;


Sūkta 3.1 

sómasya mā tavásaṃ vákṣyagne váhniṃ cakartʰa vidátʰe yájadʰyai |
devā́m̐ ácʰā dī́dyadyuñjé ádriṃ śamāyé agne tanvàṃ juṣasva || 1||











prā́ñcaṃ yajñáṃ cakṛma várdʰatāṃ gī́ḥ samídbʰiragníṃ námasā duvasyan |
diváḥ śaśāsurvidátʰā kavīnā́ṃ gṛ́tsāya cittaváse gātúmīṣuḥ || 2||











máyo dadʰe médʰiraḥ pūtádakṣo diváḥ subándʰurjanúṣā pṛtʰivyā́ḥ |
ávindannu darśatámapsvàntárdevā́so agnímapási svásṝṇām || 3||











ávardʰayansubʰágaṃ saptá yahvī́ḥ śvetáṃ jajñānámaruṣáṃ mahitvā́ |
śíśuṃ ná jātámabʰyā̀ruráśvā devā́so agníṃ jánimanvapuṣyan || 4||











śukrébʰiráṅgai rája ātatanvā́nkrátuṃ punānáḥ kavíbʰiḥ pavítraiḥ |
śocírvásānaḥ páryā́yurapā́ṃ śríyo mimīte bṛhatī́ránūnāḥ || 5||











vavrā́jā sīmánadatīrádabdʰā divó yahvī́rávasānā ánagnāḥ |
sánā átra yuvatáyaḥ sáyonīrékaṃ gárbʰaṃ dadʰire saptá vā́ṇīḥ || 6||











stīrṇā́ asya saṃháto viśvárūpā gʰṛtásya yónau sravátʰe mádʰūnām |
ástʰurátra dʰenávaḥ pínvamānā mahī́ dasmásya mātárā samīcī́ || 7||











babʰrāṇáḥ sūno sahaso vyàdyauddádʰānaḥ śukrā́ rabʰasā́ vápūṃṣi |
ścótanti dʰā́rā mádʰuno gʰṛtásya vṛ́ṣā yátra vāvṛdʰé kā́vyena || 8||











pitúścidū́dʰarjanúṣā viveda vyàsya dʰā́rā asṛjadví dʰénāḥ |
gúhā cárantaṃ sákʰibʰiḥ śivébʰirdivó yahvī́bʰirná gúhā babʰūva || 9||











pitúśca gárbʰaṃ janitúśca babʰre pūrvī́réko adʰayatpī́pyānāḥ |
vṛ́ṣṇe sapátnī śúcaye sábandʰū ubʰé asmai manuṣyè ní pāhi || 10||











uraú mahā́m̐ anibādʰé vavardʰā́po agníṃ yaśásaḥ sáṃ hí pūrvī́ḥ |
ṛtásya yónāvaśayaddámūnā jāmīnā́magnírapási svásṝṇām || 11||











akró ná babʰríḥ samitʰé mahī́nāṃ didṛkṣéyaḥ sūnáve bʰā́ṛjīkaḥ |
údusríyā jánitā yó jajā́nāpā́ṃ gárbʰo nṛ́tamo yahvó agníḥ || 12||











apā́ṃ gárbʰaṃ darśatámóṣadʰīnāṃ vánā jajāna subʰágā vírūpam |
devā́saścinmánasā sáṃ hí jagmúḥ pániṣṭʰaṃ jātáṃ tavásaṃ duvasyan || 13||











bṛhánta ídbʰānávo bʰā́ṛjīkamagníṃ sacanta vidyúto ná śukrā́ḥ |
gúheva vṛddʰáṃ sádasi své antárapārá ūrvé amṛ́taṃ dúhānāḥ || 14||











ī́ḷe ca tvā yájamāno havírbʰirī́ḷe sakʰitváṃ sumatíṃ níkāmaḥ |
devaírávo mimīhi sáṃ jaritré rákṣā ca no dámyebʰiránīkaiḥ || 15||











upakṣetā́rastáva supraṇīté'gne víśvāni dʰányā dádʰānāḥ |
surétasā śrávasā túñjamānā abʰí ṣyāma pṛtanāyū́m̐rádevān || 16||











ā́ devā́nāmabʰavaḥ ketúragne mandró víśvāni kā́vyāni vidvā́n |
práti mártām̐ avāsayo dámūnā ánu devā́nratʰiró yāsi sā́dʰan || 17||











ní duroṇé amṛ́to mártyānāṃ rā́jā sasāda vidátʰāni sā́dʰan |
gʰṛtápratīka urviyā́ vyadyaudagnírvíśvāni kā́vyāni vidvā́n || 18||











ā́ no gahi sakʰyébʰiḥ śivébʰirmahā́nmahī́bʰirūtíbʰiḥ saraṇyán |
asmé rayíṃ bahuláṃ sáṃtarutraṃ suvā́caṃ bʰāgáṃ yaśásaṃ kṛdʰī naḥ || 19||











etā́ te agne jánimā sánāni prá pūrvyā́ya nū́tanāni vocam |
mahā́nti vṛ́ṣṇe sávanā kṛtémā́ jánmañjanmanníhito jātávedāḥ || 20||











jánmañjanmanníhito jātávedā viśvā́mitrebʰiridʰyate ájasraḥ |
tásya vayáṃ sumataú yajñíyasyā́pi bʰadré saumanasé syāma || 21||











imáṃ yajñáṃ sahasāvantváṃ no devatrā́ dʰehi sukrato rárāṇaḥ |
prá yaṃsi hotarbṛhatī́ríṣo nó'gne máhi dráviṇamā́ yajasva || 22||











íḷāmagne purudáṃsaṃ saníṃ góḥ śaśvattamáṃ hávamānāya sādʰa |
syā́nnaḥ sūnústánayo vijā́vā́gne sā́ te sumatírbʰūtvasmé || 23||












Sūkta 3.2 

vaiśvānarā́ya dʰiṣáṇāmṛtāvṛ́dʰe gʰṛtáṃ ná pūtámagnáye janāmasi |
dvitā́ hótāraṃ mánuṣaśca vāgʰáto dʰiyā́ rátʰaṃ ná kúliśaḥ sámṛṇvati || 1||











sá rocayajjanúṣā ródasī ubʰé sá mātrórabʰavatputrá ī́ḍyaḥ |
havyavā́ḷagnírajáraścánohito dūḷábʰo viśā́mátitʰirvibʰā́vasuḥ || 2||











krátvā dákṣasya táruṣo vídʰarmaṇi devā́so agníṃ janayanta cíttibʰiḥ |
rurucānáṃ bʰānúnā jyótiṣā mahā́mátyaṃ ná vā́jaṃ saniṣyánnúpa bruve || 3||











ā́ mandrásya saniṣyánto váreṇyaṃ vṛṇīmáhe áhrayaṃ vā́jamṛgmíyam |
rātíṃ bʰṛ́gūṇāmuśíjaṃ kavíkratumagníṃ rā́jantaṃ divyéna śocíṣā || 4||











agníṃ sumnā́ya dadʰire puró jánā vā́jaśravasamihá vṛktábarhiṣaḥ |
yatásrucaḥ surúcaṃ viśvádevyaṃ rudráṃ yajñā́nāṃ sā́dʰadiṣṭimapásām || 5||











pā́vakaśoce táva hí kṣáyaṃ pári hótaryajñéṣu vṛktábarhiṣo náraḥ |
ágne dúva icʰámānāsa ā́pyamúpāsate dráviṇaṃ dʰehi tébʰyaḥ || 6||











ā́ ródasī apṛṇadā́ svarmahájjātáṃ yádenamapáso ádʰārayan |
só adʰvarā́ya pári ṇīyate kavírátyo ná vā́jasātaye cánohitaḥ || 7||











namasyáta havyádātiṃ svadʰvaráṃ duvasyáta dámyaṃ jātávedasam |
ratʰī́rṛtásya bṛható vícarṣaṇiragnírdevā́nāmabʰavatpuróhitaḥ || 8||











tisró yahvásya samídʰaḥ párijmano'gnérapunannuśíjo ámṛtyavaḥ |
tā́sāmékāmádadʰurmártye bʰújamu lokámu dvé úpa jāmímīyatuḥ || 9||











viśā́ṃ kavíṃ viśpátiṃ mā́nuṣīríṣaḥ sáṃ sīmakṛṇvansvádʰitiṃ ná téjase |
sá udváto niváto yāti véviṣatsá gárbʰameṣú bʰúvaneṣu dīdʰarat || 10||











sá jinvate jaṭʰáreṣu prajajñivā́nvṛ́ṣā citréṣu nā́nadanná siṃháḥ |
vaiśvānaráḥ pṛtʰupā́jā ámartyo vásu rátnā dáyamāno ví dāśúṣe || 11||











vaiśvānaráḥ pratnátʰā nā́kamā́ruhaddiváspṛṣṭʰáṃ bʰándamānaḥ sumánmabʰiḥ |
sá pūrvavájjanáyañjantáve dʰánaṃ samānámájmaṃ páryeti jā́gṛviḥ || 12||











ṛtā́vānaṃ yajñíyaṃ vípramuktʰyàmā́ yáṃ dadʰé mātaríśvā diví kṣáyam |
táṃ citráyāmaṃ hárikeśamīmahe sudītímagníṃ suvitā́ya návyase || 13||











śúciṃ ná yā́manniṣiráṃ svardṛ́śaṃ ketúṃ divó rocanastʰā́muṣarbúdʰam |
agníṃ mūrdʰā́naṃ divó ápratiṣkutaṃ támīmahe námasā vājínaṃ bṛhát || 14||











mandráṃ hótāraṃ śúcimádvayāvinaṃ dámūnasamuktʰyàṃ viśvácarṣaṇim |
rátʰaṃ ná citráṃ vápuṣāya darśatáṃ mánurhitaṃ sádamídrāyá īmahe || 15||












Sūkta 3.3 

vaiśvānarā́ya pṛtʰupā́jase vípo rátnā vidʰanta dʰarúṇeṣu gā́tave |
agnírhí devā́m̐ amṛ́to duvasyátyátʰā dʰármāṇi sanátā ná dūduṣat || 1||











antárdūtó ródasī dasmá īyate hótā níṣatto mánuṣaḥ puróhitaḥ |
kṣáyaṃ bṛhántaṃ pári bʰūṣati dyúbʰirdevébʰiragníriṣitó dʰiyā́vasuḥ || 2||











ketúṃ yajñā́nāṃ vidátʰasya sā́dʰanaṃ víprāso agníṃ mahayanta cíttibʰiḥ |
ápāṃsi yásminnádʰi saṃdadʰúrgírastásminsumnā́ni yájamāna ā́ cake || 3||











pitā́ yajñā́nāmásuro vipaścítāṃ vimā́namagnírvayúnaṃ ca vāgʰátām |
ā́ viveśa ródasī bʰū́rivarpasā purupriyó bʰandate dʰā́mabʰiḥ kavíḥ || 4||











candrámagníṃ candráratʰaṃ hárivrataṃ vaiśvānarámapsuṣádaṃ svarvídam |
vigāháṃ tū́rṇiṃ táviṣībʰirā́vṛtaṃ bʰū́rṇiṃ devā́sa ihá suśríyaṃ dadʰuḥ || 5||











agnírdevébʰirmánuṣaśca jantúbʰistanvānó yajñáṃ purupéśasaṃ dʰiyā́ |
ratʰī́rantárīyate sā́dʰadiṣṭibʰirjīró dámūnā abʰiśasticā́tanaḥ || 6||











ágne járasva svapatyá ā́yunyūrjā́ pinvasva sámíṣo didīhi naḥ |
váyāṃsi jinva bṛhatáśca jāgṛva uśígdevā́nāmási sukráturvipā́m || 7||











viśpátiṃ yahvámátitʰiṃ náraḥ sádā yantā́raṃ dʰīnā́muśíjaṃ ca vāgʰátām |
adʰvarā́ṇāṃ cétanaṃ jātávedasaṃ prá śaṃsanti námasā jūtíbʰirvṛdʰé || 8||











vibʰā́vā deváḥ suráṇaḥ pári kṣitī́ragnírbabʰūva śávasā sumádratʰaḥ |
tásya vratā́ni bʰūripoṣíṇo vayámúpa bʰūṣema dáma ā́ suvṛktíbʰiḥ || 9||











vaíśvānara táva dʰā́mānyā́ cake yébʰiḥ svarvídábʰavo vicakṣaṇa |
jātá ā́pṛṇo bʰúvanāni ródasī ágne tā́ víśvā paribʰū́rasi tmánā || 10||











vaiśvānarásya daṃsánābʰyo bṛhádáriṇādékaḥ svapasyáyā kavíḥ |
ubʰā́ pitárā maháyannajāyatāgnírdyā́vāpṛtʰivī́ bʰū́riretasā || 11||












Sūkta 3.4 

samítsamitsumánā bodʰyasmé śucā́śucā sumatíṃ rāsi vásvaḥ |
ā́ deva devā́nyajátʰāya vakṣi sákʰā sákʰīnsumánā yakṣyagne || 1||











yáṃ devā́sastríráhannāyájante divédive váruṇo mitró agníḥ |
sémáṃ yajñáṃ mádʰumantaṃ kṛdʰī nastánūnapādgʰṛtáyoniṃ vidʰántam || 2||











prá dī́dʰitirviśvávārā jigāti hótāramiḷáḥ pratʰamáṃ yájadʰyai |
ácʰā námobʰirvṛṣabʰáṃ vandádʰyai sá devā́nyakṣadiṣitó yájīyān || 3||











ūrdʰvó vāṃ gātúradʰvaré akāryūrdʰvā́ śocī́ṃṣi prástʰitā rájāṃsi |
divó vā nā́bʰā nyàsādi hótā stṛṇīmáhi devávyacā ví barhíḥ || 4||











saptá hotrā́ṇi mánasā vṛṇānā́ ínvanto víśvaṃ práti yannṛténa |
nṛpéśaso vidátʰeṣu prá jātā́ abʰī̀máṃ yajñáṃ ví caranta pūrvī́ḥ || 5||











ā́ bʰándamāne uṣásā úpāke utá smayete tanvā̀ vírūpe |
yátʰā no mitró váruṇo jújoṣadíndro marútvām̐ utá vā máhobʰiḥ || 6||











daívyā hótārā pratʰamā́ nyṛñje saptá pṛkṣā́saḥ svadʰáyā madanti |
ṛtáṃ śáṃsanta ṛtámíttá āhuránu vratáṃ vratapā́ dī́dʰyānāḥ || 7||











ā́ bʰā́ratī bʰā́ratībʰiḥ sajóṣā íḷā devaírmanuṣyèbʰiragníḥ |
sárasvatī sārasvatébʰirarvā́ktisró devī́rbarhírédáṃ sadantu || 8||











tánnasturī́pamádʰa poṣayitnú déva tvaṣṭarví rarāṇáḥ syasva |
yáto vīráḥ karmaṇyàḥ sudákṣo yuktágrāvā jā́yate devákāmaḥ || 9||











vánaspaté'va sṛjópa devā́nagnírhavíḥ śamitā́ sūdayāti |
sédu hótā satyátaro yajāti yátʰā devā́nāṃ jánimāni véda || 10||











ā́ yāhyagne samidʰānó arvā́ṅíndreṇa devaíḥ sarátʰaṃ turébʰiḥ |
barhírna āstāmáditiḥ suputrā́ svā́hā devā́ amṛ́tā mādayantām || 11||












Sūkta 3.5 

prátyagníruṣásaścékitānó'bodʰi vípraḥ padavī́ḥ kavīnā́m |
pṛtʰupā́jā devayádbʰiḥ sámiddʰó'pa dvā́rā támaso váhnirāvaḥ || 1||











prédvagnírvāvṛdʰe stómebʰirgīrbʰí stotṝṇā́ṃ namasyà uktʰaíḥ |
pūrvī́rṛtásya saṃdṛ́śaścakānáḥ sáṃ dūtó adyauduṣáso viroké || 2||











ádʰāyyagnírmā́nuṣīṣu vikṣvàpā́ṃ gárbʰo mitrá ṛténa sā́dʰan |
ā́ haryató yajatáḥ sā́nvastʰādábʰūdu vípro hávyo matīnā́m || 3||











mitró agnírbʰavati yátsámiddʰo mitró hótā váruṇo jātávedāḥ |
mitró adʰvaryúriṣiró dámūnā mitráḥ síndʰūnāmutá párvatānām || 4||











pā́ti priyáṃ ripó ágraṃ padáṃ véḥ pā́ti yahváścáraṇaṃ sū́ryasya |
pā́ti nā́bʰā saptáśīrṣāṇamagníḥ pā́ti devā́nāmupamā́damṛṣváḥ || 5||











ṛbʰúścakra ī́ḍyaṃ cā́ru nā́ma víśvāni devó vayúnāni vidvā́n |
sasásya cárma gʰṛtávatpadáṃ véstádídagnī́ rakṣatyáprayucʰan || 6||











ā́ yónimagnírgʰṛtávantamastʰātpṛtʰúpragāṇamuśántamuśānáḥ |
dī́dyānaḥ śúcirṛṣváḥ pāvakáḥ púnaḥpunarmātárā návyasī kaḥ || 7||











sadyó jātá óṣadʰībʰirvavakṣe yádī várdʰanti prasvò gʰṛténa |
ā́pa iva pravátā śúmbʰamānā uruṣyádagníḥ pitrórupástʰe || 8||











údu ṣṭutáḥ samídʰā yahvó adyaudvárṣmandivó ádʰi nā́bʰā pṛtʰivyā́ḥ |
mitró agnírī́ḍyo mātaríśvā́ dūtó vakṣadyajátʰāya devā́n || 9||











údastambʰītsamídʰā nā́kamṛṣvò'gnírbʰávannuttamó rocanā́nām |
yádī bʰṛ́gubʰyaḥ pári mātaríśvā gúhā sántaṃ havyavā́haṃ samīdʰé || 10||











íḷāmagne purudáṃsaṃ saníṃ góḥ śaśvattamáṃ hávamānāya sādʰa |
syā́nnaḥ sūnústánayo vijā́vā́gne sā́ te sumatírbʰūtvasmé || 11||












Sūkta 3.6 

prá kāravo mananā́ vacyámānā devadrī́cīṃ nayata devayántaḥ |
dakṣiṇāvā́ḍvājínī prā́cyeti havírbʰárantyagnáye gʰṛtā́cī || 1||











ā́ ródasī apṛṇā jā́yamāna utá prá riktʰā ádʰa nú prayajyo |
diváścidagne mahinā́ pṛtʰivyā́ vacyántāṃ te váhnayaḥ saptájihvāḥ || 2||











dyaúśca tvā pṛtʰivī́ yajñíyāso ní hótāraṃ sādayante dámāya |
yádī víśo mā́nuṣīrdevayántīḥ práyasvatīrī́ḷate śukrámarcíḥ || 3||











mahā́nsadʰástʰe dʰruvá ā́ níṣatto'ntárdyā́vā mā́hine háryamāṇaḥ |
ā́skre sapátnī ajáre ámṛkte sabardúgʰe urugāyásya dʰenū́ || 4||











vratā́ te agne maható mahā́ni táva krátvā ródasī ā́ tatantʰa |
tváṃ dūtó abʰavo jā́yamānastváṃ netā́ vṛṣabʰa carṣaṇīnā́m || 5||











ṛtásya vā keśínā yogyā́bʰirgʰṛtasnúvā róhitā dʰurí dʰiṣva |
átʰā́ vaha devā́ndeva víśvānsvadʰvarā́ kṛṇuhi jātavedaḥ || 6||











diváścidā́ te rucayanta rokā́ uṣó vibʰātī́ránu bʰāsi pūrvī́ḥ |
apó yádagna uśádʰagváneṣu hóturmandrásya panáyanta devā́ḥ || 7||











uraú vā yé antárikṣe mádanti divó vā yé rocané sánti devā́ḥ |
ū́mā vā yé suhávāso yájatrā āyemiré ratʰyò agne áśvāḥ || 8||











aíbʰiragne sarátʰaṃ yāhyarvā́ṅnānāratʰáṃ vā vibʰávo hyáśvāḥ |
pátnīvatastriṃśátaṃ trī́m̐śca devā́nanuṣvadʰámā́ vaha mādáyasva || 9||











sá hótā yásya ródasī cidurvī́ yajñáṃyajñamabʰí vṛdʰé gṛṇītáḥ |
prā́cī adʰvaréva tastʰatuḥ suméke ṛtā́varī ṛtájātasya satyé || 10||











íḷāmagne purudáṃsaṃ saníṃ góḥ śaśvattamáṃ hávamānāya sādʰa |
syā́nnaḥ sūnústánayo vijā́vā́gne sā́ te sumatírbʰūtvasmé || 11||












Sūkta 3.7 

prá yá ārúḥ śitipṛṣṭʰásya dʰāsérā́ mātárā viviśuḥ saptá vā́ṇīḥ |
parikṣítā pitárā sáṃ carete prá sarsrāte dīrgʰámā́yuḥ prayákṣe || 1||











divákṣaso dʰenávo vṛ́ṣṇo áśvā devī́rā́ tastʰau mádʰumadváhantīḥ |
ṛtásya tvā sádasi kṣemayántaṃ páryékā carati vartaníṃ gaúḥ || 2||











ā́ sīmarohatsuyámā bʰávantīḥ pátiścikitvā́nrayivídrayīṇā́m |
prá nī́lapṛṣṭʰo atasásya dʰāséstā́ avāsayatpurudʰápratīkaḥ || 3||











máhi tvāṣṭrámūrjáyantīrajuryáṃ stabʰūyámānaṃ vaháto vahanti |
vyáṅgebʰirdidyutānáḥ sadʰástʰa ékāmiva ródasī ā́ viveśa || 4||











jānánti vṛ́ṣṇo aruṣásya śévamutá bradʰnásya śā́sane raṇanti |
divorúcaḥ surúco rócamānā íḷā yéṣāṃ gáṇyā mā́hinā gī́ḥ || 5||











utó pitṛ́bʰyāṃ pravídā́nu gʰóṣaṃ mahó mahádbʰyāmanayanta śūṣám |
ukṣā́ ha yátra pári dʰā́namaktóránu sváṃ dʰā́ma jaritúrvavákṣa || 6||











adʰvaryúbʰiḥ pañcábʰiḥ saptá víprāḥ priyáṃ rakṣante níhitaṃ padáṃ véḥ |
prā́ñco madantyukṣáṇo ajuryā́ devā́ devā́nāmánu hí vratā́ gúḥ || 7||











daívyā hótārā pratʰamā́ nyṛñje saptá pṛkṣā́saḥ svadʰáyā madanti |
ṛtáṃ śáṃsanta ṛtámíttá āhuránu vratáṃ vratapā́ dī́dʰyānāḥ || 8||











vṛṣāyánte mahé átyāya pūrvī́rvṛ́ṣṇe citrā́ya raśmáyaḥ suyāmā́ḥ |
déva hotarmandrátaraścikitvā́nmahó devā́nródasī éhá vakṣi || 9||











pṛkṣáprayajo draviṇaḥ suvā́caḥ suketáva uṣáso revádūṣuḥ |
utó cidagne mahinā́ pṛtʰivyā́ḥ kṛtáṃ cidénaḥ sáṃ mahé daśasya || 10||











íḷāmagne purudáṃsaṃ saníṃ góḥ śaśvattamáṃ hávamānāya sādʰa |
syā́nnaḥ sūnústánayo vijā́vā́gne sā́ te sumatírbʰūtvasmé || 11||












Sūkta 3.8 

añjánti tvā́madʰvaré devayánto vánaspate mádʰunā daívyena |
yádūrdʰvástíṣṭʰā dráviṇehá dʰattādyádvā kṣáyo mātúrasyā́ upástʰe || 1||











sámiddʰasya śráyamāṇaḥ purástādbráhma vanvānó ajáraṃ suvī́ram |
āré asmádámatiṃ bā́dʰamāna úcʰrayasva mahaté saúbʰagāya || 2||











úcʰrayasva vanaspate várṣmanpṛtʰivyā́ ádʰi |
súmitī mīyámāno várco dʰā yajñávāhase || 3||











yúvā suvā́sāḥ párivīta ā́gātsá u śréyānbʰavati jā́yamānaḥ |
táṃ dʰī́rāsaḥ kaváya únnayanti svādʰyò mánasā devayántaḥ || 4||











jātó jāyate sudinatvé áhnāṃ samaryá ā́ vidátʰe várdʰamānaḥ |
punánti dʰī́rā apáso manīṣā́ devayā́ vípra údiyarti vā́cam || 5||











yā́nvo náro devayánto nimimyúrvánaspate svádʰitirvā tatákṣa |
té devā́saḥ sváravastastʰivā́ṃsaḥ prajā́vadasmé didʰiṣantu rátnam || 6||











yé vṛkṇā́so ádʰi kṣámi nímitāso yatásrucaḥ |
té no vyantu vā́ryaṃ devatrā́ kṣetrasā́dʰasaḥ || 7||











ādityā́ rudrā́ vásavaḥ sunītʰā́ dyā́vākṣā́mā pṛtʰivī́ antárikṣam |
sajóṣaso yajñámavantu devā́ ūrdʰváṃ kṛṇvantvadʰvarásya ketúm || 8||











haṃsā́ iva śreṇiśó yátānāḥ śukrā́ vásānāḥ sváravo na ā́guḥ |
unnīyámānāḥ kavíbʰiḥ purástāddevā́ devā́nāmápi yanti pā́tʰaḥ || 9||











śṛ́ṅgāṇīvécʰṛṅgíṇāṃ sáṃ dadṛśre caṣā́lavantaḥ sváravaḥ pṛtʰivyā́m |
vāgʰádbʰirvā vihavé śróṣamāṇā asmā́m̐ avantu pṛtanā́jyeṣu || 10||











vánaspate śatávalśo ví roha sahásravalśā ví vayáṃ ruhema |
yáṃ tvā́mayáṃ svádʰitistéjamānaḥ praṇinā́ya mahaté saúbʰagāya || 11||












Sūkta 3.9 

sákʰāyastvā vavṛmahe deváṃ mártāsa ūtáye |
apā́ṃ nápātaṃ subʰágaṃ sudī́ditiṃ suprátūrtimanehásam || 1||











kā́yamāno vanā́ tváṃ yánmātṝ́rájagannapáḥ |
ná tátte agne pramṛ́ṣe nivártanaṃ yáddūré sánnihā́bʰavaḥ || 2||











áti tṛṣṭáṃ vavakṣitʰā́tʰaivá sumánā asi |
práprānyé yánti páryanyá āsate yéṣāṃ sakʰyé ási śritáḥ || 3||











īyivā́ṃsamáti srídʰaḥ śáśvatīráti saścátaḥ |
ánvīmavindannicirā́so adrúho'psú siṃhámiva śritám || 4||











sasṛvā́ṃsamiva tmánāgnímittʰā́ tiróhitam |
aínaṃ nayanmātaríśvā parāváto devébʰyo matʰitáṃ pári || 5||











táṃ tvā mártā agṛbʰṇata devébʰyo havyavāhana |
víśvānyádyajñā́m̐ abʰipā́si mānuṣa táva krátvā yaviṣṭʰya || 6||











tádbʰadráṃ táva daṃsánā pā́kāya cicʰadayati |
tvā́ṃ yádagne paśávaḥ samā́sate sámiddʰamapiśarvaré || 7||











ā́ juhotā svadʰvaráṃ śīráṃ pāvakáśociṣam |
āśúṃ dūtámajiráṃ pratnámī́ḍyaṃ śruṣṭī́ deváṃ saparyata || 8||











trī́ṇi śatā́ trī́ sahásrāṇyagníṃ triṃśácca devā́ náva cāsaparyan |
aúkṣangʰṛtaírástṛṇanbarhírasmā ā́díddʰótāraṃ nyàsādayanta || 9||












Sūkta 3.10 

tvā́magne manīṣíṇaḥ samrā́jaṃ carṣaṇīnā́m |
deváṃ mártāsa indʰate sámadʰvaré || 1||











tvā́ṃ yajñéṣvṛtvíjamágne hótāramīḷate |
gopā́ ṛtásya dīdihi své dáme || 2||











sá gʰā yáste dádāśati samídʰā jātávedase |
só agne dʰatte suvī́ryaṃ sá puṣyati || 3||











sá ketúradʰvarā́ṇāmagnírdevébʰirā́ gamat |
añjānáḥ saptá hótṛbʰirhavíṣmate || 4||











prá hótre pūrvyáṃ váco'gnáye bʰaratā bṛhát |
vipā́ṃ jyótīṃṣi bíbʰrate ná vedʰáse || 5||











agníṃ vardʰantu no gíro yáto jā́yata uktʰyàḥ |
mahé vā́jāya dráviṇāya darśatáḥ || 6||











ágne yájiṣṭʰo adʰvaré devā́ndevayaté yaja |
hótā mandró ví rājasyáti srídʰaḥ || 7||











sá naḥ pāvaka dīdihi dyumádasmé suvī́ryam |
bʰávā stotṛ́bʰyo ántamaḥ svastáye || 8||











táṃ tvā víprā vipanyávo jāgṛvā́ṃsaḥ sámindʰate |
havyavā́hamámartyaṃ sahovṛ́dʰam || 9||












Sūkta 3.11 

agnírhótā puróhito'dʰvarásya vícarṣaṇiḥ |
sá veda yajñámānuṣák || 1||











sá havyavā́ḷámartya uśígdūtáścánohitaḥ |
agnírdʰiyā́ sámṛṇvati || 2||











agnírdʰiyā́ sá cetati ketúryajñásya pūrvyáḥ |
ártʰaṃ hyàsya taráṇi || 3||











agníṃ sūnúṃ sánaśrutaṃ sáhaso jātávedasam |
váhniṃ devā́ akṛṇvata || 4||











ádābʰyaḥ puraetā́ viśā́magnírmā́nuṣīṇām |
tū́rṇī rátʰaḥ sádā návaḥ || 5||











sāhvā́nvíśvā abʰiyújaḥ kráturdevā́nāmámṛktaḥ |
agnístuvíśravastamaḥ || 6||











abʰí práyāṃsi vā́hasā dāśvā́m̐ aśnoti mártyaḥ |
kṣáyaṃ pāvakáśociṣaḥ || 7||











pári víśvāni súdʰitāgnéraśyāma mánmabʰiḥ |
víprāso jātávedasaḥ || 8||











ágne víśvāni vā́ryā vā́jeṣu saniṣāmahe |
tvé devā́sa érire || 9||












Sūkta 3.12 

índrāgnī ā́ gataṃ sutáṃ gīrbʰírnábʰo váreṇyam |
asyá pātaṃ dʰiyéṣitā́ || 1||











índrāgnī jaritúḥ sácā yajñó jigāti cétanaḥ |
ayā́ pātamimáṃ sutám || 2||











índramagníṃ kavicʰádā yajñásya jūtyā́ vṛṇe |
tā́ sómasyehá tṛmpatām || 3||











tośā́ vṛtraháṇā huve sajítvānā́parājitā |
indrāgnī́ vājasā́tamā || 4||











prá vāmarcantyuktʰíno nītʰāvído jaritā́raḥ |
índrāgnī íṣa ā́ vṛṇe || 5||











índrāgnī navatíṃ púro dāsápatnīradʰūnutam |
sākámékena kármaṇā || 6||











índrāgnī ápasaspáryúpa prá yanti dʰītáyaḥ |
ṛtásya patʰyā̀ ánu || 7||











índrāgnī taviṣā́ṇi vāṃ sadʰástʰāni práyāṃsi ca |
yuvóraptū́ryaṃ hitám || 8||











índrāgnī rocanā́ diváḥ pári vā́jeṣu bʰūṣatʰaḥ |
tádvāṃ ceti prá vīryàm || 9||












Sūkta 3.13 

prá vo devā́yāgnáye bárhiṣṭʰamarcāsmai |
gámaddevébʰirā́ sá no yájiṣṭʰo barhírā́ sadat || 1||











ṛtā́vā yásya ródasī dákṣaṃ sácanta ūtáyaḥ |
havíṣmantastámīḷate táṃ saniṣyántó'vase || 2||











sá yantā́ vípra eṣāṃ sá yajñā́nāmátʰā hí ṣáḥ |
agníṃ táṃ vo duvasyata dā́tā yó vánitā magʰám || 3||











sá naḥ śármāṇi vītáye'gníryacʰatu śáṃtamā |
yáto naḥ pruṣṇávadvásu diví kṣitíbʰyo apsvā́ || 4||











dīdivā́ṃsamápūrvyaṃ vásvībʰirasya dʰītíbʰiḥ |
ṛ́kvāṇo agnímindʰate hótāraṃ viśpátiṃ viśā́m || 5||











utá no bráhmannaviṣa uktʰéṣu devahū́tamaḥ |
śáṃ naḥ śocā marúdvṛdʰó'gne sahasrasā́tamaḥ || 6||











nū́ no rāsva sahásravattokávatpuṣṭimádvásu |
dyumádagne suvī́ryaṃ várṣiṣṭʰamánupakṣitam || 7||












Sūkta 3.14 

ā́ hótā mandró vidátʰānyastʰātsatyó yájvā kavítamaḥ sá vedʰā́ḥ |
vidyúdratʰaḥ sáhasasputró agníḥ śocíṣkeśaḥ pṛtʰivyā́ṃ pā́jo aśret || 1||











áyāmi te náma{ukti.m ju.sasva .r'taavastu'bhya.m ce'tate sahasva.h |
} vidvā́m̐ ā́ vakṣi vidúṣo ní ṣatsi mádʰya ā́ barhírūtáye yajatra || 2||











drávatāṃ ta uṣásā vājáyantī ágne vā́tasya patʰyā̀bʰirácʰa |
yátsīmañjánti pūrvyáṃ havírbʰirā́ vandʰúreva tastʰaturduroṇé || 3||











mitráśca túbʰyaṃ váruṇaḥ sahasvó'gne víśve marútaḥ sumnámarcan |
yácʰocíṣā sahasasputra tíṣṭʰā abʰí kṣitī́ḥ pratʰáyansū́ryo nṝ́n || 4||











vayáṃ te adyá rarimā́ hí kā́mamuttānáhastā námasopasádya |
yájiṣṭʰena mánasā yakṣi devā́násredʰatā mánmanā vípro agne || 5||











tváddʰí putra sahaso ví pūrvī́rdevásya yántyūtáyo ví vā́jāḥ |
tváṃ dehi sahasríṇaṃ rayíṃ no'drogʰéṇa vácasā satyámagne || 6||











túbʰyaṃ dakṣa kavikrato yā́nīmā́ déva mártāso adʰvaré ákarma |
tváṃ víśvasya surátʰasya bodʰi sárvaṃ tádagne amṛta svadehá || 7||












Sūkta 3.15 

ví pā́jasā pṛtʰúnā śóśucāno bā́dʰasva dviṣó rakṣáso ámīvāḥ |
suśármaṇo bṛhatáḥ śármaṇi syāmagnéraháṃ suhávasya práṇītau || 1||











tváṃ no asyā́ uṣáso vyùṣṭau tváṃ sū́ra údite bodʰi gopā́ḥ |
jánmeva nítyaṃ tánayaṃ juṣasva stómaṃ me agne tanvā̀ sujāta || 2||











tváṃ nṛcákṣā vṛṣabʰā́nu pūrvī́ḥ kṛṣṇā́svagne aruṣó ví bʰāhi |
váso néṣi ca párṣi cā́tyáṃhaḥ kṛdʰī́ no rāyá uśíjo yaviṣṭʰa || 3||











áṣāḷho agne vṛṣabʰó didīhi púro víśvāḥ saúbʰagā saṃjigīvā́n |
yajñásya netā́ pratʰamásya pāyórjā́tavedo bṛhatáḥ supraṇīte || 4||











ácʰidrā śárma jaritaḥ purū́ṇi devā́m̐ ácʰā dī́dyānaḥ sumedʰā́ḥ |
rátʰo ná sásnirabʰí vakṣi vā́jamágne tváṃ ródasī naḥ suméke || 5||











prá pīpaya vṛṣabʰa jínva vā́jānágne tváṃ ródasī naḥ sudógʰe |
devébʰirdeva surúcā rucānó mā́ no mártasya durmatíḥ pári ṣṭʰāt || 6||











íḷāmagne purudáṃsaṃ saníṃ góḥ śaśvattamáṃ hávamānāya sādʰa |
syā́nnaḥ sūnústánayo vijā́vā́gne sā́ te sumatírbʰūtvasmé || 7||












Sūkta 3.16 

ayámagníḥ suvī́ryasyéśe maháḥ saúbʰagasya |
rāyá īśe svapatyásya gómata ī́śe vṛtrahátʰānām || 1||











imáṃ naro marutaḥ saścatā vṛ́dʰaṃ yásminrā́yaḥ śévṛdʰāsaḥ |
abʰí yé sánti pṛ́tanāsu dūḍʰyò viśvā́hā śátrumādabʰúḥ || 2||











sá tváṃ no rāyáḥ śiśīhi mī́ḍʰvo agne suvī́ryasya |
túvidyumna várṣiṣṭʰasya prajā́vato'namīvásya śuṣmíṇaḥ || 3||











cákriryó víśvā bʰúvanābʰí sāsahíścákrirdevéṣvā́ dúvaḥ |
ā́ devéṣu yátata ā́ suvī́rya ā́ śáṃsa utá nṛṇā́m || 4||











mā́ no agné'mataye mā́vī́ratāyai rīradʰaḥ |
mā́gótāyai sahasasputra mā́ nidé'pa dvéṣāṃsyā́ kṛdʰi || 5||











śagdʰí vā́jasya subʰaga prajā́vató'gne bṛható adʰvaré |
sáṃ rāyā́ bʰū́yasā sṛja mayobʰúnā túvidyumna yáśasvatā || 6||












Sūkta 3.17 

samidʰyámānaḥ pratʰamā́nu dʰármā sámaktúbʰirajyate viśvávāraḥ |
śocíṣkeśo gʰṛtánirṇikpāvakáḥ suyajñó agníryajátʰāya devā́n || 1||











yátʰā́yajo hotrámagne pṛtʰivyā́ yátʰā divó jātavedaścikitvā́n |
evā́néna havíṣā yakṣi devā́nmanuṣvádyajñáṃ prá tiremámadyá || 2||











trī́ṇyā́yūṃṣi táva jātavedastisrá ājā́nīruṣásaste agne |
tā́bʰirdevā́nāmávo yakṣi vidvā́nátʰā bʰava yájamānāya śáṃ yóḥ || 3||











agníṃ sudītíṃ sudṛ́śaṃ gṛṇánto namasyā́mastvéḍyaṃ jātavedaḥ |
tvā́ṃ dūtámaratíṃ havyavā́haṃ devā́ akṛṇvannamṛ́tasya nā́bʰim || 4||











yástváddʰótā pū́rvo agne yájīyāndvitā́ ca sáttā svadʰáyā ca śambʰúḥ |
tásyā́nu dʰárma prá yajā cikitvó'tʰa no dʰā adʰvaráṃ devávītau || 5||












Sūkta 3.18 

bʰávā no agne sumánā úpetau sákʰeva sákʰye pitáreva sādʰúḥ |
purudrúho hí kṣitáyo jánānāṃ práti pratīcī́rdahatādárātīḥ || 1||











tápo ṣvàgne ántarām̐ amítrāntápā śáṃsamáraruṣaḥ párasya |
tápo vaso cikitānó acíttānví te tiṣṭʰantāmajárā ayā́saḥ || 2||











idʰménāgna icʰámāno gʰṛténa juhómi havyáṃ tárase bálāya |
yā́vadī́śe bráhmaṇā vándamāna imā́ṃ dʰíyaṃ śataséyāya devī́m || 3||











úcʰocíṣā sahasasputra stutó bṛhádváyaḥ śaśamānéṣu dʰehi |
revádagne viśvā́mitreṣu śáṃ yórmarmṛjmā́ te tanvàṃ bʰūri kṛ́tvaḥ || 4||











kṛdʰí rátnaṃ susanitardʰánānāṃ sá gʰédagne bʰavasi yátsámiddʰaḥ |
stotúrduroṇé subʰágasya revátsṛprā́ karásnā dadʰiṣe vápūṃṣi || 5||












Sūkta 3.19 

agníṃ hótāraṃ prá vṛṇe miyédʰe gṛ́tsaṃ kavíṃ viśvavídamámūram |
sá no yakṣaddevátātā yájīyānrāyé vā́jāya vanate magʰā́ni || 1||











prá te agne havíṣmatīmiyarmyácʰā sudyumnā́ṃ rātínīṃ gʰṛtā́cīm |
pradakṣiṇíddevátātimurāṇáḥ sáṃ rātíbʰirvásubʰiryajñámaśret || 2||











sá téjīyasā mánasā tvóta utá śikṣa svapatyásya śikṣóḥ |
ágne rāyó nṛ́tamasya prábʰūtau bʰūyā́ma te suṣṭutáyaśca vásvaḥ || 3||











bʰū́rīṇi hí tvé dadʰiré ánīkā́gne devásya yájyavo jánāsaḥ |
sá ā́ vaha devátātiṃ yaviṣṭʰa śárdʰo yádadyá divyáṃ yájāsi || 4||











yáttvā hótāramanájanmiyédʰe niṣādáyanto yajátʰāya devā́ḥ |
sá tváṃ no agne'vitéhá bodʰyádʰi śrávāṃsi dʰehi nastanū́ṣu || 5||












Sūkta 3.20 

agnímuṣásamaśvínā dadʰikrā́ṃ vyuṣṭiṣu havate váhniruktʰaíḥ |
sujyótiṣo naḥ śṛṇvantu devā́ḥ sajóṣaso adʰvaráṃ vāvaśānā́ḥ || 1||











ágne trī́ te vā́jinā trī́ ṣadʰástʰā tisráste jihvā́ ṛtajāta pūrvī́ḥ |
tisrá u te tanvò devávātāstā́bʰirnaḥ pāhi gíro áprayucʰan || 2||











ágne bʰū́rīṇi táva jātavedo déva svadʰāvo'mṛ́tasya nā́ma |
yā́śca māyā́ māyínāṃ viśvaminva tvé pūrvī́ḥ saṃdadʰúḥ pṛṣṭabandʰo || 3||











agnírnetā́ bʰága iva kṣitīnā́ṃ daívīnāṃ devá ṛtupā́ ṛtā́vā |
sá vṛtrahā́ sanáyo viśvávedāḥ párṣadvíśvā́ti duritā́ gṛṇántam || 4||











dadʰikrā́magnímuṣásaṃ ca devī́ṃ bṛ́haspátiṃ savitā́raṃ ca devám |
aśvínā mitrā́váruṇā bʰágaṃ ca vásūnrudrā́m̐ ādityā́m̐ ihá huve || 5||












Sūkta 3.21 

imáṃ no yajñámamṛ́teṣu dʰehīmā́ havyā́ jātavedo juṣasva |
stokā́nāmagne médaso gʰṛtásya hótaḥ prā́śāna pratʰamó niṣádya || 1||











gʰṛtávantaḥ pāvaka te stokā́ ścotanti médasaḥ |
svádʰarmandevávītaye śréṣṭʰaṃ no dʰehi vā́ryam || 2||











túbʰyaṃ stokā́ gʰṛtaścútó'gne víprāya santya |
ṛ́ṣiḥ śréṣṭʰaḥ sámidʰyase yajñásya prāvitā́ bʰava || 3||











túbʰyaṃ ścotantyadʰrigo śacīva stokā́so agne médaso gʰṛtásya |
kaviśastó bṛhatā́ bʰānúnā́gā havyā́ juṣasva medʰira || 4||











ójiṣṭʰaṃ te madʰyató méda údbʰṛtaṃ prá te vayáṃ dadāmahe |
ścótanti te vaso stokā́ ádʰi tvací práti tā́ndevaśó vihi || 5||












Sūkta 3.22 

ayáṃ só agníryásminsómamíndraḥ sutáṃ dadʰé jaṭʰáre vāvaśānáḥ |
sahasríṇaṃ vā́jamátyaṃ ná sáptiṃ sasavā́nsánstūyase jātavedaḥ || 1||











ágne yátte diví várcaḥ pṛtʰivyā́ṃ yádóṣadʰīṣvapsvā́ yajatra |
yénāntárikṣamurvā̀tatántʰa tveṣáḥ sá bʰānúrarṇavó nṛcákṣāḥ || 2||











ágne divó árṇamácʰā jigāsyácʰā devā́m̐ ūciṣe dʰíṣṇyā yé |
yā́ rocané parástātsū́ryasya yā́ścāvástādupatíṣṭʰanta ā́paḥ || 3||











purīṣyā̀so agnáyaḥ prāvaṇébʰiḥ sajóṣasaḥ |
juṣántāṃ yajñámadrúho'namīvā́ íṣo mahī́ḥ || 4||











íḷāmagne purudáṃsaṃ saníṃ góḥ śaśvattamáṃ hávamānāya sādʰa |
syā́nnaḥ sūnústánayo vijā́vā́gne sā́ te sumatírbʰūtvasmé || 5||












Sūkta 3.23 

nírmatʰitaḥ súdʰita ā́ sadʰástʰe yúvā kavíradʰvarásya praṇetā́ |
jū́ryatsvagnírajáro váneṣvátrā dadʰe amṛ́taṃ jātávedāḥ || 1||











ámantʰiṣṭāṃ bʰā́ratā revádagníṃ deváśravā devávātaḥ sudákṣam |
ágne ví paśya bṛhatā́bʰí rāyéṣā́ṃ no netā́ bʰavatādánu dyū́n || 2||











dáśa kṣípaḥ pūrvyáṃ sīmajījanansújātaṃ mātṛ́ṣu priyám |
agníṃ stuhi daivavātáṃ devaśravo yó jánānāmásadvaśī́ || 3||











ní tvā dadʰe vára ā́ pṛtʰivyā́ íḷāyāspadé sudinatvé áhnām |
dṛṣádvatyāṃ mā́nuṣa āpayā́yāṃ sárasvatyāṃ revádagne didīhi || 4||











íḷāmagne purudáṃsaṃ saníṃ góḥ śaśvattamáṃ hávamānāya sādʰa |
syā́nnaḥ sūnústánayo vijā́vā́gne sā́ te sumatírbʰūtvasmé || 5||












Sūkta 3.24 

ágne sáhasva pṛ́tanā abʰímātīrápāsya |
duṣṭárastárannárātīrvárco dʰā yajñávāhase || 1||











ágna iḷā́ sámidʰyase vītíhotro ámartyaḥ |
juṣásva sū́ no adʰvarám || 2||











ágne dyumnéna jāgṛve sáhasaḥ sūnavāhuta |
édáṃ barhíḥ sado máma || 3||











ágne víśvebʰiragníbʰirdevébʰirmahayā gíraḥ |
yajñéṣu yá u cāyávaḥ || 4||











ágne dā́ dāśúṣe rayíṃ vīrávantaṃ párīṇasam |
śiśīhí naḥ sūnumátaḥ || 5||












Sūkta 3.25 

ágne diváḥ sūnúrasi prácetāstánā pṛtʰivyā́ utá viśvávedāḥ |
ṛ́dʰagdevā́m̐ ihá yajā cikitvaḥ || 1||











agníḥ sanoti vīryā̀ṇi vidvā́nsanóti vā́jamamṛ́tāya bʰū́ṣan |
sá no devā́m̐ éhá vahā purukṣo || 2||











agnírdyā́vāpṛtʰivī́ viśvájanye ā́ bʰāti devī́ amṛ́te ámūraḥ |
kṣáyanvā́jaiḥ puruścandró námobʰiḥ || 3||











ágna índraśca dāśúṣo duroṇé sutā́vato yajñámihópa yātam |
ámardʰantā somapéyāya devā || 4||











ágne apā́ṃ sámidʰyase duroṇé nítyaḥ sūno sahaso jātavedaḥ |
sadʰástʰāni maháyamāna ūtī́ || 5||












Sūkta 3.26 

vaiśvānaráṃ mánasāgníṃ nicā́yyā havíṣmanto anuṣatyáṃ svarvídam |
sudā́nuṃ deváṃ ratʰiráṃ vasūyávo gīrbʰī́ raṇváṃ kuśikā́so havāmahe || 1||











táṃ śubʰrámagnímávase havāmahe vaiśvānaráṃ mātaríśvānamuktʰyàm |
bṛ́haspátiṃ mánuṣo devátātaye vípraṃ śrótāramátitʰiṃ ragʰuṣyádam || 2||











áśvo ná krándañjánibʰiḥ sámidʰyate vaiśvānaráḥ kuśikébʰiryugéyuge |
sá no agníḥ suvī́ryaṃ sváśvyaṃ dádʰātu rátnamamṛ́teṣu jā́gṛviḥ || 3||











prá yantu vā́jāstáviṣībʰiragnáyaḥ śubʰé sámmiślāḥ pṛ́ṣatīrayukṣata |
bṛhadúkṣo marúto viśvávedasaḥ prá vepayanti párvatām̐ ádābʰyāḥ || 4||



4.  prap yantuvp·Ao3p«√i vājanmpn taviṣīnfpi agninmpn  
    śubʰev···D··«√śubʰ sammiślajmpn pṛṣatījfpa ayukṣatava·U·3p«√yuj |
    (bṛhata-ukṣjms)jmsn marutNmpn (viśvanns-vedasnns)jmpn  
    prap vepayantivpCA·3p«√vip parvatanmpa adābʰyajmpn 



4.  May fiery rushes of vigour together with powers to control [them] come forth!
    Commingled to enhance, they employ dappled mares.
    Sprinkling abundantly Marut-s, known to everyone,
    free from deceit, shake the knotty ones.



agniśríyo marúto viśvákṛṣṭaya ā́ tveṣámugrámáva īmahe vayám |
té svāníno rudríyā varṣánirṇijaḥ siṃhā́ ná heṣákratavaḥ sudā́navaḥ || 5||



5.  (agninms-śrīnfs)jmpa marutNmpa (viśvajms-kṛṣṭinfs)jmpn  
    āp tveṣajnsa ugrajnsa avasnnsa īmaheva·A·1p«√i vayamr1mpn |
    tasr3mpn svāninjmpn rudriyajmpn (varṣanns-nirṇijnfs)jmpn  
    siṃhanmpn nac (heṣajms-kratunms)jmpn sudānujmpn 



5.  We, of every race of men, approach having auspiciousness of fire Marut-s
    with request for vehement energetic assistance.
    They [are] noisy, agreeable to Rudra, having rain for a garment,
    like lions acting effectively and fast, generous.



vrā́taṃvrātaṃ gaṇáṃgaṇaṃ suśastíbʰiragnérbʰā́maṃ marútāmója īmahe |
pṛ́ṣadaśvāso anavabʰrárādʰaso gántāro yajñáṃ vidátʰeṣu dʰī́rāḥ || 6||



6.  (vrātanms-vrātanms)a (gaṇanms-gaṇanms)a suśastinfpi  
    agninmsg bʰāmannsa marutNmpg ojasnnsa īmaheva·A·1p«√i |
    (pṛṣatjms-aśvanms)jmpn (anavabʰrajns-rādʰasnns)jmpn  
    gantṛnmpn yajñanmsa vidatʰannpl dʰīrajmpn 



6.  Swarm after swarm, troop after troop, with good hymns of praise
    we approach Marut-s vigour to [reach] the wrath of fire.
    Having dappled horses, they, who give satisfaction that does not fade,
    possessing schemas for contemplation during teaching sessions, [are] arriving at the sacrifice.



agnírasmi jánmanā jātávedā gʰṛtáṃ me cákṣuramṛ́taṃ ma āsán |
arkástridʰā́tū rájaso vimā́nó'jasro gʰarmó havírasmi nā́ma || 7||











tribʰíḥ pavítrairápupoddʰyàrkáṃ hṛdā́ matíṃ jyótiránu prajānán |
várṣiṣṭʰaṃ rátnamakṛta svadʰā́bʰirā́díddyā́vāpṛtʰivī́ páryapaśyat || 8||











śatádʰāramútsamákṣīyamāṇaṃ vipaścítaṃ pitáraṃ váktvānām |
meḷíṃ mádantaṃ pitrórupástʰe táṃ rodasī pipṛtaṃ satyavā́cam || 9||














Sūkta 3.27 

prá vo vā́jā abʰídyavo havíṣmanto gʰṛtā́cyā |
devā́ñjigāti sumnayúḥ || 1||











ī́ḷe agníṃ vipaścítaṃ girā́ yajñásya sā́dʰanam |
śruṣṭīvā́naṃ dʰitā́vānam || 2||











ágne śakéma te vayáṃ yámaṃ devásya vājínaḥ |
áti dvéṣāṃsi tarema || 3||











samidʰyámāno adʰvarè'gníḥ pāvaká ī́ḍyaḥ |
śocíṣkeśastámīmahe || 4||











pṛtʰupā́jā ámartyo gʰṛtánirṇiksvā̀hutaḥ |
agníryajñásya havyavā́ṭ || 5||











táṃ sabā́dʰo yatásruca ittʰā́ dʰiyā́ yajñávantaḥ |
ā́ cakruragnímūtáye || 6||











hótā devó ámartyaḥ purástādeti māyáyā |
vidátʰāni pracodáyan || 7||











vājī́ vā́jeṣu dʰīyate'dʰvaréṣu prá ṇīyate |
vípro yajñásya sā́dʰanaḥ || 8||











dʰiyā́ cakre váreṇyo bʰūtā́nāṃ gárbʰamā́ dadʰe |
dákṣasya pitáraṃ tánā || 9||











ní tvā dadʰe váreṇyaṃ dákṣasyeḷā́ sahaskṛta |
ágne sudītímuśíjam || 10||











agníṃ yantúramaptúramṛtásya yóge vanúṣaḥ |
víprā vā́jaiḥ sámindʰate || 11||











ūrjó nápātamadʰvaré dīdivā́ṃsamúpa dyávi |
agnímīḷe kavíkratum || 12||











īḷényo namasyàstirástámāṃsi darśatáḥ |
sámagníridʰyate vṛ́ṣā || 13||











vṛ́ṣo agníḥ sámidʰyaté'śvo ná devavā́hanaḥ |
táṃ havíṣmanta īḷate || 14||











vṛ́ṣaṇaṃ tvā vayáṃ vṛṣanvṛ́ṣaṇaḥ sámidʰīmahi |
ágne dī́dyataṃ bṛhát || 15||












Sūkta 3.28 

ágne juṣásva no havíḥ puroḷā́śaṃ jātavedaḥ |
prātaḥsāvé dʰiyāvaso || 1||











puroḷā́ agne pacatástúbʰyaṃ vā gʰā páriṣkṛtaḥ |
táṃ juṣasva yaviṣṭʰya || 2||











ágne vīhí puroḷā́śamā́hutaṃ tiróahnyam |
sáhasaḥ sūnúrasyadʰvaré hitáḥ || 3||











mā́dʰyaṃdine sávane jātavedaḥ puroḷā́śamihá kave juṣasva |
ágne yahvásya táva bʰāgadʰéyaṃ ná prá minanti vidátʰeṣu dʰī́rāḥ || 4||











ágne tṛtī́ye sávane hí kā́niṣaḥ puroḷā́śaṃ sahasaḥ sūnavā́hutam |
átʰā devéṣvadʰvaráṃ vipanyáyā dʰā́ rátnavantamamṛ́teṣu jā́gṛvim || 5||











ágne vṛdʰāná ā́hutiṃ puroḷā́śaṃ jātavedaḥ |
juṣásva tiróahnyam || 6||












Sūkta 3.29 

ástīdámadʰimántʰanamásti prajánanaṃ kṛtám |
etā́ṃ viśpátnīmā́ bʰarāgníṃ mantʰāma pūrvátʰā || 1||











aráṇyorníhito jātávedā gárbʰa iva súdʰito garbʰíṇīṣu |
divédiva ī́ḍyo jāgṛvádbʰirhavíṣmadbʰirmanuṣyèbʰiragníḥ || 2||











uttānā́yāmáva bʰarā cikitvā́nsadyáḥ právītā vṛ́ṣaṇaṃ jajāna |
aruṣástūpo rúśadasya pā́ja íḷāyāsputró vayúne'janiṣṭa || 3||











íḷāyāstvā padé vayáṃ nā́bʰā pṛtʰivyā́ ádʰi |
jā́tavedo ní dʰīmahyágne havyā́ya vóḷhave || 4||











mántʰatā naraḥ kavímádvayantaṃ prácetasamamṛ́taṃ suprátīkam |
yajñásya ketúṃ pratʰamáṃ purástādagníṃ naro janayatā suśévam || 5||











yádī mántʰanti bāhúbʰirví rocaté'śvo ná vājyàruṣó váneṣvā́ |
citró ná yā́mannaśvínoránivṛtaḥ pári vṛṇaktyáśmanastṛ́ṇā dáhan || 6||











jātó agnī́ rocate cékitāno vājī́ vípraḥ kaviśastáḥ sudā́nuḥ |
yáṃ devā́sa ī́ḍyaṃ viśvavídaṃ havyavā́hamádadʰuradʰvaréṣu || 7||











sī́da hotaḥ svá u loké cikitvā́nsādáyā yajñáṃ sukṛtásya yónau |
devāvī́rdevā́nhavíṣā yajāsyágne bṛhádyájamāne váyo dʰāḥ || 8||











kṛṇóta dʰūmáṃ vṛ́ṣaṇaṃ sakʰāyó'sredʰanta itana vā́jamácʰa |
ayámagníḥ pṛtanāṣā́ṭ suvī́ro yéna devā́so ásahanta dásyūn || 9||











ayáṃ te yónirṛtvíyo yáto jātó árocatʰāḥ |
táṃ jānánnagna ā́ sīdā́tʰā no vardʰayā gíraḥ || 10||











tánūnápāducyate gárbʰa āsuró nárāśáṃso bʰavati yádvijā́yate |
mātaríśvā yádámimīta mātári vā́tasya sárgo abʰavatsárīmaṇi || 11||











sunirmátʰā nírmatʰitaḥ sunidʰā́ níhitaḥ kavíḥ |
ágne svadʰvarā́ kṛṇu devā́ndevayaté yaja || 12||











ájījanannamṛ́taṃ mártyāso'sremā́ṇaṃ taráṇiṃ vīḷújambʰam |
dáśa svásāro agrúvaḥ samīcī́ḥ púmāṃsaṃ jātámabʰí sáṃ rabʰante || 13||











prá saptáhotā sanakā́darocata mātúrupástʰe yádáśocadū́dʰani |
ná ní miṣati suráṇo divédive yádásurasya jaṭʰárādájāyata || 14||











amitrāyúdʰo marútāmiva prayā́ḥ pratʰamajā́ bráhmaṇo víśvamídviduḥ |
dyumnávadbráhma kuśikā́sa érira ékaeko dáme agníṃ sámīdʰire || 15||











yádadyá tvā prayatí yajñé asmínhótaścikitvó'vṛṇīmahīhá |
dʰruvámayā dʰruvámutā́śamiṣṭʰāḥ prajānánvidvā́m̐ úpa yāhi sómam || 16||












Sūkta 3.30 

icʰánti tvā somyā́saḥ sákʰāyaḥ sunvánti sómaṃ dádʰati práyāṃsi |
títikṣante abʰíśastiṃ jánānāmíndra tvádā́ káścaná hí praketáḥ || 1||











ná te dūré paramā́ cidrájāṃsyā́ tú prá yāhi harivo háribʰyām |
stʰirā́ya vṛ́ṣṇe sávanā kṛtémā́ yuktā́ grā́vāṇaḥ samidʰāné agnaú || 2||











índraḥ suśípro magʰávā tárutro mahā́vrātastuvikūrmírṛ́gʰāvān |
yádugró dʰā́ bādʰitó mártyeṣu kvà tyā́ te vṛṣabʰa vīryā̀ṇi || 3||











tváṃ hí ṣmā cyāváyannácyutānyéko vṛtrā́ cárasi jígʰnamānaḥ |
táva dyā́vāpṛtʰivī́ párvatāsó'nu vratā́ya nímiteva tastʰuḥ || 4||











utā́bʰaye puruhūta śrávobʰiréko dṛḷhámavado vṛtrahā́ sán |
imé cidindra ródasī apāré yátsaṃgṛbʰṇā́ magʰavankāśírítte || 5||











prá sū́ ta indra pravátā háribʰyāṃ prá te vájraḥ pramṛṇánnetu śátrūn |
jahí pratīcó anūcáḥ párāco víśvaṃ satyáṃ kṛṇuhi viṣṭámastu || 6||











yásmai dʰā́yurádadʰā mártyāyā́bʰaktaṃ cidbʰajate gehyàṃ saḥ |
bʰadrā́ ta indra sumatírgʰṛtā́cī sahásradānā puruhūta rātíḥ || 7||











sahádānuṃ puruhūta kṣiyántamahastámindra sáṃ piṇakkúṇārum |
abʰí vṛtráṃ várdʰamānaṃ píyārumapā́damindra tavásā jagʰantʰa || 8||











ní sāmanā́miṣirā́mindra bʰū́miṃ mahī́mapārā́ṃ sádane sasattʰa |
ástabʰnāddyā́ṃ vṛṣabʰó antárikṣamárṣantvā́pastváyehá prásūtāḥ || 9||











alātṛṇó valá indra vrajó góḥ purā́ hántorbʰáyamāno vyā̀ra |
sugā́npatʰó akṛṇonniráje gā́ḥ prā́vanvā́ṇīḥ puruhūtáṃ dʰámantīḥ || 10||











éko dvé vásumatī samīcī́ índra ā́ paprau pṛtʰivī́mutá dyā́m |
utā́ntárikṣādabʰí naḥ samīká iṣó ratʰī́ḥ sayújaḥ śūra vā́jān || 11||











díśaḥ sū́ryo ná mināti prádiṣṭā divédive háryaśvaprasūtāḥ |
sáṃ yádā́naḷádʰvana ā́dídáśvairvimócanaṃ kṛṇute táttvasya || 12||











dídṛkṣanta uṣáso yā́mannaktórvivásvatyā máhi citrámánīkam |
víśve jānanti mahinā́ yádā́gādíndrasya kárma súkṛtā purū́ṇi || 13||











máhi jyótirníhitaṃ vakṣáṇāsvāmā́ pakváṃ carati bíbʰratī gaúḥ |
víśvaṃ svā́dma sámbʰṛtamusríyāyāṃ yátsīmíndro ádadʰādbʰójanāya || 14||











índra dṛ́hya yāmakośā́ abʰūvanyajñā́ya śikṣa gṛṇaté sákʰibʰyaḥ |
durmāyávo durévā mártyāso niṣaṅgíṇo ripávo hántvāsaḥ || 15||











sáṃ gʰóṣaḥ śṛṇve'vamaíramítrairjahī́ nyeṣvaśániṃ tápiṣṭʰām |
vṛścémadʰástādví rujā sáhasva jahí rákṣo magʰavanrandʰáyasva || 16||











údvṛha rákṣaḥ sahámūlamindra vṛścā́ mádʰyaṃ prátyágraṃ śṛṇīhi |
ā́ kī́vataḥ salalū́kaṃ cakartʰa brahmadvíṣe tápuṣiṃ hetímasya || 17||











svastáye vājíbʰiśca praṇetaḥ sáṃ yánmahī́ríṣa āsátsi pūrvī́ḥ |
rāyó vantā́ro bṛhatáḥ syāmāsmé astu bʰága indra prajā́vān || 18||











ā́ no bʰara bʰágamindra dyumántaṃ ní te deṣṇásya dʰīmahi prareké |
ūrvá iva papratʰe kā́mo asmé támā́ pṛṇa vasupate vásūnām || 19||











imáṃ kā́maṃ mandayā góbʰiráśvaiścandrávatā rā́dʰasā paprátʰaśca |
svaryávo matíbʰistúbʰyaṃ víprā índrāya vā́haḥ kuśikā́so akran || 20||











ā́ no gotrā́ dardṛhi gopate gā́ḥ sámasmábʰyaṃ sanáyo yantu vā́jāḥ |
divákṣā asi vṛṣabʰa satyáśuṣmo'smábʰyaṃ sú magʰavanbodʰi godā́ḥ || 21||











śunáṃ huvema magʰávānamíndramasmínbʰáre nṛ́tamaṃ vā́jasātau |
śṛṇvántamugrámūtáye samátsu gʰnántaṃ vṛtrā́ṇi saṃjítaṃ dʰánānām || 22||












Sūkta 3.31 

śā́sadváhnirduhitúrnaptyàṃ gādvidvā́m̐ ṛtásya dī́dʰitiṃ saparyán |
pitā́ yátra duhitúḥ sékamṛñjánsáṃ śagmyèna mánasā dadʰanvé || 1||











ná jāmáye tā́nvo riktʰámāraikcakā́ra gárbʰaṃ sanitúrnidʰā́nam |
yádī mātáro janáyanta váhnimanyáḥ kartā́ sukṛ́toranyá ṛndʰán || 2||











agnírjajñe juhvā̀ réjamāno mahásputrā́m̐ aruṣásya prayákṣe |
mahā́ngárbʰo máhyā́ jātámeṣāṃ mahī́ pravṛ́ddʰáryaśvasya yajñaíḥ || 3||











abʰí jaítrīrasacanta spṛdʰānáṃ máhi jyótistámaso nírajānan |
táṃ jānatī́ḥ prátyúdāyannuṣā́saḥ pátirgávāmabʰavadéka índraḥ || 4||











vīḷaú satī́rabʰí dʰī́rā atṛndanprācā́hinvanmánasā saptá víprāḥ |
víśvāmavindanpatʰyā̀mṛtásya prajānánníttā́ námasā́ viveśa || 5||











vidádyádī sarámā rugṇámádrermáhi pā́tʰaḥ pūrvyáṃ sadʰryàkkaḥ |
ágraṃ nayatsupádyákṣarāṇāmácʰā rávaṃ pratʰamā́ jānatī́ gāt || 6||











ágacʰadu vípratamaḥ sakʰīyánnásūdayatsukṛ́te gárbʰamádriḥ |
sasā́na máryo yúvabʰirmakʰasyánnátʰābʰavadáṅgirāḥ sadyó árcan || 7||











satáḥsataḥ pratimā́naṃ purobʰū́rvíśvā veda jánimā hánti śúṣṇam |
prá ṇo diváḥ padavī́rgavyúrárcansákʰā sákʰīm̐ramuñcanníravadyā́t || 8||











ní gavyatā́ mánasā sedurarkaíḥ kṛṇvānā́so amṛtatvā́ya gātúm |
idáṃ cinnú sádanaṃ bʰū́ryeṣāṃ yéna mā́sām̐ ásiṣāsannṛténa || 9||











sampáśyamānā amadannabʰí sváṃ páyaḥ pratnásya rétaso dúgʰānāḥ |
ví ródasī atapadgʰóṣa eṣāṃ jāté niṣṭʰā́mádadʰurgóṣu vīrā́n || 10||











sá jātébʰirvṛtrahā́ sédu havyaírúdusríyā asṛjadíndro arkaíḥ |
urūcyàsmai gʰṛtávadbʰárantī mádʰu svā́dma duduhe jényā gaúḥ || 11||











pitré ciccakruḥ sádanaṃ sámasmai máhi tvíṣīmatsukṛ́to ví hí kʰyán |
viṣkabʰnánta skámbʰanenā jánitrī ā́sīnā ūrdʰváṃ rabʰasáṃ ví minvan || 12||











mahī́ yádi dʰiṣáṇā śiśnátʰe dʰā́tsadyovṛ́dʰaṃ vibʰvàṃ rodasyoḥ |
gíro yásminnanavadyā́ḥ samīcī́rvíśvā índrāya táviṣīránuttāḥ || 13||











máhyā́ te sakʰyáṃ vaśmi śaktī́rā́ vṛtragʰné niyúto yanti pūrvī́ḥ |
máhi stotrámáva ā́ganma sūrérasmā́kaṃ sú magʰavanbodʰi gopā́ḥ || 14||











máhi kṣétraṃ purú ścandráṃ vividvā́nā́dítsákʰibʰyaścarátʰaṃ sámairat |
índro nṛ́bʰirajanaddī́dyānaḥ sākáṃ sū́ryamuṣásaṃ gātúmagním || 15||











apáścideṣá vibʰvò dámūnāḥ prá sadʰrī́cīrasṛjadviśváścandrāḥ |
mádʰvaḥ punānā́ḥ kavíbʰiḥ pavítrairdyúbʰirhinvantyaktúbʰirdʰánutrīḥ || 16||











ánu kṛṣṇé vásudʰitī jihāte ubʰé sū́ryasya maṃhánā yájatre |
pári yátte mahimā́naṃ vṛjádʰyai sákʰāya indra kā́myā ṛjipyā́ḥ || 17||











pátirbʰava vṛtrahansūnṛ́tānāṃ girā́ṃ viśvā́yurvṛṣabʰó vayodʰā́ḥ |
ā́ no gahi sakʰyébʰiḥ śivébʰirmahā́nmahī́bʰirūtíbʰiḥ saraṇyán || 18||











támaṅgirasvánnámasā saparyánnávyaṃ kṛṇomi sányase purājā́m |
drúho ví yāhi bahulā́ ádevīḥ svàśca no magʰavansātáye dʰāḥ || 19||











míhaḥ pāvakā́ḥ prátatā abʰūvansvastí naḥ pipṛhi pārámāsām |
índra tváṃ ratʰiráḥ pāhi no riṣó makṣū́makṣū kṛṇuhi gojíto naḥ || 20||











ádediṣṭa vṛtrahā́ gópatirgā́ antáḥ kṛṣṇā́m̐ aruṣaírdʰā́mabʰirgāt |
prá sūnṛ́tā diśámāna ṛténa dúraśca víśvā avṛṇodápa svā́ḥ || 21||











śunáṃ huvema magʰávānamíndramasmínbʰáre nṛ́tamaṃ vā́jasātau |
śṛṇvántamugrámūtáye samátsu gʰnántaṃ vṛtrā́ṇi saṃjítaṃ dʰánānām || 22||












Sūkta 3.32 

índra sómaṃ somapate píbemáṃ mā́dʰyaṃdinaṃ sávanaṃ cā́ru yátte |
praprútʰyā śípre magʰavannṛjīṣinvimúcyā hárī ihá mādayasva || 1||











gávāśiraṃ mantʰínamindra śukráṃ píbā sómaṃ rarimā́ te mádāya |
brahmakṛ́tā mā́rutenā gaṇéna sajóṣā rudraístṛpádā́ vṛṣasva || 2||











yé te śúṣmaṃ yé táviṣīmávardʰannárcanta indra marútasta ójaḥ |
mā́dʰyaṃdine sávane vajrahasta píbā rudrébʰiḥ ságaṇaḥ suśipra || 3||











tá ínnvasya mádʰumadvivipra índrasya śárdʰo marúto yá ā́san |
yébʰirvṛtrásyeṣitó vivédāmarmáṇo mányamānasya márma || 4||











manuṣvádindra sávanaṃ juṣāṇáḥ píbā sómaṃ śáśvate vīryā̀ya |
sá ā́ vavṛtsva haryaśva yajñaíḥ saraṇyúbʰirapó árṇā sisarṣi || 5||











tvámapó yáddʰa vṛtráṃ jagʰanvā́m̐ átyām̐ iva prā́sṛjaḥ sártavā́jaú |
śáyānamindra cáratā vadʰéna vavrivā́ṃsaṃ pári devī́rádevam || 6||











yájāma ínnámasā vṛddʰámíndraṃ bṛhántamṛṣvámajáraṃ yúvānam |
yásya priyé mamáturyajñíyasya ná ródasī mahimā́naṃ mamā́te || 7||











índrasya kárma súkṛtā purū́ṇi vratā́ni devā́ ná minanti víśve |
dādʰā́ra yáḥ pṛtʰivī́ṃ dyā́mutémā́ṃ jajā́na sū́ryamuṣásaṃ sudáṃsāḥ || 8||











ádrogʰa satyáṃ táva tánmahitváṃ sadyó yájjātó ápibo ha sómam |
ná dyā́va indra tavásasta ójo nā́hā ná mā́sāḥ śarádo varanta || 9||











tváṃ sadyó apibo jātá indra mádāya sómaṃ paramé vyoman |
yáddʰa dyā́vāpṛtʰivī́ ā́viveśīrátʰābʰavaḥ pūrvyáḥ kārúdʰāyāḥ || 10||











áhannáhiṃ pariśáyānamárṇa ojāyámānaṃ tuvijāta távyān |
ná te mahitvámánu bʰūdádʰa dyaúryádanyáyā spʰigyā̀ kṣā́mávastʰāḥ || 11||











yajñó hí ta indra várdʰano bʰū́dutá priyáḥ sutásomo miyédʰaḥ |
yajñéna yajñámava yajñíyaḥ sányajñáste vájramahihátya āvat || 12||











yajñénéndramávasā́ cakre arvā́gaínaṃ sumnā́ya návyase vavṛtyām |
yá stómebʰirvāvṛdʰé pūrvyébʰiryó madʰyamébʰirutá nū́tanebʰiḥ || 13||











vivéṣa yánmā dʰiṣáṇā jajā́na stávai purā́ pā́ryādíndramáhnaḥ |
áṃhaso yátra pīpáradyátʰā no nāvéva yā́ntamubʰáye havante || 14||











ā́pūrṇo asya kaláśaḥ svā́hā sékteva kóśaṃ sisice píbadʰyai |
sámu priyā́ ā́vavṛtranmádāya pradakṣiṇídabʰí sómāsa índram || 15||











ná tvā gabʰīráḥ puruhūta síndʰurnā́drayaḥ pári ṣánto varanta |
ittʰā́ sákʰibʰya iṣitó yádindrā́ dṛḷháṃ cidárujo gávyamūrvám || 16||











śunáṃ huvema magʰávānamíndramasmínbʰáre nṛ́tamaṃ vā́jasātau |
śṛṇvántamugrámūtáye samátsu gʰnántaṃ vṛtrā́ṇi saṃjítaṃ dʰánānām || 17||












Sūkta 3.33 

prá párvatānāmuśatī́ upástʰādáśve iva víṣite hā́samāne |
gā́veva śubʰré mātárā rihāṇé vípāṭ cʰutudrī́ páyasā javete || 1||











índreṣite prasaváṃ bʰíkṣamāṇe ácʰā samudráṃ ratʰyèva yātʰaḥ |
samārāṇé ūrmíbʰiḥ pínvamāne anyā́ vāmanyā́mápyeti śubʰre || 2||











ácʰā síndʰuṃ mātṛ́tamāmayāsaṃ vípāśamurvī́ṃ subʰágāmaganma |
vatsámiva mātárā saṃrihāṇé samānáṃ yónimánu saṃcárantī || 3||











enā́ vayáṃ páyasā pínvamānā ánu yóniṃ devákṛtaṃ cárantīḥ |
ná vártave prasaváḥ sárgataktaḥ kiṃyúrvípro nadyò johavīti || 4||











rámadʰvaṃ me vácase somyā́ya ṛ́tāvarīrúpa muhūrtámévaiḥ |
prá síndʰumácʰā bṛhatī́ manīṣā́vasyúrahve kuśikásya sūnúḥ || 5||











índro asmā́m̐ aradadvájrabāhurápāhanvṛtráṃ paridʰíṃ nadī́nām |
devò'nayatsavitā́ supāṇístásya vayáṃ prasavé yāma urvī́ḥ || 6||











pravā́cyaṃ śaśvadʰā́ vīryàṃ tadindrasya kárma yádáhiṃ vivṛścát |
ví vájreṇa pariṣádo jagʰānā́yannā́pó'yanamicʰámānāḥ || 7||











etádváco jaritarmā́pi mṛṣṭʰā ā́ yátte gʰóṣānúttarā yugā́ni |
uktʰéṣu kāro práti no juṣasva mā́ no ní kaḥ puruṣatrā́ námaste || 8||











ó ṣú svasāraḥ kāráve śṛṇota yayaú vo dūrā́dánasā rátʰena |
ní ṣū́ namadʰvaṃ bʰávatā supārā́ adʰoakṣā́ḥ sindʰavaḥ srotyā́bʰiḥ || 9||











ā́ te kāro śṛṇavāmā vácāṃsi yayā́tʰa dūrā́dánasā rátʰena |
ní te naṃsai pīpyānéva yóṣā máryāyeva kanyā̀ śaśvacaí te || 10||











yádaṅgá tvā bʰaratā́ḥ saṃtáreyurgavyángrā́ma iṣitá índrajūtaḥ |
árṣādáha prasaváḥ sárgatakta ā́ vo vṛṇe sumatíṃ yajñíyānām || 11||











átāriṣurbʰaratā́ gavyávaḥ sámábʰakta vípraḥ sumatíṃ nadī́nām |
prá pinvadʰvamiṣáyantīḥ surā́dʰā ā́ vakṣáṇāḥ pṛṇádʰvaṃ yātá śī́bʰam || 12||











údva ūrmíḥ śámyā hantvā́po yóktrāṇi muñcata |
mā́duṣkṛtau vyènasāgʰnyaú śū́namā́ratām || 13||












Sūkta 3.34 

índraḥ pūrbʰídā́tiraddā́samarkaírvidádvasurdáyamāno ví śátrūn |
bráhmajūtastanvā̀ vāvṛdʰānó bʰū́ridātra ā́pṛṇadródasī ubʰé || 1||











makʰásya te taviṣásya prá jūtímíyarmi vā́camamṛ́tāya bʰū́ṣan |
índra kṣitīnā́masi mā́nuṣīṇāṃ viśā́ṃ daívīnāmutá pūrvayā́vā || 2||











índro vṛtrámavṛṇocʰárdʰanītiḥ prá māyínāmaminādvárpaṇītiḥ |
áhanvyàṃsamuśádʰagváneṣvāvírdʰénā akṛṇodrāmyā́ṇām || 3||











índraḥ svarṣā́ janáyannáhāni jigā́yośígbʰiḥ pṛ́tanā abʰiṣṭíḥ |
prā́rocayanmánave ketúmáhnāmávindajjyótirbṛhaté ráṇāya || 4||











índrastújo barháṇā ā́ viveśa nṛváddádʰāno náryā purū́ṇi |
ácetayaddʰíya imā́ jaritré prémáṃ várṇamatiracʰukrámāsām || 5||











mahó mahā́ni panayantyasyéndrasya kárma súkṛtā purū́ṇi |
vṛjánena vṛjinā́nsáṃ pipeṣa māyā́bʰirdásyūm̐rabʰíbʰūtyojāḥ || 6||











yudʰéndro mahnā́ várivaścakāra devébʰyaḥ sátpatiścarṣaṇiprā́ḥ |
vivásvataḥ sádane asya tā́ni víprā uktʰébʰiḥ kaváyo gṛṇanti || 7||











satrāsā́haṃ váreṇyaṃ sahodā́ṃ sasavā́ṃsaṃ svàrapáśca devī́ḥ |
sasā́na yáḥ pṛtʰivī́ṃ dyā́mutémā́míndraṃ madantyánu dʰī́raṇāsaḥ || 8||











sasā́nā́tyām̐ utá sū́ryaṃ sasānéndraḥ sasāna purubʰójasaṃ gā́m |
hiraṇyáyamutá bʰógaṃ sasāna hatvī́ dásyūnprā́ryaṃ várṇamāvat || 9||











índra óṣadʰīrasanodáhāni vánaspátīm̐rasanodantárikṣam |
bibʰéda valáṃ nunudé vívācó'tʰābʰavaddamitā́bʰíkratūnām || 10||











śunáṃ huvema magʰávānamíndramasmínbʰáre nṛ́tamaṃ vā́jasātau |
śṛṇvántamugrámūtáye samátsu gʰnántaṃ vṛtrā́ṇi saṃjítaṃ dʰánānām || 11||












Sūkta 3.35 

tíṣṭʰā hárī rátʰa ā́ yujyámānā yāhí vāyúrná niyúto no ácʰa |
píbāsyándʰo abʰísṛṣṭo asmé índra svā́hā rarimā́ te mádāya || 1||











úpājirā́ puruhūtā́ya sáptī hárī rátʰasya dʰūrṣvā́ yunajmi |
dravádyátʰā sámbʰṛtaṃ viśvátaścidúpemáṃ yajñámā́ vahāta índram || 2||











úpo nayasva vṛ́ṣaṇā tapuṣpótémava tváṃ vṛṣabʰa svadʰāvaḥ |
grásetāmáśvā ví mucehá śóṇā divédive sadṛ́śīraddʰi dʰānā́ḥ || 3||











bráhmaṇā te brahmayújā yunajmi hárī sákʰāyā sadʰamā́da āśū́ |
stʰiráṃ rátʰaṃ sukʰámindrādʰitíṣṭʰanprajānánvidvā́m̐ úpa yāhi sómam || 4||











mā́ te hárī vṛ́ṣaṇā vītápṛṣṭʰā ní rīramanyájamānāso anyé |
atyā́yāhi śáśvato vayáṃ té'raṃ sutébʰiḥ kṛṇavāma sómaiḥ || 5||











távāyáṃ sómastváméhyarvā́ṅcʰaśvattamáṃ sumánā asyá pāhi |
asmínyajñé barhíṣyā́ niṣádyā dadʰiṣvémáṃ jaṭʰára índumindra || 6||











stīrṇáṃ te barhíḥ sutá indra sómaḥ kṛtā́ dʰānā́ áttave te háribʰyām |
tádokase puruśā́kāya vṛ́ṣṇe marútvate túbʰyaṃ rātā́ havī́ṃṣi || 7||











imáṃ náraḥ párvatāstúbʰyamā́paḥ sámindra góbʰirmádʰumantamakran |
tásyāgátyā sumánā ṛṣva pāhi prajānánvidvā́npatʰyā̀ ánu svā́ḥ || 8||











yā́m̐ ā́bʰajo marúta indra sóme yé tvā́mávardʰannábʰavangaṇáste |
tébʰiretáṃ sajóṣā vāvaśānò'gnéḥ piba jihváyā sómamindra || 9||











índra píba svadʰáyā citsutásyāgnérvā pāhi jihváyā yajatra |
adʰvaryórvā práyataṃ śakra hástāddʰóturvā yajñáṃ havíṣo juṣasva || 10||











śunáṃ huvema magʰávānamíndramasmínbʰáre nṛ́tamaṃ vā́jasātau |
śṛṇvántamugrámūtáye samátsu gʰnántaṃ vṛtrā́ṇi saṃjítaṃ dʰánānām || 11||












Sūkta 3.36 

imā́mū ṣú prábʰṛtiṃ sātáye dʰāḥ śáśvacʰaśvadūtíbʰiryā́damānaḥ |
sutésute vāvṛdʰe várdʰanebʰiryáḥ kármabʰirmahádbʰiḥ súśruto bʰū́t || 1||











índrāya sómāḥ pradívo vídānā ṛbʰúryébʰirvṛ́ṣaparvā víhāyāḥ |
prayamyámānānpráti ṣū́ gṛbʰāyéndra píba vṛ́ṣadʰūtasya vṛ́ṣṇaḥ || 2||











píbā várdʰasva táva gʰā sutā́sa índra sómāsaḥ pratʰamā́ utémé |
yátʰā́pibaḥ pūrvyā́m̐ indra sómām̐ evā́ pāhi pányo adyā́ návīyān || 3||











mahā́m̐ ámatro vṛjáne virapśyùgráṃ śávaḥ patyate dʰṛṣṇvójaḥ |
nā́ha vivyāca pṛtʰivī́ canaínaṃ yátsómāso háryaśvamámandan || 4||











mahā́m̐ ugró vāvṛdʰe vīryā̀ya samā́cakre vṛṣabʰáḥ kā́vyena |
índro bʰágo vājadā́ asya gā́vaḥ prá jāyante dákṣiṇā asya pūrvī́ḥ || 5||











prá yátsíndʰavaḥ prasaváṃ yátʰā́yannā́paḥ samudráṃ ratʰyèva jagmuḥ |
átaścidíndraḥ sádaso várīyānyádīṃ sómaḥ pṛṇáti dugdʰó aṃśúḥ || 6||











samudréṇa síndʰavo yā́damānā índrāya sómaṃ súṣutaṃ bʰárantaḥ |
aṃśúṃ duhanti hastíno bʰarítrairmádʰvaḥ punanti dʰā́rayā pavítraiḥ || 7||











hradā́ iva kukṣáyaḥ somadʰā́nāḥ sámī vivyāca sávanā purū́ṇi |
ánnā yádíndraḥ pratʰamā́ vyā́śa vṛtráṃ jagʰanvā́m̐ avṛṇīta sómam || 8||











ā́ tū́ bʰara mā́kiretátpári ṣṭʰādvidmā́ hí tvā vásupatiṃ vásūnām |
índra yátte mā́hinaṃ dátramástyasmábʰyaṃ táddʰaryaśva prá yandʰi || 9||











asmé prá yandʰi magʰavannṛjīṣinníndra rāyó viśvávārasya bʰū́reḥ |
asmé śatáṃ śarádo jīváse dʰā asmé vīrā́ñcʰáśvata indra śiprin || 10||











śunáṃ huvema magʰávānamíndramasmínbʰáre nṛ́tamaṃ vā́jasātau |
śṛṇvántamugrámūtáye samátsu gʰnántaṃ vṛtrā́ṇi saṃjítaṃ dʰánānām || 11||












Sūkta 3.37 

vā́rtrahatyāya śávase pṛtanāṣā́hyāya ca |
índra tvā́ vartayāmasi || 1||











arvācī́naṃ sú te mána utá cákṣuḥ śatakrato |
índra kṛṇvántu vāgʰátaḥ || 2||











nā́māni te śatakrato víśvābʰirgīrbʰírīmahe |
índrābʰimātiṣā́hye || 3||











puruṣṭutásya dʰā́mabʰiḥ śaténa mahayāmasi |
índrasya carṣaṇīdʰṛ́taḥ || 4||











índraṃ vṛtrā́ya hántave puruhūtámúpa bruve |
bʰáreṣu vā́jasātaye || 5||











vā́jeṣu sāsahírbʰava tvā́mīmahe śatakrato |
índra vṛtrā́ya hántave || 6||











dyumnéṣu pṛtanā́jye pṛtsutū́rṣu śrávassu ca |
índra sā́kṣvābʰímātiṣu || 7||











śuṣmíntamaṃ na ūtáye dyumnínaṃ pāhi jā́gṛvim |
índra sómaṃ śatakrato || 8||











indriyā́ṇi śatakrato yā́ te jáneṣu pañcásu |
índra tā́ni ta ā́ vṛṇe || 9||











ágannindra śrávo bṛháddyumnáṃ dadʰiṣva duṣṭáram |
útte śúṣmaṃ tirāmasi || 10||











arvāváto na ā́ gahyátʰo śakra parāvátaḥ |
u lokó yáste adriva índrehá táta ā́ gahi || 11||












Sūkta 3.38 

abʰí táṣṭeva dīdʰayā manīṣā́mátyo ná vājī́ sudʰúro jíhānaḥ |
abʰí priyā́ṇi mármṛśatpárāṇi kavī́m̐ricʰāmi saṃdṛ́śe sumedʰā́ḥ || 1||











inótá pṛcʰa jánimā kavīnā́ṃ manodʰṛ́taḥ sukṛ́tastakṣata dyā́m |
imā́ u te praṇyò várdʰamānā mánovātā ádʰa nú dʰármaṇi gman || 2||











ní ṣīmídátra gúhyā dádʰānā utá kṣatrā́ya ródasī sámañjan |
sáṃ mā́trābʰirmamiré yemúrurvī́ antármahī́ sámṛte dʰā́yase dʰuḥ || 3||











ātíṣṭʰantaṃ pári víśve abʰūṣañcʰríyo vásānaścarati svárociḥ |
maháttádvṛ́ṣṇo ásurasya nā́mā́ viśvárūpo amṛ́tāni tastʰau || 4||











ásūta pū́rvo vṛṣabʰó jyā́yānimā́ asya śurúdʰaḥ santi pūrvī́ḥ |
dívo napātā vidátʰasya dʰībʰíḥ kṣatráṃ rājānā pradívo dadʰātʰe || 5||











trī́ṇi rājānā vidátʰe purū́ṇi pári víśvāni bʰūṣatʰaḥ sádāṃsi |
ápaśyamátra mánasā jaganvā́nvraté gandʰarvā́m̐ ápi vāyúkeśān || 6||











tádínnvasya vṛṣabʰásya dʰenórā́ nā́mabʰirmamire sákmyaṃ góḥ |
anyádanyadasuryàṃ vasānā ní māyíno mamire rūpámasmin || 7||











tádínnvasya savitúrnákirme hiraṇyáyīmamátiṃ yā́máśiśret |
ā́ suṣṭutī́ ródasī viśvaminvé ápīva yóṣā jánimāni vavre || 8||











yuváṃ pratnásya sādʰatʰo mahó yáddaívī svastíḥ pári ṇaḥ syātam |
gopā́jihvasya tastʰúṣo vírūpā víśve paśyanti māyínaḥ kṛtā́ni || 9||











śunáṃ huvema magʰávānamíndramasmínbʰáre nṛ́tamaṃ vā́jasātau |
śṛṇvántamugrámūtáye samátsu gʰnántaṃ vṛtrā́ṇi saṃjítaṃ dʰánānām || 10||












Sūkta 3.39 

índraṃ matírhṛdá ā́ vacyámānā́cʰā pátiṃ stómataṣṭā jigāti |
yā́ jā́gṛvirvidátʰe śasyámānéndra yátte jā́yate viddʰí tásya || 1||











diváścidā́ pūrvyā́ jā́yamānā ví jā́gṛvirvidátʰe śasyámānā |
bʰadrā́ vástrāṇyárjunā vásānā séyámasmé sanajā́ pítryā dʰī́ḥ || 2||











yamā́ cidátra yamasū́rasūta jihvā́yā ágraṃ pátadā́ hyástʰāt |
vápūṃṣi jātā́ mitʰunā́ sacete tamohánā tápuṣo budʰná étā || 3||











nákireṣāṃ ninditā́ mártyeṣu yé asmā́kaṃ pitáro góṣu yodʰā́ḥ |
índra eṣāṃ dṛṃhitā́ mā́hināvānúdgotrā́ṇi sasṛje daṃsánāvān || 4||











sákʰā ha yátra sákʰibʰirnávagvairabʰijñvā́ sátvabʰirgā́ anugmán |
satyáṃ tádíndro daśábʰirdáśagvaiḥ sū́ryaṃ viveda támasi kṣiyántam || 5||











índro mádʰu sámbʰṛtamusríyāyāṃ padvádviveda śapʰávannáme góḥ |
gúhā hitáṃ gúhyaṃ gūḷhámapsú háste dadʰe dákṣiṇe dákṣiṇāvān || 6||











jyótirvṛṇīta támaso vijānánnāré syāma duritā́dabʰī́ke |
imā́ gíraḥ somapāḥ somavṛddʰa juṣásvendra purutámasya kāróḥ || 7||











jyótiryajñā́ya ródasī ánu ṣyādāré syāma duritásya bʰū́reḥ |
bʰū́ri ciddʰí tujató mártyasya supārā́so vasavo barháṇāvat || 8||











śunáṃ huvema magʰávānamíndramasmínbʰáre nṛ́tamaṃ vā́jasātau |
śṛṇvántamugrámūtáye samátsu gʰnántaṃ vṛtrā́ṇi saṃjítaṃ dʰánānām || 9||












Sūkta 3.40 

índra tvā vṛṣabʰáṃ vayáṃ suté sóme havāmahe |
sá pāhi mádʰvo ándʰasaḥ || 1||











índra kratuvídaṃ sutáṃ sómaṃ harya puruṣṭuta |
píbā́ vṛṣasva tā́tṛpim || 2||











índra prá ṇo dʰitā́vānaṃ yajñáṃ víśvebʰirdevébʰiḥ |
tirá stavāna viśpate || 3||











índra sómāḥ sutā́ imé táva prá yanti satpate |
kṣáyaṃ candrā́sa índavaḥ || 4||











dadʰiṣvā́ jaṭʰáre sutáṃ sómamindra váreṇyam |
táva dyukṣā́sa índavaḥ || 5||











gírvaṇaḥ pāhí naḥ sutáṃ mádʰordʰā́rābʰirajyase |
índra tvā́dātamídyáśaḥ || 6||











abʰí dyumnā́ni vanína índraṃ sacante ákṣitā |
pītvī́ sómasya vāvṛdʰe || 7||











arvāváto na ā́ gahi parāvátaśca vṛtrahan |
imā́ juṣasva no gíraḥ || 8||











yádantarā́ parāvátamarvāvátaṃ ca hūyáse |
índrehá táta ā́ gahi || 9||












Sūkta 3.41 

ā́ tū́ na indra madryàggʰuvānáḥ sómapītaye |
háribʰyāṃ yāhyadrivaḥ || 1||











sattó hótā na ṛtvíyastistiré barhírānuṣák |
áyujranprātárádrayaḥ || 2||











imā́ bráhma brahmavāhaḥ kriyánta ā́ barhíḥ sīda |
vīhí śūra puroḷā́śam || 3||











rārandʰí sávaneṣu ṇa eṣú stómeṣu vṛtrahan |
uktʰéṣvindra girvaṇaḥ || 4||











matáyaḥ somapā́murúṃ rihánti śávasaspátim |
índraṃ vatsáṃ ná mātáraḥ || 5||











sá mandasvā hyándʰaso rā́dʰase tanvā̀ mahé |
ná stotā́raṃ nidé karaḥ || 6||











vayámindra tvāyávo havíṣmanto jarāmahe |
utá tvámasmayúrvaso || 7||











mā́ré asmádví mumuco háripriyārvā́ṅyāhi |
índra svadʰāvo mátsvehá || 8||











arvā́ñcaṃ tvā sukʰé rátʰe váhatāmindra keśínā |
gʰṛtásnū barhírāsáde || 9||












Sūkta 3.42 

úpa naḥ sutámā́ gahi sómamindra gávāśiram |
háribʰyāṃ yáste asmayúḥ || 1||











támindra mádamā́ gahi barhiṣṭʰā́ṃ grā́vabʰiḥ sutám |
kuvínnvasya tṛpṇávaḥ || 2||











índramittʰā́ gíro mámā́cʰāguriṣitā́ itáḥ |
āvṛ́te sómapītaye || 3||











índraṃ sómasya pītáye stómairihá havāmahe |
uktʰébʰiḥ kuvídāgámat || 4||











índra sómāḥ sutā́ imé tā́ndadʰiṣva śatakrato |
jaṭʰáre vājinīvaso || 5||











vidmā́ hí tvā dʰanaṃjayáṃ vā́jeṣu dadʰṛṣáṃ kave |
ádʰā te sumnámīmahe || 6||











imámindra gávāśiraṃ yávāśiraṃ ca naḥ piba |
āgátyā vṛ́ṣabʰiḥ sutám || 7||











túbʰyédindra svá okyè sómaṃ codāmi pītáye |
eṣá rārantu te hṛdí || 8||











tvā́ṃ sutásya pītáye pratnámindra havāmahe |
kuśikā́so avasyávaḥ || 9||












Sūkta 3.43 

ā́ yāhyarvā́ṅúpa vandʰureṣṭʰā́stávédánu pradívaḥ somapéyam |
priyā́ sákʰāyā ví mucópa barhístvā́mimé havyavā́ho havante || 1||











ā́ yāhi pūrvī́ráti carṣaṇī́rā́m̐ aryá āśíṣa úpa no háribʰyām |
imā́ hí tvā matáya stómataṣṭā índra hávante sakʰyáṃ juṣāṇā́ḥ || 2||











ā́ no yajñáṃ namovṛ́dʰaṃ sajóṣā índra deva háribʰiryāhi tū́yam |
aháṃ hí tvā matíbʰirjóhavīmi gʰṛtáprayāḥ sadʰamā́de mádʰūnām || 3||











ā́ ca tvā́metā́ vṛ́ṣaṇā váhāto hárī sákʰāyā sudʰúrā sváṅgā |
dʰānā́vadíndraḥ sávanaṃ juṣāṇáḥ sákʰā sákʰyuḥ śṛṇavadvándanāni || 4||











kuvínmā gopā́ṃ kárase jánasya kuvídrā́jānaṃ magʰavannṛjīṣin |
kuvínma ṛ́ṣiṃ papivā́ṃsaṃ sutásya kuvínme vásvo amṛ́tasya śíkṣāḥ || 5||











ā́ tvā bṛhánto hárayo yujānā́ arvā́gindra sadʰamā́do vahantu |
prá yé dvitā́ divá ṛñjántyā́tāḥ súsammṛṣṭāso vṛṣabʰásya mūrā́ḥ || 6||











índra píba vṛ́ṣadʰūtasya vṛ́ṣṇa ā́ yáṃ te śyená uśaté jabʰā́ra |
yásya máde cyāváyasi prá kṛṣṭī́ryásya máde ápa gotrā́ vavártʰa || 7||











śunáṃ huvema magʰávānamíndramasmínbʰáre nṛ́tamaṃ vā́jasātau |
śṛṇvántamugrámūtáye samátsu gʰnántaṃ vṛtrā́ṇi saṃjítaṃ dʰánānām || 8||












Sūkta 3.44 

ayáṃ te astu haryatáḥ sóma ā́ háribʰiḥ sutáḥ |
juṣāṇá indra háribʰirna ā́ gahyā́ tiṣṭʰa háritaṃ rátʰam || 1||











haryánnuṣásamarcayaḥ sū́ryaṃ haryánnarocayaḥ |
vidvā́m̐ścikitvā́nharyaśva vardʰasa índra víśvā abʰí śríyaḥ || 2||











dyā́míndro háridʰāyasaṃ pṛtʰivī́ṃ hárivarpasam |
ádʰārayaddʰarítorbʰū́ri bʰójanaṃ yáyorantárháriścárat || 3||











jajñānó hárito vṛ́ṣā víśvamā́ bʰāti rocanám |
háryaśvo háritaṃ dʰatta ā́yudʰamā́ vájraṃ bāhvórhárim || 4||











índro haryántamárjunaṃ vájraṃ śukraírabʰī́vṛtam |
ápāvṛṇoddʰáribʰirádribʰiḥ sutámúdgā́ háribʰirājata || 5||












Sūkta 3.45 

ā́ mandraírindra háribʰiryāhí mayū́raromabʰiḥ |
mā́ tvā ké cinní yamanvíṃ ná pāśínó'ti dʰánveva tā́m̐ ihi || 1||











vṛtrakʰādó valaṃrujáḥ purā́ṃ darmó apā́majáḥ |
stʰā́tā rátʰasya háryorabʰisvará índro dṛḷhā́ cidārujáḥ || 2||











gambʰīrā́m̐ udadʰī́m̐riva krátuṃ puṣyasi gā́ iva |
prá sugopā́ yávasaṃ dʰenávo yatʰā hradáṃ kulyā́ ivāśata || 3||











ā́ nastújaṃ rayíṃ bʰarā́ṃśaṃ ná pratijānaté |
vṛkṣáṃ pakváṃ pʰálamaṅkī́va dʰūnuhī́ndra sampā́raṇaṃ vásu || 4||











svayúrindra svarā́ḷasi smáddiṣṭiḥ sváyaśastaraḥ |
sá vāvṛdʰāná ójasā puruṣṭuta bʰávā naḥ suśrávastamaḥ || 5||












Sūkta 3.46 

yudʰmásya te vṛṣabʰásya svarā́ja ugrásya yū́na stʰávirasya gʰṛ́ṣveḥ |
ájūryato vajríṇo vīryā̀ṇī́ndra śrutásya maható mahā́ni || 1||











mahā́m̐ asi mahiṣa vṛ́ṣṇyebʰirdʰanaspṛ́dugra sáhamāno anyā́n |
éko víśvasya bʰúvanasya rā́jā sá yodʰáyā ca kṣayáyā ca jánān || 2||











prá mā́trābʰī ririce rócamānaḥ prá devébʰirviśváto ápratītaḥ |
prá majmánā divá índraḥ pṛtʰivyā́ḥ prórórmahó antárikṣādṛjīṣī́ || 3||











urúṃ gabʰīráṃ janúṣābʰyùgráṃ viśvávyacasamavatáṃ matīnā́m |
índraṃ sómāsaḥ pradívi sutā́saḥ samudráṃ ná sraváta ā́ viśanti || 4||











yáṃ sómamindra pṛtʰivī́dyā́vā gárbʰaṃ ná mātā́ bibʰṛtástvāyā́ |
táṃ te hinvanti támu te mṛjantyadʰvaryávo vṛṣabʰa pā́tavā́ u || 5||












Sūkta 3.47 

marútvām̐ indra vṛṣabʰó ráṇāya píbā sómamanuṣvadʰáṃ mádāya |
ā́ siñcasva jaṭʰáre mádʰva ūrmíṃ tváṃ rā́jāsi pradívaḥ sutā́nām || 1||











sajóṣā indra ságaṇo marúdbʰiḥ sómaṃ piba vṛtrahā́ śūra vidvā́n |
jahí śátrūm̐rápa mṛ́dʰo nudasvā́tʰā́bʰayaṃ kṛṇuhi viśváto naḥ || 2||











utá ṛtúbʰirṛtupāḥ pāhi sómamíndra devébʰiḥ sákʰibʰiḥ sutáṃ naḥ |
yā́m̐ ā́bʰajo marúto yé tvā́nváhanvṛtrámádadʰustúbʰyamójaḥ || 3||











yé tvāhihátye magʰavannávardʰanyé śāmbaré harivo yé gáviṣṭau |
yé tvā nūnámanumádanti víprāḥ píbendra sómaṃ ságaṇo marúdbʰiḥ || 4||











marútvantaṃ vṛṣabʰáṃ vāvṛdʰānámákavāriṃ divyáṃ śāsámíndram |
viśvāsā́hamávase nū́tanāyográṃ sahodā́mihá táṃ huvema || 5||












Sūkta 3.48 

sadyó ha jātó vṛṣabʰáḥ kanī́naḥ prábʰartumāvadándʰasaḥ sutásya |
sādʰóḥ piba pratikāmáṃ yátʰā te rásāśiraḥ pratʰamáṃ somyásya || 1||











yájjā́yatʰāstádáharasya kā́me'ṃśóḥ pīyū́ṣamapibo giriṣṭʰā́m |
táṃ te mātā́ pári yóṣā jánitrī maháḥ pitúrdáma ā́siñcadágre || 2||











upastʰā́ya mātáramánnamaiṭṭa tigmámapaśyadabʰí sómamū́dʰaḥ |
prayāváyannacaradgṛ́tso anyā́nmahā́ni cakre purudʰápratīkaḥ || 3||











ugrásturāṣā́ḷabʰíbʰūtyojā yatʰāvaśáṃ tanvàṃ cakra eṣáḥ |
tváṣṭāramíndro janúṣābʰibʰū́yāmúṣyā sómamapibaccamū́ṣu || 4||











śunáṃ huvema magʰávānamíndramasmínbʰáre nṛ́tamaṃ vā́jasātau |
śṛṇvántamugrámūtáye samátsu gʰnántaṃ vṛtrā́ṇi saṃjítaṃ dʰánānām || 5||












Sūkta 3.49 

śáṃsā mahā́míndraṃ yásminvíśvā ā́ kṛṣṭáyaḥ somapā́ḥ kā́mamávyan |
yáṃ sukrátuṃ dʰiṣáṇe vibʰvataṣṭáṃ gʰanáṃ vṛtrā́ṇāṃ janáyanta devā́ḥ || 1||











yáṃ nú nákiḥ pṛ́tanāsu svarā́jaṃ dvitā́ tárati nṛ́tamaṃ hariṣṭʰā́m |
inátamaḥ sátvabʰiryó ha śūṣaíḥ pṛtʰujráyā aminādā́yurdásyoḥ || 2||











sahā́vā pṛtsú taráṇirnā́rvā vyānaśī́ ródasī mehánāvān |
bʰágo ná kāré hávyo matīnā́ṃ pitéva cā́ruḥ suhávo vayodʰā́ḥ || 3||











dʰartā́ divó rájasaspṛṣṭá ūrdʰvó rátʰo ná vāyúrvásubʰirniyútvān |
kṣapā́ṃ vastā́ janitā́ sū́ryasya víbʰaktā bʰāgáṃ dʰiṣáṇeva vā́jam || 4||











śunáṃ huvema magʰávānamíndramasmínbʰáre nṛ́tamaṃ vā́jasātau |
śṛṇvántamugrámūtáye samátsu gʰnántaṃ vṛtrā́ṇi saṃjítaṃ dʰánānām || 5||












Sūkta 3.50 

índraḥ svā́hā pibatu yásya sóma āgátyā túmro vṛṣabʰó marútvān |
óruvyácāḥ pṛṇatāmebʰíránnairā́sya havístanvàḥ kā́mamṛdʰyāḥ || 1||











ā́ te saparyū́ javáse yunajmi yáyoránu pradívaḥ śruṣṭímā́vaḥ |
ihá tvā dʰeyurhárayaḥ suśipra píbā tvàsyá súṣutasya cā́roḥ || 2||











góbʰirmimikṣúṃ dadʰire supārámíndraṃ jyaíṣṭʰyāya dʰā́yase gṛṇānā́ḥ |
mandānáḥ sómaṃ papivā́m̐ ṛjīṣinsámasmábʰyaṃ purudʰā́ gā́ iṣaṇya || 3||











imáṃ kā́maṃ mandayā góbʰiráśvaiścandrávatā rā́dʰasā paprátʰaśca |
svaryávo matíbʰistúbʰyaṃ víprā índrāya vā́haḥ kuśikā́so akran || 4||











śunáṃ huvema magʰávānamíndramasmínbʰáre nṛ́tamaṃ vā́jasātau |
śṛṇvántamugrámūtáye samátsu gʰnántaṃ vṛtrā́ṇi saṃjítaṃ dʰánānām || 5||












Sūkta 3.51 

carṣaṇīdʰṛ́taṃ magʰávānamuktʰyàmíndraṃ gíro bṛhatī́rabʰyànūṣata |
vāvṛdʰānáṃ puruhūtáṃ suvṛktíbʰirámartyaṃ járamāṇaṃ divédive || 1||











śatákratumarṇaváṃ śākínaṃ náraṃ gíro ma índramúpa yanti viśvátaḥ |
vājasániṃ pūrbʰídaṃ tū́rṇimaptúraṃ dʰāmasā́camabʰiṣā́caṃ svarvídam || 2||











ākaré vásorjaritā́ panasyate'nehása stúbʰa índro duvasyati |
vivásvataḥ sádana ā́ hí pipriyé satrāsā́hamabʰimātihánaṃ stuhi || 3||











nṛṇā́mu tvā nṛ́tamaṃ gīrbʰíruktʰaírabʰí prá vīrámarcatā sabā́dʰaḥ |
sáṃ sáhase purumāyó jihīte námo asya pradíva éka īśe || 4||











pūrvī́rasya niṣṣídʰo mártyeṣu purū́ vásūni pṛtʰivī́ bibʰarti |
índrāya dyā́va óṣadʰīrutā́po rayíṃ rakṣanti jīráyo vánāni || 5||











túbʰyaṃ bráhmāṇi gíra indra túbʰyaṃ satrā́ dadʰire harivo juṣásva |
bodʰyā̀pírávaso nū́tanasya sákʰe vaso jaritṛ́bʰyo váyo dʰāḥ || 6||











índra marutva ihá pāhi sómaṃ yátʰā śāryāté ápibaḥ sutásya |
táva práṇītī táva śūra śármannā́ vivāsanti kaváyaḥ suyajñā́ḥ || 7||











sá vāvaśāná ihá pāhi sómaṃ marúdbʰirindra sákʰibʰiḥ sutáṃ naḥ |
jātáṃ yáttvā pári devā́ ábʰūṣanmahé bʰárāya puruhūta víśve || 8||











aptū́rye maruta āpíreṣó'mandanníndramánu dā́tivārāḥ |
tébʰiḥ sākáṃ pibatu vṛtrakʰādáḥ sutáṃ sómaṃ dāśúṣaḥ své sadʰástʰe || 9||











idáṃ hyánvójasā sutáṃ rādʰānāṃ pate |
píbā tvàsyá girvaṇaḥ || 10||











yáste ánu svadʰā́másatsuté ní yacʰa tanvàm |
sá tvā mamattu somyám || 11||











prá te aśnotu kukṣyóḥ préndra bráhmaṇā śíraḥ |
prá bāhū́ śūra rā́dʰase || 12||












Sūkta 3.52 

dʰānā́vantaṃ karambʰíṇamapūpávantamuktʰínam |
índra prātárjuṣasva naḥ || 1||











puroḷā́śaṃ pacatyàṃ juṣásvendrā́ gurasva ca |
túbʰyaṃ havyā́ni sisrate || 2||











puroḷā́śaṃ ca no gʰáso joṣáyāse gíraśca naḥ |
vadʰūyúriva yóṣaṇām || 3||











puroḷā́śaṃ sanaśruta prātaḥsāvé juṣasva naḥ |
índra kráturhí te bṛhán || 4||











mā́dʰyaṃdinasya sávanasya dʰānā́ḥ puroḷā́śamindra kṛṣvehá cā́rum |
prá yátstotā́ jaritā́ tū́rṇyartʰo vṛṣāyámāṇa úpa gīrbʰírī́ṭṭe || 5||











tṛtī́ye dʰānā́ḥ sávane puruṣṭuta puroḷā́śamā́hutaṃ māmahasva naḥ |
ṛbʰumántaṃ vā́javantaṃ tvā kave práyasvanta úpa śikṣema dʰītíbʰiḥ || 6||











pūṣaṇváte te cakṛmā karambʰáṃ hárivate háryaśvāya dʰānā́ḥ |
apūpámaddʰi ságaṇo marúdbʰiḥ sómaṃ piba vṛtrahā́ śūra vidvā́n || 7||











práti dʰānā́ bʰarata tū́yamasmai puroḷā́śaṃ vīrátamāya nṛṇā́m |
divédive sadṛ́śīrindra túbʰyaṃ várdʰantu tvā somapéyāya dʰṛṣṇo || 8||












Sūkta 3.53 

índrāparvatā bṛhatā́ rátʰena vāmī́ríṣa ā́ vahataṃ suvī́rāḥ |
vītáṃ havyā́nyadʰvaréṣu devā várdʰetʰāṃ gīrbʰíríḷayā mádantā || 1||











tíṣṭʰā sú kaṃ magʰavanmā́ párā gāḥ sómasya nú tvā súṣutasya yakṣi |
pitúrná putráḥ sícamā́ rabʰe ta índra svā́diṣṭʰayā girā́ śacīvaḥ || 2||











śáṃsāvādʰvaryo práti me gṛṇīhī́ndrāya vā́haḥ kṛṇavāva júṣṭam |
édáṃ barhíryájamānasya sīdā́tʰā ca bʰūduktʰámíndrāya śastám || 3||











jāyédástaṃ magʰavansédu yónistádíttvā yuktā́ hárayo vahantu |
yadā́ kadā́ ca sunávāma sómamagníṣṭvā dūtó dʰanvātyácʰa || 4||











párā yāhi magʰavannā́ ca yāhī́ndra bʰrātarubʰayátrā te ártʰam |
yátrā rátʰasya bṛható nidʰā́naṃ vimócanaṃ vājíno rā́sabʰasya || 5||











ápāḥ sómamástamindra prá yāhi kalyāṇī́rjāyā́ suráṇaṃ gṛhé te |
yátrā rátʰasya bṛható nidʰā́naṃ vimócanaṃ vājíno dákṣiṇāvat || 6||











imé bʰojā́ áṅgiraso vírūpā divásputrā́so ásurasya vīrā́ḥ |
viśvā́mitrāya dádato magʰā́ni sahasrasāvé prá tiranta ā́yuḥ || 7||











rūpáṃrūpaṃ magʰávā bobʰavīti māyā́ḥ kṛṇvānástanvàṃ pari svā́m |
tríryáddiváḥ pári muhūrtámā́gātsvaírmántrairánṛtupā ṛtā́vā || 8||











mahā́m̐ ṛ́ṣirdevajā́ devájūtó'stabʰnātsíndʰumarṇaváṃ nṛcákṣāḥ |
viśvā́mitro yádávahatsudā́samápriyāyata kuśikébʰiríndraḥ || 9||











haṃsā́ iva kṛṇutʰa ślókamádribʰirmádanto gīrbʰíradʰvaré suté sácā |
devébʰirviprā ṛṣayo nṛcakṣaso ví pibadʰvaṃ kuśikāḥ somyáṃ mádʰu || 10||











úpa préta kuśikāścetáyadʰvamáśvaṃ rāyé prá muñcatā sudā́saḥ |
rā́jā vṛtráṃ jaṅgʰanatprā́gápāgúdagátʰā yajāte vára ā́ pṛtʰivyā́ḥ || 11||











yá imé ródasī ubʰé ahámíndramátuṣṭavam |
viśvā́mitrasya rakṣati bráhmedáṃ bʰā́rataṃ jánam || 12||











viśvā́mitrā arāsata bráhméndrāya vajríṇe |
káradínnaḥ surā́dʰasaḥ || 13||











kíṃ te kṛṇvanti kī́kaṭeṣu gā́vo nā́śíraṃ duhré ná tapanti gʰarmám |
ā́ no bʰara prámagandasya védo naicāśākʰáṃ magʰavanrandʰayā naḥ || 14||











sasarparī́rámatiṃ bā́dʰamānā bṛhánmimāya jamádagnidattā |
ā́ sū́ryasya duhitā́ tatāna śrávo devéṣvamṛ́tamajuryám || 15||











sasarparī́rabʰarattū́yamebʰyó'dʰi śrávaḥ pā́ñcajanyāsu kṛṣṭíṣu |
sā́ pakṣyā̀ návyamā́yurdádʰānā yā́ṃ me palastijamadagnáyo dadúḥ || 16||











stʰiraú gā́vau bʰavatāṃ vīḷúrákṣo méṣā́ ví varhi mā́ yugáṃ ví śāri |
índraḥ pātalyè dadatāṃ śárītoráriṣṭaneme abʰí naḥ sacasva || 17||











bálaṃ dʰehi tanū́ṣu no bálamindrānaḷútsu naḥ |
bálaṃ tokā́ya tánayāya jīváse tváṃ hí baladā́ ási || 18||











abʰí vyayasva kʰadirásya sā́ramójo dʰehi spandané śiṃśápāyām |
ákṣa vīḷo vīḷita vīḷáyasva mā́ yā́mādasmā́dáva jīhipo naḥ || 19||











ayámasmā́nvánaspátirmā́ ca hā́ mā́ ca rīriṣat |
svastyā́ gṛhébʰya ā́vasā́ ā́ vimócanāt || 20||











índrotíbʰirbahulā́bʰirno adyá yācʰreṣṭʰā́bʰirmagʰavañcʰūra jinva |
yó no dvéṣṭyádʰaraḥ sáspadīṣṭa yámu dviṣmástámu prāṇó jahātu || 21||











paraśúṃ cidví tapati śimbaláṃ cidví vṛścati |
ukʰā́ cidindra yéṣantī práyastā pʰénamasyati || 22||











ná sā́yakasya cikite janāso lodʰáṃ nayanti páśu mányamānāḥ |
nā́vājinaṃ vājínā hāsayanti ná gardabʰáṃ puró áśvānnayanti || 23||











imá indra bʰaratásya putrā́ apapitváṃ cikiturná prapitvám |
hinvántyáśvamáraṇaṃ ná nítyaṃ jyā̀vājaṃ pári ṇayantyājaú || 24||












Sūkta 3.54 

imáṃ mahé vidatʰyā̀ya śūṣáṃ śáśvatkṛ́tva ī́ḍyāya prá jabʰruḥ |
śṛṇótu no dámyebʰiránīkaiḥ śṛṇótvagnírdivyaírájasraḥ || 1||











máhi mahé divé arcā pṛtʰivyaí kā́mo ma icʰáñcarati prajānán |
yáyorha stóme vidátʰeṣu devā́ḥ saparyávo mādáyante sácāyóḥ || 2||











yuvórṛtáṃ rodasī satyámastu mahé ṣú ṇaḥ suvitā́ya prá bʰūtam |
idáṃ divé námo agne pṛtʰivyaí saparyā́mi práyasā yā́mi rátnam || 3||











utó hí vāṃ pūrvyā́ āvividrá ṛ́tāvarī rodasī satyavā́caḥ |
náraścidvāṃ samitʰé śū́rasātau vavandiré pṛtʰivi vévidānāḥ || 4||











kó addʰā́ veda ká ihá prá vocaddevā́m̐ ácʰā patʰyā̀ kā́ sámeti |
dádṛśra eṣāmavamā́ sádāṃsi páreṣu yā́ gúhyeṣu vratéṣu || 5||











kavírnṛcákṣā abʰí ṣīmacaṣṭa ṛtásya yónā vígʰṛte mádantī |
nā́nā cakrāte sádanaṃ yátʰā véḥ samānéna krátunā saṃvidāné || 6||











samānyā́ víyute dūréante dʰruvé padé tastʰaturjāgarū́ke |
utá svásārā yuvatī́ bʰávantī ā́du bruvāte mitʰunā́ni nā́ma || 7||











víśvédeté jánimā sáṃ vivikto mahó devā́nbíbʰratī ná vyatʰete |
éjaddʰruváṃ patyate víśvamékaṃ cáratpatatrí víṣuṇaṃ ví jātám || 8||











sánā purāṇámádʰyemyārā́nmaháḥ pitúrjanitúrjāmí tánnaḥ |
devā́so yátra panitā́ra évairuraú patʰí vyute tastʰúrantáḥ || 9||











imáṃ stómaṃ rodasī prá bravīmyṛdūdárāḥ śṛṇavannagnijihvā́ḥ |
mitráḥ samrā́jo váruṇo yúvāna ādityā́saḥ kaváyaḥ papratʰānā́ḥ || 10||











híraṇyapāṇiḥ savitā́ sujihvástrírā́ divó vidátʰe pátyamānaḥ |
devéṣu ca savitaḥ ślókamáśrerā́dasmábʰyamā́ suva sarvátātim || 11||











sukṛ́tsupāṇíḥ svávām̐ ṛtā́vā devástváṣṭā́vase tā́ni no dʰāt |
pūṣaṇvánta ṛbʰavo mādayadʰvamūrdʰvágrāvāṇo adʰvarámataṣṭa || 12||











vidyúdratʰā marúta ṛṣṭimánto divó máryā ṛtájātā ayā́saḥ |
sárasvatī śṛṇavanyajñíyāso dʰā́tā rayíṃ sahávīraṃ turāsaḥ || 13||



13. (vidyutnfs-ratʰanms)jmpn marutNmpn ṛṣṭimantjmpn  
     dyunmsb maryanmpn (ṛtanns-jātajms)jmpn ayāsjmpn |
     sarasvatīNfsn śṛṇavanvp·Ae3p«√śru yajñiyajmpn  
     dʰātavp·Ao2p«√dʰā rayinmsa sahavīrajmsa turajmpv 



13. [Since] having lightning for a chariot, having spears, agile, 
    born of ṛta recruits from Heaven --- Marut-s ---
    [and] Sarasvatī would listen, may they, worthy of a sacrifice,
    bestow the treasure coming with the valiant one, O pressing forward ones!



víṣṇuṃ stómāsaḥ purudasmámarkā́ bʰágasyeva kāríṇo yā́mani gman |
urukramáḥ kakuhó yásya pūrvī́rná mardʰanti yuvatáyo jánitrīḥ || 14||











índro víśvairvīryaìḥ pátyamāna ubʰé ā́ paprau ródasī mahitvā́ |
puraṃdaró vṛtrahā́ dʰṛṣṇúṣeṇaḥ saṃgṛ́bʰyā na ā́ bʰarā bʰū́ri paśváḥ || 15||











nā́satyā me pitárā bandʰupṛ́cʰā sajātyàmaśvínoścā́ru nā́ma |
yuváṃ hí stʰó rayidaú no rayīṇā́ṃ dātráṃ rakṣetʰe ákavairádabdʰā || 16||











maháttádvaḥ kavayaścā́ru nā́ma yáddʰa devā bʰávatʰa víśva índre |
sákʰa ṛbʰúbʰiḥ puruhūta priyébʰirimā́ṃ dʰíyaṃ sātáye takṣatā naḥ || 17||











aryamā́ ṇo áditiryajñíyāsó'dabdʰāni váruṇasya vratā́ni |
yuyóta no anapatyā́ni gántoḥ prajā́vānnaḥ paśumā́m̐ astu gātúḥ || 18||











devā́nāṃ dūtáḥ purudʰá prásūtó'nāgānno vocatu sarvátātā |
śṛṇótu naḥ pṛtʰivī́ dyaúrutā́paḥ sū́ryo nákṣatrairurvàntárikṣam || 19||











śṛṇvántu no vṛ́ṣaṇaḥ párvatāso dʰruvákṣemāsa íḷayā mádantaḥ |
ādityaírno áditiḥ śṛṇotu yácʰantu no marútaḥ śárma bʰadrám || 20||











sádā sugáḥ pitumā́m̐ astu pántʰā mádʰvā devā óṣadʰīḥ sáṃ pipṛkta |
bʰágo me agne sakʰyé ná mṛdʰyā údrāyó aśyāṃ sádanaṃ purukṣóḥ || 21||











svádasva havyā́ sámíṣo didīhyasmadryàksáṃ mimīhi śrávāṃsi |
víśvām̐ agne pṛtsú tā́ñjeṣi śátrūnáhā víśvā sumánā dīdihī naḥ || 22||














Sūkta 3.55 

uṣásaḥ pū́rvā ádʰa yádvyūṣúrmahádví jajñe akṣáraṃ padé góḥ |
vratā́ devā́nāmúpa nú prabʰū́ṣanmaháddevā́nāmasuratvámékam || 1||











mó ṣū́ ṇo átra juhuranta devā́ mā́ pū́rve agne pitáraḥ padajñā́ḥ |
purāṇyóḥ sádmanoḥ ketúrantármaháddevā́nāmasuratvámékam || 2||











ví me purutrā́ patayanti kā́māḥ śámyácʰā dīdye pūrvyā́ṇi |
sámiddʰe agnā́vṛtámídvadema maháddevā́nāmasuratvámékam || 3||











samānó rā́jā víbʰṛtaḥ purutrā́ śáye śayā́su práyuto vánā́nu |
anyā́ vatsáṃ bʰárati kṣéti mātā́ maháddevā́nāmasuratvámékam || 4||











ākṣítpū́rvāsváparā anūrútsadyó jātā́su táruṇīṣvantáḥ |
antárvatīḥ suvate ápravītā maháddevā́nāmasuratvámékam || 5||











śayúḥ parástādádʰa nú dvimātā́bandʰanáścarati vatsá ékaḥ |
mitrásya tā́ váruṇasya vratā́ni maháddevā́nāmasuratvámékam || 6||











dvimātā́ hótā vidátʰeṣu samrā́ḷánvágraṃ cárati kṣéti budʰnáḥ |
prá ráṇyāni raṇyavā́co bʰarante maháddevā́nāmasuratvámékam || 7||











śū́rasyeva yúdʰyato antamásya pratīcī́naṃ dadṛśe víśvamāyát |
antármatíścarati niṣṣídʰaṃ górmaháddevā́nāmasuratvámékam || 8||











ní veveti palitó dūtá āsvantármahā́m̐ścarati rocanéna |
vápūṃṣi bíbʰradabʰí no ví caṣṭe maháddevā́nāmasuratvámékam || 9||











víṣṇurgopā́ḥ paramáṃ pāti pā́tʰaḥ priyā́ dʰā́mānyamṛ́tā dádʰānaḥ |
agníṣṭā́ víśvā bʰúvanāni veda maháddevā́nāmasuratvámékam || 10||











nā́nā cakrāte yamyā̀ vápūṃṣi táyoranyádrócate kṛṣṇámanyát |
śyā́vī ca yádáruṣī ca svásārau maháddevā́nāmasuratvámékam || 11||











mātā́ ca yátra duhitā́ ca dʰenū́ sabardúgʰe dʰāpáyete samīcī́ |
ṛtásya té sádasīḷe antármaháddevā́nāmasuratvámékam || 12||











anyásyā vatsáṃ rihatī́ mimāya káyā bʰuvā́ ní dadʰe dʰenúrū́dʰaḥ |
ṛtásya sā́ páyasāpinvatéḷā maháddevā́nāmasuratvámékam || 13||











pádyā vaste pururū́pā vápūṃṣyūrdʰvā́ tastʰau tryáviṃ rérihāṇā |
ṛtásya sádma ví carāmi vidvā́nmaháddevā́nāmasuratvámékam || 14||











padé iva níhite dasmé antástáyoranyádgúhyamāvíranyát |
sadʰrīcīnā́ patʰyā̀ sā́ víṣūcī maháddevā́nāmasuratvámékam || 15||











ā́ dʰenávo dʰunayantāmáśiśvīḥ sabardúgʰāḥ śaśayā́ ápradugdʰāḥ |
návyānavyā yuvatáyo bʰávantīrmaháddevā́nāmasuratvámékam || 16||











yádanyā́su vṛṣabʰó róravīti só anyásminyūtʰé ní dadʰāti rétaḥ |
sá hí kṣápāvānsá bʰágaḥ sá rā́jā maháddevā́nāmasuratvámékam || 17||











vīrásya nú sváśvyaṃ janāsaḥ prá nú vocāma vidúrasya devā́ḥ |
ṣoḷhā́ yuktā́ḥ páñcapañcā́ vahanti maháddevā́nāmasuratvámékam || 18||











devástváṣṭā savitā́ viśvárūpaḥ pupóṣa prajā́ḥ purudʰā́ jajāna |
imā́ ca víśvā bʰúvanānyasya maháddevā́nāmasuratvámékam || 19||











mahī́ sámairaccamvā̀ samīcī́ ubʰé té asya vásunā nyṛ̀ṣṭe |
śṛṇvé vīró vindámāno vásūni maháddevā́nāmasuratvámékam || 20||











imā́ṃ ca naḥ pṛtʰivī́ṃ viśvádʰāyā úpa kṣeti hitámitro ná rā́jā |
puraḥsádaḥ śarmasádo ná vīrā́ maháddevā́nāmasuratvámékam || 21||











niṣṣídʰvarīsta óṣadʰīrutā́po rayíṃ ta indra pṛtʰivī́ bibʰarti |
sákʰāyaste vāmabʰā́jaḥ syāma maháddevā́nāmasuratvámékam || 22||












Sūkta 3.56 

ná tā́ minanti māyíno ná dʰī́rā vratā́ devā́nāṃ pratʰamā́ dʰruvā́ṇi |
ná ródasī adrúhā vedyā́bʰirná párvatā nináme tastʰivā́ṃsaḥ || 1||











ṣáḍbʰārā́m̐ éko ácaranbibʰartyṛtáṃ várṣiṣṭʰamúpa gā́va ā́guḥ |
tisró mahī́rúparāstastʰurátyā gúhā dvé níhite dárśyékā || 2||











tripājasyó vṛṣabʰó viśvárūpa utá tryudʰā́ purudʰá prajā́vān |
tryanīkáḥ patyate mā́hināvānsá retodʰā́ vṛṣabʰáḥ śáśvatīnām || 3||











abʰī́ka āsāṃ padavī́rabodʰyādityā́nāmahve cā́ru nā́ma |
ā́paścidasmā aramanta devī́ḥ pṛ́tʰagvrájantīḥ pári ṣīmavṛñjan || 4||











trī́ ṣadʰástʰā sindʰavastríḥ kavīnā́mutá trimātā́ vidátʰeṣu samrā́ṭ |
ṛtā́varīryóṣaṇāstisró ápyāstrírā́ divó vidátʰe pátyamānāḥ || 5||











trírā́ diváḥ savitarvā́ryāṇi divédiva ā́ suva trírno áhnaḥ |
tridʰā́tu rāyá ā́ suvā vásūni bʰága trātardʰiṣaṇe sātáye dʰāḥ || 6||











trírā́ diváḥ savitā́ soṣavīti rā́jānā mitrā́váruṇā supāṇī́ |
ā́paścidasya ródasī cidurvī́ rátnaṃ bʰikṣanta savitúḥ savā́ya || 7||











tríruttamā́ dūṇáśā rocanā́ni tráyo rājantyásurasya vīrā́ḥ |
ṛtā́vāna iṣirā́ dūḷábʰāsastrírā́ divó vidátʰe santu devā́ḥ || 8||












Sūkta 3.57 

prá me vivikvā́m̐ avidanmanīṣā́ṃ dʰenúṃ cárantīṃ práyutāmágopām |
sadyáścidyā́ duduhé bʰū́ri dʰāséríndrastádagníḥ panitā́ro asyāḥ || 1||











índraḥ sú pūṣā́ vṛ́ṣaṇā suhástā divó ná prītā́ḥ śaśayáṃ duduhre |
víśve yádasyāṃ raṇáyanta devā́ḥ prá vó'tra vasavaḥ sumnámaśyām || 2||











yā́ jāmáyo vṛ́ṣṇa icʰánti śaktíṃ namasyántīrjānate gárbʰamasmin |
ácʰā putráṃ dʰenávo vāvaśānā́ maháścaranti bíbʰrataṃ vápūṃṣi || 3||











ácʰā vivakmi ródasī suméke grā́vṇo yujānó adʰvaré manīṣā́ |
imā́ u te mánave bʰū́rivārā ūrdʰvā́ bʰavanti darśatā́ yájatrāḥ || 4||











yā́ te jihvā́ mádʰumatī sumedʰā́ ágne devéṣūcyáta urūcī́ |
táyehá víśvām̐ ávase yájatrānā́ sādaya pāyáyā cā mádʰūni || 5||











yā́ te agne párvatasyeva dʰā́rā́saścantī pīpáyaddeva citrā́ |
tā́masmábʰyaṃ prámatiṃ jātavedo váso rā́sva sumatíṃ viśvájanyām || 6||












Sūkta 3.58 

dʰenúḥ pratnásya kā́myaṃ dúhānāntáḥ putráścarati dákṣiṇāyāḥ |
ā́ dyotaníṃ vahati śubʰráyāmoṣása stómo aśvínāvajīgaḥ || 1||











suyúgvahanti práti vāmṛténordʰvā́ bʰavanti pitáreva médʰāḥ |
járetʰāmasmádví paṇérmanīṣā́ṃ yuvórávaścakṛmā́ yātamarvā́k || 2||











suyúgbʰiráśvaiḥ suvṛ́tā rátʰena dásrāvimáṃ śṛṇutaṃ ślókamádreḥ |
kímaṅgá vāṃ prátyávartiṃ gámiṣṭʰāhúrvíprāso aśvinā purājā́ḥ || 3||











ā́ manyetʰāmā́ gataṃ káccidévairvíśve jánāso aśvínā havante |
imā́ hí vāṃ góṛjīkā mádʰūni prá mitrā́so ná dadúrusró ágre || 4||











tiráḥ purū́ cidaśvinā rájāṃsyāṅgūṣó vāṃ magʰavānā jáneṣu |
éhá yātaṃ patʰíbʰirdevayā́nairdásrāvimé vāṃ nidʰáyo mádʰūnām || 5||











purāṇámókaḥ sakʰyáṃ śiváṃ vāṃ yuvórnarā dráviṇaṃ jahnā́vyām |
púnaḥ kṛṇvānā́ḥ sakʰyā́ śivā́ni mádʰvā madema sahá nū́ samānā́ḥ || 6||











áśvinā vāyúnā yuváṃ sudakṣā niyúdbʰiṣca sajóṣasā yuvānā |
nā́satyā tiróahnyaṃ juṣāṇā́ sómaṃ pibatamasrídʰā sudānū || 7||











áśvinā pári vāmíṣaḥ purūcī́rīyúrgīrbʰíryátamānā ámṛdʰrāḥ |
rátʰo ha vāmṛtajā́ ádrijūtaḥ pári dyā́vāpṛtʰivī́ yāti sadyáḥ || 8||











áśvinā madʰuṣúttamo yuvā́kuḥ sómastáṃ pātamā́ gataṃ duroṇé |
rátʰo ha vāṃ bʰū́ri várpaḥ kárikratsutā́vato niṣkṛtámā́gamiṣṭʰaḥ || 9||












Sūkta 3.59 

mitró jánānyātayati bruvāṇó mitró dādʰāra pṛtʰivī́mutá dyā́m |
mitráḥ kṛṣṭī́ránimiṣābʰí caṣṭe mitrā́ya havyáṃ gʰṛtávajjuhota || 1||











prá sá mitra márto astu práyasvānyásta āditya śíkṣati vraténa |
ná hanyate ná jīyate tvóto naínamáṃho aśnotyántito ná dūrā́t || 2||











anamīvā́sa íḷayā mádanto mitájñavo várimannā́ pṛtʰivyā́ḥ |
ādityásya vratámupakṣiyánto vayáṃ mitrásya sumataú syāma || 3||











ayáṃ mitró namasyàḥ suśévo rā́jā sukṣatró ajaniṣṭa vedʰā́ḥ |
tásya vayáṃ sumataú yajñíyasyā́pi bʰadré saumanasé syāma || 4||











mahā́m̐ ādityó námasopasádyo yātayájjano gṛṇaté suśévaḥ |
tásmā etátpányatamāya júṣṭamagnaú mitrā́ya havírā́ juhota || 5||











mitrásya carṣaṇīdʰṛ́tó'vo devásya sānasí |
dyumnáṃ citráśravastamam || 6||











abʰí yó mahinā́ dívaṃ mitró babʰū́va saprátʰāḥ |
abʰí śrávobʰiḥ pṛtʰivī́m || 7||











mitrā́ya páñca yemire jánā abʰíṣṭiśavase |
sá devā́nvíśvānbibʰarti || 8||











mitró devéṣvāyúṣu jánāya vṛktábarhiṣe |
íṣa iṣṭávratā akaḥ || 9||












Sūkta 3.60 

ihéha vo mánasā bandʰútā nara uśíjo jagmurabʰí tā́ni védasā |
yā́bʰirmāyā́bʰiḥ prátijūtivarpasaḥ saúdʰanvanā yajñíyaṃ bʰāgámānaśá || 1||











yā́bʰiḥ śácībʰiścamasā́m̐ ápiṃśata yáyā dʰiyā́ gā́máriṇīta cármaṇaḥ |
yéna hárī mánasā nirátakṣata téna devatvámṛbʰavaḥ sámānaśa || 2||











índrasya sakʰyámṛbʰávaḥ sámānaśurmánornápāto apáso dadʰanvire |
saudʰanvanā́so amṛtatvámérire viṣṭvī́ śámībʰiḥ sukṛ́taḥ sukṛtyáyā || 3||











índreṇa yātʰa sarátʰaṃ suté sácām̐ átʰo váśānāṃ bʰavatʰā sahá śriyā́ |
ná vaḥ pratimaí sukṛtā́ni vāgʰataḥ saúdʰanvanā ṛbʰavo vīryā̀ṇi ca || 4||











índra ṛbʰúbʰirvā́javadbʰiḥ sámukṣitaṃ sutáṃ sómamā́ vṛṣasvā gábʰastyoḥ |
dʰiyéṣitó magʰavandāśúṣo gṛhé saudʰanvanébʰiḥ sahá matsvā nṛ́bʰiḥ || 5||











índra ṛbʰumā́nvā́javānmatsvehá no'smínsávane śácyā puruṣṭuta |
imā́ni túbʰyaṃ svásarāṇi yemire vratā́ devā́nāṃ mánuṣaśca dʰármabʰiḥ || 6||











índra ṛbʰúbʰirvājíbʰirvājáyannihá stómaṃ jaritúrúpa yāhi yajñíyam |
śatáṃ kétebʰiriṣirébʰirāyáve sahásraṇītʰo adʰvarásya hómani || 7||












Sūkta 3.61 

úṣo vā́jena vājini prácetā stómaṃ juṣasva gṛṇató magʰoni |
purāṇī́ devi yuvatíḥ púraṃdʰiránu vratáṃ carasi viśvavāre || 1||











úṣo devyámartyā ví bʰāhi candráratʰā sūnṛ́tā īráyantī |
ā́ tvā vahantu suyámāso áśvā híraṇyavarṇāṃ pṛtʰupā́jaso yé || 2||











úṣaḥ pratīcī́ bʰúvanāni víśvordʰvā́ tiṣṭʰasyamṛ́tasya ketúḥ |
samānámártʰaṃ caraṇīyámānā cakrámiva navyasyā́ vavṛtsva || 3||











áva syū́meva cinvatī́ magʰónyuṣā́ yāti svásarasya pátnī |
svàrjánantī subʰágā sudáṃsā ā́ntāddiváḥ papratʰa ā́ pṛtʰivyā́ḥ || 4||











ácʰā vo devī́muṣásaṃ vibʰātī́ṃ prá vo bʰaradʰvaṃ námasā suvṛktím |
ūrdʰváṃ madʰudʰā́ diví pā́jo aśretprá rocanā́ ruruce raṇvásaṃdṛk || 5||











ṛtā́varī divó arkaírabodʰyā́ revátī ródasī citrámastʰāt |
āyatī́magna uṣásaṃ vibʰātī́ṃ vāmámeṣi dráviṇaṃ bʰíkṣamāṇaḥ || 6||











ṛtásya budʰná uṣásāmiṣaṇyánvṛ́ṣā mahī́ ródasī ā́ viveśa |
mahī́ mitrásya váruṇasya māyā́ candréva bʰānúṃ ví dadʰe purutrā́ || 7||












Sūkta 3.62 

imā́ u vāṃ bʰṛmáyo mányamānā yuvā́vate ná tújyā abʰūvan |
kvà tyádindrāvaruṇā yáśo vāṃ yéna smā sínaṃ bʰáratʰaḥ sákʰibʰyaḥ || 1||











ayámu vāṃ purutámo rayīyáñcʰaśvattamámávase johavīti |
sajóṣāvindrāvaruṇā marúdbʰirdivā́ pṛtʰivyā́ śṛṇutaṃ hávaṃ me || 2||











asmé tádindrāvaruṇā vásu ṣyādasmé rayírmarutaḥ sárvavīraḥ |
asmā́nvárūtrīḥ śaraṇaíravantvasmā́nhótrā bʰā́ratī dákṣiṇābʰiḥ || 3||











bṛ́haspate juṣásva no havyā́ni viśvadevya |
rā́sva rátnāni dāśúṣe || 4||











śúcimarkaírbṛ́haspátimadʰvaréṣu namasyata |
ánāmyója ā́ cake || 5||











vṛṣabʰáṃ carṣaṇīnā́ṃ viśvárūpamádābʰyam |
bṛ́haspátiṃ váreṇyam || 6||











iyáṃ te pūṣannāgʰṛṇe suṣṭutírdeva návyasī |
asmā́bʰistúbʰyaṃ śasyate || 7||











tā́ṃ juṣasva gíraṃ máma vājayántīmavā dʰíyam |
vadʰūyúriva yóṣaṇām || 8||











yó víśvābʰí vipáśyati bʰúvanā sáṃ ca páśyati |
sá naḥ pūṣā́vitā́ bʰuvat || 9||











tátsavitúrváreṇyaṃ bʰárgo devásya dʰīmahi |
dʰíyo yó naḥ pracodáyāt || 10||











devásya savitúrvayáṃ vājayántaḥ púraṃdʰyā |
bʰágasya rātímīmahe || 11||











deváṃ náraḥ savitā́raṃ víprā yajñaíḥ suvṛktíbʰiḥ |
namasyánti dʰiyéṣitā́ḥ || 12||











sómo jigāti gātuvíddevā́nāmeti niṣkṛtám |
ṛtásya yónimāsádam || 13||











sómo asmábʰyaṃ dvipáde cátuṣpade ca paśáve |
anamīvā́ íṣaskarat || 14||











asmā́kamā́yurvardʰáyannabʰímātīḥ sáhamānaḥ |
sómaḥ sadʰástʰamā́sadat || 15||











ā́ no mitrāvaruṇā gʰṛtaírgávyūtimukṣatam |
mádʰvā rájāṃsi sukratū || 16||











uruśáṃsā namovṛ́dʰā mahnā́ dákṣasya rājatʰaḥ |
drā́gʰiṣṭʰābʰiḥ śucivratā || 17||











gṛṇānā́ jamádagninā yónāvṛtásya sīdatam |
pātáṃ sómamṛtāvṛdʰā || 18||