I·3s«√nam vacasnnsi somyajmsd  
    (manānfs-yujms)jmsnc bʰavativp·A·3s«√bʰū vasteva·A·3s«√vas usrājfpa |
    kasr3msn indraNmsg yujyannsa kasr3msn sakʰitvannsa  
    kasr3msn bʰrātrannsa vaṣṭivp·A·3s«√vaś kavinmsd kasr3msn ūtinfsi 



2.  Who with an utterance has submitted one's self to inspired-by-Soma one
    and becomes a one who pursues devotion [when] he² assumes the form of appearing at dawn [waters]?
    Who desires Indra's alliance, who a companionship,
    who a brotherhood? Who [desires] [Indra's companionship] for a gifted with insight [poet] with [his] means of helping?



kó devā́nāmávo adyā́ vṛṇīte ká ādityā́m̐ áditiṃ jyótirīṭṭe |
kásyāśvínāvíndro agníḥ sutásyāṃśóḥ pibanti mánasā́vivenam || 3||



3.  kasr3msn devanmpg avasnnsa adyaa vṛṇītevp·A·3s«√vṛ  
    kasr3msn ādityaNmpa aditiNfsa jyotisnnsa īṭṭeva·A·3s«√īḍ |
    kasr3msg aśvinNmdn indraNmsn agniNmsn sutajmsg  
    aṃśunmsg pibantivp·A·3p«√pā manasnnsi avivenaa 



3.  Who today [would] choose for himself assistance of deva-s?
    Who [would] implore Āditya-s, Aditi for the light?
    Of whose pressed stalk Aśvin-s, Indra, Agni
    [would] drink without losing track³ through [vacillations of his] mind?



tásmā agnírbʰā́rataḥ śárma yaṃsajjyókpaśyātsū́ryamuccárantam |
yá índrāya sunávāmétyā́ha náre náryāya nṛ́tamāya nṛṇā́m || 4||



4.  sasr3msd agniNmsn bʰāratajmsn śarmannnsa yaṃsatvp·Ae3s«√yam  
    jyoka paśyātvp·Ae3s«√paś sūryanmsa uccaranttp·Amsa«ud~√car |
    yasr3msn indraNmsd sunavāmavp·Ae1p«√su itia āhavp·I·3s«√ah  
    nṛnmsd naryajmsd nṛtamajmsd nṛnmpg 



4.  For him Agni of Bʰarata-s shall spread the shelter ---
    so that he shall behold rising sun for a long time [to come] ---
    for a manly man, for the most manly of men who said,
    ``Let us press [Soma] for Indra''.



ná táṃ jinanti bahávo ná dabʰrā́ urvàsmā áditiḥ śárma yaṃsat |
priyáḥ sukṛ́tpriyá índre manāyúḥ priyáḥ suprāvī́ḥ priyó asya somī́ || 5||



5.  nac sasr3msa jihantivp·A·3p«√hā bahujmpn nac dabʰrajmpn  
    urujnsa ayamr3msd aditiNfsn śarmannnsa yaṃsatvp·Ae3s«√yam |
    priyajmsn sukṛtjmsn priyajmsn indraNmsl (manānfs-yujms)jmsn  
    priyajmsn suprāvījmsn priyajmsn ayamr3msg sominjmsn 



5.  Neither numerous ones nor scarce ones abandon him;
    Aditi shall spread an ample shelter for him.
    a skillful [man] is dear [to him], one who pursues devotion is dear to Indra
    a very mindful [man] is dear [to him], he, who has Soma, is his favorite.



suprāvyàḥ prāśuṣā́ḷeṣá vīráḥ súṣveḥ paktíṃ kṛṇute kévaléndraḥ |
nā́suṣverāpírná sákʰā ná jāmírduṣprāvyò'vahantédávācaḥ || 6||



6.  suprāvyajmsn (prāśua-sahjms)jmsn eṣasr3msn vīranmsn  
    suṣvijmsg paktinfsa kṛṇuteva·A·3s«√kṛ kevalājnpa indraNmsn |
    nac asuṣvijmsg āpinmsn nac sakʰinmsn nac jāminmsn  
    duṣprāvījmsg avahantṛnmsn idc avācjmsg 



6.  This hero, [being] very mindful, prevails very quickly;
    Indra renders isolated [favours⁴] into maturation [of previous training] of pressing out Soma [man].
    Not an ally of a [man] who is not pressing out Soma, not a companion, not a sibling,
    he wards off a heedless [man], [a man] not-uttering [verses].



ná revátā paṇínā sakʰyámíndró'sunvatā sutapā́ḥ sáṃ gṛṇīte |
ā́sya védaḥ kʰidáti hánti nagnáṃ ví súṣvaye paktáye kévalo bʰūt || 7||



7.  nac revatjmsi paṇinmsi sakʰyannsa indraNmsn  
    asunvatjmsi (sutajms-pājms)jmsn samp gṛṇīteva·A·3s«√gṝ |
    āp ayamr3msg vedasnnsa kʰidativp·A·3s«√kʰid hantivp·A·3s«√han nagnajmsa  
    vip suṣvijmsd paktinfsd kevalajmsn bʰūtvp·UE3s«√bʰū 



7.  Indra, who is drinker of pressed out [juice], does not promise friendship
    neither to a wealthy niggard, nor to non-pressing [Soma] one.
    He draws to himself his property, slays him who is desolate [of Soma];
    he shall become manifested as isolated [from other deva-s] for him who presses out Soma --- to mature [his practices].



índraṃ páré'vare madʰyamā́sa índraṃ yā́ntó'vasitāsa índram |
índraṃ kṣiyánta utá yúdʰyamānā índraṃ náro vājayánto havante || 8||



8.  indraNmsa parannsl avarannsl madʰyamajmpn  
    indraNmsa yānttp·Ampn«√yā avasitajmpn indraNmsa |
    indraNmsa kṣiyanttp·Ampn«√kṣi utac yudʰyamānatp·Ampn«√yudʰ  
    indraNmsa nṛnmpn vājayanttp·Ampn«√vājay havanteva·A·3p«√hū 



8.  [It is] Indra whom those in between in the past and the present,
    Indra whom vagrant ones, Indra whom residing [in one place] ones,
    Indra whom dwelling peacefully and [whom] waging a war ones,
    Indra whom practising-rushes-of-vigour men call upon.


1 the inner fire of maṇipūra cakra
2 Indra
3 interpretation of avivenam here follows pp.599 J&B2014
4 avasāṃsi


Sūkta 4.26 

aháṃ mánurabʰavaṃ sū́ryaścāháṃ kakṣī́vām̐ ṛ́ṣirasmi vípraḥ |
aháṃ kútsamārjuneyáṃ nyṛñje'háṃ kavíruśánā páśyatā mā || 1||



1.  ahamr1msn manujmsn abʰavamvp·Aa1s«√bʰū sūryanmsn cac  
    ahamr1msn kakṣīvatjmsn ṛṣinmsn asmivp·A·1s«√as viprajmsn |
    ahamr1msn kutsaNmsa ārjuneyajmsa nyṛñjeva·A·1s«ni~√ṛñj  
    ahamr1msn kavijmsn uśanasNmsn paśyatavp·Ao2p«√paś ahamr1msa 



1.  I became intelligent, and a sun;
    I am an inspired seer Kakṣīvat.
    I subdue¹ Kutsa Ārjuneya,
    I [am] gifted with insight Uśanas --- behold ye me!



aháṃ bʰū́mimadadāmā́ryāyāháṃ vṛṣṭíṃ dāśúṣe mártyāya |
ahámapó anayaṃ vāvaśānā́ máma devā́so ánu kétamāyan || 2||



2.  ahamr1msn bʰūminfsa adadāmvp·Aa1s«√dā āryajmsd  
    ahamr1msn vṛṣṭinfsa dāśvaṅstp·Imsd«√dāś martyajmsd |
    ahamr1msn apnfpa anayamvp·Aa1s«√nī vāvaśānataIAfpa«√vaś  
    ahamr1msg devanmpn anup ketanmsa āyanvp·Aa3p«√i 



2.  I gave land to conducting [it] upwards [man];
    I [gave] the rain to a mortal worshiper.
    I did lead eagerly desiring waters,
    deva-s are guided by my intention.



aháṃ púro mandasānó vyairaṃ náva sākáṃ navatī́ḥ śámbarasya |
śatatamáṃ veśyàṃ sarvátātā dívodāsamatitʰigváṃ yádā́vam || 3||



3.  ahamr1msn purnfpa mandasānajmsn vip airamvp·Aa1s«√īr  
    navau sākama navatīu śambaraNmsg |
    śatatamajnsa veśyannsa sarvatātāa  
    (dyunmsg-dāsanms)Nmsa atitʰigvaNmsa yadc āvamvp·Aa1s«√av 



3.  Exalting, I desolated ninety
    together with nine strongholds of Śambara
    [and] the hundredth --- the adjacent territory --- entirely,
    when I helped Divodāsa Atitʰigva.
------



prá sú ṣá víbʰyo maruto vírastu prá śyenáḥ śyenébʰya āśupátvā |
acakráyā yátsvadʰáyā suparṇó havyáṃ bʰáranmánave devájuṣṭam || 4||



4.  prap sup sasr3msn vinmpb marutNmpv vinmsn astuvp·Ao3s«√as  
    prap śyenanmsn śyenanmpb (āśua-patvanjms)jmsn |
    acakrājfsi yadc svadʰānfsi suparṇajmsn  
    havyannsa bʰaratvp·AE3s«√bʰṛ manujmsd (devanms-juṣṭajms)jnsa 



4.  Let that bird stand out from [other] birds, O Marut-s,
    [that] hawk stand out from [other] hawks, when, fast-flying
    by means of non-circular self-determined course, having beautiful wings,
    he shall bring for a wise one frequented by the deva oblation.



bʰáradyádi víráto vévijānaḥ patʰórúṇā mánojavā asarji |
tū́yaṃ yayau mádʰunā somyénotá śrávo vivide śyenó átra || 5||



5.  bʰaratvp·AE3s«√bʰṛ yadic vinmsn ar3nsb vevijānataIAmsn«√vij  
    patʰinnmsi urujmsi (manasnns-javasnns)jmsn asarjivp·U·3s«√sṛj |
    tūyama yayauvp·I·3s«√yā madʰunnsi somyajnsi  
    utac śravasnnsa vivideva·I·3s«√vid śyenanmsn ar3nsl 



5.  If the bird, rising and falling from here, were to bring [it],
    he, using the mind to be quick, shall be let loose through the wide pathway.
    He has traveled quickly using containing Soma honey,
    and the hawk has found in this place an auditory impression.



ṛjīpī́ śyenó dádamāno aṃśúṃ parāvátaḥ śakunó mandráṃ mádam |
sómaṃ bʰaraddādṛhāṇó devā́vāndivó amúṣmādúttarādādā́ya || 6||



6.  ṛjīpinjmsn śyenanmsn dadamānatp·Amsn«√dā aṃśunmsa  
    parāvatnfsb śakuṇajmsn mandrajmsa madanmsa |
    somanmsa bʰaratvp·AE3s«√bʰṛ dādṛhānata·Amsn«√dṛṃh devavantjmsn  
    dyunmsb asaur3msb uttārajmsb ādāyatp·A???«ā~√dā 



6.  Giving up the stalk², the hawk [is] going straight upwards,
    from a distance [thus] enabling a pleasant exhilaration;
    accompanied by deva-s, he, becoming stronger, shall bring the Soma [again and again],
    having taken it from that transporting upwards Heaven.



ādā́ya śyenó abʰaratsómaṃ sahásraṃ savā́m̐ ayútaṃ ca sākám |
átrā púraṃdʰirajahādárātīrmáde sómasya mūrā́ ámūraḥ || 7||



7.  ādāyatp·A???«ā~√dā śyenanmsn abʰaratvp·Aa3s«√bʰṛ somanmsa  
    sahasrannsa savanmpa ayutannsa cac sākama |
    ar3nsl (purnfsa-dʰijms)jfsn ajahātvp·Aa3s«√hā arātijfpa  
    madanmsl somanmsg mūrājfpa amūrajmsn 



7.  Having taken [it], the hawk brought at the same time 
    Soma and an unbounded³ thousand of pressings.
    In this case⁴ --- in the exhilaration of Soma --- bearing fullness [stream⁵]
    disregarded holding back [inner conflicts⁶] --- lacking fixation one⁷ [disregarded] fixating⁸ ones⁹.


1 lit. ``direct down''
2 =``the middle channel''
3 = ``unconnected to pressing herb and purifying its juice''
4 = when unbounded pressings do occur
5 flow of suṣumnā
6 dviṣ-as
7 flood = arṇas
8 mūra and amūra are assumed here to be derived from √mū -- to tie, to fix, to bind
9 inner conflicts = dviṣ-as


Sūkta 4.27 

gárbʰe nú sánnánveṣāmavedamaháṃ devā́nāṃ jánimāni víśvā |
śatáṃ mā púra ā́yasīrarakṣannádʰa śyenó javásā níradīyam || 1||



1.  garbʰanmsl nuc santtp·Amsn«√as anup ayamr3mpg avedamvp·Aa3s«√vid  
    ahamr1msn devanmpg janimannnpa viśvajnpa |
    śatau ahamr1msa purnfpa āyasijfpa arakṣanvp·Aa3p«√rakṣ  
    adʰac śyenanmsn javasnnsi nisp adīyamvp·Aa1s«√dī 



1.  Still in the womb, I found out
    all manifestations of these deva-s.
    Hundred iron fortresses guarded me ---
    then the hawk --- [and] quickly I flew out [of there].



ná gʰā sá mā́mápa jóṣaṃ jabʰārābʰī́māsa tvákṣasā vīryèṇa |
īrmā́ púraṃdʰirajahādárātīrutá vā́tām̐ ataracʰū́śuvānaḥ || 2||



2.  nac gʰac sasr3msn ahamr1msa apap joṣanmsa jabʰāravp·I·3s«√bʰṛ  
    abʰip īmr3msa āsavp·I·1s«√as tvakṣasnnsi vīryannsi |
    īrmājfsn (purnfsa-dʰijms)jfsn ajahātvp·Aa3s«√hā arātijfpa  
    utac vātanmpa ataratvp·Aa3s«√tṝ śūśuvānata·Imsn«√śvi 



2.  He certainly didn't bring me without [my] consent
    I surpass him in craftiness [and] valor;
    instigating¹ bearing fullness [stream²] he disregarded holding back [inner conflicts³]
    and, having swelled [with it], [the hawk] crossed over the winds.



áva yácʰyenó ásvanīdádʰa dyórví yádyádi vā́ta ūhúḥ púraṃdʰim |
sṛjádyádasmā áva ha kṣipájjyā́ṃ kṛśā́nurástā mánasā bʰuraṇyán || 3||



3.  avap yadc śyenanmsn asvanītvp·U·3s«√svan adʰac dyunmsb  
    vip yadc yadicc ar3nsb ūhurvp·I·3p«√vah (purnfsa-dʰijms)jfsa |
    sṛjatvp·AE3s«√sṛj yadc ayamr3msd avap hac kṣipatvp·AE3s«√kṣip jyānfsa  
    kṛśānuNmsn astṛnmsn manasnnsi bʰuraṇyanttp·Amsn«√bʰuraṇy 



3.  When the hawk then cried out downwards from the Heaven,
    when -- or if --- [the winds] have dispersed bearing fullness [stream],
    when mentally restless shooter Kṛśānu
    should have actually released bowstring, and cast [the arrow] at him,



ṛjipyá īmíndrāvato ná bʰujyúṃ śyenó jabʰāra bṛható ádʰi ṣṇóḥ |
antáḥ patatpatatryàsya parṇámádʰa yā́mani prásitasya tádvéḥ || 4||



4.  ṛjipyajmsn īmc indravatjmpn nac (bʰujnfs-yujms)jmsa  
    śyenanmsn jabʰāravp·I·3s«√bʰṛ bṛhatjnsb adʰip snunnsb |
    antara patatvp·AE3s«√pat patatrinjnsn ayamr3msg parṇannsn  
    adʰac yāmannnsl prasitajmsg tadc vinmsg 



4.  straight-going --- like they who are accompanied by Indra [approach] him who seeks to bend⁴ ---
    hawk has carried it⁵ from lofty height
    his flight feather shall fall in-between [the Earth and the Heaven]; then --- during the flight of thus taking-off bird --- 



ádʰa śvetáṃ kaláśaṃ góbʰiraktámāpipyānáṃ magʰávā śukrámándʰaḥ |
adʰvaryúbʰiḥ práyataṃ mádʰvo ágramíndro mádāya práti dʰatpíbadʰyai śū́ro mádāya práti dʰatpíbadʰyai || 5||



5.  adʰac śvetajmsa kalaśanmsa gonfpi aktajmsa  
    āpipyānata·Amsa«ā~√pī magʰavanjmsn śukrajnsa andʰasnnsa |
    (adʰvaranms-yujms)jmpi prayatajnsa madʰunnsg agrannsa  
    indraNmsn madanmsd pratip dʰatvp·AE3s«√dʰā pibadʰyaiv···D··«√pā  
    śūranmsn madanmsd pratip dʰatvp·AE3s«√dʰā pibadʰyaiv···D··«√pā 



5.  then to a white, smeared with milk jar,
    generous Indra shall designate swelling translucent [Soma] juice
    (offered by adʰvaryu-s the best part or the honeyed drink)
    to drink for exhilaration;
    the agent of change shall designate [it] to drink for exhilaration.


1 taking īrmā to mean ``instigating'' by following Sāyaṇa
2 flow of suṣumnā
3 dviṣ-as
4 = ``to yield to the pressure or force''
5 =bearing fullness stream


Sūkta 4.28 

tvā́ yujā́ táva tátsoma sakʰyá índro apó mánave sasrútaskaḥ |
áhannáhimáriṇātsaptá síndʰūnápāvṛṇodápihiteva kʰā́ni || 1||



1.  tvamr2msi yujājmsi tvamr2msg tadc somaNmsv sakʰyannsl  
    indraNmsn apnfpa manujmsd sasrutjfpa karvp·AE?s«√kṛ |
    ahanvp·Aa3s«√han ahinmsa ariṇātvp·Aa3s«√rī saptau sindʰunmpa  
    apap avṛṇotvp·Aa3s«√vṛ apihitajnpa ivac kʰannpa 



1.  Would Indra, joined with thee, [and] in that case in-tune with thee, O Soma,
    make this for an intelligent man: the waters streaming!
    He killed the snake, released seven rivers,
    he uncovered as-if-obstructed apertures.



tvā́ yujā́ ní kʰidatsū́ryasyéndraścakráṃ sáhasā sadyá indo |
ádʰi ṣṇúnā bṛhatā́ vártamānaṃ mahó druhó ápa viśvā́yu dʰāyi || 2||



2.  tvamr2msi yujnmsi nip kʰidatvp·Ae3s«√kʰid sūryanmsg  
    indraNmsn cakrannsa sahasāa sadyasa indunmsv |
    adʰip snunnsi bṛhatjnsi vartamānajmsa  
    mahjmsb druhnmsb apap (viśvanns-āyunns)jnsn dʰāyivp·U·3s«√dʰā 



2.  With thee as a yokemate, would he, Indra,
    at that very moment forcefully press down sun's wheel, O Indu,
    [that is] rolling through a vast plateau!
    Agitating everything [energy] is [thus] moved away from the mighty foe.



áhanníndro ádahadagnírindo purā́ dásyūnmadʰyáṃdinādabʰī́ke |
durgé duroṇé krátvā ná yātā́ṃ purū́ sahásrā śárvā ní barhīt || 3||



3.  ahanvp·Aa3s«√han indraNmsn adahatvp·Aa3s«√dah agninmsn indunmsv  
    purāa (dasnfs-yujms)nmpa (madʰyanns-dinanms)nmsb abʰīkannsl |
    durganmsl duroṇannsl kratunmsi nac yātjmpg  
    purua sahasrajnpa śarunfsi nip barhītvp·UE3s«√bṛh 



3.  In an encounter before the noon Indra did strike,
    Agni did scorch, O Indu, the impulses to suffer want.
    He, using a missile, should have overthrown many a thousand of [them] ---
    as if skillfully moving into difficult to access residence.



víśvasmātsīmadʰamā́m̐ indra dásyūnvíśo dā́sīrakṛṇorapraśastā́ḥ |
ábādʰetʰāmámṛṇataṃ ní śátrūnávindetʰāmápacitiṃ vádʰatraiḥ || 4||



4.  viśvanmsb sīmc adʰamajmpa indraNmsv (dasnfs-yujms)nmpa  
    viśnfpa dāsījfpa akṛṇorvp·Aa2s«√kṛ apraśastajfpa |
    abādʰetʰāmva·Aa2d«√bādʰ amṛṇatamvp·Aa2d«√mṛṇ nip śatrunmpa  
    avindetʰāmva·Aa2d«√vid apacitinfsa vadʰatrannpi 



4.  O Indra, [you made] impulses to suffer want [to be] lower than everything; 
    you made blamable the demonic tribes;
    you two checked and crushed the enemies, 
    you two found recompense by [using] deadly weapons.



evā́ satyáṃ magʰavānā yuváṃ tádíndraśca somorvámáśvyaṃ góḥ |
ā́dardṛtamápihitānyáśnā riricátʰuḥ kṣā́ścittatṛdānā́ || 5||



5.  evac satyama magʰavanjmdv tvamr2mdn  
    tadr3nsa indraNmsn cac somaNmsv ūrvajmsa aśvyajmsa gonfsg |
    āp adardṛtamvpIAa2d«√dṝ apihitajnpa aśannmsi  
    riricatʰusvp·I·2d«√ric kṣānfsn cidc tatṛdānāta·Ifsn«√tṛd 



5.  Indeed, it's true --- you two, O munificent, [thou] and Indra, O Soma, 
    you forced open that wide, coming from horses [space¹] of a cow,
    [and as if] obstructed by the stone [apertures²];
    you two have left behind even becoming pierced Earth.


1 varivas
2 kʰā́ni on the basis of 4.28.1d


Sūkta 4.29 

ā́ na stutá úpa vā́jebʰirūtī́ índra yāhí háribʰirmandasānáḥ |
tiráścidaryáḥ sávanā purū́ṇyāṅgūṣébʰirgṛṇānáḥ satyárādʰāḥ || 1||



1.  āp vayamr1msa stutajmsn upap vājanmpi ūtinfsi  
    indraNmsv yāhivp·Ao2s«√yā harijmpi mandasānajmsn |
    tirasp cidc arijmsg savanannpa purujnpa  
    āṅgūṣannpi gṛṇānata·Amsn«√gṝ (satyajnsa-rādʰasnns)jmsn 



1.  Here, towards us, O Indra, being praised, journey by means of the tawny ones¹
    together with rushes of vigour [and] help, 
    exalting even without many pressings of the rising upwards one²
    extolled by praising [songs], [being] one whose satisfaction of one's desire is real.



ā́ hí ṣmā yā́ti náryaścikitvā́nhūyámānaḥ sotṛ́bʰirúpa yajñám |
sváśvo yó ábʰīrurmányamānaḥ suṣvāṇébʰirmádati sáṃ ha vīraíḥ || 2||



2.  āp hic smac yātivp·A·3s«√yā naryajmsn cikitvaṅstp·Imsn«√cit  
    hūyamānatp·Amsn«√hve sotṛnmpi upap yajñanmsa |
    svaśvajmsn yasr3msn abʰīrujmsn manyamānata·Amsn«√man  
    suṣvāṇatp·Impi«√su madativp·A·3s«√mad samp hac vīranmpi 



2.  Since he, manly, having noticed [the praising], comes here,
    being called by pressers [of Soma] [to be] near the fire offering,
    one³, who, having excellent horses, considers himself fearless,
    exults together with well-pressing [Soma] heroes.



śrāváyédasya kárṇā vājayádʰyai júṣṭāmánu prá díśaṃ mandayádʰyai |
udvāvṛṣāṇó rā́dʰase túviṣmānkáranna índraḥ sutīrtʰā́bʰayaṃ ca || 3||



3.  śrāvayavpCAo2s«√śru idc ayamr3msg karṇanmda vājayadʰyaiv···D··«√vājay  
    juṣṭājfsa anup prap diśnfsa mandayadʰyaiv·C·D··«√mand |
    udvāvṛṣāṇatp·Amsn«ud~√vṛṣ rādʰasnnsd tuviṣmantjmsn  
    karatvp·AE3s«√kṛ vayamr1mpd indraNmsn sutīrtʰannpa abʰayannsa cac 



3.  Make his ears listen to cause a rush of vigour
    to cause exhilaration along the usual route⁴!
    Raining upwards⁵ for the sake of satisfaction of one's desire, having the power of control,
    Indra shall create for us easy passages and fearlessness.



ácʰā yó gántā nā́dʰamānamūtī́ ittʰā́ vípraṃ hávamānaṃ gṛṇántam |
úpa tmáni dádʰāno dʰuryā̀śū́nsahásrāṇi śatā́ni vájrabāhuḥ || 4||



4.  acʰāp yasr3msn gantṛnmsn nādʰamānata·Amsa«√nādʰ ūtinfsi  
    ittʰāc viprajmsa havamānata·Amsa«√hū gṛṇanttp·Amsa«√gṝ |
    upap tmannmsl dadʰānata·Amsn«√dʰā dʰurnfsl āśujmpa  
    sahasrau śatau (vajranms-bāhunms)jmsn 



4.  He who is coming with help towards him who is asking for help
    thus, [coming to] inspired [for his sake], calling upon [him], extolling [man],
    [who is] fixing to the pole⁶ in himself moving quickly [horses],
    [he,] thunderbolt-in-arms, [slays] hundreds [and] thousands [Vṛtra-s].



tvótāso magʰavannindra víprā vayáṃ te syāma sūráyo gṛṇántaḥ |
bʰejānā́so bṛháddivasya rāyá ākāyyàsya dāváne purukṣóḥ || 5||



5.  (tvamr2msi-ūtajms)jmpn magʰavanjmsv indraNmsv viprajmpn  
    vayamr1mpn tvamr2msd syāmavp·Ai1p«√as sūrinmpn gṛṇantjmpn |
    bʰejānata·Impn«√bʰaj (bṛhatjms-divanms)jmsg rainmsg  
    ākāyyajmsg dāvannnsd (purua-kṣujms)jmsg 



5.  Helped by thee, O generous Indra, we, extolling [thee] 
    institutors of the sacrifice could be inspired for thy sake,
    [we,] having partook of vast as the sky treasure
    in order to receive desirable abundant one.


1 drops of Soma
2 inner Soma
3 a worshiper
4 lit. ``usual direction''
5 prob. ``pouring udāna''
6 =the spine


Sūkta 4.30 

nákirindra tvádúttaro ná jyā́yām̐ asti vṛtrahan |
nákirevā́ yátʰā tvám || 1||



1.  nakisc indraNmsv tvamr2msb uttarajmsn  
    nac jyāyaṃsjmsn astivp·A·3s«√as (vṛtraNns-hanjms)nmsv |
    nakisc evac yadr3nsi tvamr2msn 



1.  No one [is] superior to thee, O Indra,
    no more oppressive [than thee] there is, O slayer of Vṛtra!
    no one [is] exactly like thee.



satrā́ te ánu kṛṣṭáyo víśvā cakréva vāvṛtuḥ |
satrā́ mahā́m̐ asi śrutáḥ || 2||



2.  satrāa tvamr2msg anup kṛṣṭinfpn  
    viśvajnpn cakrannpn ivac vavṛturvp·I·3p«√vṛt |
    satrāa mahatjmsn asivp·A·2s«√as śrutajmsn 



2.  Following thy [lead] like all wheels [of a cart follow the horse],
    tribes always function together.
    Thou are always famed as the mighty one.
------



víśve canédanā́ tvā devā́sa indra yuyudʰuḥ |
yádáhā náktamā́tiraḥ || 3||



3.  viśvajmpn canac idc anāa tvamr2msa  
    devanmpn indraNmsv yuyudʰurvp·I·3p«√yudʰ |
    yadc ahannpa naktannsa āp atirasvp·Aa2s«√tṝ 



3.  Not even all deva-s [together]
    have opposed thee, O Indra, because of this ---
    that throughout [several] days thou overcame the night.



yátrotá bādʰitébʰyaścakráṃ kútsāya yúdʰyate |
muṣāyá indra sū́ryam || 4||



4.  yatrac utac bādʰitajmpd  
    cakrannsa kutsaNmsd yudʰyateva·A·3s«√yudʰ |
    muṣāyasvp·AE2s«√muṣāy indraNmsn sūryanmsa 



4.  And when on behalf of hard-pressed one, of Kutsa,
    one fights a circle [of enemies],
    thou, O Indra, rob the Sun [of its wheel].



yátra devā́m̐ ṛgʰāyató víśvām̐ áyudʰya éka ít |
tvámindra vanū́m̐ráhan || 5||



5.  yatrac devanmpa ṛgʰāyanttp·Ampa«√ṛgʰāy  
    viśvajmpa ayudʰasvp·Aa2s«√yudʰ ekajmsn idc |
    tvamr2msn indraNmsv vanunmpa ahanvp·Aa2s«√han 



5.  When thou all-alone fought
    all of the raving deva-s,
    thou, O Indra, warded off the assailants.



yátrotá mártyāya kámáriṇā indra sū́ryam |
prā́vaḥ śácībʰirétaśam || 6||



6.  yatrac utac martyajmsd kamc  
    ariṇāsvp·Aa2s«√rī indraNmsv sūryanmsa |
    prap āvasvp·Aa2s«√av śacīnfpi etaśajmsa 



6.  And when for just a mortal
    thou, O Indra, did let go of the Sun,
    with powerful aids thou protected the flickering one.
------



kímā́dutā́si vṛtrahanmágʰavanmanyumáttamaḥ |
átrā́ha dā́numā́tiraḥ || 7||



7.  kir3msa ātc utac asivp·A·2s«√as (vṛtraNns-hanjms)nmsv  
    magʰavanjmsv manyumattamajmsn |
    ar3nsl ahac dānujmsa āp atirasvp·Aa2s«√tṝ 



7.  And why afterwards thou, O slayer of Vṛtra,
    are the most enraged one, O generous one?
    Thou did overcome there the permissive one[one¹].
------



etádgʰédutá vīryàmíndra cakártʰa paúṃsyam |
stríyaṃ yáddurhaṇāyúvaṃ vádʰīrduhitáraṃ diváḥ || 8||



8.  etadr3nsn gʰac idc utac vīryannsa indraNmsv cakartʰavp·I·2s«√kṛ pauṃsyannsa |
    strīnfsa yadc durhaṇāyūjfsa  
    vadʰīsvp·UE2s«√vadʰ duhitṛnfsa dyunmsg 



8.  And even this very deed of valor,
    O Indra, thou have performed as a manly deed ---
    when thou had to defeat
    contemplating-harm female, the daughter of the Heaven².



diváścidgʰā duhitáraṃ mahā́nmahīyámānām |
uṣā́samindra sáṃ piṇak || 9||



9.  dyunmsg cidc gʰac duhitṛnfsa  
    mahatjmsn mahīyamānajfsa |
    uṣasnfsa indraNmsv samp piṇakvp·AE2s«√piṣ 



9.  Thou, O Indra, had to shatter
    the daughter of the Heaven, 
    [thou,] mighty, [had to shatter] the high-spirited Dawn.



ápoṣā́ ánasaḥ saratsámpiṣṭādáha bibʰyúṣī |
ní yátsīṃ śiśnátʰadvṛ́ṣā || 10||



10. apap uṣasnfsn anasnnsb saratvp·AE3s«√sṛ  
     sampiṣṭajnsb ahac bibʰīvaṃstp·Ifsn«√bʰī |
     nip yadc sīmr3fsa śiśnatʰatvp·UE3s«√śnatʰ vṛṣannmsn 



10. Certainly frightened, the Dawn should have slid off
    the shattered cart³
    when the bull penetrated her.



etádasyā ánaḥ śaye súsampiṣṭaṃ vípāśyā́ |
sasā́ra sīṃ parāvátaḥ || 11||



11. etadr3nsn ayamr3fsg anasnnsn śayeva·A·3s«√śī  
     susampiṣṭajnsn vipāśNfsi āp |
     sasāravp·I·3s«√sṛ sīmr3fsa parāvatnfsb 



11. This her cart lies, 
    thoroughly shattered in Vipāś,⁴
    it has flown towards it from a distance.



utá síndʰuṃ vibālyàṃ vitastʰānā́mádʰi kṣámi |
pári ṣṭʰā indra māyáyā || 12||



12. utac sindʰunfsa vibālyajmsa  
     vitastʰānājfsa adʰip kṣamnfsl |
     parip stʰāsvp·UE2s«√stʰā indraNmsv māyānfsi 



12. And thou, O Indra, should have hindered using the power to frame [cognition]
    the stream Vibālī,⁵
    that spread over the ground⁶.
------



utá śúṣṇasya dʰṛṣṇuyā́ prá mṛkṣo abʰí védanam |
púro yádasya sampiṇák || 13||



13. utac śuṣṇaNmsg dʰṛṣṇuyāa  
     prap mṛkṣasvp·UE2s«√mṛś abʰip vedanannsa |
     purasa yadc ayamr3nsg sampiṇakvp·AE2s«√piṣ 



13. And thou daringly mentally touched
    the sensation of Śuṣṇa
    when in its presence thou should have crushed it.



utá dāsáṃ kaulitaráṃ bṛhatáḥ párvatādádʰi |
ávāhannindra śámbaram || 14||



14. utac dāsanmsa kaulitarajmsa  
     bṛhatjmsb parvatanmsb adʰip |
     avap ahanvp·Aa2s«√han śambaraNmsa 



14. And thou did drive off Śambara ---
    the most related to a family demon ---
    from the massy knotty one.



utá dāsásya varcínaḥ sahásrāṇi śatā́vadʰīḥ |
ádʰi páñca pradʰī́m̐riva || 15||



15. utac dāsanmsg varcinNmsg  
     sahasrau śatau vadʰīsvp·UE2s«√vadʰ |
     adʰip pañcau pradʰinmpa ivac 



15. And thou have destroyed hundreds, thousands
    belonging to demon Varcin --- 
    [?] [that are] like fellies upon the five [wheels of senses (?)]
------



utá tyáṃ putrámagrúvaḥ párāvṛktaṃ śatákratuḥ |
uktʰéṣvíndra ā́bʰajat || 16||



16. utac tyadr3msa putranmsa agrujfsg  
     parāvṛktajmsa (śatau-kratunms)jmsn |
     uktʰannpl indraNmsn āp abʰajatvp·Aa3s«√bʰaj 



16. And that rejected son of unwed girl,
    Indra, having a hundred wiles,
    made to partake in recitations.



utá tyā́ turváśāyádū asnātā́rā śácīpátiḥ |
índro vidvā́m̐ apārayat || 17||



17. utac tyadr3mda (turvaśaNmda-yaduNmda)Nmda  
     asnātṛnmda (śacīnfs-patinms)nmsn |
     indraNmsn vidvaṅstp·Imsn«√vid apārayatvpCAa3s«√pṛ 



17. And those two, Turvaśa [and] Yadu
    who are no bathers, knowing [that] Indra,
    the master of mighty assistance, made [them] to rescue [others].



utá tyā́ sadyá ā́ryā saráyorindra pārátaḥ |
árṇācitráratʰāvadʰīḥ || 18||



18. utac tyadr3mda sadyasa āryajmda  
     sarayuNfsg indraNmsv pāratasa |
     (arṇaNmda-citraratʰaNmda)Nmda avadʰīsvp·U·2s«√vadʰ 



18. And those two conducting upwards from the other bank of Sarayu,
    thou, O Indra, defeated on the same day ---
    Arṇa--Citraratʰa.



ánu dvā́ jahitā́ nayo'ndʰáṃ śroṇáṃ ca vṛtrahan |
ná tátte sumnámáṣṭave || 19||



19. anup dvāu jahitajmsa nayasvp·AE2s«√nī  
     andʰajmsa śroṇajmsa cac (vṛtraNns-hanjms)nmsv |
     nac tadr3nsa tvamr2msg sumnannsa aṣṭavev···D··«√aś 



19. Thou guided along two abandoned ones ---
    the blind and the lame, O slayer of Vṛtra,---
    not to obtain that thy benevolence⁷.



śatámaśmanmáyīnāṃ purā́míndro vyā̀syat |
dívodāsāya dāśúṣe || 20||



20. śatau (aśmannms-māyījfs)jfpg  
     purnfpg indraNmsn vip āsyatvp·Aa3s«√as |
     (dyunmsg-dāsanms)Nmsd dāśvaṅstp·Imsd«√dāś 



20. For worshiping Divodāsa 
    Indra dissembled
    hundred made of stone walls.



ásvāpayaddabʰī́taye sahásrā triṃśátaṃ hátʰaiḥ |
dāsā́nāmíndro māyáyā || 21||



21. asvāpayatvpCAa3s«√svap dabʰītinmsd  
     sahasrāu triṃśatau hatʰanmpi |
     dāsanmpg indraNmsn māyānfsi 



21. In order to deceive, he put to sleep with blows
    thirty thousands demons ---
    [he,] Indra using the power to frame [cognition].
------



sá gʰédutā́si vṛtrahansamāná indra gópatiḥ |
yástā́ víśvāni cicyuṣé || 22||



22. sasr3msn gʰac idc utac asivp·A·2s«√as (vṛtraNns-hanjms)nmsv  
     samānajmsn indraNmsv (gonfs-patinms)nmsn |
     yasr3msn tadr3npa viśvajnpa cicyuṣeva·I·3s«√cyu 



22. And thou, O slayer of Vṛtra, are
    that same master of evocative expressions, O Indra,
    who has stirred all these [events].



utá nūnáṃ yádindriyáṃ kariṣyā́ indra paúṃsyam |
adyā́ nákiṣṭádā́ minat || 23||



23. utac nūnama yadr3nsa indriyannsa  
     kariṣyāsvp·Be2s«√kṛ indraNmsv pauṃsyannsa |
     adyaa nakisc tadr3nsa āp minatvp·AE3s«√mī 



23. And therefore, now, no one shall downplay
    [thy] power over affections, the manly deed 
    that thou will perform in the future, O Indra,



vāmáṃvāmaṃ ta ādure devó dadātvaryamā́ |
vāmáṃ pūṣā́ vāmáṃ bʰágo vāmáṃ deváḥ kárūḷatī || 24||



24. (vāmajns-vāmajns)jnsa tvamr2msd ādurijmsv  
     devanmsn dadātuvp·Ao3s«√dā aryamanNmsn |
     vāmajnsa pūṣanNmsn vāmajnsa bʰagaNmsn  
     vāmajnsa devanmsn karūḷatinnmsn 



24. May deva Aryaman give
    [what's] lovelier-than-lovely to thee, O attentive one,
    [may] Pūṣan [give what's] lovely, [may] Bʰaga [give what's] lovely
    [may] having-gaps-in-teeth deva [give what's] lovely.


1 the snake --- on the basis of 2.12.11c
2 here ``the daughter of the Heaven'' means ``living by fantasies''
3 here ``cart'' = ``expectations that guide person's daily life''
4 the drive to clear the space within and the space without from constraints
5 prob. ``spreading through the body weakness that could lead to fainting''
6 here = ``body''
7 that is, to be killed like two men mentioned in previous verse


Sūkta 4.31 

káyā naścitrá ā́ bʰuvadūtī́ sadā́vṛdʰaḥ sákʰā |
káyā śáciṣṭʰayā vṛtā́ || 1||



1.  kār3fsi vayamr1msd citrajmsn āp bʰuvatvp·AE3s«√bʰū  
    ūtinfsi (sadāa-vṛdʰajms)jmsn sakʰinmsn |
    kār3fsi śaciṣṭʰājfsi vṛtnfsi 



1.  With what aid always-strengthening companion
    would become conspicuous to us?
    With what troop that is best at assisting?



kástvā satyó mádānāṃ máṃhiṣṭʰo matsadándʰasaḥ |
dṛḷhā́ cidārúje vásu || 2||



2.  kasr3msn tvamr2msa satyajmsn madanmpg  
    maṃhiṣṭʰajmsn matsatvp·Ue3s«√mad andʰasnnsg |
    dṛḷhannpa cidc ārujev···D··«ā~√ruj vasunnsa 



2.  Which real¹ most abundant
    among [all] intoxicating drinks shall exult thee?
    Just to demolish strongholds --- the beneficial [extract] of the herb ---



abʰī́ ṣú ṇaḥ sákʰīnāmavitā́ jaritṝṇā́m |
śatáṃ bʰavāsyūtíbʰiḥ || 3||



3.  abʰip sup vayamr1mpg sakʰinmpg  
    avitṛnmsn jaritṛnmpg |
    śatau bʰavāsivp·Ae2s«√bʰū ūtinfpi 



3.  so that thou, being a promoter of our companions [and] praisers,
    shall easily overpower [the strongholds]
    by using hundred means of aiding.
------



abʰī́ na ā́ vavṛtsva cakráṃ ná vṛttámárvataḥ |
niyúdbʰiścarṣaṇīnā́m || 4||



4.  abʰip vayamr1mpa āp vavṛtsvava·Ao2s«√vṛt  
    cakrannsa nac vṛttajnsa arvatnmpa |
    niyutnfpi carṣaṇinfpg 



4.  Turn thyself here, towards us ---
    as set in motion wheel towards coursers ---
    with teams of those that draw to themselves².



pravátā hí krátūnāmā́ hā padéva gácʰasi |
ábʰakṣi sū́rye sácā || 5||



5.  pravatnfsi hic kratunmpg āp hac padnmsi ivac gaccʰasivp·A·2s«√gam |
    abʰakṣiva·U·1s«√bʰaj sūryanmsl sacāa 



5.  Since along the slope of [my] skills
    thou move as if on foot
    I am enjoying [the extract of the herb] in the presence of the sun.



sáṃ yátta indra manyávaḥ sáṃ cakrā́ṇi dadʰanviré |
ádʰa tvé ádʰa sū́rye || 6||



6.  samp yadc tvamr2msd indraNmsv manyunmpn  
    samp cakrannpn dadʰanvireva·I·3p«√dʰanv |
    adʰac tvamr2msl itia adʰac sūryanmsl 



6.  When for thy sake, O Indra, 
    passions run together, together with cakras
    then I [would enjoy the extract of the herb] in thy [presence] as [I do now] in [the presence of] sun.
------



utá smā hí tvā́māhúrínmagʰávānaṃ śacīpate |
dā́tāramávidīdʰayum || 7||



7.  utac smac hic tvamr2msa āhurvp·I·3p«√ah  
    idc magʰavanjmsa (śacīnfs-patinms)nmsv |
    dātṛnmsa avidīdʰayujmsa 



7.  And since they surely consider thee
    assuredly generous, O master of mighty assistance,
    [and] unhesitating giver,



utá smā sadyá ítpári śaśamānā́ya sunvaté |
purū́ cinmaṃhase vásu || 8||



8.  utac smac sadyasa idc  
    parip śaśamānajmsd sunvanttp·Amsd«√su |
    purujnsa cidc maṃhaseva·A·2s«√maṃh vasunnsa 



8.  and [that] surely on the same day
    thou fully grant abundant wealth
    to exerting himself, pressing out [Soma] [man],



nahí ṣmā te śatáṃ caná rā́dʰo váranta āmúraḥ |
ná cyautnā́ni kariṣyatáḥ || 9||



9.  nahic smac tvamr2msg śatau canac rādʰasnnsa varanteva·A·3p«√vṛ āmurnmpn |
    nac cyautnajnpn kariṣyatjmsg 



9.  since not even hundred deadly [enemies]
    [would] prevent satisfaction of thy desire,
    nor [their] contrivances [will hinder] those who will be doing [it],



asmā́m̐ avantu te śatámasmā́nsahásramūtáyaḥ |
asmā́nvíśvā abʰíṣṭayaḥ || 10||



10. vayamr1mpa avantuvp·Ao3p«√av tvamr2msg śatau  
     vayamr1mpa sahasrau ūtinfpn |
     vayamr1mpa viśvajfpn abʰiṣṭinfpn 



10. may hundred thy aids help us,
    thousand [of them help] us,
    all [thy] assistances [help] us!
------



asmā́m̐ ihā́ vṛṇīṣva sakʰyā́ya svastáye |
mahó rāyé divítmate || 11||



11. vayamr1mpa ihaa vṛṇīṣvava·Ao2s«√vṛ  
     sakʰyannsd svastinfsd |
     mahasa rainmsd divitmatjmsd 



11. Choose us in this case
    for a companionship, for a well-being,
    for the heavenly treasure --- quickly!



asmā́m̐ aviḍḍʰi viśváhéndra rāyā́ párīṇasā |
asmā́nvíśvābʰirūtíbʰiḥ || 12||



12. vayamr1mpa aviḍḍʰivp·Ao2s«√av viśvahāa  
     indraNmsv rainmsi parīṇasnmsi |
     vayamr1mpa viśvājfpi ūtinfpi 



12. At all times favour us,
    O Indra, with the treasure in abundance,
    us --- with all means of aiding!



asmábʰyaṃ tā́m̐ ápā vṛdʰi vrajā́m̐ ásteva gómataḥ |
návābʰirindrotíbʰiḥ || 13||



13. vayamr1mpd sasr3mpa apap vṛdʰivp·Ao2s«√vṛ  
     vrajanmpa astṛnmsn ivac gomatjmpa |
     navājfpi indraNmsv ūtinfpi 



13. For us do uncover as a shooter [would]
    those rich in cows enclosures
    along with newest aids, O Indra!



asmā́kaṃ dʰṛṣṇuyā́ rátʰo dyumā́m̐ indrā́napacyutaḥ |
gavyúraśvayúrīyate || 14||



14. vayamr1mpg dʰṛṣṇuyāa ratʰanmsn  
     dyumantjmsn indraNmsv anapacyutajmsn |
     (gonfs-yujms)jmsn (aśvanms-yujms)jmsn īyatevaIA·3s«√i 



14. Our splendid not-to-be-diverted chariot, O Indra,
    daringly moves again and again,
    seeking cows, seeking horses.



asmā́kamuttamáṃ kṛdʰi śrávo devéṣu sūrya |
várṣiṣṭʰaṃ dyā́mivopári || 15||



15. vayamr1mpg uttamajnsa kṛdʰivp·Ao2s«√kṛ  
     śravasnnsa devanmpl sūryanmsv |
     varṣiṣṭʰajnsa dyunmsa ivac uparia 



15. Make our auditory impression principal,
    most strengthened midst deva-s, O Sun,
    as if above the highest Heaven!


1 ``having physical substance''
2 the senses


Sūkta 4.32 

ā́ tū́ na indra vṛtrahannasmā́kamardʰámā́ gahi |
mahā́nmahī́bʰirūtíbʰiḥ || 1||



1.  āp tuc vayamr1mpa indraNmsv (vṛtraNns-hanjms)jmsv  
    vayamr1mpg ardʰanmsa āp gahivp·Ao2s«√gam |
    mahatjmsn mahījfpi ūtinfpi 



1.  Now, come to us, to our side,
    O slaying-Vṛtra Indra,
    mighty, with potent aids.



bʰṛ́miścidgʰāsi tū́tujirā́ citra citríṇīṣvā́ |
citráṃ kṛṇoṣyūtáye || 2||



2.  bʰṛmijmsn cidc gʰac asivp·A·2s«√as tūtujijmsn  
    āp citrajmsv citriṇīnfpl āp |
    citrajnsa kṛṇosivp·A·2s«√kṛ ūtinfsi 



2.  Endeavoring indeed [to help], thou are able to focus [on separate clashes],
    O manifold one! In various [clashes¹]
    thou effect with [thy] aids noticeable [help].



dabʰrébʰiścicʰáśīyāṃsaṃ háṃsi vrā́dʰantamójasā |
sákʰibʰiryé tvé sácā || 3||



3.  dabʰrajmpi cidc śaśīyāṃsjmsa  
    haṃsivp·A·2s«√han vrādʰantjmsa ojasnnsi |
    sakʰinmpi yasr3mpn tvamr2msl sacāa 



3.  Even with few companions who are in thy presence
    thou slay using [thy] vigour
    most numerous reinforcing [each other enemies].
------



vayámindra tvé sácā vayáṃ tvābʰí nonumaḥ |
asmā́m̐asmām̐ ídúdava || 4||



4.  vayamr1mpn indraNmsv tvamr2msl sacāa  
    vayamr1mpn tvamr2msa abʰip nonumasvpIA·1p«√nu |
    (vayamr1mpa-vayamr1mpa)a idc udp avavp·Ao2s«√av 



4.  We [are] in thy presence,
    we find our way again and again towards thee,
    us, only us favour [to rise to the task].



sá naścitrā́bʰiradrivo'navadyā́bʰirūtíbʰiḥ |
ánādʰṛṣṭābʰirā́ gahi || 5||



5.  sasr3msn vayamr1mpa citrājfpi adrivatjmsv  
    anavadyājfpi ūtinfpi |
    anādʰṛṣṭājfpi āp gahivp·Ao2s«√gam 



5.  Such thou, with noticeable
    faultless unconstrained means of helping,
    come to us, O stone-wielder!



bʰūyā́mo ṣú tvā́vataḥ sákʰāya indra gómataḥ |
yújo vā́jāya gʰṛ́ṣvaye || 6||



6.  bʰūyāmovp·Ai1p«√bʰū sup tvāvatjmsg  
    sakʰinmpn indraNmsv gomatjmsg |
    yujjmpn vājanmsd gʰṛṣvijmsd 



6.  Would we become companions of [someone] like thee,
    O Indra, [someone] rich-in-cows²;
    [would we become] yoked [by him] for the sake of thrill-inducing rush of vigour!
------



tváṃ hyéka ī́śiṣa índra vā́jasya gómataḥ |
sá no yandʰi mahī́míṣam || 7||



7.  tvamr2msn hic ekajmsn īśiṣeva·A·2s«√īś  
    indraNmsv vājanmsg gomatjmsg |
    sasr3msn vayamr1mpd yandʰivp·Ao2s«√yam mahījfsa iṣnfsa 



7.  Since only thou are the master, O Indra,
    of rich-in-cows rush of vigour,
    [being] such, extend for us the potent libation.



ná tvā varante anyátʰā yáddítsasi stutó magʰám |
stotṛ́bʰya indra girvaṇaḥ || 8||



8.  nac tvamr2msa varanteva·A·3p«√vṛ anyatʰāa  
    ditsasivpDA·2s«√dā stutajmsn magʰanmsa |
    stotṛnmpd indraNmsv girvaṇasjmsn 



8.  They do not conceal thee from another motive ---
    longing for a song, O Indra, thou, being eulogized,
    are ready to bestow reward upon praisers.



abʰí tvā gótamā girā́nūṣata prá dāváne |
índra vā́jāya gʰṛ́ṣvaye || 9||



9.  abʰip tvamr2msa gotamajmpn girnfsi anūṣatava·U·3p«√nu praa dāvannnsd |
    indraNmsv vājanmsd gʰṛṣvijmsd 



9.  Gotama-s found their way towards thee with a chant ---
    upfront in order to receive [the reward],
    O Indra, for the sake of thrill-inducing rush of vigour.
------



prá te vocāma vīryā̀ yā́ mandasāná ā́rujaḥ |
púro dā́sīrabʰī́tya || 10||



10. prap tvamr2msg vocāmavp·UE1p«√vac vīryannpar3fpa mandasānajmsn āp arujasvp·Aa2s«√ruj |
     purnfpa dāsījfpa abʰītyatp·A???«abʰi~√i 



10. We shall be proclaiming thy deeds of valor ---
    which fiendish fortresses thou, exalting,
    demolished coming towards [them].



tā́ te gṛṇanti vedʰáso yā́ni cakártʰa paúṃsyā |
sutéṣvindra girvaṇaḥ || 11||



11. tadr3npn tvamr2msg gṛṇantivp·A·3p«√gṝ vedʰasnmpn  
     yadr3npa cakartʰavp·I·2s«√kṛ pauṃsyannpa |
     sutanmpl indraNmsv girvaṇasjmsv 



11. During Soma libations adepts extol
    those thy [deeds] that thou performed as manly deeds,
    O longing for a song Indra!



ávīvṛdʰanta gótamā índra tvé stómavāhasaḥ |
aíṣu dʰā vīrávadyáśaḥ || 12||



12. avīvṛdʰantavp·Aa3p«√vṛdʰ gotamajmpn  
     indraNmsv tvamr2msl (stomanms-vāhasjms)jmpn |
     āp ayamr3mpl dʰāsvp·UE2s«√dʰā vīravatjnsn yaśasnnsa 



12. Conveying [thee] with hymns of praise Gotama-s
    become stronger in [the state of being] thee, O Indra,
    thou should have placed in them abounding in heroes worth.
------



yácciddʰí śáśvatāmásī́ndra sā́dʰāraṇastvám |
táṃ tvā vayáṃ havāmahe || 13||



13. yadc cidc hic śaśvatjmpg asivp·A·2s«√as  
     indraNmsv sādʰāranajmsn tvamr2msn |
     sasr3msa tvamr2msa vayamr1mpn havāmaheva·A·1p«√hū 



13. Since thou are equally supporting
    numerous [people], O Indra,
    such thee we call upon.



arvācīnó vaso bʰavāsmé sú matsvā́ndʰasaḥ |
sómānāmindra somapāḥ || 14||



14. arvācīnajmsn vasujmsv bʰavavp·Ao2s«√bʰū vayamr1mpl sup matsvava·Ao2s«√mad andʰasnnsg |
     somanmpg indraNmsv (somanms-pājms)jmsv 



14. Become turned towards us, O beneficial one,
    revel in Soma herb,
    O drinking Soma Indra!



asmā́kaṃ tvā matīnā́mā́ stóma indra yacʰatu |
arvā́gā́ vartayā hárī || 15||



15. vayamr1mpg tvamr2msa matinfpg  
     āp stomanmsn indraNmsv yacʰatuvp·Ao3s«√yam |
     arvāka āp vartayavpCAo2s«√vṛt harijmda 



15. Let the hymn of praise draw near
    thee of our mental gestures, O Indra!
    Make the two tawny ones turn hither!
------



puroḷā́śaṃ ca no gʰáso joṣáyāse gíraśca naḥ |
vadʰūyúriva yóṣaṇām || 16||



16. puroḷāśanmsa cac vayamr1mpg gʰasasvp·AE2s«√gʰas  
     joṣayāsevaCAe2s«√juṣ girnfpa cac vayamr1mpg |
     vadʰūyujmsn ivac yoṣaṇānfsa 



16. Thou shall also eat our sacrificial cake
    so that thou would make thyself frequent our songs
    like one who seeks a wife [frequents] a maiden³.



sahásraṃ vyátīnāṃ yuktā́nāmíndramīmahe |
śatáṃ sómasya kʰāryàḥ || 17||



17. sahasrau vyatinmpg  
     yuktajmpg indraNmsa īmaheva·A·1p«√i |
     śatau somanmsg kʰārīnfpa 



17. We ask Indra
    for a thousand employed changes
    [in exchange] for a hundred measures of Soma.



sahásrā te śatā́ vayáṃ gávāmā́ cyāvayāmasi |
asmatrā́ rā́dʰa etu te || 18||



18. sahasrau tvamr2msg śatau vayamr1mpn gonfpg cyāvayāmasivpCA·1p«√cyu |
     asmatrāa rādʰasnnsn etuvp·Ao3s«√i tvamr2msg 



18. We induce thousands, hundreds
    of thy evocative expressions come near;
    may satisfaction of thy desire occur among us!
------



dáśa te kaláśānāṃ híraṇyānāmadʰīmahi |
bʰūridā́ asi vṛtrahan || 19||



19. daśau tvamr2msd kalaśanmpg  
     hiraṇyajmpg adʰīmahiva·U·1p«√dʰā |
     (bʰūrijms-dājms)jmsn asivp·A·2s«√as (vṛtraNns-hanjms)nmsv 



19. We obtained ten golden jars for thee;
    thou are a giver of much,
    O slayer of Vṛtra!



bʰū́ridā bʰū́ri dehi no mā́ dabʰráṃ bʰū́ryā́ bʰara |
bʰū́ri gʰédindra ditsasi || 20||



20. (bʰūrijms-dājms)jmsn bʰūrijnsa dehivp·Ao2s«√dā vayamr1mpdc dabʰrajnsa bʰūrijnsa āp bʰaravp·Ao2s«√bʰṛ |
     bʰūrijnsa gʰac idc indraNmsv ditsasivpDA·2s«√dā 



20. A giver of much, give a lot to us! 
    do not [give] a little, carry here a lot!
    Do intend to give only a lot, O Indra!



bʰūridā́ hyási śrutáḥ purutrā́ śūra vṛtrahan |
ā́ no bʰajasva rā́dʰasi || 21||



21. (bʰūrijms-dājms)jmsn hic asivp·A·2s«√as śrutajmsn  
     purutrāa śūranmsv (vṛtraNns-hanjms)jmsv |
     āp vayamr1mpa bʰajasvava·Ao2s«√bʰaj rādʰasnnsl 



21. Since thou are famed as a giver of much
    in many ways, O slaying Vṛtra agent of change,
    make us partake in satisfaction of [thy] desire.
------



prá te babʰrū́ vicakṣaṇa śáṃsāmi goṣaṇo napāt |
mā́bʰyāṃ gā́ ánu śiśratʰaḥ || 22||



22. prap tvamr2msg babʰrujmda vicakṣaṇajmsv  
     śaṃsāmivp·A·1s«√śaṃs gosaṇjmsg napātnmsv |
     māc ayamr3mdb gonfpa anup śiśratʰasvp·UE2s«√śratʰ 



22. I stimulate thy, O seeing clearly one, two brownish ones,
    O offspring of gaining evocative expressions!
    Do not thereupon make evocative expressions to be untied [away] from these two!



kanīnakéva vidradʰé náve drupadé arbʰaké |
babʰrū́ yā́meṣu śobʰete || 23||



23. kanīnakānmdn ivac vidradʰajnsl  
     navajnsl drupadannsl arbʰakajnsl |
     babʰrūjmdn yāmanmpl śobʰeteva·A·3d«√śubʰ 



23. Like two young boys,
    [playing] at just drawn out⁴ small pillar,
    during journeys the two brownish ones enhance themselves.



áraṃ ma usráyāmṇé'ramánusrayāmṇe |
babʰrū́ yā́meṣvasrídʰā || 24||



24. arama ahamr1msd (usranfs-yāmannns)jmsd  
     arama anusrayāmanjmsd |
     babʰrujmdn yāmanmpl asridʰajmdn 



24. Suitably for me [when I am] journeying at the daybreak,
    suitably [for me] [when I am] not journeying at the daybreak,
    the brownish ones are not erring during the journeys.


1 samṛtiṣu
2 evocative expressions
3 this verse is the same as 3.52.3
4 vidradʰa is explained here with vikuṣitādʰobʰāga following Durga's commentary


Sūkta 4.33 

prá ṛbʰúbʰyo dūtámiva vā́camiṣya upastíre śvaítarīṃ dʰenúmīḷe |
yé vā́tajūtāstaráṇibʰirévaiḥ pári dyā́ṃ sadyó apáso babʰūvúḥ || 1||











yadā́ramákrannṛbʰávaḥ pitṛ́bʰyāṃ páriviṣṭī veṣáṇā daṃsánābʰiḥ |
ā́díddevā́nāmúpa sakʰyámāyandʰī́rāsaḥ puṣṭímavahanmanā́yai || 2||











púnaryé cakrúḥ pitárā yúvānā sánā yū́peva jaraṇā́ śáyānā |
té vā́jo víbʰvām̐ ṛbʰúríndravanto mádʰupsaraso no'vantu yajñám || 3||











yátsaṃvátsamṛbʰávo gā́márakṣanyátsaṃvátsamṛbʰávo mā́ ápiṃśan |
yátsaṃvátsamábʰaranbʰā́so asyāstā́bʰiḥ śámībʰiramṛtatvámāśuḥ || 4||











jyeṣṭʰá āha camasā́ dvā́ karéti kánīyāntrī́nkṛṇavāmétyāha |
kaniṣṭʰá āha catúraskaréti tváṣṭa ṛbʰavastátpanayadváco vaḥ || 5||











satyámūcurnára evā́ hí cakrúránu svadʰā́mṛbʰávo jagmuretā́m |
vibʰrā́jamānām̐ścamasā́m̐ áhevā́venattváṣṭā catúro dadṛśvā́n || 6||











dvā́daśa dyū́nyádágohyasyātitʰyé ráṇannṛbʰávaḥ sasántaḥ |
sukṣétrākṛṇvannánayanta síndʰūndʰánvā́tiṣṭʰannóṣadʰīrnimnámā́paḥ || 7||











rátʰaṃ yé cakrúḥ suvṛ́taṃ nareṣṭʰā́ṃ yé dʰenúṃ viśvajúvaṃ viśvárūpām |
tá ā́ takṣantvṛbʰávo rayíṃ naḥ svávasaḥ svápasaḥ suhástāḥ || 8||











ápo hyèṣāmájuṣanta devā́ abʰí krátvā mánasā dī́dʰyānāḥ |
vā́jo devā́nāmabʰavatsukárméndrasya ṛbʰukṣā́ váruṇasya víbʰvā || 9||











yé hárī medʰáyoktʰā́ mádanta índrāya cakrúḥ suyújā yé áśvā |
té rāyáspóṣaṃ dráviṇānyasmé dʰattá ṛbʰavaḥ kṣemayánto ná mitrám || 10||











idā́hnaḥ pītímutá vo mádaṃ dʰurná ṛté śrāntásya sakʰyā́ya devā́ḥ |
té nūnámasmé ṛbʰavo vásūni tṛtī́ye asmínsávane dadʰāta || 11||












Sūkta 4.34 

ṛbʰúrvíbʰvā vā́ja índro no ácʰemáṃ yajñáṃ ratnadʰéyópa yāta |
idā́ hí vo dʰiṣáṇā devyáhnāmádʰātpītíṃ sáṃ mádā agmatā vaḥ || 1||











vidānā́so jánmano vājaratnā utá ṛtúbʰirṛbʰavo mādayadʰvam |
sáṃ vo mádā ágmata sáṃ púraṃdʰiḥ suvī́rāmasmé rayímérayadʰvam || 2||











ayáṃ vo yajñá ṛbʰavo'kāri yámā́ manuṣvátpradívo dadʰidʰvé |
prá vó'cʰā jujuṣāṇā́so astʰurábʰūta víśve agriyótá vājāḥ || 3||











ábʰūdu vo vidʰaté ratnadʰéyamidā́ naro dāśúṣe mártyāya |
píbata vājā ṛbʰavo dadé vo máhi tṛtī́yaṃ sávanaṃ mádāya || 4||











ā́ vājā yātópa na ṛbʰukṣā mahó naro dráviṇaso gṛṇānā́ḥ |
ā́ vaḥ pītáyo'bʰipitvé áhnāmimā́ ástaṃ navasvà iva gman || 5||











ā́ napātaḥ śavaso yātanópemáṃ yajñáṃ námasā hūyámānāḥ |
sajóṣasaḥ sūrayo yásya ca stʰá mádʰvaḥ pāta ratnadʰā́ índravantaḥ || 6||











sajóṣā indra váruṇena sómaṃ sajóṣāḥ pāhi girvaṇo marúdbʰiḥ |
agrepā́bʰirṛtupā́bʰiḥ sajóṣā gnā́spátnībʰī ratnadʰā́bʰiḥ sajóṣāḥ || 7||











sajóṣasa ādityaírmādayadʰvaṃ sajóṣasa ṛbʰavaḥ párvatebʰiḥ |
sajóṣaso daívyenā savitrā́ sajóṣasaḥ síndʰubʰī ratnadʰébʰiḥ || 8||











yé aśvínā yé pitárā yá ūtī́ dʰenúṃ tatakṣúrṛbʰávo yé áśvā |
yé áṃsatrā yá ṛ́dʰagródasī yé víbʰvo náraḥ svapatyā́ni cakrúḥ || 9||











yé gómantaṃ vā́javantaṃ suvī́raṃ rayíṃ dʰattʰá vásumantaṃ purukṣúm |
té agrepā́ ṛbʰavo mandasānā́ asmé dʰatta yé ca rātíṃ gṛṇánti || 10||











nā́pābʰūta ná vo'tītṛṣāmā́niḥśastā ṛbʰavo yajñé asmín |
sámíndreṇa mádatʰa sáṃ marúdbʰiḥ sáṃ rā́jabʰī ratnadʰéyāya devāḥ || 11||












Sūkta 4.35 

ihópa yāta śavaso napātaḥ saúdʰanvanā ṛbʰavo mā́pa bʰūta |
asmínhí vaḥ sávane ratnadʰéyaṃ gámantvíndramánu vo mádāsaḥ || 1||











ā́gannṛbʰūṇā́mihá ratnadʰéyamábʰūtsómasya súṣutasya pītíḥ |
sukṛtyáyā yátsvapasyáyā cam̐ ékaṃ vicakrá camasáṃ caturdʰā́ || 2||











vyàkṛṇota camasáṃ caturdʰā́ sákʰe ví śikṣétyabravīta |
átʰaita vājā amṛ́tasya pántʰāṃ gaṇáṃ devā́nāmṛbʰavaḥ suhastāḥ || 3||











kimmáyaḥ sviccamasá eṣá āsa yáṃ kā́vyena catúro vicakrá |
átʰā sunudʰvaṃ sávanaṃ mádāya pātá ṛbʰavo mádʰunaḥ somyásya || 4||











śácyākarta pitárā yúvānā śácyākarta camasáṃ devapā́nam |
śácyā hárī dʰánutarāvataṣṭendravā́hāvṛbʰavo vājaratnāḥ || 5||











yó vaḥ sunótyabʰipitvé áhnāṃ tīvráṃ vājāsaḥ sávanaṃ mádāya |
tásmai rayímṛbʰavaḥ sárvavīramā́ takṣata vṛṣaṇo mandasānā́ḥ || 6||











prātáḥ sutámapibo haryaśva mā́dʰyaṃdinaṃ sávanaṃ kévalaṃ te |
sámṛbʰúbʰiḥ pibasva ratnadʰébʰiḥ sákʰīm̐ryā́m̐ indra cakṛṣé sukṛtyā́ || 7||











yé devā́so ábʰavatā sukṛtyā́ śyenā́ ivédádʰi diví niṣedá |
té rátnaṃ dʰāta śavaso napātaḥ saúdʰanvanā ábʰavatāmṛ́tāsaḥ || 8||











yáttṛtī́yaṃ sávanaṃ ratnadʰéyamákṛṇudʰvaṃ svapasyā́ suhastāḥ |
tádṛbʰavaḥ páriṣiktaṃ va etátsáṃ mádebʰirindriyébʰiḥ pibadʰvam || 9||












Sūkta 4.36 

anaśvó jātó anabʰīśúruktʰyò rátʰastricakráḥ pári vartate rájaḥ |
maháttádvo devyàsya pravā́canaṃ dyā́mṛbʰavaḥ pṛtʰivī́ṃ yácca púṣyatʰa || 1||











rátʰaṃ yé cakrúḥ suvṛ́taṃ sucétasó'vihvarantaṃ mánasaspári dʰyáyā |
tā́m̐ ū nvàsyá sávanasya pītáya ā́ vo vājā ṛbʰavo vedayāmasi || 2||











tádvo vājā ṛbʰavaḥ supravācanáṃ devéṣu vibʰvo abʰavanmahitvanám |
jívrī yátsántā pitárā sanājúrā púnaryúvānā carátʰāya tákṣatʰa || 3||











ékaṃ ví cakra camasáṃ cáturvayaṃ níścármaṇo gā́mariṇīta dʰītíbʰiḥ |
átʰā devéṣvamṛtatvámānaśa śruṣṭī́ vājā ṛbʰavastádva uktʰyàm || 4||











ṛbʰutó rayíḥ pratʰamáśravastamo vā́jaśrutāso yámájījanannáraḥ |
vibʰvataṣṭó vidátʰeṣu pravā́cyo yáṃ devāsó'vatʰā sá vícarṣaṇiḥ || 5||











sá vājyárvā sá ṛ́ṣirvacasyáyā sá śū́ro ástā pṛ́tanāsu duṣṭáraḥ |
sá rāyáspóṣaṃ sá suvī́ryaṃ dadʰe yáṃ vā́jo víbʰvām̐ ṛbʰávo yámā́viṣuḥ || 6||











śréṣṭʰaṃ vaḥ péśo ádʰi dʰāyi darśatáṃ stómo vājā ṛbʰavastáṃ jujuṣṭana |
dʰī́rāso hí ṣṭʰā́ kaváyo vipaścítastā́nva enā́ bráhmaṇā́ vedayāmasi || 7||











yūyámasmábʰyaṃ dʰiṣáṇābʰyaspári vidvā́ṃso víśvā náryāṇi bʰójanā |
dyumántaṃ vā́jaṃ vṛ́ṣaśuṣmamuttamámā́ no rayímṛbʰavastakṣatā́ váyaḥ || 8||











ihá prajā́mihá rayíṃ rárāṇā ihá śrávo vīrávattakṣatā naḥ |
yéna vayáṃ citáyemā́tyanyā́ntáṃ vā́jaṃ citrámṛbʰavo dadā naḥ || 9||












Sūkta 4.37 

úpa no vājā adʰvarámṛbʰukṣā dévā yātá patʰíbʰirdevayā́naiḥ |
yátʰā yajñáṃ mánuṣo vikṣvā̀sú dadʰidʰvé raṇvāḥ sudíneṣváhnām || 1||











té vo hṛdé mánase santu yajñā́ júṣṭāso adyá gʰṛtánirṇijo guḥ |
prá vaḥ sutā́so harayanta pūrṇā́ḥ krátve dákṣāya harṣayanta pītā́ḥ || 2||











tryudāyáṃ deváhitaṃ yátʰā va stómo vājā ṛbʰukṣaṇo dadé vaḥ |
juhvé manuṣvádúparāsu vikṣú yuṣmé sácā bṛháddiveṣu sómam || 3||











pī́voaśvāḥ śucádratʰā hí bʰūtā́yaḥśiprā vājinaḥ suniṣkā́ḥ |
índrasya sūno śavaso napātó'nu vaścetyagriyáṃ mádāya || 4||











ṛbʰúmṛbʰukṣaṇo rayíṃ vā́je vājíntamaṃ yújam |
índrasvantaṃ havāmahe sadāsā́tamamaśvínam || 5||











sédṛbʰavo yámávatʰa yūyámíndraśca mártyam |
sá dʰībʰírastu sánitā medʰásātā só árvatā || 6||











ví no vājā ṛbʰukṣaṇaḥ patʰáścitana yáṣṭave |
asmábʰyaṃ sūraya stutā́ víśvā ā́śāstarīṣáṇi || 7||











táṃ no vājā ṛbʰukṣaṇa índra nā́satyā rayím |
sámáśvaṃ carṣaṇíbʰya ā́ purú śasta magʰáttaye || 8||












Sūkta 4.38 

utó hí vāṃ dātrā́ sánti pū́rvā yā́ pūrúbʰyastrasádasyurnitośé |
kṣetrāsā́ṃ dadatʰururvarāsā́ṃ gʰanáṃ dásyubʰyo abʰíbʰūtimugrám || 1||











utá vājínaṃ puruniṣṣídʰvānaṃ dadʰikrā́mu dadatʰurviśvákṛṣṭim |
ṛjipyáṃ śyenáṃ pruṣitápsumāśúṃ carkṛ́tyamaryó nṛpátiṃ ná śū́ram || 2||











yáṃ sīmánu praváteva drávantaṃ víśvaḥ pūrúrmádati hárṣamāṇaḥ |
paḍbʰírgṛ́dʰyantaṃ medʰayúṃ ná śū́raṃ ratʰatúraṃ vā́tamiva dʰrájantam || 3||











yáḥ smārundʰānó gádʰyā samátsu sánutaraścárati góṣu gácʰan |
āvírṛjīko vidátʰā nicíkyattiró aratíṃ páryā́pa āyóḥ || 4||











utá smainaṃ vastramátʰiṃ ná tāyúmánu krośanti kṣitáyo bʰáreṣu |
nīcā́yamānaṃ jásuriṃ ná śyenáṃ śrávaścā́cʰā paśumácca yūtʰám || 5||











utá smāsu pratʰamáḥ sariṣyánní veveti śréṇibʰī rátʰānām |
srájaṃ kṛṇvānó jányo ná śúbʰvā reṇúṃ rérihatkiráṇaṃ dadaśvā́n || 6||











utá syá vājī́ sáhurirṛtā́vā śúśrūṣamāṇastanvā̀ samaryé |
túraṃ yatī́ṣu turáyannṛjipyó'dʰi bʰruvóḥ kirate reṇúmṛñján || 7||











utá smāsya tanyatóriva dyórṛgʰāyató abʰiyújo bʰayante |
yadā́ sahásramabʰí ṣīmáyodʰīddurvártuḥ smā bʰavati bʰīmá ṛñján || 8||











utá smāsya panayanti jánā jūtíṃ kṛṣṭipró abʰíbʰūtimāśóḥ |
utaínamāhuḥ samitʰé viyántaḥ párā dadʰikrā́ asaratsahásraiḥ || 9||











ā́ dadʰikrā́ḥ śávasā páñca kṛṣṭī́ḥ sū́rya iva jyótiṣāpástatāna |
sahasrasā́ḥ śatasā́ vājyárvā pṛṇáktu mádʰvā sámimā́ vácāṃsi || 10||












Sūkta 4.39 

āśúṃ dadʰikrā́ṃ támu nú ṣṭavāma diváspṛtʰivyā́ utá carkirāma |
ucʰántīrmā́muṣásaḥ sūdayantváti víśvāni duritā́ni parṣan || 1||











maháścarkarmyárvataḥ kratuprā́ dadʰikrā́vṇaḥ puruvā́rasya vṛ́ṣṇaḥ |
yáṃ pūrúbʰyo dīdivā́ṃsaṃ nā́gníṃ dadátʰurmitrāvaruṇā táturim || 2||











yó áśvasya dadʰikrā́vṇo ákārītsámiddʰe agnā́ uṣáso vyùṣṭau |
ánāgasaṃ támáditiḥ kṛṇotu sá mitréṇa váruṇenā sajóṣāḥ || 3||











dadʰikrā́vṇa iṣá ūrjó mahó yádámanmahi marútāṃ nā́ma bʰadrám |
svastáye váruṇaṃ mitrámagníṃ hávāmaha índraṃ vájrabāhum || 4||











índramivédubʰáye ví hvayanta udī́rāṇā yajñámupaprayántaḥ |
dadʰikrā́mu sū́danaṃ mártyāya dadátʰurmitrāvaruṇā no áśvam || 5||











dadʰikrā́vṇo akāriṣaṃ jiṣṇóráśvasya vājínaḥ |
surabʰí no múkʰā karatprá ṇa ā́yūṃṣi tāriṣat || 6||












Sūkta 4.40 

dadʰikrā́vṇa ídu nú carkirāma víśvā ínmā́muṣásaḥ sūdayantu |
apā́magnéruṣásaḥ sū́ryasya bṛ́haspáterāṅgirasásya jiṣṇóḥ || 1||











sátvā bʰariṣó gaviṣó duvanyasácʰravasyā́diṣá uṣásasturaṇyasát |
satyó dravó dravaráḥ pataṃgaró dadʰikrā́véṣamū́rjaṃ svàrjanat || 2||











utá smāsya drávatasturaṇyatáḥ parṇáṃ ná véránu vāti pragardʰínaḥ |
śyenásyeva dʰrájato aṅkasáṃ pári dadʰikrā́vṇaḥ sahórjā́ táritrataḥ || 3||











utá syá vājī́ kṣipaṇíṃ turaṇyati grīvā́yāṃ baddʰó apikakṣá āsáni |
krátuṃ dadʰikrā́ ánu saṃtávītvatpatʰā́máṅkāṃsyánvāpánīpʰaṇat || 4||











haṃsáḥ śuciṣádvásurantarikṣasáddʰótā vediṣádátitʰirduroṇasát |
nṛṣádvarasádṛtasádvyomasádabjā́ gojā́ ṛtajā́ adrijā́ ṛtám || 5||












Sūkta 4.41 

índrā kó vāṃ varuṇā sumnámāpa stómo havíṣmām̐ amṛ́to ná hótā |
yó vāṃ hṛdí krátumām̐ asmáduktáḥ paspárśadindrāvaruṇā námasvān || 1||



1.  indraNmdv kasr3msn tvamr2mdg varuṇaNmdv sumnannsa āpavp·I·3s«√āp  
    stomanmsn haviṣmantjmsn amṛtajmsn nac hotṛnmsn |
    yasr3msn tvamr2mdg hṛdnnsl kratumantjmsn vayamr1mpb uktajmsn  
    pasparśatvp·AE3s«√spṛś (indraNms-varuṇaNmdv)Nmdv namasvantjmsn 



1.  What hymn of praise accompanied by an oblation has reached, like the immortal invoker,
    your, O Indra--Varuṇa, benevolence?
    [What] crafty [hymn of praise] that, full of veneration, uttered from our heart into yours, 
    shall touch [you], O Indra--Varuṇa?



índrā ha yó váruṇā cakrá āpī́ devaú mártaḥ sakʰyā́ya práyasvān |
sá hanti vṛtrā́ samitʰéṣu śátrūnávobʰirvā mahádbʰiḥ sá prá śṛṇve || 2||



2.  indraNmdv hac yasr3msn varuṇaNmdv cakreva·I·3s«√kṛ āpinmda  
    devanmda martajmsn sakʰyannsd prayasvantjmsn |
    sasr3msn hantivp·A·3s«√han vṛtrannpa samitʰanmpl śatrunmpa  
    avasnnpic mahatjnpi sasr3msn prap śṛṇvevp·A·3s«√śru 



2.  O Indra [and] Varuṇa, which mortal,
    offering libations for the sake of companionship, has indeed made two deva-s allies,
    he slays Vṛtra-s [and] enemies in hostile encounters;
    and, [being] with [your] powerful means of helping, he is listened to [in the encounters].



índrā ha rátnaṃ váruṇā dʰéṣṭʰettʰā́ nṛ́bʰyaḥ śaśamānébʰyastā́ |
yádī sákʰāyā sakʰyā́ya sómaiḥ sutébʰiḥ suprayásā mādáyaite || 3||



3.  indraNmdn hac ratnannsa varuṇaNmdn dʰeṣṭʰājmdn  
    ittʰāc nṛnmpd śaśamānajmpd sasr3mdn |
    yadic sakʰinmdn sakʰyannsd somanmpi  
    sutajmpi suprayasnnsi mādayaitevaCAe3d«√mad 



3.  Indra--Varuṇa are the best at granting the wealth ---
    they both really are such --- to exerting themselves men,
    if the two companions for the sake of companionship
    are making themselves exhilarated by means of choice drink --- pressed out Soma drops.



índrā yuváṃ varuṇā didyúmasminnójiṣṭʰamugrā ní vadʰiṣṭaṃ vájram |
yó no durévo vṛkátirdabʰī́tistásminmimātʰāmabʰíbʰūtyójaḥ || 4||



4.  indraNmdv tvamr2mdn varuṇaNmdv didyunmsa ayamr3msl  
    ojiṣṭʰajmsa ugrajmdv nip vadʰiṣṭamvp·U·2d«√vadʰ vajranmsa |
    yasr3msn vayamr1mpg durevajmsn vṛkatijmsn dabʰītijmsn  
    sasr3msl mimātʰāmva·Ao2d«√mā abʰibʰūtijnsa ojasnnsa 



4.  O Indra [and] Varuṇa, you two have struck into this one
    the lightning, the most fierce thunderbolt, O two violent ones!
    Who of us [is] ill-disposed, wolf-like, intending to deceive, 
    may you two fashion in him the overwhelming vigour!



índrā yuváṃ varuṇā bʰūtámasyā́ dʰiyáḥ pretā́rā vṛṣabʰéva dʰenóḥ |
sā́ no duhīyadyávaseva gatvī́ sahásradʰārā páyasā mahī́ gaúḥ || 5||



5.  indraNmdv tvamr2mdn varuṇaNmdv bʰūtamvp·AE2d«√bʰū ayamr3fsg  
    dʰīnfsg pretṛnmdn (vṛṣannms-bʰajms)jmdn ivac dʰenunfsg |
    sār3fsn vayamr1mpd duhīyatvp·Ai3s«√duh yavasannpa ivac gatvītp·A???«√gam  
    (sahasrau-dʰāranms)jfsn payasnnsi mahījfsn gonfsn 



5.  O Indra [and] Varuṇa, would you two become cherishers
    of this vision like two as-if-bulls of a milch-cow!
    She could be yielding [milk] for us as if having gone to pastures,
    [she,] that having thousand streams cow, flooding with the juice¹.



toké hité tánaya urvárāsu sū́ro dṛ́śīke vṛ́ṣaṇaśca paúṃsye |
índrā no átra váruṇā syātāmávobʰirdasmā́ páritakmyāyām || 6||



6.  tokannsl hitajnsl tanayajnsl urvarānfpl  
    sūrnnsg dṛśīkajmsl vṛṣannmsg cac pauṃsyannsl |
    indraNmdn vayamr1mpd ar3nsl varuṇaNmdn syātāmvp·Ai3d«√as  
    avasnnpi dasmajmdn paritakmyānfsl 



6.  In this matters --- suitable propagating-family children, fertile soil,
    worthy-to-behold [manifestation] of svar, and manly strength of a bull ---
    during uncertain times Indra [and] Varuṇa
    could accomplish by means of [their] favours to us wonderful deeds.



yuvā́míddʰyávase pūrvyā́ya pári prábʰūtī gavíṣaḥ svāpī |
vṛṇīmáhe sakʰyā́ya priyā́ya śū́rā máṃhiṣṭʰā pitáreva śambʰū́ || 7||



7.  tvamr2mda idc hic avasnnsd pūrvyajnsd parip  
    prabʰūtinfsi gaviṣjmsg svāpinmdn |
    vṛṇīmaheva·A·1p«√vṛ sakʰyannsd priyajnsd  
    śūranmdn maṃhiṣṭʰajmdn pitṛnmdn ivac śambʰujmdn 



7.  Since it is just you two, good through sufficiency allies of him who is eager,
    we choose all around for the principal protection,
    for a favorite companionship, [become] two agents of change,
    auspicious like two most generous parents!



tā́ vāṃ dʰíyó'vase vājayántīrājíṃ ná jagmuryuvayū́ḥ sudānū |
śriyé ná gā́va úpa sómamastʰuríndraṃ gíro váruṇaṃ me manīṣā́ḥ || 8||



8.  sār3fpn tvamr2mdg dʰīnfpn avasnnsd vājayanttp·Afpn«√vājay  
    ājinmsa nac jagmurvp·I·3p«√gam (tvamr2mda-yujms)jfpn sudānujmdv |
    śrīnfsd nac gonfpn upap somanmsa astʰurvp·U·3p«√stʰā  
    indraNmsa girnfpn varuṇaNmsa ahamr1msg manīṣājfpn 



8.  These energizing visions of you both for the sake of protection, 
    [visions that are] seeking you, has come as if to a contest, O generous two!
    For auspiciousness --- like evocative expressions [stand near] Soma ---
    my songs and conceptions stand near Indra [and] Varuṇa.



imā́ índraṃ váruṇaṃ me manīṣā́ ágmannúpa dráviṇamicʰámānāḥ |
úpemastʰurjoṣṭā́ra iva vásvo ragʰvī́riva śrávaso bʰíkṣamāṇāḥ || 9||



9.  ayamr3fpn indraNmsa varuṇaNmsa ahamr1msg manīṣānfpn  
    agmanvp·Aa3p«√gam upap draviṇannsa icʰamānāta·Afpn«√iṣ |
    upap īmc astʰurvp·U·3p«√stʰā joṣṭṛnmpn ivac vasujnsg  
    ragʰujfpn ivac śravasnnsg bʰikṣamāṇataDAfpn«√bʰaj 



9.  These my conceptions, seeking to obtain the substance,
    approach Indra [and] Varuṇa;
    they stay near them like those who enjoy [something] good,
    like fleet coursers desiring to partake of fame.



áśvyasya tmánā rátʰyasya puṣṭérnítyasya rāyáḥ pátayaḥ syāma |
tā́ cakrāṇā́ ūtíbʰirnávyasībʰirasmatrā́ rā́yo niyútaḥ sacantām || 10||



10. aśvyajmsg tmanāa ratʰyajmsg puṣṭinfsg  
     nityajmsg rainmsg patinmpn syāmavp·Ai1p«√as |
     sār3fpn cakrāṇata·Imda«√kṛ ūtinfpi navyasījfpi  
     asmatrāa rainmsg niyutjmsg sacantāmva·Ao3p«√sac 



10. We might become masters of, at least, the innate treasure, 
    of related to chariots [and,] indeed, horses prosperity;
    may they² assist with novel means of helping 
    the two [deva-s] who have appropriate to themselves innate treasure in us!



ā́ no bṛhantā bṛhatī́bʰirūtī́ índra yātáṃ varuṇa vā́jasātau |
yáddidyávaḥ pṛ́tanāsu prakrī́ḷāntásya vāṃ syāma sanitā́ra ājéḥ || 11||



11. āp vayamr1mpa bṛhatjmdv bṛhatījfpi ūtinfsi  
     indraNmsv yātamvp·Ao2d«√yā varuṇaNmsv (vājanms-sātinfs)nfsl |
     yadc didyunmpn pṛtanānfpl prakrīḷānvp·Ae3p«pra~√krīḷ  
     sasr3msg tvamr2mdd syāmavp·Ai1p«√as sanitṛnmpn ojasnnsa 



11. During obtaining of the rush of vigour --- come to us,
    O expansive two, with extensive means of aiding, O Indra, O Varuṇa,
    so that when during battles lightnings are at play,
    we might procure for you two its vigour.


1 here = the inner Soma
2 the conceptions


Sūkta 4.42 

máma dvitā́ rāṣṭráṃ kṣatríyasya viśvā́yorvíśve amṛ́tā yátʰā naḥ |
krátuṃ sacante váruṇasya devā́ rā́jāmi kṛṣṭérupamásya vavréḥ || 1||



1.  ahamr1msg dvitāa rāṣṭrannsn kṣatriyajnsg  
    (viśvajns-āyunns)nnsg viśvajmpn amṛtanmpn yatʰāc vayamr1mpg |
    kratunmsa sacanteva·A·3p«√sac varuṇaNmsg devanmpn  
    rājāmivp·A·1s«√rāj kṛṣṭinfsg upamajnsg vavrinmsb 



1.  By all means mine is the instrument of kingship,
    all ceaseless ones [are] of [that] agitating everything endowed with sovereignty [energy] as [they are] ours¹.
    Deva-s take part in Varuṇa's design;
    I reign over tribes from a lurkingplace of the nearest [to context abode].



aháṃ rā́jā váruṇo máhyaṃ tā́nyasuryā̀ṇi pratʰamā́ dʰārayanta |
krátuṃ sacante váruṇasya devā́ rā́jāmi kṛṣṭérupamásya vavréḥ || 2||



2.  ahamr1msn rājannmsn varuṇaNmsn ahamr1msd tadr3npa  
    asuryannpa pratʰamajnpa dʰārayantavpCA·3p«√dʰṛ |
    kratunmsa sacanteva·A·3p«√sac varuṇaNmsg devanmpn  
    rājāmivp·A·1s«√rāj kṛṣṭinfsg upamajnsg vavrinmsb 



2.  I am king Varuṇa, on my behalf they² maintain
    these primary guises [of guiding spirits].
    Deva-s take part in Varuṇa's design;
    I reign over tribes from a lurkingplace of the nearest [to context abode].
    [Soma:]



ahámíndro váruṇasté mahitvórvī́ gabʰīré rájasī suméke |
tváṣṭeva víśvā bʰúvanāni vidvā́nsámairayaṃ ródasī dʰāráyaṃ ca || 3||



3.  ahamr1msn indraNmsn varuṇaNmsn tadr3ndn mahitvānfsi  
    urujndn gabʰīrajndn rajasnndn sumekajndn |
    tvaṣṭṛNmsn ivac viśvajnpa bʰuvanannpa vidvaṅstp·Imsn«√vid  
    samp airayamvp·Aa1s«√īr rodasnnda dʰārayajmsa cac 



3.  I [am] Indra [and] Varuṇa. By [my] power to expand, [I created] those two
    spacious deep well-proportioned regions.
    Like Tvaṣṭṛ, I, having found all places of existence,
    did bring to life the two Rodas-es and what holds [them apart].
    [Indra:]



ahámapó apinvamukṣámāṇā dʰāráyaṃ dívaṃ sádana ṛtásya |
ṛténa putró áditerṛtā́votá tridʰā́tu pratʰayadví bʰū́ma || 4||



4.  ahamr1msn apnfpa apinvamvp·Aa1s«√pinv ukṣamānajfpa  
    dʰārayajmsa dyunmsa sadanannsl ṛtannsg |
    ṛtannsi putranmsn aditiNfsg ṛtavanjmsn  
    utac (triu-dʰātunns)jnsa pratʰayatvpCAE3s«√pratʰ vip bʰūmannnsa 



4.  In the seat of ṛta I swelled waters
    [that are] sprinkling what holds [two Rodas-es apart] [and] the Heaven,
    and son of Aditi, possessing of ṛta, by means of ṛta
    shall spread over the Earth consisting-of-three-components [honey³].



mā́ṃ náraḥ sváśvā vājáyanto mā́ṃ vṛtā́ḥ samáraṇe havante |
kṛṇómyājíṃ magʰávāhámíndra íyarmi reṇúmabʰíbʰūtyojāḥ || 5||



5.  ahamr1msa nṛnmpn svaśvajmpn vājayanttp·Ampn«√vājay  
    ahamr1msa vṛtajmpn samaraṇannsl havanteva·A·3p«√hū |
    kṛnomivp·A·1s«√kṛ ājinmsa magʰavanjmsn ahamr1msn indraNmsn  
    iyarmivp·A·1s«√ṛ reṇunmsa (abʰibʰūtijns-ojasnns)jmsn 



5.  Me having-excellent-horses men, employing-a-rush-of-vigour ones,
    me those surrounded-in-a-combat ones call upon.
    I, generous, create a contest, I --- Indra,
    I, having overwhelming vigour, rouse the dust.



aháṃ tā́ víśvā cakaraṃ nákirmā daívyaṃ sáho varate ápratītam |
yánmā sómāso mamádanyáduktʰóbʰé bʰayete rájasī apāré || 6||



6.  ahamr1msn tadr3npa viśvajnpa cakaramvp·U·1s«√kṛ nakisc ahamr1msa  
    daivyajnsa sahasnnsa varateva·A·3s«√vṛ apratītajmsa |
    yadc ahamr1msa somanmpn mamadanvp·A·3p«√mad yadc uktʰannpn  
    ubʰajndn bʰayeteva·A·3d«√bʰī rajasnndn apārajndn 



6.  I effected all these, no divine overwhelming power
    obstructs me, who is not-counterbalanced.
    When drops of Soma exhilarate me, when verses [exhilarate me],
    [then] both boundless regions are afraid.



vidúṣṭe víśvā bʰúvanāni tásya tā́ prá bravīṣi váruṇāya vedʰaḥ |
tváṃ vṛtrā́ṇi śṛṇviṣe jagʰanvā́ntváṃ vṛtā́m̐ ariṇā indra síndʰūn || 7||



7.  vidurvp·I·3p«√vid tvamr2msg viśvajnpn bʰuvanannpn tadr3nsg  
    tadr3npa prap bravīṣivp·A·2s«√brū varuṇaNmsd vedʰasjmsv |
    tvamr2msn vṛtrannpa śṛṇviṣeva·A·2s«√śru jagʰanvaṅstp·Imsn«√han  
    tvamr2msn vṛtajmpa ariṇāsvp·Aa2s«√rī indraNmsv sindʰunmpa 



7.  All places of existence experienced that of thee,
    relate all these [endeavors] to Varuṇa, O adept!
    Thou, having struck Vṛtra-s, are listening [to those who ask thee for help],
    thou, O Indra, released pent up rivers.
------
    [Poet:]



asmā́kamátra pitárastá āsansaptá ṛ́ṣayo daurgahé badʰyámāne |
tá ā́yajanta trasádasyumasyā índraṃ ná vṛtratúramardʰadevám || 8||



8.  vayamr1mpg ar3nsl pitṛnmpn sasr3mpn āsanvp·Aa3p«√as  
    saptau ṛṣinmpn daurgahannsl badʰyamānajnsl |
    sasr3mpn āp ayajantavp·Aa3p«√yaj trasadasyuNmsn ayamr3fsg  
    indraNmsa nac (vṛtranns-turjms)jmsa (ardʰajms-devanms)nmsa 



8.  In this matter those fathers⁴ were ours.
    When [she was] in a difficult to penetrate, holding [her] captive [trouble⁵],
    the seven sages⁶ consecrated hers Trasadasyu⁷
    [who is] contending with Vṛtra like Indra, semidivine.



purukútsānī hí vāmádāśaddʰavyébʰirindrāvaruṇā námobʰiḥ |
átʰā rā́jānaṃ trasádasyumasyā vṛtraháṇaṃ dadatʰurardʰadevám || 9||



9.  purukutsānīnfsn hic tvamr2mda adāśatvp·Aa3s«√dāś  
    havyannpi (indraNms-varuṇaNmdv)Nmdv namasnnpi |
    atʰāc rājannmsa trasadasyuNmsa ayamr3fsg  
    (vṛtranns-hanjms)jmsa dadatʰurvp·I·2d«√dā (ardʰajms-devanms)nmsa 



9.  Because she, of many reproaches, honored you two, 
    O Indra--Varuṇa, with oblations, with reverential salutations,
    therefore you two have given semidivine slaying-Vṛtra one
    as hers chieftain Trasadasyu.
------



rāyā́ vayáṃ sasavā́ṃso madema havyéna devā́ yávasena gā́vaḥ |
tā́ṃ dʰenúmindrāvaruṇā yuváṃ no viśvā́hā dʰattamánapaspʰurantīm || 10||



10. rainmpa vayamr1mpn sasavaṅstp·I?pn«√san mademavp·Ai1p«√mad  
     havyannsi devanmpn yavasanmsi gonfpn |
     tār3fsa dʰenunfsa (indraNms-varuṇaNmdv)Nmdv tvamr2mdn vayamr1mpd  
     viśvāhāa dʰattamvp·Ao2d«√dʰā anāpaspʰurantījfsa 



10. Having obtained the riches, we can exult,
    [having obtained] oblations, deva-s [can exult], [having obtained] a pasture --- cows.
    That milch-cow⁸, O Indra--Varuṇa, you two
    do always give to us which is not lashing out!


1 that is, ``subject to deva-s''
2 deva-s
3 madʰu on the basis of 9.70.8c, that is, Soma
4 prob. hymns of illumination
5 áṃhas
6 prob. the seven meters
7 lit. ``who is seeking the three seats'', prob. an extract of Soma
8 here prob. a woman of childbearing age


Sūkta 4.43 

ká u śravatkatamó yajñíyānāṃ vandā́ru deváḥ katamó juṣāte |
kásyemā́ṃ devī́mamṛ́teṣu préṣṭʰāṃ hṛdí śreṣāma suṣṭutíṃ suhavyā́m || 1||











kó mṛḷāti katamá ā́gamiṣṭʰo devā́nāmu katamáḥ śámbʰaviṣṭʰaḥ |
rátʰaṃ kámāhurdravádaśvamāśúṃ yáṃ sū́ryasya duhitā́vṛṇīta || 2||











makṣū́ hí ṣmā gácʰatʰa ī́vato dyū́níndro ná śaktíṃ páritakmyāyām |
divá ā́jātā divyā́ suparṇā́ káyā śácīnāṃ bʰavatʰaḥ śáciṣṭʰā || 3||











kā́ vāṃ bʰūdúpamātiḥ káyā na ā́śvinā gamatʰo hūyámānā |
kó vāṃ maháścittyájaso abʰī́ka uruṣyátaṃ mādʰvī dasrā na ūtī́ || 4||











urú vāṃ rátʰaḥ pári nakṣati dyā́mā́ yátsamudrā́dabʰí vártate vām |
mádʰvā mādʰvī mádʰu vāṃ pruṣāyanyátsīṃ vāṃ pṛ́kṣo bʰurájanta pakvā́ḥ || 5||











síndʰurha vāṃ rasáyā siñcadáśvāngʰṛṇā́ váyo'ruṣā́saḥ pári gman |
tádū ṣú vāmajiráṃ ceti yā́naṃ yéna pátī bʰávatʰaḥ sūryā́yāḥ || 6||











ihéha yádvāṃ samanā́ papṛkṣé séyámasmé sumatírvājaratnā |
uruṣyátaṃ jaritā́raṃ yuváṃ ha śritáḥ kā́mo nāsatyā yuvadrík || 7||












Sūkta 4.44 

táṃ vāṃ rátʰaṃ vayámadyā́ huvema pṛtʰujráyamaśvinā sáṃgatiṃ góḥ |
yáḥ sūryā́ṃ váhati vandʰurāyúrgírvāhasaṃ purutámaṃ vasūyúm || 1||











yuváṃ śríyamaśvinā devátā tā́ṃ dívo napātā vanatʰaḥ śácībʰiḥ |
yuvórvápurabʰí pṛ́kṣaḥ sacante váhanti yátkakuhā́so rátʰe vām || 2||











kó vāmadyā́ karate rātáhavya ūtáye vā sutapéyāya vārkaíḥ |
ṛtásya vā vanúṣe pūrvyā́ya námo yemānó aśvinā́ vavartat || 3||











hiraṇyáyena purubʰū rátʰenemáṃ yajñáṃ nāsatyópa yātam |
píbātʰa ínmádʰunaḥ somyásya dádʰatʰo rátnaṃ vidʰaté jánāya || 4||











ā́ no yātaṃ divó ácʰā pṛtʰivyā́ hiraṇyáyena suvṛ́tā rátʰena |
mā́ vāmanyé ní yamandevayántaḥ sáṃ yáddadé nā́bʰiḥ pūrvyā́ vām || 5||











nū́ no rayíṃ puruvī́raṃ bṛhántaṃ dásrā mímātʰāmubʰáyeṣvasmé |
náro yádvāmaśvinā stómamā́vansadʰástutimājamīḷhā́so agman || 6||











ihéha yádvāṃ samanā́ papṛkṣé séyámasmé sumatírvājaratnā |
uruṣyátaṃ jaritā́raṃ yuváṃ ha śritáḥ kā́mo nāsatyā yuvadrík || 7||












Sūkta 4.45 

eṣá syá bʰānúrúdiyarti yujyáte rátʰaḥ párijmā divó asyá sā́navi |
pṛkṣā́so asminmitʰunā́ ádʰi tráyo dṛ́tisturī́yo mádʰuno ví rapśate || 1||











údvāṃ pṛkṣā́so mádʰumanta īrate rátʰā áśvāsa uṣáso vyùṣṭiṣu |
aporṇuvántastáma ā́ párīvṛtaṃ svàrṇá śukráṃ tanvánta ā́ rájaḥ || 2||











mádʰvaḥ pibataṃ madʰupébʰirāsábʰirutá priyáṃ mádʰune yuñjātʰāṃ rátʰam |
ā́ vartaníṃ mádʰunā jinvatʰaspatʰó dṛ́tiṃ vahetʰe mádʰumantamaśvinā || 3||











haṃsā́so yé vāṃ mádʰumanto asrídʰo híraṇyaparṇā uhúva uṣarbúdʰaḥ |
udaprúto mandíno mandinispṛ́śo mádʰvo ná mákṣaḥ sávanāni gacʰatʰaḥ || 4||











svadʰvarā́so mádʰumanto agnáya usrā́ jarante práti vástoraśvínā |
yánniktáhastastaráṇirvicakṣaṇáḥ sómaṃ suṣā́va mádʰumantamádribʰiḥ || 5||











ākenipā́so áhabʰirdávidʰvataḥ svàrṇá śukráṃ tanvánta ā́ rájaḥ |
sū́raścidáśvānyuyujāná īyate víśvām̐ ánu svadʰáyā cetatʰaspatʰáḥ || 6||











prá vāmavocamaśvinā dʰiyaṃdʰā́ rátʰaḥ sváśvo ajáro yó ásti |
yéna sadyáḥ pári rájāṃsi yātʰó havíṣmantaṃ taráṇiṃ bʰojámácʰa || 7||












Sūkta 4.46 

ágraṃ pibā mádʰūnāṃ sutáṃ vāyo díviṣṭiṣu |
tváṃ hí pūrvapā́ ási || 1||











śaténā no abʰíṣṭibʰirniyútvām̐ índrasāratʰiḥ |
vā́yo sutásya tṛmpatam || 2||











ā́ vāṃ sahásraṃ háraya índravāyū abʰí práyaḥ |
váhantu sómapītaye || 3||











rátʰaṃ híraṇyavandʰuramíndravāyū svadʰvarám |
ā́ hí stʰā́tʰo divispṛ́śam || 4||











rátʰena pṛtʰupā́jasā dāśvā́ṃsamúpa gacʰatam |
índravāyū ihā́ gatam || 5||











índravāyū ayáṃ sutástáṃ devébʰiḥ sajóṣasā |
píbataṃ dāśúṣo gṛhé || 6||











ihá prayā́ṇamastu vāmíndravāyū vimócanam |
ihá vāṃ sómapītaye || 7||












Sūkta 4.47 

vā́yo śukró ayāmi te mádʰvo ágraṃ díviṣṭiṣu |
ā́ yāhi sómapītaye spārhó deva niyútvatā || 1||











índraśca vāyaveṣāṃ sómānāṃ pītímarhatʰaḥ |
yuvā́ṃ hí yántī́ndavo nimnámā́po ná sadʰryàk || 2||











vā́yavíndraśca śuṣmíṇā sarátʰaṃ śavasaspatī |
niyútvantā na ūtáya ā́ yātaṃ sómapītaye || 3||











yā́ vāṃ sánti puruspṛ́ho niyúto dāśúṣe narā |
asmé tā́ yajñavāhaséndravāyū ní yacʰatam || 4||












Sūkta 4.48 

vihí hótrā ávītā vípo ná rā́yo aryáḥ |
vā́yavā́ candréṇa rátʰena yāhí sutásya pītáye || 1||











niryuvāṇó áśastīrniyútvām̐ índrasāratʰiḥ |
vā́yavā́ candréṇa rátʰena yāhí sutásya pītáye || 2||











ánu kṛṣṇé vásudʰitī yemā́te viśvápeśasā |
vā́yavā́ candréṇa rátʰena yāhí sutásya pītáye || 3||











váhantu tvā manoyújo yuktā́so navatírnáva |
vā́yavā́ candréṇa rátʰena yāhí sutásya pītáye || 4||











vā́yo śatáṃ hárīṇāṃ yuvásva póṣyāṇām |
utá vā te sahasríṇo rátʰa ā́ yātu pā́jasā || 5||












Sūkta 4.49 

idáṃ vāmāsyè havíḥ priyámindrābṛhaspatī |
uktʰáṃ mádaśca śasyate || 1||











ayáṃ vāṃ pári ṣicyate sóma indrābṛhaspatī |
cā́rurmádāya pītáye || 2||











ā́ na indrābṛhaspatī gṛhámíndraśca gacʰatam |
somapā́ sómapītaye || 3||











asmé indrābṛhaspatī rayíṃ dʰattaṃ śatagvínam |
áśvāvantaṃ sahasríṇam || 4||











índrābṛ́haspátī vayáṃ suté gīrbʰírhavāmahe |
asyá sómasya pītáye || 5||











sómamindrābṛhaspatī píbataṃ dāśúṣo gṛhé |
mādáyetʰāṃ tádokasā || 6||












Sūkta 4.50 

yástastámbʰa sáhasā ví jmó ántānbṛ́haspátistriṣadʰastʰó ráveṇa |
táṃ pratnā́sa ṛ́ṣayo dī́dʰyānāḥ puró víprā dadʰire mandrájihvam || 1||











dʰunétayaḥ supraketáṃ mádanto bṛ́haspate abʰí yé nastatasré |
pṛ́ṣantaṃ sṛprámádabdʰamūrváṃ bṛ́haspate rákṣatādasya yónim || 2||











bṛ́haspate yā́ paramā́ parāvádáta ā́ ta ṛtaspṛ́śo ní ṣeduḥ |
túbʰyaṃ kʰātā́ avatā́ ádridugdʰā mádʰva ścotantyabʰíto virapśám || 3||











bṛ́haspátiḥ pratʰamáṃ jā́yamāno mahó jyótiṣaḥ paramé vyoman |
saptā́syastuvijātó ráveṇa ví saptáraśmiradʰamattámāṃsi || 4||











sá suṣṭúbʰā sá ṛ́kvatā gaṇéna valáṃ ruroja pʰaligáṃ ráveṇa |
bṛ́haspátirusríyā havyasū́daḥ kánikradadvā́vaśatīrúdājat || 5||











evā́ pitré viśvádevāya vṛ́ṣṇe yajñaírvidʰema námasā havírbʰiḥ |
bṛ́haspate suprajā́ vīrávanto vayáṃ syāma pátayo rayīṇā́m || 6||











sá ídrā́jā prátijanyāni víśvā śúṣmeṇa tastʰāvabʰí vīryèṇa |
bṛ́haspátiṃ yáḥ súbʰṛtaṃ bibʰárti valgūyáti vándate pūrvabʰā́jam || 7||











sá ítkṣeti súdʰita ókasi své tásmā íḷā pinvate viśvadā́nīm |
tásmai víśaḥ svayámevā́ namante yásminbrahmā́ rā́jani pū́rva éti || 8||











ápratīto jayati sáṃ dʰánāni prátijanyānyutá yā́ sájanyā |
avasyáve yó várivaḥ kṛṇóti brahmáṇe rā́jā támavanti devā́ḥ || 9||











índraśca sómaṃ pibataṃ bṛhaspate'smínyajñé mandasānā́ vṛṣaṇvasū |
ā́ vāṃ viśantvíndavaḥ svābʰúvo'smé rayíṃ sárvavīraṃ ní yacʰatam || 10||











bṛ́haspata indra várdʰataṃ naḥ sácā sā́ vāṃ sumatírbʰūtvasmé |
aviṣṭáṃ dʰíyo jigṛtáṃ púraṃdʰīrjajastámaryó vanúṣāmárātīḥ || 11||












Sūkta 4.51 

idámu tyátpurutámaṃ purástājjyótistámaso vayúnāvadastʰāt |
nūnáṃ divó duhitáro vibʰātī́rgātúṃ kṛṇavannuṣáso jánāya || 1||











ástʰuru citrā́ uṣásaḥ purástānmitā́ iva sváravo'dʰvaréṣu |
vyū̀ vrajásya támaso dvā́rocʰántīravrañcʰúcayaḥ pāvakā́ḥ || 2||











ucʰántīradyá citayanta bʰojā́nrādʰodéyāyoṣáso magʰónīḥ |
acitré antáḥ paṇáyaḥ sasantvábudʰyamānāstámaso vímadʰye || 3||











kuvítsá devīḥ sanáyo návo vā yā́mo babʰūyā́duṣaso vo adyá |
yénā návagve áṅgire dáśagve saptā́sye revatī revádūṣá || 4||











yūyáṃ hí devīrṛtayúgbʰiráśvaiḥ pariprayātʰá bʰúvanāni sadyáḥ |
prabodʰáyantīruṣasaḥ sasántaṃ dvipā́ccátuṣpāccarátʰāya jīvám || 5||











kvà svidāsāṃ katamā́ purāṇī́ yáyā vidʰā́nā vidadʰúrṛbʰūṇā́m |
śúbʰaṃ yácʰubʰrā́ uṣásaścáranti ná ví jñāyante sadṛ́śīrajuryā́ḥ || 6||











tā́ gʰā tā́ bʰadrā́ uṣásaḥ purā́surabʰiṣṭídyumnā ṛtájātasatyāḥ |
yā́svījānáḥ śaśamāná uktʰaí stuváñcʰáṃsandráviṇaṃ sadyá ā́pa || 7||











tā́ ā́ caranti samanā́ purástātsamānátaḥ samanā́ papratʰānā́ḥ |
ṛtásya devī́ḥ sádaso budʰānā́ gávāṃ ná sárgā uṣáso jarante || 8||











tā́ ínnvèvá samanā́ samānī́rámītavarṇā uṣásaścaranti |
gū́hantīrábʰvamásitaṃ rúśadbʰiḥ śukrā́stanū́bʰiḥ śúcayo rucānā́ḥ || 9||











rayíṃ divo duhitaro vibʰātī́ḥ prajā́vantaṃ yacʰatāsmā́su devīḥ |
syonā́dā́ vaḥ pratibúdʰyamānāḥ suvī́ryasya pátayaḥ syāma || 10||











tádvo divo duhitaro vibʰātī́rúpa bruva uṣaso yajñáketuḥ |
vayáṃ syāma yaśáso jáneṣu táddyaúśca dʰattā́ṃ pṛtʰivī́ ca devī́ || 11||












Sūkta 4.52 

práti ṣyā́ sūnárī jánī vyucʰántī pári svásuḥ |
divó adarśi duhitā́ || 1||











áśveva citrā́ruṣī mātā́ gávāmṛtā́varī |
sákʰābʰūdaśvínoruṣā́ḥ || 2||











utá sákʰāsyaśvínorutá mātā́ gávāmasi |
utóṣo vásva īśiṣe || 3||











yāvayáddveṣasaṃ tvā cikitvítsūnṛtāvari |
práti stómairabʰutsmahi || 4||











práti bʰadrā́ adṛkṣata gávāṃ sárgā ná raśmáyaḥ |
óṣā́ aprā urú jráyaḥ || 5||











āpaprúṣī vibʰāvari vyā̀varjyótiṣā támaḥ |
úṣo ánu svadʰā́mava || 6||











ā́ dyā́ṃ tanoṣi raśmíbʰirā́ntárikṣamurú priyám |
úṣaḥ śukréṇa śocíṣā || 7||












Sūkta 4.53 

táddevásya savitúrvā́ryaṃ mahádvṛṇīmáhe ásurasya prácetasaḥ |
cʰardíryéna dāśúṣe yácʰati tmánā tánno mahā́m̐ údayāndevó aktúbʰiḥ || 1||











divó dʰartā́ bʰúvanasya prajā́patiḥ piśáṅgaṃ drāpíṃ práti muñcate kavíḥ |
vicakṣaṇáḥ pratʰáyannāpṛṇánnurvájījanatsavitā́ sumnámuktʰyàm || 2||











ā́prā rájāṃsi divyā́ni pā́rtʰivā ślókaṃ deváḥ kṛṇute svā́ya dʰármaṇe |
prá bāhū́ asrāksavitā́ sávīmani niveśáyanprasuvánnaktúbʰirjágat || 3||











ádābʰyo bʰúvanāni pracā́kaśadvratā́ni deváḥ savitā́bʰí rakṣate |
prā́srāgbāhū́ bʰúvanasya prajā́bʰyo dʰṛtávrato mahó ájmasya rājati || 4||











trírantárikṣaṃ savitā́ mahitvanā́ trī́ rájāṃsi paribʰústrī́ṇi rocanā́ |
tisró dívaḥ pṛtʰivī́stisrá invati tribʰírvrataírabʰí no rakṣati tmánā || 5||











bṛhátsumnaḥ prasavītā́ nivéśano jágata stʰātúrubʰáyasya yó vaśī́ |
sá no deváḥ savitā́ śárma yacʰatvasmé kṣáyāya trivárūtʰamáṃhasaḥ || 6||











ā́gandevá ṛtúbʰirvárdʰatu kṣáyaṃ dádʰātu naḥ savitā́ suprajā́míṣam |
sá naḥ kṣapā́bʰiráhabʰiśca jinvatu prajā́vantaṃ rayímasmé sáminvatu || 7||












Sūkta 4.54 

ábʰūddeváḥ savitā́ vándyo nú na idā́nīmáhna upavā́cyo nṛ́bʰiḥ |
ví yó rátnā bʰájati mānavébʰyaḥ śréṣṭʰaṃ no átra dráviṇaṃ yátʰā dádʰat || 1||











devébʰyo hí pratʰamáṃ yajñíyebʰyo'mṛtatváṃ suvási bʰāgámuttamám |
ā́díddāmā́naṃ savitarvyū̀rṇuṣe'nūcīnā́ jīvitā́ mā́nuṣebʰyaḥ || 2||











ácittī yáccakṛmā́ daívye jáne dīnaírdákṣaiḥ prábʰūtī pūruṣatvátā |
devéṣu ca savitarmā́nuṣeṣu ca tváṃ no átra suvatādánāgasaḥ || 3||











ná pramíye savitúrdaívyasya tádyátʰā víśvaṃ bʰúvanaṃ dʰārayiṣyáti |
yátpṛtʰivyā́ várimannā́ svaṅgurírvárṣmandiváḥ suváti satyámasya tát || 4||











índrajyeṣṭʰānbṛhádbʰyaḥ párvatebʰyaḥ kṣáyām̐ ebʰyaḥ suvasi pastyā̀vataḥ |
yátʰāyatʰā patáyanto viyemirá evaívá tastʰuḥ savitaḥ savā́ya te || 5||











yé te tríráhansavitaḥ savā́so divédive saúbʰagamāsuvánti |
índro dyā́vāpṛtʰivī́ síndʰuradbʰírādityaírno áditiḥ śárma yaṃsat || 6||












Sūkta 4.55 

kó vastrātā́ vasavaḥ kó varūtā́ dyā́vābʰūmī adite trā́sītʰāṃ naḥ |
sáhīyaso varuṇa mitra mártātkó vo'dʰvaré várivo dʰāti devāḥ || 1||











prá yé dʰā́māni pūrvyā́ṇyárcānví yáducʰā́nviyotā́ro ámūrāḥ |
vidʰātā́ro ví té dadʰurájasrā ṛtádʰītayo rurucanta dasmā́ḥ || 2||











prá pastyā̀máditiṃ síndʰumarkaíḥ svastímīḷe sakʰyā́ya devī́m |
ubʰé yátʰā no áhanī nipā́ta uṣā́sānáktā karatāmádabdʰe || 3||











vyàryamā́ váruṇaśceti pántʰāmiṣáspátiḥ suvitáṃ gātúmagníḥ |
índrāviṣṇū nṛvádu ṣú stávānā śárma no yantamámavadvárūtʰam || 4||











ā́ párvatasya marútāmávāṃsi devásya trātúravri bʰágasya |
pā́tpátirjányādáṃhaso no mitró mitríyādutá na uruṣyet || 5||











nū́ rodasī áhinā budʰnyèna stuvītá devī ápyebʰiriṣṭaíḥ |
samudráṃ ná saṃcáraṇe saniṣyávo gʰarmásvaraso nadyò ápa vran || 6||











devaírno devyáditirní pātu devástrātā́ trāyatāmáprayucʰan |
nahí mitrásya váruṇasya dʰāsímárhāmasi pramíyaṃ sā́nvagnéḥ || 7||











agnírīśe vasavyàsyāgnírmaháḥ saúbʰagasya |
tā́nyasmábʰyaṃ rāsate || 8||











úṣo magʰonyā́ vaha sū́nṛte vā́ryā purú |
asmábʰyaṃ vājinīvati || 9||











tátsú naḥ savitā́ bʰágo váruṇo mitró aryamā́ |
índro no rā́dʰasā́ gamat || 10||












Sūkta 4.56 

mahī́ dyā́vāpṛtʰivī́ ihá jyéṣṭʰe rucā́ bʰavatāṃ śucáyadbʰirarkaíḥ |
yátsīṃ váriṣṭʰe bṛhatī́ viminvánruváddʰokṣā́ papratʰānébʰirévaiḥ || 1||











devī́ devébʰiryajaté yájatrairáminatī tastʰaturukṣámāṇe |
ṛtā́varī adrúhā deváputre yajñásya netrī́ śucáyadbʰirarkaíḥ || 2||











sá ítsvápā bʰúvaneṣvāsa yá imé dyā́vāpṛtʰivī́ jajā́na |
urvī́ gabʰīré rájasī suméke avaṃśé dʰī́raḥ śácyā sámairat || 3||











nū́ rodasī bṛhádbʰirno várūtʰaiḥ pátnīvadbʰiriṣáyantī sajóṣāḥ |
urūcī́ víśve yajaté ní pātaṃ dʰiyā́ syāma ratʰyàḥ sadāsā́ḥ || 4||











prá vāṃ máhi dyávī abʰyúpastutiṃ bʰarāmahe |
śúcī úpa práśastaye || 5||











punāné tanvā̀ mitʰáḥ svéna dákṣeṇa rājatʰaḥ |
ūhyā́tʰe sanā́dṛtám || 6||











mahī́ mitrásya sādʰatʰastárantī pípratī ṛtám |
pári yajñáṃ ní ṣedatʰuḥ || 7||












Sūkta 4.57 

kṣétrasya pátinā vayáṃ hiténeva jayāmasi |
gā́máśvaṃ poṣayitnvā́ sá no mṛḷātīdṛ́śe || 1||











kṣétrasya pate mádʰumantamūrmíṃ dʰenúriva páyo asmā́su dʰukṣva |
madʰuścútaṃ gʰṛtámiva súpūtamṛtásya naḥ pátayo mṛḷayantu || 2||











mádʰumatīróṣadʰīrdyā́va ā́po mádʰumanno bʰavatvantárikṣam |
kṣétrasya pátirmádʰumānno astváriṣyanto ánvenaṃ carema || 3||











śunáṃ vāhā́ḥ śunáṃ náraḥ śunáṃ kṛṣatu lā́ṅgalam |
śunáṃ varatrā́ badʰyantāṃ śunámáṣṭrāmúdiṅgaya || 4||











śúnāsīrāvimā́ṃ vā́caṃ juṣetʰāṃ yáddiví cakrátʰuḥ páyaḥ |
ténemā́múpa siñcatam || 5||











arvā́cī subʰage bʰava sī́te vándāmahe tvā |
yátʰā naḥ subʰágā́sasi yátʰā naḥ supʰálā́sasi || 6||











índraḥ sī́tāṃ ní gṛhṇātu tā́ṃ pūṣā́nu yacʰatu |
sā́ naḥ páyasvatī duhāmúttarāmuttarāṃ sámām || 7||











śunáṃ naḥ pʰā́lā ví kṛṣantu bʰū́miṃ śunáṃ kīnā́śā abʰí yantu vāhaíḥ |
śunáṃ parjányo mádʰunā páyobʰiḥ śúnāsīrā śunámasmā́su dʰattam || 8||












Sūkta 4.58 

samudrā́dūrmírmádʰumām̐ údāradúpāṃśúnā sámamṛtatvámānaṭ |
gʰṛtásya nā́ma gúhyaṃ yádásti jihvā́ devā́nāmamṛ́tasya nā́bʰiḥ || 1||











vayáṃ nā́ma prá bravāmā gʰṛtásyāsmínyajñé dʰārayāmā námobʰiḥ |
úpa brahmā́ śṛṇavacʰasyámānaṃ cátuḥśṛṅgo'vamīdgaurá etát || 2||











catvā́ri śṛ́ṅgā tráyo asya pā́dā dvé śīrṣé saptá hástāso asya |
trídʰā baddʰó vṛṣabʰó roravīti mahó devó mártyām̐ ā́ viveśa || 3||











trídʰā hitáṃ paṇíbʰirguhyámānaṃ gávi devā́so gʰṛtámánvavindan |
índra ékaṃ sū́rya ékaṃ jajāna venā́dékaṃ svadʰáyā níṣṭatakṣuḥ || 4||











etā́ arṣanti hṛ́dyātsamudrā́cʰatávrajā ripúṇā nā́vacákṣe |
gʰṛtásya dʰā́rā abʰí cākaśīmi hiraṇyáyo vetasó mádʰya āsām || 5||











samyáksravanti saríto ná dʰénā antárhṛdā́ mánasā pūyámānāḥ |
eté arṣantyūrmáyo gʰṛtásya mṛgā́ iva kṣipaṇórī́ṣamāṇāḥ || 6||











síndʰoriva prādʰvané śūgʰanā́so vā́tapramiyaḥ patayanti yahvā́ḥ |
gʰṛtásya dʰā́rā aruṣó ná vājī́ kā́ṣṭʰā bʰindánnūrmíbʰiḥ pínvamānaḥ || 7||











abʰí pravanta sámaneva yóṣāḥ kalyāṇyàḥ smáyamānāso agním |
gʰṛtásya dʰā́rāḥ samídʰo nasanta tā́ juṣāṇó haryati jātávedāḥ || 8||











kanyā̀ iva vahatúmétavā́ u añjyàñjānā́ abʰí cākaśīmi |
yátra sómaḥ sūyáte yátra yajñó gʰṛtásya dʰā́rā abʰí tátpavante || 9||











abʰyàrṣata suṣṭutíṃ gávyamājímasmā́su bʰadrā́ dráviṇāni dʰatta |
imáṃ yajñáṃ nayata devátā no gʰṛtásya dʰā́rā mádʰumatpavante || 10||











dʰā́mante víśvaṃ bʰúvanamádʰi śritámantáḥ samudré hṛdyàntárā́yuṣi |
apā́mánīke samitʰé yá ā́bʰṛtastámaśyāma mádʰumantaṃ ta ūrmím || 11||