1. (indraNmd-agniNmd)Nmdv āp gatamvp·Ao?d«√gam sutajnsa girnfpi nabʰasnnsa vareṇyajnsa | ayamr3nsg pātamvp·Ao?d«√pā dʰīnfsi iṣitajmdn
2. (indraNmd-agniNmd)Nmdv jaritṛnmsg sacāa yajñanmsn jigātivp·A·3s«√gā cetanajmsn | ar3nsi pātamvp·Ao2d«√pā ayamr3msa sutajmsa
3. indraNmsa agniNmsa (kavinms-cʰadjfs)jmda yajñanmsg jūtinfsi vṛṇeva·A·1s«√vṛ | tasr3mdn somanmsg ihaa tṛmpatāmvp·AE3d«√tṛp
4. tośajmda (vṛtraNns-hanjms)nmda huveva·A·1s«√hū sajitvanjmda aparājitajmda | (indraNmd-agniNmd)Nmda (vājanms-sātamajms)jmda
5. prap tvamr2mda arcʰantivp·A·3p«√arc uktʰinjmpn (nītʰanns-vidjms)jmpn jaritṛnmpn | (indraNmd-agniNmd)Nmdv iṣnfpa āp vṛṇevp·A·1s«√vṛ
6. (indraNmd-agniNmd)Nmdv navatiu purnfsa (dāsanms-patnīnfs)jfpa adʰūnutamvp·Aa2d«√dʰū | sākama ekajnsi karmannnsi
7. (indraNmd-agniNmd)Nmdv apasnnsb parip upap prap yantivp·A·3p«√i dʰītinfpn | ṛtannsg patʰyājfpa anup
8. (indraNmd-agniNmd)Nmdv taviṣannpa tvamr2mdg (sadʰaa-stʰajms)jnpa prayasnnpa cac | tvamr2mdg aptūryannsn hitajnsn
9. (indraNmd-agniNmd)Nmdv rocanānfsi dyunmsg parip vājanmpl bʰūṣatʰasvp·A·2d«√bʰūṣ | tadr3nsn tvamr2mda cetivp·U·3s«√cit prap vīryannsn
4. prap yantuvp·Ao3p«√i vājanmpn taviṣīnfpi agninmpn śubʰev···D··«√śubʰ sammiślajmpn pṛṣatījfpa ayukṣatava·U·3p«√yuj | (bṛhata-ukṣjms)jmsn marutNmpn (viśvanns-vedasnns)jmpn prap vepayantivpCA·3p«√vip parvatanmpa adābʰyajmpn
5. (agninms-śrīnfs)jmpa marutNmpa (viśvajms-kṛṣṭinfs)jmpn āp tveṣajnsa ugrajnsa avasnnsa īmaheva·A·1p«√i vayamr1mpn | tasr3mpn svāninjmpn rudriyajmpn (varṣanns-nirṇijnfs)jmpn siṃhanmpn nac (heṣajms-kratunms)jmpn sudānujmpn
6. (vrātanms-vrātanms)a (gaṇanms-gaṇanms)a suśastinfpi agninmsg bʰāmannsa marutNmpg ojasnnsa īmaheva·A·1p«√i | (pṛṣatjms-aśvanms)jmpn (anavabʰrajns-rādʰasnns)jmpn gantṛnmpn yajñanmsa vidatʰannpl dʰīrajmpn
1. iccʰantivp·A·3p«√iṣ tvamr2msa somyajmpn sakʰinmpn sunvantivp·A·3p«√su somanmsa dadʰativp·A·3p«√dʰā prayasnnpa | titikṣantevaDA·3p«√tij abʰiśastinfsa jananmpg indraNmsv tvamr2msb āp kasr3msn canac hic praketanmsn
2. nac tvamr2msd dūrannsl paramajnpn cidc rajasnnpn āp tuc prap yāhivp·Ao2s«√yā harivantnmsv harijmdi | stʰirajmsd vṛṣannmsd savanannpn kṛtajnpn ayamr3npn yuktajmpn grāvannmpn samidʰānajmsl agninmsl
3. indraNmsn suśiprajmsn magʰavanjmsn tarutrajmsn (mahajms-vrātanms)jmsn (tuvia-kūrminms)jmsn ṛgʰāvantjmsn | yadr3nsa ugrajmsn dʰāsvp·U·2s«√dʰā bādʰitajmsn martyajmpl kur3nsl syar3npn tvamr2msg (vṛṣannms-bʰajms)jmsv vīryannpn
4. tvamr2msn hic smac cyāvayanttpCAmsn«√cyu acyutajnpa ekajmsn vṛtrannpa carasivp·A·2s«√car jigʰnamānata·Amsn«√han | tvamr2msg (dyunmd-pṛtʰivīnfd)nfdn parvatanmpn anup vratannsd nimitajnpn ivac tastʰurvp·I·3p«√stʰā
5. utac abʰayannsl (purua-hūtajms)jmsv śravasnnpi ekajmsn dṛḷhama avadasvp·Aa2s«√vad (vṛtraNns-hanjms)nmsn santtp·Amsn«√as | ayamr3ndn cidc indraNmsv rodasnndn aparajndn yadc saṃgṛbʰṇāsvp·AE2s«sam~√grabʰ magʰavanjmsv kāśinfsn idc tvamr2msd
6. prap sup tvamr2msg indraNmsv pravatnfsi harijmdi prap tvamr2msg vajranmsn pramṛṇanttp·Amsn«pra~√mṛ etuvp·Ao3s«√i śatrunmpa | jahivp·Ao2s«√han pratyañcjmpa anvañcjmpa parāñcjmpa viśvajnsa satyajnsa kṛṇuhivp·Ao2s«√kṛ viṣṭajnsa astuvp·Ao3s«√as
7. yasr3msd (dʰajms-āyujms)jmsn adadʰāsvp·Aa2s«√dʰā martyajmsd abʰaktajnsa cidc bʰajateva·A·3s«√bʰaj gehyannsa sasr3msn | bʰadrājfsn tvamr2msg indraNmsv sumatinfsn gʰṛtācījfsn (sahasrau-dānajms)jfsn (purua-hūtajms)jmsv rātinfsn
8. sahadānujmsa (purua-hūtajms)jmsv kṣiyanttp·Amsa«√kṣi ahastajmsa indraNmsv samp piṇakvp·AE3s«√piṣ kuṇārujmsa | abʰip vṛtrannsa vardʰamānajnsa piyārujnsa apādjnsa indraNmsv tavasnmsi jagʰantʰavp·I·2s«√han
9. nip sāmanājfsa iṣirājfsa indraNmsv bʰūminfsa mahījfsa apārājfsa sadanannsl sasattʰavp·I·2s«√sad | astʰabʰnātvp·Aa3s«√stambʰ dyunmsa (vṛṣannms-bʰajms)jmsn (antara-īkṣajms)nnsa arṣantuvp·Ao3p«√ṛṣ apnfpn tvamr2msi ihac prasūtājfpn
10. alātṛṇajmsn valanmsn indraNmsv vrajanmsn gonfsg purāa hantunmsb bʰayamānata·Amsn«√bʰī vip āravp·I·3s«√ṛ | sugajmpa patʰinnmpa akṛṇotvp·Aa3s«√kṛ nirajev···D··«nir~√aj gonfpa prap āvanvp·Aa3p«√av vāṇīnfpn (purua-hūtajms)jmsa dʰamantījfpn
11. ekajmsn dvau vasumatijmda samyañcjmda indraNmsn āp paprauvp·I·3s«√prā pṛtʰivīnfsa utac dyunmsa | utac (antara-īkṣajms)nnsb abʰip vayamr1mpa samīkannsl iṣajmsn ratʰīnmsn sayujnmpa śūranmsv vājanmpa
12. diśnfpa sūryanmsn nac minātivp·A·3s«√mī pradiṣṭājfpa (divanmsl-divanmsl)a (harijms-aśvanms-prasūtājfs)jfpa | samp yadc ānaṭvp·U·3s«√naś adʰvannmpa ātc idc aśvanmpi vimocanannsa kṛṇuteva·A·3s«√kṛ tadr3nsa tuc ayamr3msg
13. didṛkṣantevaDA·3p«√dṛś uṣasnfsg yāmannnsl aktunmsb vivasvatījfsg mahijnsa citrajnsa anīkannsa | viśvajmpn jānantivp·A·3p«√jñā mahimannmsi yadc āp agātvp·U·3s«√gā indraNmsg karmannnsn sukṛtajnpn purujnpn
14. mahijnsn jyotisnnsn nihitajnsn vakṣaṇānfpl āmājfsn pakvajnsa carativp·A·3s«√car bibʰratījfsn gonfsn | viśvajnsn svādmannnsn saṃbʰṛtajnsn usriyājfsl yadr3nsa sīmc indraNmsn adadʰātvp·Aa3s«√dʰā bʰojanajmsd
15. indraNmsv dṛhyatp·A???«√dṛṃh (yāmannns-kośanms)nmpn abʰūvanvp·Aa3p«√bʰū yajñanmsd śikṣavpDAo2s«√śak gṛṇanttp·Amsd«√gṝ sakʰinmpd | durmāyujmpn durevajmpn martyajmpn niṣaṅginnmpn ripujmpn hantvajmpn
16. samp gʰoṣanmsn śṛṇvevp·A·3s«√śru avamajmpi amitrajmpi jahivp·Ao2s«√han nip ayamr3mpl aśaninfsa tapiṣṭājfsa | vṛścavp·Ao2s«√vraśc īmr3nsa adʰastāta vip rujavp·Ao2s«√ruj sahasvava·Ao2s«√sah jahivp·Ao2s«√han rakṣasnnsa magʰavanjmsv randʰayasvavaCAo2s«√rand
17. udp vṛhavp·Ao2s«√vṛh rakṣasnnsa sahamūlama indraNmsv vṛścavp·Ao2s«√vraśc madʰyajnsa pratip agrajnsa śṛṇīhivp·Ao2s«√śṝ | āp kīvatjnsb salalūkannsa cakartʰavp·I·2s«√kṛ (brahmannns-dviṣjms)jnsd tapuṣijfsa hetinfsa asyavp·Ao2s«√as
18. svastinfsd vājinnmpi cac pranetṛnmsv samp yadc mahījfpa iṣnfpa āsatsivp·Ue2s«ā~√sad pūrvījfpa | rainmsg vantṛnmpn bṛhatjmsg syāmavp·Ai1p«√as vayamr1mpd astuvp·Ao3s«√as bʰaganmsn indraNmsv prajāvantjmsn
19. āp vayamr1mpd bʰaravp·Ao2s«√bʰṛ bʰaganmsa indraNmsv dyumantjmsa nip tvamr2msg deṣṇannsg dʰīmahiva·UE1p«√dʰā prarekanmsl | ūrvajmsn ivac papratʰeva·I·3s«√pratʰ kāmanmsn vayamr1mpl sasr3msa āp pṛṇavp·Ao2s«√pṝ (vasunns-patinms)nmsv vasujmpg
20. ayamr3msa kāmanmsa mandayavpCAo2s«√mand gonfpi aśvanmpi candravatjnsi rādʰasnnsi papratʰasvp·Ie2s«√pratʰ cac | (svarnns-yujms)jmpn matinfpi tvamr2msd viprājmpn indraNmsd vāhasnnsa kuśikaNmpn akranvp·Aa3p«√kṛ
21. āp vayamr1mpd gotrannpa dardṛhivp·Ao2s«√dṝ (gonfs-patinms)nmsv gonfpa samp vayamr1mpd sanijmpn yantuvp·Ao3s«√i vājanmpn | divakṣasjmsn asivp·A·2s«√as (vṛṣannms-bʰajms)jmsv (satyajms-śuṣmanms)jmsn vayamr1mpd sup magʰavanjmsv bodʰivp·Ao2s«√budʰ (gonfs-dājms)jmsn
22. śunama huvemavp·Ai1p«√hū magʰavanjmsa indraNmsa ayamr3msl bʰarajmsl nṛtamajmsa (vājanms-sātinfs)nfsl | śṛṇvanttp·Amsa«√śru ugrajmsa ūtinfsd samadnfpl gʰnanttp·Amsa«√han vṛtrannpa saṃjitnmsa dʰanannpg
1. śāsatvp·AE3s«√śās vahninmsn duhitṛnfsg napatīnfsa gātvp·UE3s«√gā vidvaṅstp·Imsn«√vid ṛtannsg dīdʰitinfsa saparyanttp·Amsn«√sapary | pitṛnmsn yatrac duhitṛnfsg sekanmsa ṛñjanttp·Amsn«√ṛñj samp śagmyajnsi manasnnsi dadʰanveva·I·3s«√dʰanv
2. nac jāminmsd tānūnfsg riktʰannsa āraikvp·U·3s«√ric cakāravp·I·3s«√kṛ garbʰanmsa sanitṛnmsg nidʰānannsa | yadic mātṛnfpn janayantavpCAE3p«√jan vahninmsa anyajmsn kartṛnmsn sukṛtjmdg anyajmsn ṛndʰantp·Amsn«√ṛdʰ
3. agniNmsn jajñeva·I·3s«√jan juhūnfsi rejamānata·Amsn«√rej mahasa putranmpa aruṣajmsg prayakṣev···D··«pra~√yakṣ | mahatjmsn garbʰanmsn mahijnsa āp jātajnsa ayamr3mpg mahījfsn pravṛtnfsn (harijms-aśvanms)jmsg yajñanmpi
4. abʰip jaitrījfpn asacantavp·Aa3p«√sac spṛdʰānata·Amsa«√spṛdʰ mahijnsa jyotisnnsa tamasnnsb nisp ajānanvp·Aa3p«√jñā | sasr3msa jānatītp·Afpn«√jñā pratip udp āyanvp·Aa3p«√i uṣasnfpn patinmsn gonfpg abʰavatvp·Aa3s«√bʰū ekajmsn indraNmsn
5. vīḷujmsl satīnfpa abʰip dʰīrājmpn atṛndanvp·Aa3p«√tṛd prācāa ahinvanvp·Aa3p«√hi manasnnsi saptau viprajmpn | viśvājfsa avindanvp·Aa3p«√vid patʰyānfsa ṛtannsg prajānanttp·Amsn«pra~√jñā idc tadr3npa namasnnsi āp viveśavp·I·3s«√viś
5. They, having [correct] schemas for contemplation, let out ladies,¹⁹ [who are] in a firm [enclosure], seven inspired ones, with the mind [engrossed into contemplation], impelled [them] onwards --- they found all-pervading pathway of ṛta; only anticipating one, through adoration [of that pathway], has taken possession of those [abodes].
6. vidatvp·UE3s«√vid yadic saramāNfsn rugṇannsa adrinmsg mahijnsa pātʰasnnsa pūrvyama sadʰryakjnsa karvp·AE3s«√kṛ | agrajnsa nayatvp·AE3s«√nī supadījfsn akṣarannpg acʰāp ravanmsa pratʰamājfsn jānatītp·Afsn«√jñā gātvp·UE3s«√gā
7. agacʰatvp·Aa3s«√gam uc vipratamajmsn sakʰīyanttp·Amsn«√sakʰiy asūdayatvpCAa3s«√sūd sukṛtjmsd garbʰanmsa adrinmsn | sasānavp·I·3s«√san maryajmsn yuvanjmpi makʰasyanttp·Amsn«√makʰasy atʰāc abʰavatvp·Aa3s«√bʰū aṅgirasnmsn sadyasa arcanttp·Amsn«√arc
8. (satasa-satasa)a pratimānannsn (purasa-bʰūjms)jmsn viśvannpa vedavp·I·1s«√vid janimannnpa hantivp·A·3s«√han śuṣṇanmsa | prap vayamr1mpd dyunmsb padavīnmsn (gonfs-yujms)jmsn arcanttp·Amsn«√arc sakʰinmsn sakʰinmpa amuñcatavp·U·3s«√muc nisp avadyannsb
8. [Being] equally in all aspects a counterpart [to an opponent] [he is] becoming superior to [him]; he knows all manifestations [of deva-s,²⁴], he slays Śuṣṇa; [Having set] forth from the Heaven for us, [he,] attracting-cows guide, [is] illuminating by means of speech; like-minded, he freed [his] companions from the unspeakable.
9. nip gavyanttp·Ansi«√gavy manasnnsi sedurvp·I·3p«√sad arkanmpi kṛṇvānata·Ampn«√kṛ amṛtatvannsd gātunmsa | ayamr3nsn cidc nuc sadanannsa bʰūrijnsa ayamr3mpg yadr3nsi māsanmpa asiṣāsanvpDAa3p«√san ṛtannsi
10. sampaśyamānata·Ampn«sam~√paś amadanvp·Aa3p«√mad abʰip svannsa payasnnsa pratnajnsg retasnnsg dugʰānajmpn | vip rodasnnda atapatvp·Aa3s«√tap gʰoṣanmsn ayamr3mpg jātajmsl niṣṭʰānfsa adadʰurvp·Aa3p«√dʰā gonfpl vīranmpa
11. sasr3msn jātajmpi (vṛtraNns-hanjms)nmsn sasr3msn idc uc havyajmpi udp usriyājfpa asṛjatvp·Aa3s«√sṛj indraNmsn arkanmpi | urūcījfsn ayamr3msd gʰṛtavatjnsa bʰarantītp·Afsn«√bʰṛ madʰunnsa svādmanjnsa duduheva·I·3s«√duh jenyajfsn gonfsn
12. pitṛnmsd cidc cakrurvp·I·3p«√kṛ sadanannsa samp ayamr3msd mahijnsa tviṣimatjnsa sukṛtjmpn vip hic kʰyanvp·AE3p«√kʰyā | viṣkabʰnanttp·Ampn«vi~√skambʰ skambʰanannsi janitrīnfda āsīnajmpn ūrdʰvama rabʰasajmsa vip minvanvp·Aa3p«√mi
12. Also, for the father²⁸ they performed a sitting; together [they performed] for him powerful possessing of energies [ritual] --- because acting efficiently ones made it known [as part of the process]. They, seated upright, propping apart with the pillar two genitrixes, fixed the impetuous one in the Earth. ------
13. mahījfsn yadic (dʰīnfs-sanājms)nfsn śiśnatʰanmsl dʰātvp·UE3s«√dʰā (sadyasa-vṛdʰjfs)jmsa vibʰujmsa rodasīnfdl | girnfpn yasr3msl anavadyajfpn samyañcjfpn viśvajfpn indraNmsd taviṣīnfpn anuttājfpn
13. In case a potent effort to visualize during the piercing should have placed between the two Rodas-es,²⁹ him³⁰, who is strengthened at that very moment, who is spreading, [then his,] in whom flawless chants are all turned in one direction --- for Indra, [his] powers to control [become] not-[to-be]-downplayed.
14. mahijnsa āp tvamr2msd sakʰyannsa vaśmivp·A·1s«√vaś śaktinfpa āp (vṛtraNns-hanjms)nmsd niyutjfpn yantivp·A·3p«√i pūrvījfpn | mahijnsa stotrannsa avasnnsa āp aganmavp·Aa1p«√gam sūrinmsg vayamr1mpg sup magʰavanjmsv bodʰivp·Ao2s«√budʰ (gonfs-pājms)nmsn
14. I wish the powers [to be directed] towards mighty fellowship with thee; many internally connected [powers] come for the sake of Vṛtra-slayer. Mighty [is] a hymn of praise --- we arrived at the favour of the institutor of the sacrifice --- heed well to us, O generous one, being a guardian! ------
15. mahijnsa kṣetrannsa purua ścandrajnsa vividvaṅstp·Imsn«√vid ātc idc sakʰinmpd caratʰannsa samp airatvp·Aa3s«ā~√īr | indraNmsn nṛnmpi ajanatvp·Aa3s«√jan dīdyānajmsn sākama sūryanmsa uṣasnfsa gātunmsa agniNmsa
16. apnfpa cidc eṣasr3msn vibʰūjfpa damūnasnmsn prap sadʰrīcījfpa asṛjatvp·Aa3s«√sṛj (viśvajms-candrajms)jfpa | madʰunnsg punānajmpn kavijmpi pavitrannpi dyunmpi hinvantivp·A·3p«√hi aktunmpi dʰanutrījfpa
17. anup kṛṣṇājfda (vasunns-dʰitijfs)jfda jihāteva·A·3s«√hā ubʰājfda sūryanmsg maṃhanāa yajatrājfda | parip yadc tvamr2msg mahimannmsa vṛjadʰyaiv···D··«√vṛj sakʰinmpn indraNmsv kāmyajmpn ṛjipyajmpn
18. patinmsn bʰavavp·Ao2s«√bʰū (vṛtraNns-hanjms)nmsv sūnṛtājfpg girnfpg (viśvanns-āyusnns)nmsn (vṛṣannms-bʰajms)jmsn (vayasnns-dʰājms)jmsn | āp vayamr1mpa gahivp·Ao2s«√gam sakʰyannpi śivajnpi mahatjmsn mahījfpi ūtinfpi saraṇyanttp·Amsn«√saraṇy
19. sasr3msa aṅgirasvata namasnnsi saparyanttp·Amsn«√sapary navyajmsa kṛnomivp·A·1s«√kṛ sanyasjmsd (purāa-jājms)jmsa | druhnfpa vip yāhivp·Ao2s«√yā bahulājfpa adevījfpa svarnnsa cac vayamr1mpd magʰavanjmsv sātinfsd dʰāsvp·U·2s«√dʰā
20. mihnfpn pāvakajfpn pratatajfpn abʰūvanvp·Aa3p«√bʰū svastinfsi vayamr1mpa pipṛhivp·Ao?s«√pṛ pārannsa ayamr3fpg | indraNmsv tvamr2msn ratʰirajmsn pāhivp·Ao2s«√pā vayamr1mpa riṣnfsb (makṣūa-makṣūa)a kṛṇuhivp·Ao2s«√kṛ (gonfs-jitjms)jmpa vayamr1mpa
21. adediṣṭavaIU·3s«√diś (vṛtraNns-hanjms)nmsn (gonfs-patinms)nmsn gonfpa antara kṛṣṇajmpa aruṣajnpi dʰāmannnpi gātvp·UE3s«√gā | prap sūnṛtājfpa diśamānajmsn ṛtannsi durnfpa cac viśvajfpa avṛnotvp·Aa3s«√vṛ apap svajfpa
22. śunama huvemavp·Ai1p«√hū magʰavanjmsa indraNmsa ayamr3msl bʰarajmsl nṛtamajmsa (vājanms-sātinfs)nfsl | śṛṇvanttp·Amsa«√śru ugrajmsa ūtinfsd samadnfpl gʰnanttp·Amsa«√han vṛtrannpa saṃjitnmsa dʰanannpg
1. indraNmsv somanmsa (somanms-patinms)nmsv pibavp·Ao2s«√pā ayamr3msa mādʰyaṃdinajnsa savanannsa cārujnsn yadr3nsn tvamr2msd | praprutʰyatp·A???«pra~√prutʰ śiprānfda magʰavanjmsv ṛjīṣinjmsv vimucyatp·A???«vi~√muc harijmda ihac mādayasvavaCAo2s«√mad
2. (gonfs-āśirnfs)jmsa mantʰinjmsa indraNmsv śukrajmsa pibavp·Ao2s«√pā somanmsa rarimavp·I·1p«√rā tvamr2msd madanmsd | (brahmannns-kṛtjms)jmsi mārutajmsi gaṇanmsi sajoṣasjmsn rudraNmpi tṛpatvp·UE3s«√tṛp āp vṛṣasvava·Ao2s«√vṛṣ
3. yasr3mpn tvamr2msd śuṣmanmsa yasr3mpn taviṣīnfsa avardʰanvp·Aa3p«√vṛdʰ arcantavp·AE3p«√arc indraNmsv marutnmpn tvamr2msg ojasnnsa | mādʰyaṃdinajmsl savanannsl (vajranms-hastanms)nmsv pibavp·Ao2s«√pā rudraNmpi sagaṇajmsn suśiprajmsv
4. sasr3mpn idc nuc ayamr3msg madʰumatjnsa vivipreva·I·3p«√vip indraNmsg śardʰasnnsn marutNmpn yasr3mpn āsanvp·Aa3p«√as | yasr3mpi vṛtrannsg iṣitajmsn vivedavp·I·3s«√vid amarmanjnsg manyamānatp·Amsa«√man marmannnsa
5. manuṣvata indraNmsv savanannsa juṣāṇajmsn pibavp·Ao2s«√pā somanmsa śaśvatjnsd vīryannsd | sasr3msn āp vavṛtsvava·Ao2s«√vṛt (harijms-aśvanms)jmsv yajñanmpi (sarajms-yujms)jmpi apnfpa arṇannpa sisarṣivp·A·2s«√sṛ
6. tvamr2msn apnfpa yadc hac vṛtrannsa jagʰanvaṅstp·Imsn«√han atyanmpa ivac prap asṛjasvp·Aa2s«√sṛj sartavaiv···D··«√sṛ ājinmsl | śayānata·Amsa«√śī indraNmsv caratjmsi vadʰanmsi vavrivaṃstp·I?sa«√vṛ parip devījfpa adevajnsa
7. yajāmasvp·A·1p«√yaj idc namasnnsi vṛddʰajmsa indraNmsa bṛhatjmsa ṛṣvajmsa ajarajmsa yuvannmsa | yasr3msg priyajndn mamaturvp·I·3d«√mā yajñiyajmsg nac rodasnndn mahimannmsa mamāteva·I·3d«√mā
7. We just sacrifice reverentially to full-grown Indra --- extensive helping in dire straights not subject to old age youth, whose two dear ones have meted out [the potency²] of him who is worthy-of-a-sacrifice, [but] they, two Rodas-es, have not apportioned to themselves [his] power to increase-in-size.
8. indraNmsg karmannnsn sukṛtajnpn purujnpn vratannpa devanmpn nac minantivp·A·3p«√mi viśvajmpn | dādʰāravp·I·3s«√dʰṛ yasr3msn pṛtʰivīnfsa dyunmsa utac ayamr3fsa jajānavp·I·3s«√jan sūryanmsa uṣasnfsa sudaṃsasjmsn
9. adrogʰajmsv satyajnsn tvamr2msg tadr3nsn mahitvannsn sadyasa yadc jātajmsn apibasvp·Aa3s«√pā hac somanmsa | nac dyunmpn indraNmsv tavasjmpn tvamr2msg ojasnnsn nac aharnnpn nac māsanmpn śaradnfpn varantavp·AE3p«√vṛ
10. tvamr2msn sadyasa apibasvp·Aa3s«√pā jātajmsn indraNmsv madanmsd somanmsa paramajnsl vyomannnsl | yadc hac (dyunmd-pṛtʰivīnfd)nfdn āp aviveśīsvp·I·?s«√viś atʰāc abʰavasvp·Aa2s«√bʰū pūrvyajmsn (kārunms-dʰāyasjms)jmsn
11. ahanvp·Aa3s«√han ahinmsa pariśayānajmsa arṇasnnsa ojāyamānata·Amsa«√ojāy (tuvia-jātajms)jmsv tavyasjmsn | nac tvamr2msd mahitvannsn anup bʰūtvp·UE3s«√bʰū adʰac dyunmsn yadc anyājfsi spʰigīnfsi kṣānfsa avastʰāsvp·UE2s«ava~√stʰā
12. yajñanmsn hic tvamr2msd indraNmsv vardʰanajmsn bʰūtvp·UE3s«√bʰū utac priyajmsn (sutajms-somanms)nmsn miyedʰasnnsn | yajñanmsi yajñanmsa avavp·Ao2s«√av yajñiyajmsn santtp·Amsn«√as yajñanmsn tvamr2msg vajranmsa ahihatyannsl āvatvp·Aa3s«√av
12. Since [this] sacrifice should have been strengthening for thee, O Indra, and favourite apportioned fuel of pressed Soma [as well], through [this] sacrifice help [that] sacrifice, [thou,] being worthy-of-a-sacrifice --- during slaying of the snake a sacrifice [such as this] helped thy thunderbolt.
13. yajñanmsi indraNmsa avasnnsi āp cakreva·I·1s«√kṛ arvāka āp enar3msa sumnannsd navyasjnsd vavṛtyāmvp·Ai1s«√vṛt | yasr3msn stomanmpi vavṛdʰeva·I·3s«√vṛdʰ pūrvyajmpi yasr3msn madʰyamajmpi utac nūtanajmpi
14. viveṣavp·I·3s«√viṣ yadc ahamr1msa (dʰīnfs-sanājms)nfsn jajānavp·I·3s«√jan stavaiva·Ao1s«√stu purāa pāryannsb indraNmsa ahannnsg | aṃhasnnsb yatrac pīparatvp·UE3s«√pṛ yatʰāc vayamr1mpa naunfsi ivac yānttp·Amsa«√yā ubʰayajnsl havanteva·A·3p«√hū
15. āpūrṇajmsn ayamr3msg kalaśanmsn svāhāa sektṛnmsn ivac kośanmsa sisiceva·I·1s«√sic pibadʰyaiv···D··«√pā | samp uc priyajmpn āp avavṛtranvp·Aa3p«√vṛt madanmsd pradakṣiṇita abʰip somanmpn indraNmsa
16. nac tvamr2msa gabʰīrajmsn (purua-hūtajms)jmsv sindʰunmsn nac adrinmpn parip santtp·Ampn«√as varantavp·AE3p«√vṛ | ittʰāc sakʰinmpd iṣitajmsn yadc indraNmsv āp dṛḷhajnsa cidc arujasvp·Aa2s«√ruj gavyajnsa ūrvajnsa
17. śunama huvemavp·Ai1p«√hū magʰavanjmsa indraNmsa ayamr3msl bʰarajmsl nṛtamajmsa (vājanms-sātinfs)nfsl | śṛṇvanttp·Amsa«√śru ugrajmsa ūtinfsd samadnfpl gʰnanttp·Amsa«√han vṛtrannpa saṃjitnmsa dʰanannpg
1. prap parvatanmpg uśatītp·Afdn«√vaś upastʰanmsb aśvānfdn ivac viṣitājfdn hāsamānata·Afdn«√hās | gonfdn ivac śubʰrājfdn mātṛnfdn rihānajfdn vipāśNfsn śutudrīNfsn payasnnsi javeteva·A·3d«√jū
2. (indraNms-iṣitajms)jfdn prasavanmsa bʰikṣamānatp·Afdn«√bʰikṣ acʰāp samudranmsa ratʰīnfdn ivac yātʰasvp·A·2d«√yā | samārānata·Afdn«sam~√ṛ ūrminmpi pinvamānata·Afdn«√pinv anyājfsn tvamr2fdg anyājfsa apip etivp·A·3s«√i śubʰrājfdn
3. acʰāp sindʰunmsa mātṛtamājfsa ayāsamvp·U·1s«√yā vipāśNfsa urvīnfsa subʰagājfsa aganmavp·Aa1p«√gam | vatsanmsa ivac mātṛnfdn saṃrihānajfdn samānajmsa yoninmsa anup saṃcarantījfdn
4. enāc vayamr1mpn payasnnsi pinvamānajfpn anup yoninmsa (devanms-kṛtajms)jmsa carantītp·Afpn«√car | nac vartavev···D··«√vṛ prasavanmsn (sarganms-taktajms)jmsn (kir3msa-yunfs)jmsn viprajmsn nadīnfpa johavītivpIA·3s«√hve
5. ramadʰvamva·Ao2p«√ram ahamr1msd vacasnnsd somyajnsd ṛtāvarījfpv upap muhūrtanmsa evanmpi | prap sindʰunmsa acʰāp bṛhatījfsn manīṣānfsn (avasnns-yujms)jmsn ahveva·U·1s«√hū kuśikaNmsg sūnunmsn
6. indraNmsn vayamr1mpa aradatvp·Aa3s«√rad (vajranms-bāhunms)jmsn apap ahanvp·Aa3s«√han vṛtrannsa paridʰinmsa nadīnfpg | devanmsn anayatvp·Aa3s«√nī savitṛnmsn supāṇijmsn sasr3msg vayamr1mpn prasavanmsl yāmasvp·A·1p«√yā urvījfpn
7. pravācyajnsn śaśvadʰāa vīryannsn tadr3nsn indraNmsg karmannnsn yadc ahinmsa vivṛścatvp·AE3s«vi~√vṛaśc | vip vajranmsi pariṣadjfpa jagʰānavp·U·3s«√han āyanvp·Aa3p«√i apnfpn ayanannsa icʰamānāta·Afpn«√iṣ
8. etadr3nsn vacasnnsn jaritṛnmsv māc apip mṛṣṭʰāsvp·A·2s«√mṛṣ āp yadc tvamr2msa gʰoṣānvp·Ae3p«√gʰuṣ uttarajnpn yugannpn | uktʰannpl kārunmsv pratip vayamr1mpa juṣasvava·Ao2s«√juṣ māc vayamr1mpa nip karvp·AE2s«√kṛ puruṣatrāa namasnnsa tvamr2msg
9. oc sup svasṛnfpv kārunmsd śṛṇotavp·Ao2p«√śru yayauvp·I·1s«√yā tvamr2mpa dūrāta anasnnsi ratʰanmsi | nip sup namadʰvamva·Ao2p«√nam bʰavatavp·Ao2p«√bʰū supārajfpn (adʰasa-akṣanms)jfpn sindʰunmpv srotyānfpi
10. āp tvamr2msg kārunmsv śṛnavāmavp·Ao1p«√śru vacasnnpa yayātʰavp·I·2s«√yā dūrāta anasnnsi ratʰanmsi | nip tvamr2msd naṃsaiva·Ue1s«√nam pīpyānāta·Afsn«√pī ivac yoṣānfsn maryanmsd ivac kanyānfsn śaśvacaiva·Ue1s«√śvac tvamr2msd
11. yadc aṅgac tvamr2msa bʰaratajmpn saṃtareyurvp·Ai3p«sam~√tṝ gavyanttp·Amsn«√gavy grāmanmsn iṣitajmsn (indraNms-jūtajms)jmsn | arṣātvp·Ae3s«√ṛṣ ahac prasavanmsn (sarganms-taktajms)jmsn āp tvamr2mpg vṛṇeva·A·1s«√vṛ sumatinfsa yajñiyajfpg
11. So that they who are maintained [by you] --- the troop accompanied by cows,⁹, driven, impelled by Indra, could cross thee; should the impulsion [that is like] a downpour along steep slope truly bring by flowing [the flooding waters], I would rely on the benevolence of you, of worthy-of-a-sacrifice ones. ------
12. atārisurvp·U·3p«√tṝ bʰaratajmpn (gonfs-yujms)jmpn samp abʰaktava·U·3s«√bʰakṣ viprajmsn sumatinfsa nadīnfpg | prap pinvadʰvamva·Ao2p«√pinv iṣayantījfpn surādʰasjfpn āp vakṣaṇānfpn pṛṇadʰvamva·Ao2p«√pṝ yātavp·Ao2p«√yā śībʰama
13. udp tvamr2mpg ūrminmsn śamyānfpa hantuvp·Ao3s«√han apnfpv yoktrannpa muñcatavp·Ao2p«√muc | māc aduṣkṛtjmdn vyenasjmdn agʰnyanmdn śūnannsa āp aratāmvp·U·3d«√ṛ
1. indraNmsn (purnfs-bʰidjms)jmsn āp atiratvp·Aa3s«√tṝ dāsanmsa arkanmpi (vidatjms-vasunns)jmsn dayamānata·Amsn«√day vip śatrunmpa | (brahmannns-jūtajms)jmsn tanūnfsi vāvṛdʰānatp·Amsn«√vṛdʰ (bʰūrijns-dātranns)jmsn āp apṛṇatvp·Aa3s«√pṝ rodasnnda ubʰajnda
2. makʰanmsg tvamr2msd taviṣajmsg prap jūtijfsa iyarmivp·A·1s«√ṛ vācnfsa amṛtanmsd hūṣanttp·Amsn«√bʰūṣ | indraNmsv kṣitinfpg asivp·A·2s«√as mānuṣījfpg viśnfpg daivījfpg utap pūrvayāvannmsn
3. indraNmsn vṛtrannsa avṛnotvp·Aa3s«√vṛ (śardʰanms-nītijms)jmsn prap māyinnmpg aminātvp·Aa3s«√mī (varpasnns-nītijms)jmsn | ahanvp·Aa3s«√han vyaṃsanmsa uśadʰakjmsn vanannpl āvisa dʰenānfpa akṛnotvp·Aa3s«√kṛ rāmyānfpg
4. indraNmsn (svarnns-sanjms)jmsn janayanttp·Amsn«√jan ahannnpa jigāyavp·I·3s«√ji uśijjmpi pṛtanānfpa abʰiṣṭijmsn | prap arocayatvpCAa3s«√ruc manunmsd ketunmsa ahannmpg avindatvp·Aa3s«√vid jyotisnnsa bṛhatjmsd raṇanmsd
5. indraNmsn tujnfpa barhaṇājfpa āp viveśavp·I·3s«√viś nṛvata dadʰānata·Amsn«√dʰā naryajnpa purujnpa | acetayatvpCAa3s«√cit dʰīnfpa ayamr3fpa jaritṛnmsd prap ayamr3msa varṇanmsa atiratvp·Aa3s«√tṝ śukrajmsa ayamr3fpg
6. mahasa mahajnpn panayantivpCA·3p«√pan ayamr3msg indraNmsg karmannnsn sukṛtajnpn purujnpn | vṛjanannsi vṛjinajmpa samp pipesavp·I·3s«√piṣ māyānfpi (dasnfs-yujms)nmpa (abʰibʰūtijms-ojasnns)jmsn
6. Mighty [deeds] of this one make [them²] to greatly express admiration [of them³] --- Indra's rite [is] many well-performed [actions]. Using deceit he has shattered the deceitful [states of mind], using the powers of framing [he has crushed] impulses to suffer want, [he who has] overwhelming vigour.
7. yudʰnfsi indraNmsn mahannnsi varivasnnsa cakāravp·I·3s«√kṛ devanmpd (satnns-patinms)nmsn (carṣaṇijms-prājfs)jmsn | vivasvatNmsg sadanannsl ayamr3msg tadr3npa viprajmpn uktʰannpi kavinmpn gṛṇantivp·A·3p«√gṝ
8. (satrāa-sahjms)jmsa vareṇyajmsa (sahasnns-dājms)jmsa sasavaṅstp·Insa«√san svarnnsa apnfpa cac devīnfpa | sasānavp·I·3s«√san yasr3msn pṛtʰivīnfsa dyunmsa utac ayamr3fsa indraNmsa madantivp·A·3p«√mad anup (dʰīnfs-raṇanms)jmpn
9. sasānavp·I·3s«√san atyanmpa utac sūryanmsa sasānavp·I·3s«√san indraNmsn sasānavp·I·3s«√san (purujns-bʰojasnns)jfsa gonfsa | hiraṇyayajmsa utac bʰoganmsa sasānavp·I·3s«√san hatvītp·A???«√han (dasnfs-yujms)nmpa prap āryajmsa varṇanmsa āvatvp·Aa3s«√av
10. indraNmsn (oṣanms-dʰijfs)nfpa asanotvp·Aa3s«√san ahannnpa (vanasnns-patinms)nmpa asanotvp·Aa3s«√san (antara-īkṣajms)nnsa | bibʰedavp·I·3s«√bʰid valanmsa nunudeva·I·3s«√nud vivācnfpa atʰāc abʰavatvp·Aa3s«√bʰū damitṛnmsn abʰikratujmpg
11. śunama huvemavp·Ai1p«√hū magʰavanjmsa indraNmsa ayamr3msl bʰarajmsl nṛtamajmsa (vājanms-sātinfs)nfsl | śṛṇvanttp·Amsa«√śru ugrajmsa ūtinfsd samadnfpl gʰnanttp·Amsa«√han vṛtrannpa saṃjitnmsa dʰanannpg
1. tiṣṭʰavp·Ao2s«√stʰā harijmda ratʰanmsl āp yujyamānatp·Amda«√yuj yāhivp·Ao2s«√yā vāyunmsn nac niyutnfpa vayamr2mpg acʰap | pibāsivp·Ae2s«√pā andʰasnnsa abʰiṣṛṣṭajmsn vayamr1mpl indraNmsv svāhāa rarimavp·I·1p«√rā tvamr2msg madanmsd
2. upap ajirajmda (purua-hūtajms)jmsd saptinmda harijmda ratʰanmsg dʰurnfpl āp yunajmivp·A·1s«√yuj | dravata yatʰāc sambʰṛtajmsa viśvatasa cidc upap ayamr3msa yajñanmsa āp vahātasvp·Ae3d«√vah indraNmsa
3. upap uc nayasvava·Ao2s«√nī vṛṣannmda (tapusnns-pājms)jmda utac īmc tvamr2msn avavp·Ao2s«√av (vṛṣannms-bʰajms)jmsv svadʰāvaṃsjmsv | grasetāmva·AE3d«√gras aśvanmdn vip mucavp·Ao2s«√muc ihac śoṇajmda (divanmsl-divanmsl)a sadṛśījfpa addʰivp·Ao2s«√ad dʰānānfpa
4. bʰahmannnsi tvamr2msg (brahmannns-yujjms)jmda yunajmivp·A·1s«√yuj harijmda sakʰinmda (sadʰaa-mādanms)nmsl āśujmda | stʰirajmsa ratʰanmsa sukʰajmsa indraNmsv adʰitiṣṭʰanttp·Amsn«adʰi~√stʰā prajānanttp·Amsn«pra~√jñā vidvaṅstp·Imsn«√vid upap yāhivp·Ao2s«√yā somanmsa
5. māc tvamr2msg harijmda vṛṣannmda (vītajms-pṛṣṭʰanns)jmda nip rīramanvp·A·3p«√ram yajamānata·Ampn«√yaj anyajmpn | atyāyāhivp·Ao2s«ati-ā~√yā śaśvatjmpa vayamr1mpn tvamr2msd arama sutajmpi kṛṇavāmavp·Ao1p«√kṛ somanmpi
6. tvamr2msg ayamr3msn somanmsn tvamr2msn āp ihivp·Ao2s«√i arvācjmsn śaśvattamama sumanasjmsn ayamr3msg pāhivp·Ao2s«√pā | ayamr3msl yajñanmsl barhisnnsl āp nisadyatp·A???«ni~√sad dadʰiṣvava·Ao2s«√dʰā ayamr3msa jaṭʰarannsl indunmsa indraNmsv
7. stīrṇajnsn tvamr2msd barhisnnsn sutajmsn indraNmsv somanmsn kṛtajfpn dʰānānfpn attavev···D··«√ad tvamr2msg harijmdd | (tadr3ns-okasnns)jmsd (purujms-śākanms)jmsd vṛṣannmsd marutvatjmsd tvamr2msd rātajnpn havisnnpn
8. ayamr3msa nṛnmpn parvatanmpn tvamr2msd apnfpn samp indraNmsv gonfpi madʰumatjmsa akranvp·Aa3p«√kṛ | sasr3msg āgatyatp·A???«ā~√gam sumanasjmsn ṛṣvajmsv pāhivp·Ao2s«√pā prajānanttp·Amsn«pra~√jñā vidvaṅstp·Imsn«√vid patʰyānfpa anup svajfpa
9. yasr3mpa āp abʰajasvp·Aa2s«√bʰaj marutNmpa indraNmsv somanmsl yasr3mpn tvamr2msa avardʰanvp·Aa3p«√vṛdʰ abʰavanvp·Aa3p«√bʰū gaṇanmsn tvamr2msg | sasr3mpi etasr3msa sajoṣasjmsn vāvaśānataIAmsn«√vaś agniNmsg pibavp·Ao2s«√pā jihvanmsi somaNmsa indraNmsv
10. indraNmsv pibavp·Ao2s«√pā svadʰānfsi cidc sutajmsg agniNmsg vāc pāhivp·Ao2s«√pā jihvanmsi yajatrajmsv | adʰvaryunmsg vāc prayatajnsa śakrajmsv hastanmsb hotṛnmsg vāc yajñanmsa havisnnsb juṣasvava·Ao2s«√juṣ
11. śunama huvemavp·Ai1p«√hū magʰavanjmsa indraNmsa ayamr3msl bʰarajmsl nṛtamajmsa (vājanms-sātinfs)nfsl | śṛṇvanttp·Amsa«√śru ugrajmsa ūtinfsd samadnfpl gʰnanttp·Amsa«√han vṛtrannpa saṃjitnmsa dʰanannpg
1. ayamr3fsa uc sup prabʰṛtinfsa sātinfsd dʰāsvp·U·2s«√dʰā (śaśvata-śaśvata)a ūtinfpi yādamānata·Amsn«√yād | (sutanmsl-sutanmsl)a vavṛdʰeva·I·3s«√vṛdʰ vardʰanajnpi yasr3msn karmannnpi mahatjnpi suśrutajmsn bʰūtvp·UE3s«√bʰū
2. indraNmsd somanmpn pradivasa vidānata·Ampn«√vid ṛbʰujmsn yasr3mpi (vṛṣannms-parvannns)jmsn vihāyasjmsn | prayamyamānataIAmpa«pra~√yam pratip sup gṛbʰāyavp·Ao2s«√gṛbʰāy indraNmsv pibavp·Ao2s«√pā (vṛṣannms-dʰūtajms)jmsg vṛṣannmsg
3. pibavp·Ao2s«√pā vardʰasvava·Ao2s«√vṛdʰ tvamr2msg gʰac sutajmpn indraNmsv somanmpn pratʰamajmpn utac ayamr3mpn | yatʰāc apibasvp·Aa3s«√pā pūrvyajmpa indraNmsv somanmpa evac pāhivp·Ao2s«√pā panyajmsn adyaa navīyajmpa
4. mahatjmsn amatrajmsn vṛjanannsl virapśinjmsn ugrajnsa śavasnnsn patyateva·A·3s«√pat dʰṛṣṇujnsa ojasnnsa | nac ahac vivyācavp·I·3s«√vyac pṛtʰivīnfsn canac enar3msa yadc somanmpn (harijms-aśvanms)jmsa amandanvp·Aa3p«√mand
5. mahatjmsn ugrajmsn vavṛdʰeva·I·3s«√vṛdʰ vīryannsd samācakreva·I·3s«sam-ā~√kṛ (vṛṣannms-bʰajms)jmsn kāvyannsi | indraNmsn bʰagajmsn (vājanms-dājms)jmsn ayamr3msg gonfpn prap jāyanteva·A·3p«√jan dakṣiṇānfpn ayamr3msg pūrvījfpa
6. prap yadc sindʰunmpn prasavanmsa yatʰāc āyanvp·Aa3p«√i apnfpn samudranmsa ratʰīnfdn ivac jagmurvp·I·3p«√gam | ar3nsb cidc indraNmsn sadasnnsb varīyasjmsn yadc īmr3msa somanmsn pṛṇativp·A·3s«√pṝ dugdʰajmsn aṃśunmsn
7. samudranmsi sindʰunmpn yādamānata·Ampn«√yād indraNmsd somanmsa suṣutajmsa bʰaranttp·Ampn«√bʰṛ | aṃśunmsa duhantivp·A·3p«√duh hastinjmpn bʰaritrannpi madʰunnsg punantivp·A·3p«√pū dʰārānfsi pavitrannpi
8. hradanmpn ivac kukṣinmpn (somanms-dʰānajms)nmpn samp īc vivyācavp·I·3s«√vyac savanannpa purujnpa | annannpa yadc indraNmsn pratʰamajnpa vip āśavp·I·3s«√aś vṛtrannsa jagʰanvaṅstp·Imsn«√han avṛṇītava·Aa3s«√vṛ somanmsa
9. āp tuc bʰaravp·Ao2s«√bʰṛ mākisa etadr3nsa parip stʰātvp·UE3s«√stʰā vidmavp·I·1p«√vid hic tvamr2msa (vasunns-patinms)nmsa vasunnpg | indraNmsv yadr3nsn tvamr2msg māhinajnsn datrannsn astivp·A·3s«√as vayamr1mpd tadr3nsa (harijms-aśvanms)jmsv prap yandʰivp·Ao2s«√yam
10. vayamr1mpd prap yandʰivp·Ao2s«√yam magʰavanjmsv ṛjīṣinjmsv indraNmsv rainmsg (viśvanns-varajms)jmsg bʰūrijmsg | vayamr1mpd śatau śaradnfpa jīvasev···D··«√jīv dʰāsvp·U·2s«√dʰā vayamr1mpd vīranmpa śaśvatjmpa indraNmsv śiprinjmsv
11. śunama huvemavp·Ai1p«√hū magʰavanjmsa indraNmsa ayamr3msl bʰarajmsl nṛtamajmsa (vājanms-sātinfs)nfsl | śṛṇvanttp·Amsa«√śru ugrajmsa ūtinfsd samadnfpl gʰnanttp·Amsa«√han vṛtrannpa saṃjitnmsa dʰanannpg
1. (vārtranns-hatyanns)nnsd śavasnnsd (pṛtanānfs-sāhyanns)nnsd cac | indraNmsv tvamr2msa āp vartayāmasivpCA·1p«√vṛt
2. arvācīnajnsa sujnsa tvamr2msg manasnnsa utac cakṣusnnsa (śatau-kratunms)jmsv | indraNmsv kṛṇvantuvp·Ao3p«√kṛ vāgʰatnmpn
3. nāmannnpa tvamr2msd (śatau-kratunms)jmsv viśvājfpi girnfpi īmaheva·A·1p«√i | indraNmsv (abʰimātinfs-sāhyanns)nnsl
4. (purua-stutajms)jmsg dʰāmannnpi śatau mahayāmasivpCA·1p«√mah | indraNmsg (carṣanijms-dʰṛtjms)jmsg
5. indraNmsa vṛtrannsd hantavev···D··«√han (purua-hūtajms)jmsa upap bruveva·A·1s«√brū | bʰaranmpl (vājanms-sātinfs)nfsd
6. vājanmpl sāsahijmsn bʰavavp·Ao2s«√bʰū tvamr2msa īmaheva·A·1p«√i (śatau-kratunms)jmsv | indraNmsv vṛtrannsd hantavev···D··«√han
7. dyumnannpl (pṛtanānfs-ājyajms)nmsl (pṛtnfpl-turjms)jnpl śravasnnpl cac | indraNmsv sākṣvava·Ao2s«√sah abʰimātinfpl
8. śuṣmintamajmsa vayamr1msa ūtinfsd dyumninnmsa pāhivp·Ao2s«√pā jāgṛvijmsa | indraNmsv somanmsa (śatau-kratunms)jmsv
9. indriyannpa (śatau-kratunms)jmsv yadr3npa tvamr2msg jananmpl pañcajmpl | indraNmsv tadr3npa tvamr2msg āp vṛṇeva·A·1s«√vṛ
10. aganvp·Aa3s«√gam indraNmsv śravasnnsa bṛhatjnsa dyumnannsa dadʰiṣvava·Ao2s«√dʰā duṣṭarajnsa | udc tvamr2msg śuṣmanmsa tirāmasivp·A·1p«√tṝ
11. arvāvatnfsb vayamr1mpa āp gahivp·Ao2s«√gam atʰāc uc śakrajmsv parāvatnfsb | uc lokanmsn yasr3msn tvamr2msd adrivatjmsv indraNmsv ihaa tadr3nsb āp gahivp·Ao2s«√gam
1. abʰip taṣṭṛnmsn ivac dīdʰayavp·I·1s«√dʰī manīṣānfsa atyanmsn nac vājinjmsn sudʰurajmsn jihānajmsn | abʰip priyajnpa marmṛśatv·I·D··«√mṛś parajnpa kavinmpa icʰāmivp·A·1s«√iṣ saṃdṛśv···D··«sam~√dṛś sumedʰasjmsn
2. inajnpa utac pṛcʰavp·Ao2s«√pracʰ janimannnsa kavinmpg (manasnns-dʰṛtjms)jmpn sukṛtjmpn takṣatavp·AE2p«√takṣ dyunmsa | ayamr3fpa uc tvamr2msg praṇījfpa vardʰamānajmpn (manasnns-vātanms)jmpn adʰac nuc dʰarmannnsl gmanvp·AE3p«√gam
3. nip sīmr3nsa idc ar3nsl guhyajnpa dadʰānata·Ampn«√dʰā utac kṣatrannsd rodasnnda samp añjanvp·AE3p«√añj | samp mātrānfpi mamireva·I·3p«√mā yemurva·I·3p«√yam urvījnda antara mahinjmsn samṛtajnda dʰāyasnnsd dʰurvp·UE3p«√dʰā
3. In this case they [are] putting even secret [events] into it and shall fit together the two Rodas-es for the dominion [of Indra]; by degrees they have made equal² [and at the same time] have spread the two wide ones. Between [the two is] the one who possesses the might³; they shall set the two in harmony with each other for sustenance. ------
4. ātiṣṭʰanttp·Am?a«ā~√stʰā parip viśvajmpn abʰūṣanvp·Aa3p«√bʰūṣ śrīnfpa vasānata·A?s?«√vas carativp·A·3s«√car svarocisnmsn | mahatjnsn tadr3nsn vṛṣannmsg asuranmsg nāmannnsn āp (viśvanns-rūpanns)jmsn amṛtannpa tastʰauvp·I·3s«√stʰā
5. asūtavp·Aa3s«√sū pūrvajmsn (vṛṣannms-bʰajms)jmsn jyāyaṃsjmsn ayamr3fpa ayamr3msg śurudʰjfpa santivp·A·3p«√as pūrvījfpn | dyunmsg napātnmdn vidatʰannsg dʰīnfpi kṣatrannsa rājannmdv pradivasa dadʰātʰeva·I·3d«√dʰā
6. triu rājannmdv vidatʰannsl purujnpa parip viśvajnpa bʰūṣatʰasvp·A·2d«√bʰūṣ sadasnnpa | apaśyamvp·Aa1s«√paś ar3nsl manasnnsi jaganvaṃstp·I?s?«√gam vratannsl gandʰarvaNmpa apip (vāyunms-keśanms)jmpa
7. tadr3nsa idc nuc ayamr3msg (vṛṣannms-bʰajms)jmsg dʰenunfsb āp nāmannnpi mamireva·I·3p«√mā sakmyannsa gonfsg | (anyatjns-anyatjns)a asuryannsa vasānajmpn nip māyinnmpn mamireva·I·3p«√mā rūpannsa ayamr3msl
8. tadr3nsa idc nuc ayamr3msg savitṛnmsg nakisc ahamr1msg hiraṇyayījfsa amatinfsa yasr3fsa aśiśretvp·Aa3s«√śri | āp suṣṭutijnsi rodasnnda (viśvannsa-invajms)jnda apip ivac yoṣānfsn janimasssnnnpa vavreva·I·1s«√vṛ
9. tvamr2mdn pratnajmsg sādʰatʰasvp·A·2d«√sādʰ mahjmsg yadr3nsn daivījfsn svastinfsn paria vayamr1mpa syātamvp·Ai2d«√as | (gonfs-pājms-jihvanms)jmsg tastʰivaṅstp·Imsg«√stʰā virūpannpa viśvajmpn paśyantivp·A·3p«√paś māyinnmsg kṛtannpa
10. śunama huvemavp·Ai1p«√hū magʰavanjmsa indraNmsa ayamr3msl bʰarajmsl nṛtamajmsa (vājanms-sātinfs)nfsl | śṛṇvanttp·Amsa«√śru ugrajmsa ūtinfsd samadnfpl gʰnanttp·Amsa«√han vṛtrannpa saṃjitnmsa dʰanannpg
1. indraNmsa matinfsn hṛdnnsb āp vacyamānāta·Afsn«√vañc acʰāp patinmsa (stomanms-taṣṭajms)jfsn jigātivp·A·3s«√gā | yasr3fsn jāgṛvijfsn vidatʰannsl śasyamānātp·Afsn«√śaṃs indraNmsv yadr3nsn tvamr2msd jāyateva·A·3s«√jan viddʰivp·Ao2s«√vid tasr3nsg
2. dyunmsb cidc āp pūrvyājfsn jāyamānatp·Afsn«√jan vip jāgṛvijfsn vidatʰannsl śasyamānātp·Afsn«√śaṃs | bʰadrajnpa vastrannpa arjunajnpa vasānāta·Afsn«√vas sasr3fsn ayamr3fsn vayamr1mpl sanajājfsn pitryājfsn dʰīnfsn
3. yamanmda cidc ar3nsl yamasūjfsn asūtavp·Aa3s«√sū jihvānfsg agrajnsa patatvp·AE3s«√pat āp hic astʰātvp·U·3s«√stʰā | vapusnnpa jātānmdn mitʰunajmdn saceteva·A·3d«√sac (tamasnns-hanjfs)jmdn tapusjmsg budʰnanmsl etajmdn
4. nakisc ayamr3mpg ninditṛnmsn martyajmpl yasr3mpn vayamr1mpg pitṛnmpn gonmpl yodʰanmpn | indraNmsn ayamr3mpg dṛṃhitṛnmsn māhinavantjmsn udc gotrannpa sasṛjeva·I·3s«√sṛj daṃsanāvantjmsn
5. sakʰinmsn hac yatrac sakʰinmpi navagvajmpi abʰijñua āp satvannmpi gonfpa anugmanvp·AE3p«anu~√gam | satyajnsn tadr3nsn indraNmsn daśau daśagvanmpi sūryanmsa vivedavp·I·3s«√vid tamasnnsl kṣiyanttp·Amsa«√kṣi
6. indraNmsn madʰunnsa sambʰṛtajnsa usriyājfsl padvatjnsa vivedavp·I·3s«√vid śapʰavatjnsa namanmsl gonfsg | guhānfsl hitajnsa guhyajnsa gūḷhajnsa apnfpl hastanmsl dadʰeva·I·3s«√dʰā dakṣiṇajmsl dakṣiṇāvantjmsn
7. jyotisnnsa vṛṇītava·AE3s«√vṛ tamasnnsb vijānanttp·Amsn«vi~√jñā ārea syāmavp·Ai1p«√as duritannsb abʰīkannsl | ayamr3fpa girnfpa (somanms-pājms)jmsv (somanms-vṛddʰajms)jmsn juṣasvava·Ao2s«√juṣ indraNmsv purutamajmsg kārunmsg
8. jyotisnnsn yajñanmsd rodasnnda anup syātvp·Ai3s«√as ārea syāmavp·Ai1p«√as duritannsg bʰūrinnsb | bʰūrinnsa cidc hic tujatasvp·A·3d«√tuj martyajmsg supārajmpn vasunmpv barhaṇāvatjnsn
9. śunama huvemavp·Ai1p«√hū magʰavanjmsa indraNmsa ayamr3msl bʰarajmsl nṛtamajmsa (vājanms-sātinfs)nfsl | śṛṇvanttp·Amsa«√śru ugrajmsa ūtinfsd samadnfpl gʰnanttp·Amsa«√han vṛtrannpa saṃjitnmsa dʰanannpg
1. indraNmsv tvamr2msa (vṛṣannms-bʰajms)jmsa vayamr1msn sutanmsl somanmsl havāmaheva·A·1p«√hū | sasr3msn pāhivp·Ao2s«√pā madʰunnsg andʰasnnsg
2. indraNmsv (kratunms-vidjms)jmsa sutajmsa somanmsa haryavp·Ao2s«√hary (purua-stutajms)jmsv | pibavp·Ao2s«√pā vṛṣasvava·Ao2s«√vṛṣ tatṛpijmsa
3. indraNmsv prap vayamr1msg dʰitāvanjmsa yajñanmsa viśvajmpi devanmpi | tiravp·Ao2s«√tṝ stavānajmsv (viśnfs-patinms)nmsv
4. indraNmsv somanmpn sutajmpn ayamr3mpn tvamr2msg prap yantivp·A·3p«√i (satnns-patinms)nmsv | kṣayanmsa candrajmpn indunmpn
5. dadʰiṣvava·Ao2s«√dʰā jaṭʰarannsl sutajmsa somanmsa indraNmsv vareṇyajmsa | tvamr2msg (dyunms-kṣajms)jmpn indunmpn
6. (girnfs-vanasnns)jmsv pāhivp·Ao2s«√pā vayamr1mpg sutajmsa madʰunnsg dʰārānfpi ajyaseva·A·2s«√añj | indraNmsv (tvamr2msi-dātajms)jnsn idc yaśasnnsn
7. abʰip dyumnannpn vaninjmsg indraNmsa sacanteva·A·3p«√sac akṣitajnpn | pītvītp·A???«√pā somanmsg vāvṛdʰeva·I·3s«√vṛdʰ
8. arvāvatnfsb vayamr1mpa āp gahivp·Ao2s«√gam parāvatnfsb cac (vṛtraNns-hanjms)nmsv | ayamr3fpa juṣasvava·Ao2s«√juṣ vayamr1mpg girnfpa
9. yadc antarāa parāvatnfsa arvāvatnfsa cac hūyasevp·A·2s«√hve | indraNmsv ihaa tadr3nsb āp gahivp·Ao2s«√gam
1. āp tuc vayamr1mpa indraNmsv madryaka huvānata·Amsn«√hve (somanms-pītinfs)nfsd | harijmdi yāhivp·Ao2s«√yā adrivatjmsv
2. sattajmsn hotṛnmsn vayamr1mpg ṛtviyajmsn tistirevp·A·3s«√stṛ barhisnnsa ānuṣaka | ayujranva·U·3p«√yuj prātara adrinmpa
3. ayamr3npn brahmannnsa (brahmannns-vāhasnns)jmsv kriyantevp·A·3p«√kṛ āp barhisnnsa sīdavp·Ao2s«√sad | vīhivp·Ao2s«√vī śūranmsv puroḷāśannsa
4. rārandʰivpIAo2s«√raṇ savanannpl vayamr1mpg ayamr3mpl stomanmpl (vṛtraNns-hanjms)nmsv | uktʰannpi indraNmsv (girnfs-vanasnns)jmsv
5. matinfpn (somanms-pājms)jmsa urujmsa rihantivp·A·3p«√rih śavasnnsg patinmsa | indraNmsa vatsanmsa nac mātṛnfpn
6. sasr3msn mandasvava·Ao2s«√mand hic andʰasnnsb rādʰasnnsd tanūnfsi mahjnsd | nac stotṛnmsa nidnfsd karasvp·AE2s«√kṛ
7. vayamr1mpn indraNmsv (tvamr2msa-yujms)jmpn haviṣmantjmpn jarāmaheva·A·1p«√jṛ | utac tvamr2msn asmayujmsn vasujmsv
8. māc ārea vayamr1mpb vip mumucasvp·AE2s«√muc (harijms-priyajms)jmsv arvācjmsn yāhivp·Ao2s«√yā | indraNmsv svadʰāvaṃsjmsv matsvava·Ao2s«√mad ihaa
9. arvācjmsa tvamr2msa sukʰajmsl ratʰanmsl vahatāmvp·AE3d«√vah indranmsv keśinjmdn | (gʰṛtanns-snujms)jmdn barhisnnsa āsadev···D··«ā~√sad
1. upap vayamr1mpg sutajmsa āp gahivp·Ao2s«√gam somanmsa indraNmsv (gonfs-āśirnfs)jmsa | harijmdd yasr3msn tvamr2msg asmayujmsn
2. sasr3msa indraNmsv madanmsa āp gahivp·Ao2s«√gam barhiṣṭʰājmsa grāvannmpi sutajmsa | (kuc-idc)c nuc ayamr3msg tṛpṇavasvp·Ae2s«√tṛp
3. indraNmsa ittʰāc girnfpn ahamr1msg acʰāp agurvp·U·3p«√gā iṣitajfpn ir3nsb | āvṛtev···D··«ā~√vṛt (somanms-pītinfs)nfsd
4. indraNmsa somanmsg pītinfsd stomanmpi ihaa havāmaheva·A·1p«√hū | uktʰannpi (kuc-idc)c āgamatvp·Ae3s«ā~√gam
5. indraNmsv somanmpn sutajmpn ayamr3mpn sasr3mpa dadʰiṣvava·Ao2s«√dʰā (śatau-kratunms)jmsv | jaṭʰarannsl (vājinīnfs-vasujms)jmsv
6. vidmavp·I·1p«√vid hic tvamr2msa (dʰanannsa-jayajms)jmsa vājanmpl dadʰṛṣajmsa kavinmsv | adʰac tvamr2msg sumnannsa īmaheva·A·1p«√i
7. ayamr3msa indraNmsv (gonfs-āśirnfs)jmsa (yavanms-āśirnfs)jmsa cac vayamr1mpd pibavp·Ao2s«√pā | āgatyatp·A???«ā~√gam vṛṣannmpi sutajmsa
8. tvamr2msd idc indraNmsv svajmsl okyannsl somanmsa codāmivp·A·1s«√cud pītinfsd | eṣasr3msn rārantuvp·Ao3s«√raṇ tvamr2msg hṛdnnsl
9. tvamr2msa sutajmsg pītinfsd pratnajmsa indraNmsv havāmaheva·A·1p«√hū | kuśikaNmpn (avasnns-yujms)jmpn
1. āp yāhivp·Ao2s«√yā arvācjmsn upap (vandʰurannsl-stʰājms)jmsn tvamr2msg idc anup pradivasa (somanms-peyanms)nmsa | priyajmda sakʰinmda vip mucavp·Ao2s«√muc upap barhisnnsa tvamr2msa ayamr3mpn (havyanns-vahjms)jmpn havanteva·A·3p«√hū
2. āp yāhivp·Ao2s«√yā pūrvījfpa atip carṣaṇinfpa āp aryajmsn āśisnfsb upap vayamr1mpg harijmdi | ayamr3fpn hic tvamr2msa matinfpn (stomanms-taṣṭajms)jfpn indraNmsv havanteva·A·3p«√hū sakʰyannsa juṣāṇata·Afpn«√juṣ
3. āp vayamr1mpg yajñanmsa (namasnns-vṛdʰjms)jmsa sajoṣasjmsn indraNmsv devanmsv harijmpi yāhivp·Ao2s«√yā tūyama | ahamr1msn hic tvamr2msa matinfpi johavīmivpIA·1s«√hve (gʰṛtanns-prayasnns)jmsn (sadʰaa-mādanms)nmsl madʰunnpg
4. āp cac tvamr2msa etasr3mdn vṛṣannmdn vahātasvp·Ae3d«√vah harijmdn sakʰinmdn sudʰurjmdn svaṅgajmdn | dʰānāvatjnsa indraNmsn savanannsa juṣāṇata·Amsn«√juṣ sakʰinmsn sakʰinmsg śṛṇavatvp·Ae3s«√śru vandanannpa
5. (kuc-idc)c ahamr1msa (gonfs-pājms)nmsa karaseva·A·2s«√kṛ jananmsg (kuc-idc)c rājannmsa magʰavanjmsv ṛjīṣinjmsv | (kuc-idc)c ahamr1msa ṛṣinmsa papivaṃstp·Ims?«√pā sutajmsg (kuc-idc)c ahamr1msd vasunnsb amṛtannsg śikṣasvp·AE2s«√śikṣ
6. āp tvamr2msa bṛhatjmpn harijmpa yujānata·Ampn«√yuj arvāka indraNmsv (sadʰaa-mādjms)nmpa vahantuvp·Ao3p«√vah | prap yasr3mpn dvitāa dyunmsg ṛñjantivp·A·3p«√ṛñj ātānfpa susammṛṣṭajmpn (vṛṣannms-bʰajms)jmsg mūrajmpn
7. indraNmsv pibavp·Ao2s«√pā (vṛṣannms-dʰūtajms)jmsg vṛṣannmsg āp yasr2msa tvamr2msd śyenanmsn uśatetp·Amsd«√vaś jabʰāravp·I·3s«√bʰṛ | yasr3msg madanmsl cyāvayasivpCA·2s«√cyu prap kṛṣṭinfpa yasr3msg madanmsl apap gotrannpa vavartʰavp·I·2s«√vṛ
8. śunama huvemavp·Ai1p«√hū magʰavanjmsa indraNmsa ayamr3msl bʰarajmsl nṛtamajmsa (vājanms-sātinfs)nfsl | śṛṇvanttp·Amsa«√śru ugrajmsa ūtinfsd samadnfpl gʰnanttp·Amsa«√han vṛtrannpa saṃjitnmsa dʰanannpg
1. ayamr3msn tvamr2msd astuvp·Ao3s«√as haryatajmsn somanmsn āp harijmpi sutajmsn | juṣāṇata·Amsn«√juṣ indraNmsv harijmpi vayamr1mpg āp gahivp·Ao2s«√gam āp tiṣṭʰavp·Ao?s«√stʰā haritajmsa ratʰanmsa
2. haryanttp·Amsn«√hary uṣasnfsa arcayasvpCAa2s«√ṛc sūryanmsa haryanttp·Amsn«√hary arocayasvpCAa2s«√ruc | vidvaṅstp·Imsn«√vid cikitvaṅstp·Imsn«√cit (harijms-aśvanms)jmsv vardʰaseva·A·2s«√vṛdʰ indraNmsv viśvājfpa abʰip śrīnfpa
3. dyunmsa indraNmsn (harijms-dʰāyasjms)jmsa pṛtʰivīnfsa (harijms-varpasnns)jfsa | adʰārayatvpCAa3s«√dʰṛ haritjmdl bʰūrijnsa bʰojanannsa yasr3mdl antara harijmsn caratvp·AE3s«√car
4. jajñānatp·Imsn«√jan haritajmsn vṛṣannmsn viśvannsa āp bʰātivp·A·3s«√bʰā rocanannsa | (harijms-aśvanms)jmsn haritajnsa adʰattavp·Aa3s«√dʰā āyudʰannsa āp vajranmsa bāhunmdl harinmsa
5. indraNmsn haryanttp·Amsa«√hary arjunajmsa vajranmsa śukrajmpi abʰivṛtajmsa | apap avṛnotvp·Aa3s«√vṛ harijmpi adrinmpi sutajmsa udc gonfpa harijmpi ājatavp·U·3p«ā~√aj
1. āp mandrajmpi indraNmsv harijmpi yāhivp·Ao2s«√yā (mayūranms-romannns)jmpi | māc tvamr2msa kasr3mpn cidc nip yamanvp·AE3p«√yam vinmsa nac pāśinnmpn atip dʰanvannnsn ivac sasr3mpa ihivp·Ao2s«√i
2. (vṛtranns-kʰādajms)jmsn (valanmsa-rujajms)jmsn purnfpg darmanmsn apnfpg ajanmsn | stʰātṛnmsn ratʰanmsg harijmdg abʰisvarnfsd indraNmsn dṛḷhannpa cidc ārujajmsn
3. gambʰīrajmpa udadʰinmpa ivac kratunmsa puṣyasivp·A·2s«√puṣ gonfpa ivac | prap (sua-gonfs-pājms)nmsn yavasanmsa dʰenunfpa yatʰāc hradanmsa kulyānfpn ivac āśatava·A·3p«√āś
4. āp vayamr1mpd tujjmsa rayinmsa bʰaravp·Ao2s«√bʰṛ aṃśanmsa nac pratijānantjmsd | vṛkṣanmsa pakvajnsa pʰalannsa aṅkinnmsn ivac dʰūnuhivp·Ao2s«√dʰū indraNmsv sampāraṇajnsa vasunnsa
5. svayujmsn indraNmsv svarājjmsn asivp·A·2s«√as (smata-diṣṭinfs)jmsn svayaśastarajmsn | sasr3msn vāvṛdʰānatp·Amsn«√vṛdʰ ojasnnsi (purua-stutajms)jmsv bʰavavp·Ao2s«√bʰū vayamr1msd suśravastamajmsn
1. yudʰmanmsg tvamr2msg (vṛṣannms-bʰajms)jmsg svarājjmsg ugrajmsg yūnjmsg stʰavirajmsg gʰṛṣvijmsg | ajūryatjmsg vajrinnmsg vīryannpn indraNmsv śrutajmsg mahatjmsg mahajnpa
2. mahatjmsn asivp·A·2s«√as mahiṣajmsv (vṛṣṇinms-yatnfs)nnpi (dʰananns-spṛtjms)jmsa ugrajmsv sahamānata·Amsn«√sah anyajmpa | ekajmsn viśvajnsg bʰuvanannsg rājannmsn sasr3msn yodʰanmsd cac kṣayanmsd cac janannpa
3. prap mātrānfpi ririceva·I·3s«√ric rocamānajmsn prap devanmpi viśvatasa apratītajmsn | prap majmannnsi dyunmsb indraNmsn pṛtʰivīnfsb prap urujnsb mahjnsb (antara-īkṣajms)nnsb ṛjīṣinjmsn
4. urujmsa gabʰīrajmsa janusnnsi abʰip ugrajmsa (viśvanns-vyacasnns)jmsa avatanmsa matinfpg | indraNmsa somanmpn pradivjnsl sutajmpn samudranmsa nac sravatnfpn āp viśantivp·A·3p«√viś
5. yasr3msa somanmsa indraNmsv (pṛtʰivīnfd-dyunmd)nfdn garbʰanmsa nac mātṛnfsn bibʰṛtasvp·A·3d«√bʰṛ tvāyāa | sasr3msa tvamr2msd hinvantivp·A·3p«√hi sasr3msa uc tvamr2msd mṛjantivp·A·3p«√mṛj adʰvaryunmpn (vṛṣannms-bʰajms)jmsv pātavaiv···D··«√pā uc
1. marutvantjmsn indraNmsv (vṛṣannms-bʰajms)jmsn raṇannsd pibavp·Ao2s«√pā somanmsa (svajms-dʰajms)a madanmsd | āp siñcasvava·Ao2s«√sic jaṭʰarannsl madʰunnsg ūrminmsa tvamr2msn rājannmsn asivp·A·2s«√as pradivasa sutajmpg
2. sajoṣasjmsn indraNmsv sagaṇajmsn marutnmpi somanmsa pibavp·Ao2s«√pā (vṛtraNns-hanjms)nmsn śūranmsv vidvaṅstp·Imsn«√vid | jahivp·Ao2s«√han śatrunmpa apap mṛdʰasnnsa nudasvava·Ao2s«√nud atʰāc abʰayannsa kṛṇuhivp·Ao2s«√kṛ viśvatasa vayamr1msd
3. utac ṛtunmpi (ṛtunms-pājms)jmsv pāhivp·Ao2s«√pā somanmsa indraNmsv devajmpi sakʰinmpi sutajmsa vayamr1mpg | yasr3mpa āp abʰajasvp·Aa2s«√bʰaj marutNmpa yasr3mpn tvamr2msa anup ahanvp·Aa2s«√han vṛtrannsa adadʰurvp·Aa3p«√dʰā tvamr2msd ojasnnsa
4. yasr3mpn tvamr2msa ahihatyannsl magʰavanjmsv avardʰanvp·Aa3p«√vṛdʰ yasr3mpn śāmbarajnsl harivantnmsv yasr3mpn (gonfs-iṣṭinfs)nmsl | yasr3mpn tvamr2msa nūnama anumadantivp·A·3p«anu~√mad viprajmpn pibavp·Ao2s«√pā indraNmsv somanmsa sagaṇajmsn marutNmpi
5. marutvatjmsa (vṛṣannms-bʰajms)jmsa vāvṛdʰānatp·Amsa«√vṛdʰ akavārijmsa divyajmsa śāsanmsa indraNmsa | (viśvanns-sahjms)jmsa avasnnsd nūtanajmsd ugrajmsa (sahasnns-dājms)jmsa ihaa sasr3msa huvemavp·Ai1p«√hū
1. sadyasa hac jātajmsn (vṛṣannms-bʰajms)jmsn kanīnajmsn prabʰartumv···D··«pra~√bʰṛ āvatvp·Aa3s«√av andʰasnnsb sutajmsg | sādʰujmsg pibavp·Ao2s«√pā pratikāmama yatʰāc tvamr2msg (rasanms-āśirnfs)nmsg pratʰamama somyajmsg
2. yadc jāyatʰāsvp·A·2s«√jan tadc aharnnsl ayamr3msg kāmanmsl aṃśunmsg pīyūṣanmsa apibasvp·Aa2s«√pā (girinms-stʰājfs)jmsa | sasr3msa tvamr2msd mātṛnfsn parip yoṣānfsn janitrīnfsn mahjmsg pitṛnmsg damanmsl āp asiñcatvp·A·3s«√sic agrea
3. upastʰāyaa mātṛnfsa annannsa aiṭṭava·Aa3s«√īḍ tigmajmsa apaśyatvp·Aa3s«√paś abʰip somanmsa ūdʰasnnsa | prayāvayanttpCAmsn«pra~√yu acaratvp·Aa3s«√car gṛtsajmsn anyajmpa mahajnpa cakreva·I·3s«√kṛ (purua-dʰājms-pratīkajms)jmsn
4. ugrajmsn turāṣahjmsn (abʰibʰūtijns-ojasnns)jmsn (yatʰāc-vaśanmsa)a tanūnfsa cakreva·I·3s«√kṛ eṣasr3msn | tvaṣṭṛNmsa indraNmsn janusnnsi abʰibʰūyatp·A???«abʰi~√bʰū āmuṣyatp·A???«ā~√muṣ somanmsa apibatvp·Aa3s«√pā camūnfpl
5. śunama huvemavp·Ai1p«√hū magʰavanjmsa indraNmsa ayamr3msl bʰarajmsl nṛtamajmsa (vājanms-sātinfs)nfsl | śṛṇvanttp·Amsa«√śru ugrajmsa ūtinfsd samadnfpl gʰnanttp·Amsa«√han vṛtrannpa saṃjitnmsa dʰanannpg
1. śaṃsavp·Ae1s«√śaṃs mahāntjmsa indraNmsa yasr3msl viśvajfpn āp kṛṣṭinfpn (somanms-pājms)jfpn kāmanmsa avyanvp·Aa3p«√vī | yasr3msa sukratujmsa (dʰīnfs-sanajms)jmsl (vibʰvanjms-taṣṭajms)jmsa gʰananmsa vṛtrannpg janayantavpCAE3p«√jan devanmpn
2. yasr3msa nuc nakisc pṛtanānfpl svarājjmsa dvitāa tarativp·A·3s«√tṝ nṛtamajmsa (harijms-stʰājms)jmsa | inatamajmsn satvannmpi yasr3msn hac śūṣajmpi (pṛtʰua-jrayasjms)jmsn aminātvp·Aa3s«√mī āyusnnsa (dasnfs-yujms)nmsg
3. sahāvanjmsn pṛtnfpl taraṇijmsn nac arvannmsn vyānannsn rodasnnda mehanāvantjmsn | bʰaganmsn nac kāranmsl havyajmsn matinfpg pitṛnmsn ivac cārujmsn suhavajmsn (vayasnns-dʰājms)jmsn
3. Prevailing in battles, carrying across like a courser [it¹], streaming abundantly across reposing in vyāna two Rodas-es, like a good fortune during a decisive action to be called upon with mental gestures, like the father --- esteemed, listening willingly, [he is] giving mental and bodily energy.
4. dʰartṛnmsn dyunmsg rajasnnsg pṛṣṭajmsn ūrdʰvajmsn ratʰanmsn nac vāyujmsn vasunnpi niyutvantjmsn | kṣapnfpg vastṛnmsn janitṛnmsn sūryanmsg vibʰaktṛnmsn bʰāganmsa (dʰīnfs-sanājms)nfsn ivac vājanmsa
4. Supporter of the Heaven, of the region [of thoughts], [he is] sought after as the tending upwards one. Desirable as a chariot, he has inner connections with beneficial things. Illuminator of nights, a progenitor of the sun, [he is] an apportioner of good luck like an effort to visualize [is an apportioner of] a rush of vigour. ------
5. śunama huvemavp·Ai1p«√hū magʰavanjmsa indraNmsa ayamr3msl bʰarajmsl nṛtamajmsa (vājanms-sātinfs)nfsl | śṛṇvanttp·Amsa«√śru ugrajmsa ūtinfsd samadnfpl gʰnanttp·Amsa«√han vṛtrannpa saṃjitnmsa dʰanannpg
1. indraNmsn svāhāa pibatuvp·Ao3s«√pā yasr3msg somanmsn āgatyātp·A???«ā~√gam tumrajmsn (vṛṣannms-bʰajms)jmsn marutvantjmsn | āp (urujns-vyacasnns)jmsn pṛṇatāmva·Ao3p«√pṛṇ ayamr3npi annannpi āp ayamr3msg havisnnsn tanūnfsg kāmanmsa ṛdʰyāsvp·Ui2s«√ṛdʰ
2. āp tvamr2msd saparyujmdn javasev···D··«√jū yunajmivp·A·1s«√yuj yasr3mdg anup pradivasa śruṣṭinfsa āvasvp·Aa2s«√av | ihaa tvamr2msa dʰeyurvp·Ai3p«√dʰā harijmpn suśiprajmsv pibavp·Ao2s«√pā tuc ayamr3msg suṣutajmsg cārujmsg
3. gonfpi mimikṣujmsa dadʰireva·I·3p«√dʰā supārajmsa indraNmsa jyaiṣṭʰyannsd dʰāyasnnsd gṛṇānata·Ampn«√gṝ | mandānata·Amsn«√mand somanmsa papivaṅstp·Imsn«√pā ṛjīṣinjmsv samp vayamr1mpd (purua-dʰājms)a gonfpa iṣaṇyavp·Ao2s«√iṣaṇya
4. ayamr3msa kāmanmsa mandayavpCAo2s«√mand gonfpi aśvanmpi candravatjnsi rādʰasnnsi papratʰasvp·Ie2s«√pratʰ cac | (svarnns-yujms)jmpn matinfpi tvamr2msd viprajmpn indraNmsd vāhasnnsa kuśikaNmpn akranvp·Aa3p«√kṛ
5. śunama huvemavp·Ai1p«√hū magʰavanjmsa indraNmsa ayamr3msl bʰarajmsl nṛtamajmsa (vājanms-sātinfs)nfsl | śṛṇvanttp·Amsa«√śru ugrajmsa ūtinfsd samadnfpl gʰnanttp·Amsa«√han vṛtrannpa saṃjitnmsa dʰanannpg
1. (carṣaṇijms-dʰṛtjms)jmsa magʰavanjmsa uktʰyajmsa indraNmsa girnfpn bṛhatījfpn abʰip anūṣatava·U·3p«√nu | vāvṛdʰānatp·Amsa«√vṛdʰ (purua-hūtajms)jmsa suvṛktijmpi amartyajmsa jaramāṇata·Amsa«√jṝ (divanmsl-divanmsl)a
2. (śatau-kratunms)jmsa arṇavajmsa śākinjmsa naranmsa girnfpn ahamr1msg indraNmsa upap yantivp·A·3p«√i viśvatasa | (vājanms-saninfs)jmsn (purnfs-bʰidjms)nmsn tūrṇijmsn (apnfs-turjms)jmsa (dʰāmannns-sācjms)jmsa abʰiṣācjmsa (svarnns-vidjfs)jmsa
3. ākaranmsl vasunnsg jaritṛnmsn panasyateva·A·3s«√panasy anehasjfpa stubʰnfpa indraNmsn duvasyativp·A·3s«√duvasy | vivasvatNmsg sadanannsl āp hic pipriyeva·I·3s«√prī (satrāa-sahjms)jmsa (abʰimātinfs-hanjms)jmsa stuhivp·Ao2s«√stu
4. nṛnmpg uc tvamr2msa nṛtamajmsn girnfpi uktʰannpi abʰip prap vīranmsa arcatavp·AE2p«√ṛc sabādʰasa | samp sahasnnsd purumāyajmsn jihīteva·A·3s«√hā namasnnsa ayamr3msg pradivasa ekajmsn īśeva·A·3s«√īś
5. pūrvījfpn ayamr3msg niṣṣidʰnfpn martyajmpl purujnpa vasunnpa pṛtʰivīnfsn bibʰartivp·A·3s«√bʰṛ | indraNmsd dyunmpn (oṣanms-dʰijfs)nfpn utac apnfpn rayinmsa rakṣantivp·A·3p«√rakṣ jīrijfpn vanannpn
6. tvamr2msd brahmannnpa girnfpa indraNmsv tvamr2msd satrāa dadʰireva·I·3p«√dʰā harivantnmsv juṣasvava·Ao2s«√juṣ | bodʰivp·Ao2s«√budʰ āpinmsn avasnnsg nūtanajmsg sakʰinmsl vasujmsv jaritṛnmpd vayasnnsa dʰāsvp·UE2s«√dʰā
7. indranmsv marutvasjmsv ihac pāhivp·Ao2s«√pā somanmsa yatʰāc śāryātanmsl apibasvp·Aa2s«√pā sutajmsg | tvamr2msg praṇītinfsi tvamr2msg śūranmsv śarmannnsl āp vivāsantivpDA·3p«√van kavinmpn suyajñajmpn
8. sasr3msn vāvaśānataIAmsn«√vaś ihac pāhivp·Ao2s«√pā somanmsa marutNmpi indraNmsv sakʰinmpi sutajmsa vayamr1mpg | jātajmsa yadc tvamr2msa parip devanmpn abʰūṣanvp·Aa3p«√bʰūṣ mahjmsd bʰaranmsd (purua-hūtajms)jmsv viśvajmpn
9. aptūryannsl marutNmpv āpinmsn eṣasr3msn amandanvp·Aa3p«√mand indraNmsa anup (dātinfs-vārajms)jmpn sasr3mpi sākama pibatuvp·Ao3s«√pā (vṛtranns-kʰādajms)jmsn sutajmsa somanmsa dāśvaṅstp·Imsg«√dāś svajnsl (sadʰaa-stʰajms)nnsl
10. ayamr3nsn hic anup ojasnnsi sutajmsa rādʰanmpg patinmsv | pibavp·Ao2s«√pā tuc ayamr3msg (girnfs-vanasnns)jmsv
11. yasr3msn tvamr2msg anup (svanms-dʰājfs)nfsa asatvp·AE3s«√as sutajmsl nip yacʰavp·A·3s«√yam tanūnfsa | sasr3msn tvamr2msa mamattuvp·Ao3s«√mad somyajmsa
12. prap tvamr2msg aśnotuvp·Ao3s«√aś kukṣinmdl prap indraNmsv brahmannnsi śirasnnsn | prap bāhunmda śūranmsv rādʰasnnsd
1. dʰānāvatjmsa karambʰinjmsa apūpavantjmsa uktʰinjmsa | indraNmsv prātara juṣasvava·Ao2s«√juṣ vayamr1mpg
2. puroḷāśanmsa pacatyajmsa juṣasvava·Ao2s«√juṣ indraNmsv āp gurasvavp·Ao2s«√gur cac | tvamr2msd havyannpa sisrateva·A·3p«√sṛ
3. puroḷāśanmsa cac vayamr1mpg gʰasasvp·AE2s«√gʰas joṣayāsevaCAe2s«√juṣ girnfpa cac vayamr1mpg | vadʰūyujmsn ivac yoṣaṇānfsa
4. puroḷāśanmsa (sanajms-śrutajms)jmsv prātaḥsāvanmsl juṣasvava·Ao2s«√juṣ vayamr1mpg | indraNmsv kratunmsn hic tvamr2msg bṛhatjmsn
5. mādʰyaṃdinajnsg savanannsg dʰānānfpa puroḷāśanmsa indraNmsv kṛṣvava·Ao2s«√kṛ ihaa cārujmsa | prap yadc stotṛjmsn jaritṛnmsn (tūrṇijns-artʰanns)jmsn vṛṣāyamāṇata·Amsn«√vṛṣāya upap girnfpi īṭṭeva·A·3s«√īḍ
6. tṛtīyajnsl dʰānānfpn savanannsl (purua-stutajms)jmsv puroḷāśanmsa āhutajmsa mamahasvavp·Ao2s«√mah vayamr1msg | ṛbʰumantjmsa vājavantjmsa tvamr2msa kavinmsv prayasvantjmpn upap śikṣemavp·Ai1p«√śikṣ dʰītinfpi
7. pūṣaṇvatjmsd tvamr2msd cakṛmavp·I·1p«√kṛ karambʰanmsa harivantnmsd (harijms-aśvanms)jmsn dʰānānfpa | apūpanmsa addʰivp·Ao2s«√ad sagaṇajmsn marutNmpi somanmsa pibavp·Ao2s«√pā (vṛtraNns-hanjms)nmsn śūranmsv vidvaṅstp·Imsn«√vid
8. pratip dʰānānfpa bʰaratavp·Ao2p«√bʰṛ tūyama ayamr3msd puroḷāśanmsa vīratamajmsd nṛnmpg | (divanmsl-divanmsl)a sadṛśījfpn indraNmsv tvamr2msd vardʰantuvp·Ao3p«√vṛdʰ tvamr2msa (somanms-peyanms)nmsa dʰṛṣṇujmsv
1. (indraNmd-parvatanmd)nmdn bṛhatjmsi ratʰanmsi vāmījfpa iṣnfpa āp vahatamvp·Ao2d«√vah suvīrājfpa | vītamvp·Ao2s«√vī havyannpa adʰvaranmpl devanmdv vardʰetʰāmva·Ao2d«√vṛdʰ girnfpi iḷānfsi madantjmdn
2. tiṣṭʰavp·Ao2s«√stʰā sup kamc magʰavanjmsv māc parāa agāsvp·U·2s«√gā somanmsg nuc tvamr2msa suṣutajmsg yakṣivp·Ao2s«√yaj | pitṛnmsg nac putranmsn sicnfsa āp rabʰeva·A·1s«√rabʰ tvamr2msg indraNmsv svādiṣṭʰājfsi girnfsi śacīvatjmsv
3. śaṃsāvavp·Ae1d«√śaṃs adʰvaryunmsv pratip ahamr1msa gṛṇīhivp·Ao2s«√gṝ indraNmsd vāhasnnsa kṛṇavāvavp·Ae1d«√kṛ juṣṭajnsa | āp ayamr3nsa barhisnnsa yajamānata·Amsg«√yaj sīdavp·Ao2s«√sad atʰāc cac bʰūtvp·UE3s«√bʰū uktʰannsn indraNmsd śastajnsn
4. jāyānfsn idc astannsn magʰavanjmsv sār3fsn idc uc yoninmsn tadr3nsa idc tvamr2msa yuktajmpn harijmpn vahantuvp·Ao3p«√vah | yadāc kadāc cac sunavāmavp·Ae1p«√su somanmsa agniNmsn tvamr2msa dūtanmsn dʰanvātivp·Ae3s«√dʰanv acʰap
5. parāa yāhivp·Ao2s«√yā magʰavanjmsv āp cac yāhivp·Ao2s«√yā indraNmsv bʰrātṛnmsv ubʰayatraa tvamr2msd artʰannsn | yatrac ratʰanmsg bṛhatjmsg nidʰānannsn vimocanannsn vājinnmsg rāsabʰanmsg
6. apāsvp·U·2s«√pā somanmsa astannsa indraNmsv prap yāhivp·Ao2s«√yā kalyānījfsn jāyānfsn suraṇannsn gṛhanmsl tvamr2msd | yatrac ratʰanmsg bṛhatjmsg nidʰānannsn vimocanannsn vājinnmsg dakṣiṇāvatjnsn
7. ayamr3mpn bʰojajmpn aṅgirasnmpn virūpajmpn dyunmsg putranmpn asuranmsg vīranmpn | (viśvanns-mitranms)jmsd dadattp·Ampn«√dā magʰannpa (sahasrau-sāvanms)jmsl prap tiranteva·A·3p«√tṝ āyusnnsa
8. (rūpanns-rūpanns)a magʰavanjmsn bobʰavītivpIA·3s«√bʰū māyānfpa kṛṇvānata·Amsn«√kṛ tanūnfsa parip svājfsa | trisa yadc dyunmsb parip muhūrtanmsa āp agātvp·U·3s«√gā svanmpi mantranmpi (anṛtua-pājms)jmsn ṛtāvanjmsn
9. mahatjmsn ṛṣinmsn (devanms-jājms)jmsn (devanms-jūtajms)jmsn astabʰnātvp·Aa3s«√stambʰ sindʰunmsa arṇavajmsa (nṛnms-cakṣasnms)jmsn | (viśvanns-mitranms)jmsn yadc avahatvp·Aa3s«√vah sudāsNmsa apriyāyatavp·U·3s«√priyāy kuśikaNmpi indraNmsn
10. haṃsanmpn ivac kṛṇutʰavp·A·2p«√kṛ ślokanmsa adrinmpi mandantjmpn girnfpi adʰvaranmsl sutajmsl sacāa | devanmpi viprajmpv ṛṣinmpv (nṛnms-cakṣasnms)jmpv vip pibadʰvamva·Ao2p«√pā kuśikaNmpv somyajnsn madʰunnsa
11. upap prap itavp·Ao2p«√i kuśikaNmpv cetayadʰvamvaCAo2p«√cit aśvanmsa rainmsd prap muñcatavp·Ao2p«√muc sudāsNmsg | rājannmsn vṛtrannsa jaṅgʰanatvpIAE3s«√han prāka apāka udaka atʰāc yajāteva·Ae3s«√yaj varanmsl āp pṛtʰivīnfsg
12. yasr3msn ayamr3nda rodasnnda ubʰajnda ahamr1msn indraNmsa atustavamvp·U·1s«√stu | (viśvanns-mitranms)jmsg rakṣativp·A·3s«√rakṣ brahmannnsn ayamr3nsn bʰāratajmsa jananmsa
13. (viśvanns-mitranms)jmpn arāsatava·U·3p«√rā brahmannnsa indraNmsd vajrinnmsd | karatvp·AE3s«√kṛ idc vayamr1mpa surādʰasjmpa |
14. kir3nsa tvamr2msd kṛṇvantivp·A·3p«√kṛ kīkaṭaNmpl gonfpn nac āśirnfsa duduhreva·I·3p«√duh nac tapantivp·A·3p«√tap gʰarmanmsa | āp vayamr1mpd bʰaravp·Ao2s«√bʰṛ pramagandaNmsg vedasnnsa naicāśākʰanmsa magʰavanjmsv randʰayavp·Ao2s«√randʰ vayamr1mpd
15. sasarparīNfsn amatinfsa bādʰamānata·Afsn«√bādʰ bṛhatjnsa mimāyavp·I·3s«√mī jamadagnidattajfsn | āp sūryanmsg duhitṛnfsn tatānavp·I·3s«√tan śravasnnsa devanmpl amṛtajnsa ajuryajnsa
16. sasarparīNfsn abʰaratvp·Aa3s«√bʰṛ tūyama ayamr3mpb adʰip śravasnnsa (pañcau-janyajms)jfpl kṛṣṭinfpl | sasr3fsn pakṣyājfsn navyajnsa āyusnnsa dadʰānata·Afsn«√dʰā yasr3fsa ahamr1msd (palastijms-jamadagniNms)Nmpn dadurvp·I·3p«√dā
17. stʰirajmda gonmda bʰavatāmvp·Ao3d«√bʰū vīḷujmsn akṣanmsn māc īṣānnsn vip varhivp·U·3s«√bṛh māc yugannsn vip śārivp·UE3s«√śṝ | indraNmsn pātalyanndn dadatāmvp·Ao3d«√dā śarītosv···D··«√śṝ (ariṣṭajms-neminfs)jmsv abʰip vayamr1mpa sacasvava·Ao2s«√sac
18. balannsa dʰehivp·Ao2s«√dʰā tanūnfpl vayamr1mpg balannsa indraNmsv anaḷuhnmpl vayamr1mpg | balannsa tokannsd tanayajnsd dʰānyajnsd jīvasev···D··«√jīv hic tvamr2msn (balanns-dājms)jmsn asivp·A·2s«√as
19. abʰip vyayasvavp·Ao2s«√vye kʰadiranmsg sāranmsa ojasnnsa dʰehivp·Ao2s«√dʰā spandanannsl śiṃśapānfsl | akṣannsa vīḷujmsv vīḷitajmsv vīḷayasvavaCAo2s«√vīḷ māc yāmanmsb ayamr3msb avap jīhipasvpCA·2s«√hā vayamr1msa
20. ayamr3msn vayamr1msa (vanasnns-patinms)nmsn māc cac hāsvp·UE2s«√hā māc cac rīriṣatvp·UE3s«√riṣ | svastinfsi āp gṛhanmpd āp avasaiv···D··«ava~√so āp vimocanannsb
21. indraNmsv ūtinfpi bahulājfpi vayamr1msd adyaa (yātjms-śreṣṭʰajms)jfpi magʰavanjmsv śūranmsv jinvavp·Ao2s«√jinv | yasr3msn vayamr1mpa dvestivp·A·3s«√dviṣ adʰarajmsn sasr3msn padīṣṭavp·AI3s«√pad yasr3msa uc dviṣmasvp·A·1p«√dviṣ sasr3msa uc prāṇanmsn jahātuvp·Ao3s«√hā
22. (parajms-śujms)nmsa cidc vip tapativp·A·3s«√tap śimbalanmsa idc vip vṛścativp·A·3s«√vraśc | ukʰānfsn cidc indraNmsv yeṣantītp·Afsn«√yeṣ prayastājfsn pʰenanmsa asyativp·A·3s«√as
23. nac sāyakajnsg cikiteva·A·3p«√cit jananmpn lodʰanmsa nayantivp·A·3p«√nī paśunnsa manyamānatp·Ampn«√man | nac avājinajmsa vājinnmsi hāsayantivpCA·3p«√has nac gardabʰanmsa purasa aśvanmsb nayantivp·A·3p«√nī
24. ayamr3mpn indraNmsv bʰaratajmsg putranmpn apapitvannsa cikiturvp·I·3p«√cit nac prapitvannsa | hinvantivp·A·3p«√hi aśvanmsa araṇajmsa nac nityajmsa (jyānfs-vājanms)jmsa parip nayantivp·A·3p«√nī ājinmsl
13. (vidyutnfs-ratʰanms)jmpn marutNmpn ṛṣṭimantjmpn dyunmsb maryanmpn (ṛtanns-jātajms)jmpn ayāsjmpn | sarasvatīNfsn śṛṇavanvp·Ae3p«√śru yajñiyajmpn dʰātavp·Ao2p«√dʰā rayinmsa sahavīrajmsa turajmpv
1. ayamr3fpn uc tvamr2mdg bʰṛmijfpn manyamānatp·Afpn«√man yuvāvatjmdd nac tujyājfpn abʰūvanvp·Aa3p«√bʰū | kasr3msl tyadr3nsn (indraNmd-varuṇaNmd)Nmdv yaśasnnsn tvamr2mdg yadr3nsi smac sinannsa bʰaratʰasvp·A·2d«√bʰṛ sakʰinmpd
2. ayamr3msn uc tvamr2mdg purutamajmsn rayiyantjmsn śaśvattamama avasnnsd johavītivpIA·3s«√hve | sajoṣajmdn (indraNmd-varuṇaNmd)Nmdv marutNmpi dyunmsi pṛtʰivīnfsi śṛṇutamvp·Ao2d«√śru havanmsa ahamr1msg
3. vayamr1mpd tadr3nsn (indraNmd-varuṇaNmd)Nmdv vasunnsn syātvp·Ai3s«√as vayamr1mpd rayinmsn marutNmsg (sarvajms-vīranms)jmsn | vayamr1mpa varūtrīnfpn śaraṇannpi avantuvp·Ao3p«√av vayamr1mpa hotrānfsn bʰāratījfsn dakṣiṇānfpi
4. bṛhaspatiNmsv juṣasvava·Ao2s«√juṣ vayamr1mpg havyannpa viśvadevyajmsv | rāsvavp·Uo2s«√rā ratnannpa dāśvaṅstp·Imsd«√dāś
5. śucijmsa arkanmpi bṛhaspatiNmsa adʰvaranmpl namasyatavp·Ao2p«√namasya | anāminjnsa ojasnnsa āp cakeva·A·1s«√kan
7. ayamr3fsn tvamr2msg pūṣanNmsv āgʰṛṇijmsv suṣṭutijfsn devanmsv navyasījfsn | vayamr1mpi tvamr2msd śasyatevp·A·3s«√śaṃs
8. sasr3fsa juṣasvava·Ao2s«√juṣ girnfsa ahamr1msg vājayantītp·Afsa«√vājay avavp·Ao2s«√av dʰīnfsa | vadʰūyujmsn ivac yoṣaṇānfsa
9. yasr3msn viśvajnpa abʰip vipaśyativp·A·3s«vi~√paś bʰuvanannpa samp cac paśyativp·A·3s«√paś | sasr3msn vayamr1mpd pūṣanNmsn avitṛnmsn bʰuvatvp·AE3s«√bʰū
10. tadr3nsa savitṛnmsg vareṇyajnsa bʰarganmsn devanmsg dʰīmahiva·UE1p«√dʰā | dʰīnfpa yasr3msn vayamr1mpg pracodayātvpCAe3s«pra~√cud
11. devanmsg savitṛnmsg vayamr1mpn vājayanttp·Ampn«√vājay (purnfsa-dʰijms)jfsi | bʰaganmsg rātinfsa īmaheva·A·1p«√i
12. devanmsa nṛnmpn savitṛnmsa viprajmpn yajñanmpi suvṛktijmpi | namasyantivp·A·3p«√namasya dʰīnfsi iṣitajmpn
13. somanmsn jigātivp·A·3s«√gā (gātunms-vidjms)jmsn devanmpg etivp·A·3s«√i niṣkṛtannsa | ṛtannsg yoninmsa āsadamv···D··«ā~√sad
14. somanmsn vayamr1mpd (dviu-padnms)jmsd (caturu-padnms)jmsd cac paśunmsd | anamīvājfpa iṣnfpa karatvp·AE3s«√kṛ
15. vayamr1mpg āyusnnsa vardʰayanttpCA?pn«√vṛdʰ abʰimātijfpa sahamānata·Amsn«√sah | somanmsn (sadʰaa-stʰajms)nnsa āp asadatvp·Aa3s«√sad
16. āp vayamr1mpg (mitraNmd-varuṇaNmd)Nmdv gʰṛtannpi (gonfs-yūtinfs)nfsa ukṣatamvp·Ao2d«√ukṣ | madʰunnsi rajasnnpa sukratujmdv
17. (urujms-śaṃsanms)jmdn (namasnns-vṛdʰjms)jmdn mahannnsi dakṣanmsg rājatʰasvp·A·2d«√rāj | drāgʰiṣṭʰājfpi (śucijns-vratanns)jmdv
18. gṛṇānata·Amdn«√gṝ jamadagniNmsi yoninmsl ṛtannsg sīdatamvp·Ao2d«√sad | pātamvp·Ao2d«√pā somanmsa (ṛtanns-vṛdʰjms)jmdv