1. śrudʰivp·Ao2s«√śru havanmsa indraNmsv māc riṣaṇyasvp·AE2s«√riṣaṇya syāmavp·Ai1p«√as tvamr2msg dāvannnsd vasunnpg | ayamr3fpn hic tvamr2msa ūrjjfpn vardʰayantivpCA·3p«√vṛdʰ (vasunns-yujms)jfpn sindʰunmpn nac kṣaranttp·Ampn«√kṣar
2. sṛjasvp·AE2s«√sṛj mahījfpa indraNmsv yār3fpa apinvasvp·Aa2s«√pinv pariṣṭʰitājfpa ahinmsi śūranmsv pūrvījfpa | amartyajmsa cidc dāsanmsa manyamānatp·Amsa«√man avap abʰinatvp·Aa3s«√bʰid uktʰannpi vāvṛdʰānatp·Amsn«√vṛdʰ
3. uktʰannpl idc nuc śūranmsv yadr3npl cākanvp·I·3s«√kan stomanmpl indraNmsv rudriyajmpl cac | tvamr2msd idc etār3fpn yār3fpl mandasānajmsn prap vāyunmsd sisratevp·A·3p«√sṛ nac śubʰrajfpn
4. śubʰrajmsa nuc tvamr2msd śuṣmanmsa vardʰayanttpCAmpn«√vṛdʰ śubʰrajmsa vajranmsa bāhunmdl dadʰānatp·Impn«√dʰā | śubʰrajmsn tvamr2msn indraNmsv vāvṛdʰānatp·Amsn«√vṛdʰ vayamr1mpd dāsījfpa viśnfpa sūryanmsi sahyāvp·Ui3s«√sah
5. guhānfsl hitajmsa guhyajmsa gūḷhajmsa apnfpl apīvṛtajmsa māyinjmsa kṣiyantjmsa | utac uc apnfpa dyunmsa tastabʰvaṅstp·Imsa«√stambʰ ahanvp·Aa3s«√han ahinmsa śūranmsv vīryannsi
6. stavavp·Ae1s«√stu nuc tvamr2msg indraNmsv pūrvyajnpa mahajnpa utac stavāmavp·Ao1p«√stu nūtanajnpa kṛtannpa | stavavp·Ae1s«√stu vajranmsa bāhunmdl uśanttp·Amsa«√vaś stavavp·Ae1s«√stu harijmda sūryanmsg ketunmda
7. harijmda nuc tvamr2msg indraNmsv vājayanttp·Andn«√vājay (gʰṛtanns-ścutjms)jmsa svāranmsa asvārṣṭāmvp·U·3d«√svar | vip samanāa bʰūminfsn apratʰiṣṭava·U·3s«√pratʰ araṃstava·U·3s«√ram parvatanmsn cidc sariṣyanttp·B?sn«√sṛ
8. nip parvatanmsn sādivp·U·3s«√sad aprayuccʰanttp·A?sn«a-pra~√yucʰ samp mātṛnfpi vāvaśānataIAmsn«√vaś akrānvp·Aa3s«√krand | dūrannsl pārannsl vāṇīnfsa vardʰayanttpCA?pn«√vṛdʰ (indraNms-iṣitājfs)jfsa dʰamaninfsa papratʰanvp·I·3p«√pratʰ nip
9. indraNmsn mahjfsa sindʰunfsa āśayānajnsa māyāvinajnsa vṛtrannsa aspʰuratvp·Aa3s«√spʰur nisp | arejetāmvp·Aa3d«√rej rodasnndn bʰiyānajndn kanikradattpIAmsb«√krand vṛṣannmsb ayamr3msg vajranmsb
10. aroravītvpIU·3s«√ru vṛṣannmsg ayamr3msg vajranmsn amānuṣajmsa yadc mānuṣanmsn nijūrvātvp·AE3s«ni~√jūrv | nip māyinjmsg dānavanmsg māyānfpa apādayatvpCAa3s«√pad papivanttp·Amsn«√pā sutajmsg
11. pibavp·Ao2s«√pā pibavp·Ao2s«√pā idc indraNmsv śūrajmsv somanmsa mandantuva·Ao3p«√mand tvamr2msa mandinjmpn sutajmpn | pṛṇanttp·Ampn«√pṝ tvamr2msg kukṣinmda vardʰayantuvpCAo3p«√vṛdʰ ittʰāc sutajmsn paurajmsn indraNmsa āvavp·I·2p«√av
12. tvamr2msl indraNmsv apip abʰūmavp·U·1p«√bʰū viprajmpn dʰīnfsa vanemavp·Ai1p«√van ṛtajfsi sapanttp·Ampn«√sap | (avasnns-yujms)jmpn dʰīmahiva·UE1p«√dʰā praśastinfsa sadyasa tvamr2msg rainfpa dāvannnsd syāmavp·Ai1p«√as
13. syāmavp·Ai1p«√as tasr3mpn tvamr2msd indraNmsv yasr3mpn tvamr2msd ūtinfsi (avasnns-yujms)jmpn ūrjjfsa vardʰayanttpCA?pn«√vṛdʰ | śuṣmintamajmsa yasr3msa cākanāmavp·Ao1p«√kan devanmsv vayamr1mpd rayinmsa rāsivp·A·2s«√rā vīravantjmsa
14. rāsivp·A·2s«√rā kṣayanmsa rāsivp·A·2s«√rā mitrannsa vayamr1mpd rāsivp·A·2s«√rā śardʰasnnsa indraNmsv mārutannsa vayamr1mpd | sajoṣasjmpn yasr3mpn cac mandasānajmpn prap vāyunmpn pāntivp·A·3p«√pā (agranns-nītinfs)nfsa
15. vyantuvp·Ao3p«√vī idc nuc yasr3mpl mandasānajmsn tṛpatvp·UE3s«√tṛp somanmsa pāhivp·Ao2s«√pā drahyata indraNmsv | vayamr1mpa sup pṛtnfpl āp tarutranmsv avardʰayasvpCAa2s«√vṛdʰ dyunmsa bṛhatjmpi arkanmpi
16. bṛhatjmpn idc nuc yasr3mpn tvamr2msg tarutranmsv uktʰannpi vāc sumnannsa āvivāsanttp·Ampa«ā~√van | stṛṇānajmpn barhisnnsa pastyāvatjnsa (tvamr2msi-ūtajms)jmpn idc indraNmsv vājanmsa agmanvp·Aa3p«√gam
17. ugrajmpl idc nuc śūrajmsv mandasānajmsn trikadrukanmpl pāhivp·Ao2s«√pā somanmsa indraNmsv | pradodʰuvattpIAmsn«pra~√dʰū śmaśrunnpl prīṇānajmsn yāhivp·Ao2s«√yā harijmdi sutajmsg pītinfsa
18. dʰiṣvava·Ao2s«√dʰā śavasnnsa śūranmsv yadr3nsi vṛtrannsa avābʰinatvp·Aa3s«ava~√bʰid dānujmsa aurṇavābʰanmsa | apap avṛṇosvp·Aa2s«√vṛ jyotisnnsa āryajnsd | nip savyatasa sādivp·U·3s«√sad (dasnfs-yujms)nmsn indraNmsv
19. sanemavp·Ai1p«√san yasr3mpn tvamr2msg ūtinfpi taranttp·Ampn«√tṝ viśvajfpa spṛdʰnfpa āryajnsi (dasnfs-yujms)nmpa vayamr1mpd tadr3nsa tvāṣṭrajnsa (viśvanns-rūpanns)jnsa arandʰayasvpCAa2s«√radʰ sākʰyannsg tritaNmsd
19. May we, who with thy side-effects are overcoming all adversaries, [and] with [the abode] that is conducting upwards [are overcoming] impulses to suffer want, obtain [that light]! [It was] for our sake that thou made the creative energy that can assume any form to submit to Trita of [this] fellowship.
20. ayamr3nsg suvānata·Amsg«√su mandinjmsg tritaNmsg nip arbudaNmsa vāvṛdʰānatp·Amsn«√vṛdʰ astarvp·U·3s«√stṛ | avartayatvpCA·3s«√vṛt sūryanmsn nac cakrannsa bʰinatvp·AE3s«√bʰid valanmsa indranmsn aṅgirasvantjmsn
21. nūnama tār3fsn tvamr2msg pratip varanmsa jaritṛnmsd duhīyatvp·Ai3s«√duh indraNmsv dakṣiṇājfsn magʰonīnfsn | śikṣavpDAo2s«√śak stotṛnmpd māc atip dʰakvp·AE3s«√dagʰ bʰaganmsn vayamr1mpa bṛhata vademavp·Ai1p«√vad vidatʰannsl suvīrajmpn
1. yasr3msn jātajmsn evac pratʰamajmsn manasvantjmsn devanmsn devanmpa kratunmsi paryabʰūṣatvp·Aa3s«pari~√bʰū yasr3msg śuṣmanmsb rodasnndn abʰyasetāmva·Aa3d«√bʰyas (nṛnms-mnanfs)nnsg mahannnsi sasr3msn janajmpv indraNmsn
2. yasr3msn pṛtʰivīnfsa vyatʰamānājfsa adṛṃhatvp·Aa3s«√dṛṃh yasr3msn parvatanmpa prakupitajmpa aramṇātvp·Aa3s«√ram | yasr3msn (antara-īkṣajms)nnsa vimameva·I·3s«vi~√mā varīyasjnsa yasr3msn astabʰnātvp·Aa3s«√stambʰ dyunmsa sasr3msn janajmpv indraNmsn
3. yasr3msn hatvātp·A???«√han ahinmsa ariṇātvp·Aa3s«√rī saptau sindʰunmpa yasr3msn gonfpa udājatvp·Aa3s«ud~√aj apadʰānfsi valanmsg | yasr3msn aśmannmdl antara agninmsa jajānavp·I·3s«√jan | saṃvṛjjmsn samadnfpl sasr3msn janajmpv indraNmsn
4. yasr3msi ayamr3npn viśvajnpn cyavanannpn kṛtajnpn yasr3msn dāsajmsa varṇanmsa adʰarajmsa guhānfsl akarvp·Aa3s«√kṛ | śvagʰninnmsn ivac yasr3msn jigīvaṅstp·Imsn«√ji lakṣanmsa ādatvp·Aa3s«ā~√dā arijmsg puṣtannpa sasr3msn janajmpv indraNmsn
5. yasr3msa smac pṛccʰantivp·A·3p«√pracʰ kur3nsl sasr3msn itia gʰorajmsa utac īmc āhurvp·I·3p«√ah nac eṣasr3msn astivp·A·3s«√as itia enar3msa | sasr3msn arijmsg puṣṭinfpa vijnfsa ivac āp minātivp·A·3s«√mī śratnnsa ayamr3nsd dʰattavp·Ao2p«√dʰā sasr3msn janajmpv indraNmsn
6. yasr3msn radʰrajmsg coditṛnmsn yasr3msn kṛśajmsg yasr3msn brahmannmsg nādʰamānata·Amsg«√nādʰ kīrinmsg | (yuktajms-grāvannms)nmsg yasr3msn avitṛnmsn suśiprajmsn (sutajms-somanms)jmsg sasr3msn janajmpv indraNmsn
7. yasr3msg aśvanmpn pradiśnfsl yasr3msg gonmpn yasr3msg grāmanmpn yasr3msg viśvajmpn ratʰanmpn | yasr3msn sūryanmsa yasr3msg uṣasnfsa jajānavp·I·3s«√jan yasr3msg apnfpg netṛnmsn sasr3msn janajmpv indraNmsn
8. yasr3msa krandasnndn saṃyatjndn vihvayetevp·A·3d«vi~√hve parajmpn avarajmpn ubʰayajmpn amitrajmpn | samānajmsa cidc ratʰanmsa ātastʰivāṅstp·Imdn«ā~√stʰā nānāa havetevp·A·3d«√hū sasr3msn janajmpv indraNmsn
9. yasr3msb nac ṛtannsl vijayanteva·A·3p«vi~√ji jananmpn yasr3msa yudʰyamānata·Ampn«√yudʰ avasnnsd havanteva·A·3p«√hū | yasr3msn viśvanmsg pratimānannsn babʰūvavp·I·3s«√bʰū yasr3msn (acyutajms-cyutajms)jmsn sasr3msn janajmpv indraNmsn
10. yasr3msn śaśvatjmpa mahijnsa enasnnsa dadʰānata·Ampa«√dʰā amanyamānatp·Ampa«a~√man śarunfsi jagʰānavp·U·3s«√han | yasr3msn śardʰattp·Amsd«√śṛdʰ nac anudadʰātivp·A·3s«anu~√dʰā śṛdʰyānfsa yasr3msn (dasnfs-yujms)nmsg hantṛnmsn sasr3msn janajmpv indraNmsn
11. yasr3msn śambaraNmsa parvatanmpl kṣiyanttp·Amsa«√kṣi catvāriṃśīu śaradnfsl anvavindatvp·Aa3s«anu~√vid | ojāyamānata·Amsa«√ojāy yasr3msn ahinmsa jagʰānavp·U·3s«√han dānujmsa śayānata·Amsa«√śī sasr3msn janajmpv indraNmsn
12. yasr3msn (saptau-raśminms)jmsn (vṛṣannms-bʰajms)jmsn tuviṣmantjmsn avāsṛjatvp·Aa3s«ava~√sṛj sartavev···D··«√sṛ saptau sindʰunmpa | yasr3msn rauhiṇanmsa aspʰuratvp·Aa3s«√spʰur (vajranms-bāhunms)jmsn dyunmsa ārohantjmsa sasr3msn janajmpv indraNmsn
13. dyunmdn cidc ayamr3msd pṛtʰivīnfdn nametevp·A·3d«√nam śuṣmanmsb cidc ayamr3msg parvatanmpn bʰayanteva·A·3p«√bʰī | yasr3msn (somanms-pājms)jmsn nicitajmsn (vajranms-bāhunms)jmsn yasr3msn (vajranms-hastanms)jmsn sasr3msn janajmpv indraNmsn
14. yasr3msn sunvanttp·Amsa«√su avativp·A·3s«√av yasr3msn pacantjmsa yasr3msn śaṃsantjmsa yasr3msn śaśamānajmsa ūtinfsi | yasr3msg brahmannnsn vardʰanajnsn yasr3msg somanmsn yasr3msg ayamr3nsn rādʰasnnsn sasr3msn janajmpv indraNmsn
14. Who favours [him who is] pressing [Soma], who [favours him who is] ripening [the inner heat] who [favours him who is] reciting [formulations], who [favours] [him who] with [his] help [is] exerting himself whose formulation is augmenting, whose Soma [is], whose satisfaction [is] this --- he, O people, is Indra.
15. yasr3msn sunvanttp·Amsd«√su pacanttp·Amsd«√pac dudʰrajmsn āp cidc vājanmsa dardarṣivpIA·2s«√dṝ sasr3msn kilaa asivp·A·2s«√as satyajmsn | vayamr1mpn tvamr2msd indraNmsv (viśvanns-dʰajms)a priyajmpn suvīrajmpn vidatʰannsa āp vademavp·Ai1p«√vad
1. ṛtunmsn janitrīnfsn tār3fsb apnfpa parip makṣūa jātanmsn āp aviśatvp·Aa3s«√viś yār3fpl vardʰateva·A·3s«√vṛdʰ | tadc āhanasnmsn abʰavatvp·Aa3s«√bʰū pipyuṣījfsn payasnnsn aṃśunmsg pīyūṣannsn pratʰamama tadr3nsn uktʰyajnsn
2. sadʰrīa īmc āp yantivp·A·3p«√i parip bibʰratījfpn payasnnsa (viśvanns-psnyajms)nnsd prap bʰarantavp·AE3p«√bʰṛ bʰojanannsa | samānajmsn adʰvannmsn pravatnfpg anuṣyadev···D··«anu~√syand yasr3msn tadr3npa akṛṇorvp·Aa2s«√kṛ pratʰamama sasr3msn asivp·A·2s«√as uktʰyajmsn
3. anup ekajmsn vadativp·A·3s«√vad yadr3nsa dadātivp·A·3s«√dā tadr3nsn rūpannpa minanttp·Ams?«√mi (tadr3ns-apasnns)jmsn ekajmsn īyatevaIA·3s«√i | viśvajfpa ekajmsg vinudnfpa titikṣatevaDA·3s«√tij yasr3msn tadr3npa akṛṇorvp·Aa2s«√kṛ pratʰamama sasr3msn asivp·A·2s«√as uktʰyajmsn
4. prajānfpd puṣṭinfsa vibʰajanttp·Ampn«vi~√bʰaj āsateva·A·3p«√ās rayinmsa ivac pṛṣṭʰannsa prabʰavanttp·Amsa«pra~√bʰū āyattp·Amsd«ā~√i | asinvantjmsn daṃṣṭranmpi pitṛnmsb attivp·A·3s«√ad bʰojanannsa yasr3msn tadr3npa akṛṇorvp·Aa2s«√kṛ pratʰamama sasr3msn asivp·A·2s«√as uktʰyajmsn
5. adʰac akṛṇorvp·Aa2s«√kṛ pṛtʰivīnfsa saṃdṛśnfsd dyunmsd yasr3msn dʰautinmpg (ahinms-hanjms)jmsv ariṇakvp·Aa3s«√ric patʰinnmsb | tasr3msa tvamr2msa stomanmpi udannnpi nac vājinjmsa devanmsa devanmpn ajananvp·Aa3p«√jan sasr3msn asivp·A·2s«√as uktʰyajmsn
6. yasr3msn bʰojanannsa cac dayaseva·A·2s«√de cac vardʰanannsa ārdrajmsb āp śuṣkajmsa madʰumatjmsa dudohitʰavp·I·2s«√duh | sasr3msn śevadʰinmsa nip dadʰiṣeva·I·2s«√dʰā vivasvatNmsl viśvannsg ekajmsn īśiṣeva·A·2s«√īś sasr3msn asivp·A·2s«√as uktʰyajmsn
7. yasr3msn puṣpiṇīnfpa cac prasūjfpa cac dʰarmannnsi adʰip dānannsl vip avaninfpa adʰārayasvpCAa2s«√dʰṛ | yasr3msn cac asamajfpa ajananmsn didyutnfpa dyunmsb urujmsn ūrvanmpa abʰitasa sasr3msn asivp·A·2s«√as uktʰyajmsn
8. yasr3msn nārmaraNmsa (sahajms-vasunns)jmsa nihantavev···D··«ni~√han pṛkṣanmsd cac dāsaveśaNmsd cac avahasvp·Aa2s«√vah | ūrjayantītpCAfsg«√ūrj apariviṣṭajnsa āsyannsa utac evac adyaa (purua-kṛtjms)jmsv sasr3msn asivp·A·2s«√as uktʰyajmsn
9. śatau vāc yasr3msg daśau sākama āp adyasvp·Aa2s«√do ekajmsg śruṣṭinfsl yadc hac codanmsa āvitʰavp·I·2s«√av | arajjujmsl (dasnfs-yujms)nmpa samp unapvp·Aa2s«√ubʰ dabʰītinmsd suprāvyajmsn abʰavasvp·Aa2s«√bʰū sasr3msn asivp·A·2s«√as uktʰyajmsn
10. viśvannpn idc anup rodʰanajmpn ayamr3msg pauṃsyannsa dadurvp·I·3p«√dā ayamr3msd dadʰireva·I·3p«√dʰā kṛtnujmsd dʰanannsa | ṣaṣu astabʰnāsvp·Aa2s«√stambʰ viṣṭirnfpa pañcau saṃdṛśnfpa parip parajmsn abʰavasvp·Aa2s«√bʰū sasr3msn asivp·A·2s«√as uktʰyajmsn
11. supravācanajnsn tvamr2msg vīranmsv vīryannsn yadc ekanmsi kratunmsi vindaseva·A·2s«√vid vasunnsa | (jātūa-stʰirajms)jmsg prap vayasnnsn sahasvatjmsg yadr3npa cakartʰavp·I·2s«√kṛ sasr3msn indraNmsv viśvannpa asivp·A·2s«√as uktʰyajmsn
12. aramayasvpCAa2s«√ram (saranms-apnfsg)Nmsg taranmsd kamc turvītinmsd cac vayyanmsd cac srutinfsa | nīcāa santtp·Amsa«√as udp anayasvp·Aa2s«√nī (parāa-vṛjjms)jmsa prap andʰajmsa śronanmsa śravayanttpCAmsn«√śru sasr3msn asivp·A·2s«√as uktʰyajmsn
13. vayamr1mpd tadr3nsa vasujmsv dānannsd rādʰasnnsa samp artʰayasvavaCAo2s«√artʰ bahujnsa tvamr2msd vasavyajnsa | indraNmsv yadr3nsa citrajnsa śravasyāsvp·Ae2s«√śravasy anup dyunmpa bṛhata vademavp·Ai1p«√vad vidatʰannsl suvīrajmpn
1. adʰvaryunmpv bʰaratavp·Ao2p«√bʰṛ indraNmsd somanmsa āp amatrannpi sinñcatavp·Ao2p«√sic madyajnsa andʰasnnsa kāminjmsn hic vīranmsn sadama ayamr3msg pītinfsa juhotavp·Ao2p«√hu vṛṣannmsd tadr3nsa idc eṣasr3msn vaṣṭivp·A·3s«√vaś
2. adʰvaryunmpv yasr3msn apnfpa vavrivaṃstp·Imsa«√vṛ jagʰānavp·U·3s«√han aśaninfsi ivac vṛkṣanmsa | tasr3msd etasr3msa bʰaratavp·Ao2p«√bʰṛ (tadr3ns-vaśanms)jmsd eṣasr3msn indraNmsn arhativp·A·3s«√arh pītinfsa ayamr3msg
3. adʰvaryunmpv yasr3msn dṛbʰīkaNmsa jagʰānavp·U·3s«√han yasr3msn gonfpa udājatvp·Aa3s«ud~√aj apap hic valanmsa varvp·UE3s«√vṛ | tasr3msd etasr3msa (antara-īkṣajms)nnsl nac vātanmsa indraNmsa somanmpi āp ūrṇutavp·Ao2p«√ūrṇu jūrnmsn nac vastrannpi
4. adʰvaryunmpv yasr3msn uraṇaNmsa jagʰānavp·U·3s«√han navau cakʰvaṃstp·Imsa«√kʰan navatinfsa cac bāhunmpa | yasr3msn arbudaNmsa nīcāa babādʰeva·I·3s«√bādʰ tasr3msa indraNmsa somanmsg bʰṛtʰanmsl hinotavp·Ao2p«√hi
5. adʰvaryunmpv yasr3msn sup aśnajmsa jagʰānavp·U·3s«√han yasr3msn śuṣṇaNmsa aśuṣajmsa yasr3msn vyaṃsajmsa | yasr3msn pipruNmsa namuciNmsa yasr3msn (rudʰinms-krājfs)Nfsa tasr3msd indraNmsd andʰasnnsg juhotavp·Ao2p«√hu
6. adʰvaryunmpv yasr3msn śatau śambaraNmsg purnfpa bibʰedavp·I·3s«√bʰid aśmannmsi ivac pūrvījfpa | yasr3msn varcinNmsg śatau indraNmsn sahasrau apāvapatvp·Aa3s«apa~√vap bʰaratavp·Ao2p«√bʰṛ somanmsa ayamr3msd
7. adʰvaryunmpv yasr3msn śatau āp sahasrau bʰūminfsg upastʰanmsl avapatvp·Aa3s«√vap jagʰanvaṅstp·Imsn«√han | kutsaNmsg āyujmsg atitʰigvaNmsg vīranmpa nip avṛnakvp·Aa3s«√vṛj bʰaratavp·Ao2p«√bʰṛ somanmsa ayamr3msd
8. adʰvaryunmpv yadr3nsa nṛnmpv kāmayadʰveva·A·2p«√kāmay śruṣṭinfsi vahanttp·Ampn«√vah naśatʰavp·A·2p«√naś tadr3nsa indraNmsl | (gabʰastinms-pūtajms)jmsa bʰaratavp·Ao2p«√bʰṛ śrutajmsd indraNmsd somanmsa (yajnfs-yujms)jmpv juhotavp·Ao2p«√hu
9. adʰvaryunmpv kartanavp·Ao2p«√kṛ śruṣṭinfsa ayamr3msd vanannsl nipūtajmsa vanannsl udc nayadʰvamva·Ao2p«√nī | juṣāṇajmsn hastyajmsa abʰip vāvaśeva·I·3s«√vaś tvamr2mpg indraNmsd somanmsa madirajmsa juhotavp·Ao2p«√hu
10. adʰvaryunmpv payasnnsi ūdʰasnnsa yatʰāc gonfsg somanmpi īmc pṛṇatavp·Ao2p«√pṝ bʰojajmsa indraNmsa | vedavp·I·1s«√vid ahamr1msn ayamr3msg nibʰṛtajnsa ahamr1msd etadr3nsa ditsanttpDAmsa«√dā bʰūyasjmsa yajatajmsn ciketavp·I·3s«√cit
11. adʰvaryunmpv yasr3msn divyajmsg vasunnsg yasr3msn pārtʰivajnsg kṣamyanmsg rājannmsn | tasr3msa ūrdaranmsa nac pṛṇatavp·Ao2p«√pṝ yavanmsi indraNmsa somanmpi tadr3nsn apasnnsn tvamr2mpg astuvp·Ao3s«√as
12. vayamr1mpd tadr3nsa vasujmsv dānannsd rādʰasnnsa samp artʰayasvavaCAo2s«√artʰ bahujnsa tvamr2msd vasavyajnsa | indraNmsv yadr3nsa citrajnsa śravasyāsvp·Ae2s«√śravasy anup dyunmpa bṛhata vademavp·Ai1p«√vad vidatʰannsl suvīrajmpn
1. prap gʰac nuc ayamr3msg mahatjmsg mahajnpa satyajnpa satyajmsg karaṇannpa vocamvp·UE1s«√vac | trikadrukanmpl apibatvp·Aa3s«√pā sutajmsg ayamr3msg madanmsl ahinmsa indraNmsn jagʰānavp·U·3s«√han
2. avaṃśannsl dyunmsa astabʰāyatvpCAa3s«√stambʰ bṛhatjmsa āp rodasnnda apṛṇatvp·Aa3s«√pṝ (antara-īkṣajms)nnsa | sasr3msn dʰārayatvpCAE3s«√dʰṛ pṛtʰivīnfsa papratʰatvp·AE3s«√pratʰ cac somanmsg tadr3npa madanmsl indraNmsn cakāravp·I·3s«√kṛ
3. sadmannnsa ivac prācasa vip mimāyavp·I·3s«√mī mānanmpi vajranmsi kʰannpa atṛṇatvp·Aa3s«√tṛd nadīnfpg | vṛtʰāa asṛjatvp·Aa3s«√sṛj patʰinnmpi (dīrgʰajms-yātʰanms)jmpi somanmsg tadr3npa madanmsl indraNmsn cakāravp·I·3s«√kṛ
3. Like a dwelling from the front [modulates light and sound from outside], he, using conceptions, has modulated [flowing waters], using thunderbolt he split open the apertures of [inner] flowing waters [that] he at will released [to flow] along long-stretching pathways; Indra has performed these [deeds] in Soma's intoxication.
4. sasr3msn pravoḷhṛnmpa parigatyatp·A???«pari~√gam dabʰītinmsg viśvannsa adʰākvp·U·3s«√dah āyudʰannsa iddʰajmsl agninmsl | samp gonfpi aśvanmpi asṛjatvp·Aa3s«√sṛj ratʰanmpi somanmsg tadr3npa madanmsl indraNmsn cakāravp·I·3s«√kṛ
5. sasr3msn īmc mahījfsa dʰuninfsa etosv···D··«√i aramṇātvp·Aa3s«√ram sasr3msn asnātṛnmpa apārayatvpCAa3s«√pṛ svastinfsi | tasr3mpn utsnāyatp·A???«ud~√snā rayinmsa abʰip prap tastʰurvp·I·3p«√stʰā somanmsg tadr3npa madanmsl indraNmsn cakāravp·I·3s«√kṛ
6. sasr3msn udañcajmsa sindʰunmsa ariṇātvp·Aa3s«√rī mahitvātp·A???«√mah vajranmsi anasnnsa uṣasnfsg samp pipeṣavp·I·3s«√piṣ | ajavasjmpa javinījfpi vivṛścantp·Amsn«vi~√vraśc somanmsg tadr3npa madanmsl indraNmsn cakāravp·I·3s«√kṛ
7. sasr3msn vidvaṅstp·Imsn«√vid apagohanmsa kanīnfpg āvisa bʰavanttp·Amsn«√bʰū udp atiṣṭʰatvp·Aa3s«√stʰā (parāa-vṛjjms)jmsn | pratip śronanmsn stʰātvp·UE3s«√stʰā vip anakṣjmsn acaṣṭava·Aa3s«√cakṣ somanmsg tadr3npa madanmsl indraNmsn cakāravp·I·3s«√kṛ
8. bʰinatvp·AE3s«√bʰid valanmsa aṅgirasnmpi gṛṇānatp·Ampn«√gṝ vip parvatanmsg dṛṃhitannpa airatvp·Aa3s«ā~√īr | ariṇakvp·Aa3s«√ric rodʰasnnpa kṛtrimajnpa ayamr3npg somanmsg tadr3npa madanmsl indraNmsn cakāravp·I·3s«√kṛ
9. svapnanmsi abʰyupyatp·A???«abʰi~√vap cumuriNmsa dʰuniNmsa cac jagʰantʰavp·I·2s«√han (dasnfs-yujms)nmsa prap dabʰītinmsa āvasvp·Aa2s«√av | rambʰinjmsn cidc ar3nsl vivideva·I·3s«√vid hiranyannsa somanmsg tadr3npa madanmsl indraNmsn cakāravp·I·3s«√kṛ
10. nūnama sār3fsn tvamr3msg pratip varanmsa jaritṛnmsd duhīyatvp·Ai3s«√duh indraNmsv dakṣiṇājfsn magʰonīnfsn | śikṣavpDAo2s«√śak stotṛnmpd māc atip dʰakvp·AE3s«√dagʰ bʰaganmsn vayamr1mpa bṛhata vademavp·Ai1p«√vad vidatʰannsl suvīrajmpn
1. prap tvamr2mpg santtp·Ampg«√as jyeṣṭʰatamajmsd suṣṭutinfsa agninmsl ivac samidʰānajmsl havisnnsa bʰarevp·A·1s«√bʰṛ | indraNmsa ajuryajmsa jarayanttp·Amsa«√jṝ ukṣitajmsa sanāta yuvannmsa avasnnsd havāmaheva·A·1p«√hū
2. yasr3msb indraNmsb bṛhatjmsb kir3nsa canac īmc ṛtannsl viśvajnpn ayamr3msl sambʰṛtajnpn adʰip vīryannpn | jaṭʰarannsl somanmsa tanūnfsl sahasnnsa mahasnnsa hastanmsl vajranmsa bʰarativp·A·3s«√bʰṛ śīrṣannnsl kratunmsa
3. nac kṣoṇīnfdi paribʰvev···D··«pari~√bʰū tvamr3msg indriyannsn nac samudranmpi parvatanmpi indraNmsv tvamr3msd ratʰanmsn | nac tvamr3msg vajranmsa anup aśnotivp·A·3s«√aś kasr3msn canac yadc āśujmpi patasivp·A·2s«√pat yojanannpa purua
4. viśvanmpn hic ayamr3msd yajatajmsd dʰṛṣṇujmsd kratunmsa bʰarantivp·A·3p«√bʰṛ (vṛṣannms-bʰajms)jmsd saścatjmsd | vṛṣannmsn yajasvava·Ao2s«√yaj havisnnsi viduṣṭarajmsn pibavp·Ao2s«√pā indraNmsv somanmsa (vṛṣannms-bʰajms)jmsi bʰānunmsi
5. vṛṣannmsb kośanmsn pavateva·A·3s«√pū madʰunnsg ūrminmsn (vṛṣannms-bʰajms-annanns)jmsd (vṛṣannms-bʰajms)jmsd pātavev···D··«√pā | vṛṣannmdn adʰvaryunmdn (vṛṣannms-bʰajms)jmpn adrinmpn vṛṣannmsa somanmsa (vṛṣannms-bʰajms)jmsd suṣvativp·A·3s«√su
6. vṛṣanjmsn tvamr2msd vajranmsn utac tvamr2msd ratʰanmsn vṛṣannmdn harijmdn (vṛṣannms-bʰajms)jnpn āyudʰannpn | vṛṣannmsb madanmsg (vṛṣannms-bʰajms)jmsv tvamr2msn īśiṣeva·A·2s«√īś indraNmsv somanmsg (vṛṣannms-bʰajms)jmsg tṛpṇuhivp·Ao2s«√tṛp
7. prap tvamr2msd naunfsa nac samanannsl (vacasnns-yujms)jfsa brahmannnsi yāmivp·A·1s«√yā savanannpl dādʰṛṣijmsn | (kuc-idc)c vayamr1mpg ayamr3nsg vacasnnsg nibodʰiṣatvp·Ue3s«ni~√budʰ indraNmsa utsanmsa nac vasunnsg sicāmaheva·A·1p«√sic
8. purāa sambādʰanmsb abʰip āp vavṛtsvava·Ao2s«√vṛt vayamr1mpa dʰenunfsn nac vatsanmsa yavasanmsg pipyuṣījfsn | sakṛta sup tvamr2msd sumatinfpi (śatau-kratunms)jmsv samp patnīnfpi nac vṛṣannmsg nasīmahivp·A·1p«√nas
9. nūnama sār3fsn tvamr3msg pratip varanmsa jaritṛnmsd duhīyatvp·Ai3s«√duh indraNmsv dakṣiṇājfsn magʰonīnfsn | śikṣavpDAo2s«√śak stotṛnmpd māc atip dʰakvp·AE3s«√dagʰ bʰaganmsn vayamr1mpa bṛhata vademavp·Ai1p«√vad vidatʰannsl suvīrajmpn
1. tadr3nsa ayamr3msd navyajnsa aṅgirasvata arcatavp·AE2p«√ṛc śuṣmanmpn yadc ayamr3msg pratnatʰāa udīrateva·A·3p«ud~√īr | viśvajnpa yadc gotrannpa sahasnnsi parivṛtannpa madanmsl somanmsg dṛṃhitajnpa airayatvpCAa3s«√īr
2. sasr3msn bʰūtuvp·Ao3s«√bʰū yasr3msn hac pratʰamajmsd dʰāyasnnsd ojasnnsa mimānata·Amsn«√mā mahimannmsa āp atiratvp·Aa3s«√tṝ | śūranmsn yasr3msn yudʰnfpl tanūnfsa parivyatavp·UE3s«pari~√vye śīrṣannnsl dyunmsa mahimannmsi pratip amuñcatavp·U·3s«√muc
2. Let he become [manifest] who indeed for the sake of the most excellent nourishing crossed over here, apportioning vigour to the power [for him] to increase-in-size; an agent of change, who wrapped himself up in clashes, he has, through the power to increase in size, assumed in the head a form of a [red?] glow. ------
3. adʰac akṛṇorvp·Aa2s«√kṛ pratʰamajnsa vīryannsa mahatjnsa yadc ayamr3nsg agrannsl brahmannnsi śuṣmanmsa airayasvpCA·2s«√īr | (ratʰanms-stʰajms)jmsi (harijms-aśvanms)jmsi vicyutājfpn prap jīrijfpn sisratevp·A·3p«√sṛ sadʰryaka pṛtʰaka
4. adʰac yasr3msn viśvajnpa bʰuvanannpa abʰip majmannnsi (īśānanms-kṛtjms)jmsn pravayasjmsn abʰip avardʰatava·Aa3s«√vṛdʰ | ātc rodasnnda jyotisnnsi vahninmsn āp atanotvp·Aa3s«√tan sīvyanttp·Amsn«√siv tamasnnpa dudʰitajnpa samp avyayatvp·Aa3s«√vye
5. sasr3msn prācīnajmpa parvatanmpa dṛṃhatvp·AE3s«√dṛṃh ojasnnsi adʰaracīnajnsa akṛṇotvp·Aa3s«√kṛ apnfpg apasnnsa | adʰārayatvpCAa3s«√dʰṛ pṛtʰivīnfsa (viśvanns-dʰāyasnns)nmsa astʰabʰnātvp·Aa3s«√stambʰ māyānfsi dyunmsa avasrasnnsb
6. sasr3msn ayamr3msd arama bāhunmdd yasr3msa pitṛnmsn akṛṇotvp·Aa3s«√kṛ viśvannsb āp janusnnsb vedasnnsb parip | yasr3msi pṛtʰivīnfsl nip krivinmsa śayadʰyaiv···D··«√śī vajranmsi hatvītp·A???«√han avṛnakvp·Aa3s«√vṛj (tuvia-svaninms)jmsn
7. (amāa-jūrjfs)jfsn ivac pitṛnmdl sacāa satīnfsn samānajnsb āp sadasnnsb tvamr2msa iyeva·A·1s«√i bʰaganmsa | kṛdʰivp·Ao2s«√kṛ praketanmsa upap māsivp·A·2s«√mā āp bʰaravp·Ao2s«√bʰṛ daddʰivp·Ao2s«√dā bʰāganmsa tanūnfsg yasr3msi māmahasvp·Ae2s«√mah
8. bʰojajmsa tvamr2msa indraNmsv vayamr1mpn huvemavp·Ai1p«√hū dadijmsn tvamr2msn apasnnpa vājanmpa | aviḍḍʰivp·Ao2s«√av indraNmsv citrajfsi vayamr1mpa ūtinfsi kṛdʰivp·Ao2s«√kṛ vṛṣannmsv indraNmsv vasyasjmpa vayamr1mpa
9. nūnama sār3fsn tvamr3msg pratip varanmsa jaritṛnmsd duhīyatvp·Ai3s«√duh indraNmsv dakṣiṇājfsn magʰonīnfsn | śikṣavpDAo2s«√śak stotṛnmpd māc atip dʰakvp·AE3s«√dagʰ bʰaganmsn vayamr1mpa bṛhata vademavp·Ai1p«√vad vidatʰannsl suvīrajmpn
1. prātara ratʰanmsn navajmsn ayojivp·UE3s«√yuj sasnijmsn (caturu-yuganns)jmsn (truu-kaśanms)jmsn (saptau-raśminms)jmsn | (daśau-aritranms)jmsn manuṣyajmsn (svarnns-sanjms)jmsn sasr3msn iṣṭinfpi matinfpi raṃhinfsg bʰūtvp·UE3s«√bʰū
2. sasr3msn ayamr3msd arama pratʰamama sasr3msn dvitīyama utac uc tṛtīyama manusnmsg sasr3msn hotṛnmsn | anyājfsg garbʰanmsa anyajmpn uc janantavp·Ue3p«√jan sasr3msn anyajmpi sacateva·A·3s«√sac jenyajmsn vṛṣannmsn
3. harijmda nuc kamc ratʰanmsl indraNmsg yojamvp·AE1s«√yuj āyaiv···D··«√i sūktajnsi vacasnnsi navajnsi | māc uc sua tvamr2msa ar3nsl bahujmpn hic viprajmpn nip rīramanvpCUE3p«√ram yajamānata·Ampn«√yaj anyajmpn
4. āp dvau harijmdi indraNmsv yāhivp·Ao2s«√yā āp caturu āp ṣaṣu hūyamānatp·Amsn«√hve | āp aṣṭau daśau (somanms-peyanms)nmsa ayamr3msn sutajmsn sumakʰajmsv māc mṛdʰasnnsa karvp·AE3s«√kṛ
5. āp viṃśatiu triṃśatu yāhivp·Ao2s«√yā arvācjmsn āp catvāriṃśatu harijmpi yujānata·Amsn«√yuj | āp pañcāśatu suratʰajmpi indraNmsv āp ṣaṣṭiu saptatiu (somanms-peyanms)nmsa
6. āp aśītiu navatiu yāhivp·Ao2s«√yā arvācjmsn āp śatau harijmpi uhyamānata·Amsn«√vah | ayamr3msn hic tvamr2msd śunahotrajmpl somanmsn indraNmsv tvāyāa pariṣiktajmsn madanmsd
7. ahamr1msg brahmannnsa indraNmsv yāhivp·Ao2s«√yā acʰāp viśvajmda harijmda dʰurnfsl dʰiṣvava·Ao2s«√dʰā ratʰanmsg | purutrāa hic vihavyajmsn babʰūtʰavp·I·2s«√bʰū ayamr3msl śūranmsv savanannsl mādayasvavaCAo2s«√mad
8. nac ahamr1msg indraNmsi sakʰyannsn vip yoṣatvp·UE3s«√yu vayamr1mpd ayamr3msg dakṣiṇānfsn duhītava·Ai3s«√duh | upap jyeṣṭʰannsl varūtʰannsl gabʰastinmsl (prāyanmsl-prāyanmsl)a jigīvaṃsjmpn syāmavp·Ai1p«√as
9. nūnama sār3fsn tvamr3msg pratip varanmsa jaritṛnmsd duhīyatvp·Ai3s«√duh indraNmsv dakṣiṇājfsn magʰonīnfsn | śikṣavpDAo2s«√śak stotṛnmpd māc atip dʰakvp·AE3s«√dagʰ bʰaganmsn vayamr1mpa bṛhata vademavp·Ai1p«√vad vidatʰannsl suvīrajmpn
1. apāyivp·U·3s«√pā ayamr3nsg andʰasnnsg madanmsd manīṣinnmpv suvānata·Amsg«√su prayasnnsg | yasr3nsl indraNmsn pradivjnsl vāvṛdʰānatp·Amsn«√vṛdʰ okasnnsa dadʰeva·I·3s«√dʰā brahmaṇyanttp·Ampn«√brahmaṇy cac nṛnmpn
2. ayamr3msg mandānata·Amsn«√mand madʰunnsb (vajranms-hastanms)jmsn ahinmsa indraNmsn (arṇasnns-vṛtajms)jmsa vip vṛścatvp·AE3s«√vraśc | prap yadc vinmpn nac (svajms-saranms)nnpa acʰāp prayasnnpn cac nadīnfpg cakramantavp·U·3p«√kram
3. sasr3msn māhinajmsn indraNmsn arṇasnnsa apnfpg prap airayatvpCAa3s«√īr (ahinms-hanjms)jmsn acʰāp samudranmsa | ajanayatvpCAa3s«√jan sūryanmsa vidatvp·UE3s«√vid gonfpa aktunmsi ahannnpg vayunannpa sādʰatvp·AE3s«√sādʰ
4. sasr3msn apratijnpa manunmsd purujnpa indraNmsn dāśatvp·AE3s«√dāś dāśvaṅstp·Imsd«√dāś hantivp·A·3s«√han vṛtranmsa | sadyasa yasr3msn nṛnmpd atasāyyajmsn bʰūtvp·UE3s«√bʰū paspṛdʰānata·Ampd«√spṛdʰ sūryanmsg sātinfsl
5. sasr3msn sunvanttp·Amsd«√su indraNmsn sūryanmsa āp devanmsn riṇakvp·AE3s«√ric martyajmsd stavanjmsn | āp yadc rayinmsa (guhatjms-avadyajms)jmsa ayamr3msd bʰaratvp·AE3s«√bʰṛ aṃśanmsa nac etaśajmsn daśasyanttp·Amsn«√daśasya
6. sasr3msn randʰayatvpCAE3s«√rand sadivasa sāratʰinmsd śuṣṇaNmsa aśuṣajmsa kuyavajmsa kutsaNmsd | divodāsaNmsd navatiu cac navau indraNmsn purnfpa vip airatvp·Aa3s«ā~√īr śambaraNmsg
7. evac tvamr2msd indraNmsv ucatʰannsa ahemavp·Ai1p«√ah śravasyāa nac tmanāa vājayanttp·Anpn«√vājay | aśyāmavp·Ai1p«√aś tadr2nsa sāptajnsa āśuṣāṇata·Ampn«ā~√śuṣ nanamasvp·Ae2s«√nam vadʰarnnsa adevajmsg pīyujmsg
8. evac tvamr2msd gṛtsamadajmpn śūranmsv manmannnsa (avasnns-yujms)jmpn nac vayunannpa takṣurvp·I·3p«√takṣ | brahmaṇyanttp·Ampn«√brahmaṇy indraNmsv tvamr2msd navīyasjnsa | iṣnfsa ūrjnfsa sukṣitinfsa sumnannsa aśyurvp·I·3p«√aś
9. nūnama sār3fsn tvamr3msg pratip varanmsa jaritṛnmsd duhīyatvp·Ai3s«√duh indraNmsv dakṣiṇājfsn magʰonīnfsn | śikṣavpDAo2s«√śak stotṛnmpd māc atip dʰakvp·AE3s«√dagʰ bʰaganmsn vayamr1mpa bṛhata vademavp·Ai1p«√vad vidatʰannsl suvīrajmpn
1. vayamr1mpn tvamr2msd vayasnnsa indraNmsv viddʰivp·Ao2s«√vid sua vayamr1mpa prap bʰarāmaheva·A·1p«√bʰṛ (vājanms-yujms)jmsn nac ratʰanmsa | vipanyujmpn dīdʰyattpIAmsg«√dʰī manīṣānfsi sumnannsa iyakṣanttpDA?pn«√yaj tvāvatjmpa nṛnmpa
2. tvamr2msn vayamr1mpa indraNmsv tvājfpi ūtinfsi (tvamr2msa-yatjms)jmpa (abʰiṣṭinfs-pājms)jmsn asivp·A·2s«√as janajmpa | tvamr2msn inajmsn dāśvaṅstp·Imsg«√dāś varūtṛnmsn (ittʰāc-dʰīnfs)jmsn abʰip yasr3msn nakṣativp·A·3s«√nakṣ tvamr2msa
3. sasr3msn vayamr1mpa yuvanjmsn indraNmsn johūtrajmsn sakʰinmsn śivajmsn astuvp·Ao2s«√as nṛnmpg pātṛnmsn | yasr3msn śaṃsantjmsa yasr3msn śaśamānajmsa ūtinfsi pacantjmsa cac stuvanttp·Amsa«√stu cac praṇeṣatvp·AE3s«pra~√nī
4. sasr3msa uc stuṣevp·A·1s«√stu indraNmsa gṛṇīṣeva·A·1s«√gṝ yasr3msl purāa vavṛdʰurvp·I·3p«√vṛdʰ śāśadurvp·I·3p«√śad cac | sasr3msn vasunnsg kāmanmsa pīparatvp·UE3s«√pṛ iyānataIAmsn«√i brahmaṇyanttp·Ampa«√brahmaṇy nūtanajmsg āyujmsg
5. sasr3msn aṅgirasnmpg ucatʰannpa jujuṣvantjmsn brahmannnpa tūtotvpCU·3s«√tu indraNmsn gātunmsa iṣṇanttp·Amsn«√iṣ | muṣṇanttp·Amsn«√muṣ uṣasnfpa sūryanmsi stavanjmsn aśnajmsg cidc śiśnatʰatvp·UE3s«√śnatʰ pūrvyannpa
6. sasr3msn hac śrutajmsn indraNmsn nāmannnsn devanmsn ūrdʰvajmsn bʰuvatvp·AE3s«√bʰū manusnmsd dasmatamajmsn | avap priyajmsa arśasānaNmsg sāhvaṃstp·Imsn«√sah śirasnnsa bʰaratvp·AE3s«√bʰṛ dāsanmsg svadʰāvaṃsjmsn
7. sasr3msn (vṛtraNns-hanjms)nmsn indraNmsn (kṛṣṇajms-yoninms)jfpa (purnfsa-darajms)jmsn dāsījfpa airayatvpCAa3s«√īr vip | ajanayatvpCAa3s«√jan manunmsd kṣamnfsa apnfpa cac satrāa śaṃsanmsa yajamānata·Amsg«√yaj tūtotvpCU·3s«√tu
8. sasr3msd tavasyannsn anup dāyivp·U·3s«√dā satrāa indraNmsd devanmpi arṇasātinfsl | pratip yadc ayamr3msg vajranmsa bāhunmdl dʰurvp·UE3p«√dʰā hatvītp·A???«√han (dasnfs-yujms)nmpa purnfpa āyasījfpa nip tārītvp·UE3s«√tṝ
9. nūnama sār3fsn tvamr3msg pratip varanmsa jaritṛnmsd duhīyatvp·Ai3s«√duh indraNmsv dakṣiṇājfsn magʰonīnfsn | śikṣavpDAo2s«√śak stotṛnmpd māc atip dʰakvp·AE3s«√dagʰ bʰaganmsn vayamr1mpa bṛhata vademavp·Ai1p«√vad vidatʰannsl suvīrajmpn
1. (viśvanns-jitjms)jmsd (dʰananns-jitjms)jmsd (svarnnsa-jitjms)jmsd (satrāa-jitjms)jmsd (nṛnms-jitjms)jmsd (urvarānfs-jitjms)jmsd | (aśvanms-jitjms)jmsd (gonfs-jitjms)jmsd bʰaravp·Ao2s«√bʰṛ indraNmsd somanmsa yajatajmsd haryatajmsa
2. abʰibʰujmsd abʰibʰaṅgajmsd vanvanttp·Amsd«√van aṣāḷhajmsd sahamānata·Amsd«√sah vedʰasjmsd | (tuvia-grijms)jmsd vahninmsd duṣṭarītujmsd (satrāa-sahjms)jmsd namasnnsa indraNmsd vocatavp·Ao2p«√vac
3. (satrāa-sahajms)jmsn (janajms-bʰakṣajms)jmsn (janajmsa-sahajms)jmsn cyavanajmsn yudʰmanmsn anup joṣanmsa ukṣitajmsn | (vṛtnfsa-cayajms)jmsn sahurijmsn viśnfpl āritajmsn indraNmsg vocamvp·UE1s«√vac prap kṛtannpa vīryajnpa
4. anānudajmsn (vṛṣannms-bʰajms)jmsn dodʰattp·Amsg«√dudʰ vadʰarnnsn gambʰīrajmsn ṛṣvajmsn (asamaṣṭajms-kāvyanns)jmsn | (radʰrajms-codanms)nmsn śnatʰanajmsn vīḷitajmsn pṛtʰujmsn indraNmsn suyajñajmsn uṣasnfsg svarnnsa janatvp·AE3s«√jan
5. yajñanmsi gātunmsa (apnfs-turjms)jmpn vividrireva·I·3p«√vid dʰīnfpa hinvānata·Ampn«√hi uśijjmpn manīṣinnmpn | abʰisvarnfsi niṣadnfsi gonfpa (avasnns-yujms)jmpn indraNmsl hinvānata·Ampn«√hi draviṇannpa āśatava·A·3p«√āś
6. indraNmsv śreṣṭʰajnpa draviṇannpa dʰehivp·Ao2s«√dʰā cittinfsa dakṣanmsg subʰagatvannsa vayamr1mpd | poṣanmsa rayinmpg ariṣṭinfsa tanūnfpg svādmannnsa vācnfsg sudinatvannsa ahannnpg
1. trikadrukanmpl maniṣanmsn (yavanms-āśirnfs)jmsa (tuvia-śuṣmanms)jmsn tṛpatvp·UE3s«√tṛp somanmsa apibatvp·Aa3s«√pā viṣṇuNmsi sutajmsa yatʰāc avaśatvp·Aa3s«√vaś | sasr3msn īmc mamādavp·I·3s«√mad mahijnsa karmannnsa kartavev···D··«√kṛ mahjnpg urujnsa sasr3msn enar3msa saścatvp·AE3s«√sac devanmsn devanmsa satyajmsa indraNmsa satyajmsn indunmsn
1. During ``three-howls'' having-much-fervor buffalo drank [as much] as he wished, to his satisfaction, barley-mixed Soma extracted by Viṣṇu. He has exhilarated him to perform the great deed --- of great deeds the one that grants space. He shall assist him --- [that] deva [shall assist] [this] deva, the real Indu [shall assist] the real Indra.
2. adʰac tviṣīmantjmsn abʰip ojasnnsi krivinmsa yudʰnfsi abʰavatvp·Aa3s«√bʰū āp rodasnnda apṛṇatvp·Aa3s«√pṝ ayamr3msg majmannnsi prap vāvṛdʰeva·I·3s«√vṛdʰ | adʰattavp·Aa3s«√dʰā anyajmsa jaṭʰarannsl prap īmr3msa aricyatava·Aa3s«√ric sasr3msn enar3msa saścatvp·AE3s«√sac devanmsn devanmsa satyajmsa indraNmsa satyajmsn indunmsn
2. Then, possessing of energies, throughout the fighting he, using frenzy, overpowered the flesh; up to both Rodas-es he filled [the intermediate space] of this one, majestically he extended himself. The other one he put into the belly, he was made to excell this one. He shall assist him --- [that] deva [shall assist] [this] deva, the real Indu [shall assist] the real Indra.
3. sākama jātajmsn kratunmsi sākama ojasnnsi vavakṣitʰavp·I·2s«√vakṣ sākama vṛddʰajmsn vīryajnpi sāsahijmsn mṛdʰasnnsa vicarṣaṇijmsn | dātānfsn rādʰasnnsa stuvanttp·Amsd«√stu kāmyajnsa vasunnsa sasr3msn enar3msa saścatvp·AE3s«√sac devanmsn devanmsa satyajmsa indraNmsa satyajmsn indunmsn
3. Arisen simultaneously with the understanding, he has become stronger simultaneously with frenzy; made full-grown together with aspects of valor, [he becomes] having-ways-to-prevail, disengaging contempt; [then comes] the giving of favour to him who praises [him] --- to-be-desired treasure. He shall assist him --- [that] deva [shall assist] [this] deva, the real Indu [shall assist] the real Indra.
4. tvamr2msg tyadr3nsn naryajnsn nṛtunmsv apasnnsn indraNmsv pratʰamajnsn pūrvyajnsn dyunmsl pravācyajnsn kṛtannsn | yadc devanmsg śavasnnsi prap ariṇāsvp·Aa2s«√rī asunmsa riṇanttp·Amsn«√rī apnfpa | bʰuvatvp·AE3s«√bʰū viśvannsa abʰip adevajnsa ojasnnsi vidātvp·UE3s«√vid ūrjnfsa (śatau-kratunms)jmsn vidātvp·UE3s«√vid iṣnfsa
4. That thy [treasure], an agreeable to men activity, O dancer Indra, foremost, principal, [is] to be explained as accomplished in the Heaven --- that thou, releasing waters, released the life-force by deva's impulse to change. By means of the frenzy he shall overcome everything profane¹ [for] he should have found the sap, he, of hundred wiles, should have found a libation [of Soma].
1. ṛtannsa devanmsd kṛṇvanttp·Amsd«√kṛ savitṛNmsd indraNmsd (ahinms-hanjms)jmsd nac ramanteva·A·3p«√ram apnfpn | (aharnns-aharnns)a yātivp·A·3s«√yā aktunmsn apnfpg kiyatjmsl āp pratʰamajmsn sarganmsn ayamr3fpg
2. yasr3msn vṛtrannsd sinannsa ar3nsl abʰariṣyatvp·B·3s«√bʰṛ prap tasr2msa janitrīnfsn vidvaṅstp·Imsd«√vid uvācavp·I·3s«√vac | patʰinnmsb radantījfsn anup joṣanmsa ayamr3msd (divanmsl-divanmsl)a dʰunijfpn yantivp·A·3p«√i artʰannsa
3. ūrdʰvajmsn hic astʰātvp·U·3s«√stʰā adʰip (antara-īkṣajms)nnsl adʰac vṛtrannsd prap vadʰanmsa jabʰāravp·I·3s«√bʰṛ | mihnfsa vasānata·A?s?«√vas upap hic enamr3msa adudrotvp·U·3s«√dru (tigmajms-āyudʰanns)jmsn ajayatvp·Aa3s«√ji śatrunmsa indraNmsn
4. bṛhaspatiNmsv tapusnnsi aśannmsi ivac vidʰyavp·Ao2s«√vyadʰ (vṛkanms-dvarasnns)jmpa asuranmsg vīranmpa |
5. avap kṣipavp·Ao2s«√kṣip dyunmsb aśmannmsa uccāa yasr3msi śatrunmsa mandasānajmsn nijūrvāsvp·Ae2s«ni~√jūrv | tokannsg sātinfsl tanayajnsg bʰūrinmsg vayamr1mpa ardʰanmsa kṛnutātvp·Ao2s«√kṛ indraNmsv gonfpg
6. prap hic kratunmsa vṛhatʰasvp·A·2d«√vṛh yasr3msa vanutʰasvp·A·2d«√van radʰrajmsg stʰasvp·A·2d«√as yajamānata·Amsg«√yaj codanmdn | (indraNmd-somaNmd)Nmdv tvamr2mdn vayamr1mpg aviṣṭamvp·Uo2d«√av ayamr3nsl (bʰayanns-stʰajms)nnsl kṛnutamvp·Ao2d«√kṛ uc lokanmsa
7. nac ahamr1msa tamatvp·UE3s«√tam nac śramatvp·UE3s«√śram utac tandratvp·AE3s«√tandr nac vocāmavp·UE1p«√vac māc sunotavp·Ao2p«√su itia somanmsa | yasr3msn ahamr1msd pṛṇātvp·Ae3s«√pṝ yasr3msn dadatvp·AE3s«√dā yasr3msn nibodʰātvp·Ae3s«ni~√budʰ yasr3msn ahamr1msa sunvantjmsa upap gonfpi āp ayatvp·Aa3s«√i
7. It should not have made me gasp for air, nor made [me] tired, and it shall not make [me] languid. (We shall not say, ``Ye shall not extract Soma in this manner!'') [Soma] which shall bestow on me, which shall give [me], which shall listen [to me] which [thus made] me extracting [him] together with cows --- he came again. ------
8. sarasvatīNfsv tvamr2msn vayamr1mpa aviḍḍʰivp·Ao2s«√av marutvatījfsn dʰṛṣatījfsn jeṣivp·A·2s«√ji śatrunmpa | tyadr3msa cidc śardʰanttp·Amsa«√śṛdʰ taviṣīyamāṇata·Amsa«√taviṣīya indraNmsn hantivp·A·3s«√han (vṛṣannms-bʰajms)jmsa śaṇḍikajmpg
9. yasr3msn vayamr1msa sanutyajmsn utac vāc jigʰatnujmsn abʰikʰyāyatp·A???«abʰi~√kʰyā sasr3msa tigitajmsi vidʰyatp·A???«√vidʰ | bṛhaspatiNmsv āyudʰannpi jeṣivp·A·2s«√ji śatrunmpa druhnfsd rīṣanttp·Amsa«√riṣ parip dʰehivp·Ao2s«√dʰā rājannmsv
10. asmākajmpi satvannmpi śūranmsv śūranmpi vīryannpa kṛdʰivp·Ao2s«√kṛ yadr3npa tvamr2msg kartvannpn | jyoka abʰūvanvp·Aa3p«√bʰū anudʰūpitajmpn hatvītp·A???«√han sasr3mpg āp bʰaravp·Ao2s«√bʰṛ vayamr1mpd vasunnpa
11. sasr3msa tvamr2mpg śardʰajmsa mārutajmsa (sumnanns-yujms)jmsn girnfsi upap bruveva·A·1s«√brū namasnnsi daivyajmsa jananmsa | yatʰāc rayinmsa (sarvaa-vīrajms)jmsa naśāmahaivp·Ao1p«√naś (apatyanns-sācajms)jmsa śrutyajmsa (divanmsl-divanmsl)a
1. (dʰārānfs-varajms)jmpn marutNmpn (dʰṛṣṇujns-ojasnns)jmpn mṛganmpa nac bʰīmajmpn taviṣījfpi arcinnmpn | agninmpn nac śuśucānajmpn ṛjīṣinjmpn bʰṛmijmsa dʰamantjmpn apap gonfpa avṛṇvatava·Aa3p«√vṛ
2. dyunmpn nac stṛnmpi citayantevpCA·3p«√cit kʰādinjmpn vip abʰriyajmpn nac dyutayantavaCA·3p«√dyut vṛṣṭinfpn | rudraNmsn yadc tvamr2mpd marutNmpv (rukmajms-vakṣasnns)jmpv vṛṣannmsn ajanivp·U·3s«√jan pṛśniNfsg śukrajnsl ūdʰannnsl
3. ukṣanteva·A·3p«√ukṣ aśvanmpa atyanmpa ivac ājinmpl nadanmsg karṇanmpi turayantevaCA·3p«√tur āśujmpi | (hiraṇyajms-śiprānfs)jmpn marutNmpv davidʰvattpIAmpn«√dʰū pṛkṣnfsa yātʰavp·A·2p«√yā pṛṣatījfpi samanyujmpv
4. pṛkṣnfsd tadr3npa viśvajnpa bʰuvanannpa vavakṣireva·I·3p«√vakṣ mitranmsd vāc sadama āp (jīranms-dānunms)jmpn | (pṛṣatjms-aśvanms)jmpn (anavabʰrajns-rādʰasnns)jmpn ṛjipyajmpn nac vayunannpl (dʰūrnfs-sadjms)jmpn
5. indʰanvanjmpi dʰenujmpi (rapśatjns-ūdʰannns)jmpi adʰvasmanjmpi patʰinmpi (bʰrājatjfs-ṛṣṭinfs)jmpn | āp haṃsanmpn nac svasarannpa gantanavp·Ao2p«√gam madʰunnsb madanmsd marutNmpv samanyujmpv
6. āp vayamr2mpg brahmannpa marutNmpv samanyujmpv nṛnmpg nac śaṃsanmsn savanannpa gantanavp·Ao2p«√gam | aśvānfsa ivac pipyatavp·Ao2p«√pī dʰenunfsa ūdʰannnsl kartavp·Uo2p«√kṛ dʰīnfsa jaritṛnmsd (vājanms-peśasnns)jmsa
7. tasr3msa vayamr1mpd dātavp·UE2p«√dā marutNmpv vājinnmsa ratʰanmsl āpānajnsa brahmannnsa citayattp·Ansa«√cit (divanmsl-divanmsl)a | iṣnfsa stotṛnmpd vṛjanannpl kārunmsd saninfsa medʰānfsa ariṣṭajnsa duṣṭarajnsa sahasnnsa
7. Him you shall give to us, O Marut-s, who possesses the rush of vigour, [who is] on the chariot, [and] the sacred formulation that achieves its purpose, that day-after-day is making [us] to attend; [give] a libation to singers of hymns in sacrificial enclosures, [and] to [this] singer [of eulogies], [give] a reward --- the strength of resolve, [and] secure, difficult to overcome, overwhelming strength.
8. yadc yuñjateva·A·3p«√yuj marutNmpn (rukmajms-vakṣasnns)jmpn aśvanmpa ratʰanmpl bʰaganmsl āp sudānujmpn | dʰenunfsn nac śiśunmsd svasarannpl pinvateva·A·3s«√pinv jananmsd (rātajns-havisnns)jmsd mahījfsa iṣnfsa
9. yasr3msn vayamr1mpa marutNmpv vṛkatātnnsl martyanmsn ripunmsn dadʰeva·I·3s«√dʰā vasujmpv rakṣatavp·Ao2p«√rakṣ riṣnfsb | vartayatavpCAo2p«√vṛt tapusjfsi cakrīnfsi abʰip tasr2msa avap rudrajmpv aśasjmsg hantanavp·Ao2p«√han vadʰarnnsa
10. citrajnsn tadr3nsn tvamr2mpg marutNmpv yāmannnsn cekitevaIA·3s«√ci pṛśniNfsg yadc ūdʰarnnsa apip āpinmpn duhurvp·U·3p«√duh | yadc vāc nidnfsd navamānata·Amsg«√nu rudriyanmpv tritanmsa jarajmsd jurattp·Ampg«√jur adābʰyajmpv
11. tasr3mpa tvamr2mpa mahjmpa marutNmpa evayāvanjmpa viṣṇuNmsg eṣajmsg prabʰṛtʰanmsl havāmaheva·A·1p«√hū | (hiraṇyajms-varṇanms)jmpa kakuhajmpa yatasrucnmpn brahmaṇyantjmpn śaṃsyajnsa rādʰasnnsa īmaheva·A·1p«√i
12. tasr3mpn daśagvajmpn pratʰamajmpn yajñanmsa ūhireva·I·3p«√vah tasr3mpn vayamr1mpa hinvantuvp·Ao3p«√hi uṣasnfsg vyuṣṭinfpl | uṣasnfsn nac rāmīnfpa aruṇajmpi apap ūrṇuteva·A·3s«√vṛ mahasa jyotisnnsi śucattp·Unsi«√śuc (gonfs-arṇasnns)nnsi
13. tasr3mpn kṣoṇīnfpi aruṇajmpi nac añjinmpi rudrajmpn ṛtannsg sadanannpl vavṛdʰurvp·I·3p«√vṛdʰ | nimegʰamānajmpn atyanmsi pājasnnsi sucandrajmsa varṇanmsa dadʰireva·I·3p«√dʰā supeśasjmsa
14. tasr3mpa iyānataIAmsn«√i mahijnsa varūtʰannsa ūtinfsd upap gʰac idc enāa namasnnsi gṛṇīmasivp·A·1p«√gṝ | tritaNmsn nac yattp·Amsn«√yā pañcau hotṛnmpa abʰiṣṭinfsd āvavartatvp·Ae3s«ā~√vṛt avarajmpa cakrīnfsi avasnnsd
14. [He who is] asking these for an extensive shelter as a favor (we certainly approach [them] in such case with praises, with reverence) [shall be] like Trita approaching five envokers for assistance, so that by means of [that] wheel he would turn less important ones to furtherance [of important ones].
15. yār3fsi radʰrajmsa pārayatʰavpCA·2p«√pṛ atip aṃhasnnsa yār3fsi nidnfsb muñcatʰavp·A·2p«√muc vanditṛnmsa | arvācījfsn sār3fsn marutNmpv yār3fsn tvamr2mpd ūtinfsn āp uc sup vāśrājfsn ivac sumatinfsn jigātuvp·Ao3s«√gā
1. (somaNmd«√su-pūṣanNmd«√pūṣ)nmdv janananmdn«√jan rayinmpg«√rā janananmdn«√jan dyunmsg janananmdn«√jan pṛtʰivīnfsg«√pṛtʰ | jātajmdn«√jan viśvajnsg«√viś bʰuvanannsg«√bʰū (gonfs-pājms«√pā2)nmdn devanmpn«√div akṛṇvanvp·Aa3p«√kṛ amṛtannsg«a~√mṛ nābʰinfsa«√nabʰ
2. ayamr3mda devanmda«√div jāyamānatp·Amda«√jan juṣantava·Ae3p«√juṣ ayamr3mda tamasnnpa«√tam gūhatāmvp·Ao2d«√guh ajuṣṭajnpa«√juṣ | ayamr3mdi indraNmsn«√ind pakvajnsa«√pac āmājfpl antara (somaNmd«√su-pūṣanNmd«√pūṣ)nmdi janatvp·AE3s«√jan usriyājfpl
3. (somaNmd«√su-pūṣanNms«√pūṣ)nmdv rajasnnsg«√raj vimānajmsa«vi~√man (saptau-cakranns«√kṛ)jmsa ratʰanmsa«√ṛ (aviśvamnns«a~√viś-invajms«√inv)jmsa | (viṣūa-vṛtjms«√vṛt)jmsa manasnnsi«√man yujyamānatp·Amsa«√yuj sasr3msa jinvatʰasvp·A·2d«√jinv vṛṣannmdv«√vṛṣ (pañcau-raśminms«√raś)nmsa
4. dyunmsl anyajmsn sadanannsn«√sad cakreva·I·3s«√kṛ uccāa«ud~√añc pṛtʰivīnfsl«√pṛtʰ anyajmsn adʰip (antara-īkṣajms«√īkṣ)nnsl | sasr3mdn vayamr1mpd (purua«√pṝ-vārajms«√vṛ2)jmsa (purua«√pṝ-kṣunfs)jmsa rainmsg«√rā poṣanmsa«√puṣ vip syatāmvp·Ao3d«√sā nābʰinfsa«√nabʰ vayamr1mpd
5. viśvajnpa«√viś anyajmsn bʰuvanannpa«√bʰū jajānavp·I·3s«√jan viśvanmsa«√viś anyajmsn abʰicakṣāṇata·Ams?«abʰi~√cakṣ etivp·A·3s«√i | (somaNmd«√su-pūṣanNms«√pūṣ)nmdv avatamvp·Ao2d«√av dʰīnfsa«√dʰī ahamr1msg tvamr2mdi viśvājfpa«√viś pṛtanānfpa«√pṛc jayemavp·Ai1p«√ji
6. dʰīnfsa«√dʰī pūṣanNmsn«√pūṣ jinvatuvp·Ao3s«√jinv (viśvamnns«√viś-invajms«√inv)jmsn rayinmsa«√rā somaNmsn«√su (rayinms«√rā-patinms«√pā2)nmsn dadʰātuvp·Ao3s«√dʰā | avatuvp·Ao3s«√av devīnfsn«√div aditiNfsn«a~√dā anarvājfsn bṛhata«√bṛh vademavp·Ai1p«√vad vidatʰannsl«√vid suvīrajmpn«su~√vīr