;


Sūkta 1.1 

agnímīḷe puróhitaṃ yajñásya devámṛtvíjam |
hótāraṃ ratnadʰā́tamam || 1||











agníḥ pū́rvebʰirṛ́ṣibʰirī́ḍyo nū́tanairutá |
sá devā́m̐ éhá vakṣati || 2||











agnínā rayímaśnavatpóṣamevá divédive |
yaśásaṃ vīrávattamam || 3||











ágne yáṃ yajñámadʰvaráṃ viśvátaḥ paribʰū́rási |
sá íddevéṣu gacʰati || 4||











agnírhótā kavíkratuḥ satyáścitráśravastamaḥ |
devó devébʰirā́ gamat || 5||











yádaṅgá dāśúṣe tvámágne bʰadráṃ kariṣyási |
távéttátsatyámaṅgiraḥ || 6||











úpa tvāgne divédive dóṣāvastardʰiyā́ vayám |
námo bʰáranta émasi || 7||











rā́jantamadʰvarā́ṇāṃ gopā́mṛtásya dī́divim |
várdʰamānaṃ své dáme || 8||











sá naḥ pitéva sūnávé'gne sūpāyanó bʰava |
sácasvā naḥ svastáye || 9||












Sūkta 1.2 

vā́yavā́ yāhi darśatemé sómā áraṃkṛtāḥ |
téṣāṃ pāhi śrudʰī́ hávam || 1||











vā́ya uktʰébʰirjarante tvā́mácʰā jaritā́raḥ |
sutásomā aharvídaḥ || 2||











vā́yo táva prapṛñcatī́ dʰénā jigāti dāśúṣe |
urūcī́ sómapītaye || 3||











índravāyū imé sutā́ úpa práyobʰirā́ gatam |
índavo vāmuśánti hí || 4||











vā́yavíndraśca cetatʰaḥ sutā́nāṃ vājinīvasū |
tā́vā́ yātamúpa dravát || 5||











vā́yavíndraśca sunvatá ā́ yātamúpa niṣkṛtám |
makṣvìttʰā́ dʰiyā́ narā || 6||











mitráṃ huve pūtádakṣaṃ váruṇaṃ ca riśā́dasam |
dʰíyaṃ gʰṛtā́cīṃ sā́dʰantā || 7||











ṛténa mitrāvaruṇāvṛtāvṛdʰāvṛtaspṛśā |
krátuṃ bṛhántamāśātʰe || 8||











kavī́ no mitrā́váruṇā tuvijātā́ urukṣáyā |
dákṣaṃ dadʰāte apásam || 9||












Sūkta 1.3 

áśvinā yájvarīríṣo drávatpāṇī śúbʰaspatī |
púrubʰujā canasyátam || 1||











áśvinā púrudaṃsasā nárā śávīrayā dʰiyā́ |
dʰíṣṇyā vánataṃ gíraḥ || 2||











dásrā yuvā́kavaḥ sutā́ nā́satyā vṛktábarhiṣaḥ |
ā́ yātaṃ rudravartanī || 3||











índrā́ yāhi citrabʰāno sutā́ imé tvāyávaḥ |
áṇvībʰistánā pūtā́saḥ || 4||











índrā́ yāhi dʰiyéṣitó víprajūtaḥ sutā́vataḥ |
úpa bráhmāṇi vāgʰátaḥ || 5||











índrā́ yāhi tū́tujāna úpa bráhmāṇi harivaḥ |
suté dadʰiṣva naścánaḥ || 6||











ómāsaścarṣaṇīdʰṛto víśve devāsa ā́ gata |
dāśvā́ṃso dāśúṣaḥ sutám || 7||











víśve devā́so aptúraḥ sutámā́ ganta tū́rṇayaḥ |
usrā́ iva svásarāṇi || 8||











víśve devā́so asrídʰa éhimāyāso adrúhaḥ |
médʰaṃ juṣanta váhnayaḥ || 9||











pāvakā́ naḥ sárasvatī vā́jebʰirvājínīvatī |
yajñáṃ vaṣṭu dʰiyā́vasuḥ || 10||











codayitrī́ sūnṛ́tānāṃ cétantī sumatīnā́m |
yajñáṃ dadʰe sárasvatī || 11||











mahó árṇaḥ sárasvatī prá cetayati ketúnā |
dʰíyo víśvā ví rājati || 12||












Sūkta 1.4 

surūpakṛtnúmūtáye sudúgʰāmiva godúhe |
juhūmási dyávidyavi || 1||











úpa naḥ sávanā́ gahi sómasya somapāḥ piba |
godā́ ídreváto mádaḥ || 2||











átʰā te ántamānāṃ vidyā́ma sumatīnā́m |
mā́ no áti kʰya ā́ gahi || 3||











párehi vígramástṛtamíndraṃ pṛcʰā vipaścítam |
yáste sákʰibʰya ā́ váram || 4||











utá bruvantu no nído níranyátaścidārata |
dádʰānā índra íddúvaḥ || 5||











utá naḥ subʰágām̐ arírvocéyurdasma kṛṣṭáyaḥ |
syā́médíndrasya śármaṇi || 6||











émāśúmāśáve bʰara yajñaśríyaṃ nṛmā́danam |
patayánmandayátsakʰam || 7||











asyá pītvā́ śatakrato gʰanó vṛtrā́ṇāmabʰavaḥ |
prā́vo vā́jeṣu vājínam || 8||











táṃ tvā vā́jeṣu vājínaṃ vājáyāmaḥ śatakrato |
dʰánānāmindra sātáye || 9||











yó rāyò'vánirmahā́nsupāráḥ sunvatáḥ sákʰā |
tásmā índrāya gāyata || 10||












Sūkta 1.5 

ā́ tvétā ní ṣīdaténdramabʰí prá gāyata |
sákʰāya stómavāhasaḥ || 1||











purūtámaṃ purūṇā́mī́śānaṃ vā́ryāṇām |
índraṃ sóme sácā suté || 2||











sá gʰā no yóga ā́ bʰuvatsá rāyé sá púraṃdʰyām |
gámadvā́jebʰirā́ sá naḥ || 3||











yásya saṃstʰé ná vṛṇváte hárī samátsu śátravaḥ |
tásmā índrāya gāyata || 4||











sutapā́vne sutā́ imé śúcayo yanti vītáye |
sómāso dádʰyāśiraḥ || 5||











tváṃ sutásya pītáye sadyó vṛddʰó ajāyatʰāḥ |
índra jyaíṣṭʰyāya sukrato || 6||











ā́ tvā viśantvāśávaḥ sómāsa indra girvaṇaḥ |
śáṃ te santu prácetase || 7||











tvā́ṃ stómā avīvṛdʰantvā́muktʰā́ śatakrato |
tvā́ṃ vardʰantu no gíraḥ || 8||











ákṣitotiḥ sanedimáṃ vā́jamíndraḥ sahasríṇam |
yásminvíśvāni paúṃsyā || 9||











mā́ no mártā abʰí druhantanū́nāmindra girvaṇaḥ |
ī́śāno yavayā vadʰám || 10||












Sūkta 1.6 

yuñjánti bradʰnámaruṣáṃ cárantaṃ pári tastʰúṣaḥ |
rócante rocanā́ diví || 1||











yuñjántyasya kā́myā hárī vípakṣasā rátʰe |
śóṇā dʰṛṣṇū́ nṛvā́hasā || 2||











ketúṃ kṛṇvánnaketáve péśo maryā apeśáse |
sámuṣádbʰirajāyatʰāḥ || 3||











ā́dáha svadʰā́mánu púnargarbʰatvámeriré |
dádʰānā nā́ma yajñíyam || 4||











vīḷú cidārujatnúbʰirgúhā cidindra váhnibʰiḥ |
ávinda usríyā ánu || 5||











devayánto yátʰā matímácʰā vidádvasuṃ gíraḥ |
mahā́manūṣata śrutám || 6||











índreṇa sáṃ hí dṛ́kṣase saṃjagmānó ábibʰyuṣā |
mandū́ samānávarcasā || 7||











anavadyaírabʰídyubʰirmakʰáḥ sáhasvadarcati |
gaṇaíríndrasya kā́myaiḥ || 8||











átaḥ parijmannā́ gahi divó vā rocanā́dádʰi |
sámasminnṛñjate gíraḥ || 9||











itó vā sātímī́mahe divó vā pā́rtʰivādádʰi |
índraṃ mahó vā rájasaḥ || 10||












Sūkta 1.7 

índramídgātʰíno bṛhádíndramarkébʰirarkíṇaḥ |
índraṃ vā́ṇīranūṣata || 1||











índra íddʰáryoḥ sácā sámmiśla ā́ vacoyújā |
índro vajrī́ hiraṇyáyaḥ || 2||











índro dīrgʰā́ya cákṣasa ā́ sū́ryaṃ rohayaddiví |
ví góbʰirádrimairayat || 3||











índra vā́jeṣu no'va sahásrapradʰaneṣu ca |
ugrá ugrā́bʰirūtíbʰiḥ || 4||











índraṃ vayáṃ mahādʰaná índramárbʰe havāmahe |
yújaṃ vṛtréṣu vajríṇam || 5||











sá no vṛṣannamúṃ carúṃ sátrādāvannápā vṛdʰi |
asmábʰyamápratiṣkutaḥ || 6||











tuñjétuñje yá úttare stómā índrasya vajríṇaḥ |
ná vindʰe asya suṣṭutím || 7||











vṛ́ṣā yūtʰéva váṃsagaḥ kṛṣṭī́riyartyójasā |
ī́śāno ápratiṣkutaḥ || 8||











yá ékaścarṣaṇīnā́ṃ vásūnāmirajyáti |
índraḥ páñca kṣitīnā́m || 9||











índraṃ vo viśvátaspári hávāmahe jánebʰyaḥ |
asmā́kamastu kévalaḥ || 10||












Sūkta 1.8 

éndra sānasíṃ rayíṃ sajítvānaṃ sadāsáham |
várṣiṣṭʰamūtáye bʰara || 1||











ní yéna muṣṭihatyáyā ní vṛtrā́ ruṇádʰāmahai |
tvótāso nyárvatā || 2||











índra tvótāsa ā́ vayáṃ vájraṃ gʰanā́ dadīmahi |
jáyema sáṃ yudʰí spṛ́dʰaḥ || 3||











vayáṃ śū́rebʰirástṛbʰiríndra tváyā yujā́ vayám |
sāsahyā́ma pṛtanyatáḥ || 4||











mahā́m̐ índraḥ paráśca nú mahitvámastu vajríṇe |
dyaúrná pratʰinā́ śávaḥ || 5||











samohé vā yá ā́śata nárastokásya sánitau |
víprāso vā dʰiyāyávaḥ || 6||











yáḥ kukṣíḥ somapā́tamaḥ samudrá iva pínvate |
urvī́rā́po ná kākúdaḥ || 7||











evā́ hyasya sūnṛ́tā virapśī́ gómatī mahī́ |
pakvā́ śā́kʰā ná dāśúṣe || 8||











evā́ hí te víbʰūtaya ūtáya indra mā́vate |
sadyáścitsánti dāśúṣe || 9||











evā́ hyasya kā́myā stóma uktʰáṃ ca śáṃsyā |
índrāya sómapītaye || 10||












Sūkta 1.9 

índréhi mátsyándʰaso víśvebʰiḥ somapárvabʰiḥ |
mahā́m̐ abʰiṣṭírójasā || 1||











émenaṃ sṛjatā suté mandímíndrāya mandíne |
cákriṃ víśvāni cákraye || 2||











mátsvā suśipra mandíbʰi stómebʰirviśvacarṣaṇe |
sácaiṣú sávaneṣvā́ || 3||











ásṛgramindra te gíraḥ práti tvā́múdahāsata |
ájoṣā vṛṣabʰáṃ pátim || 4||











sáṃ codaya citrámarvā́grā́dʰa indra váreṇyam |
ásadítte vibʰú prabʰú || 5||











asmā́nsú tátra codayéndra rāyé rábʰasvataḥ |
túvidyumna yáśasvataḥ || 6||











sáṃ gómadindra vā́javadasmé pṛtʰú śrávo bṛhát |
viśvā́yurdʰehyákṣitam || 7||











asmé dʰehi śrávo bṛháddyumnáṃ sahasrasā́tamam |
índra tā́ ratʰínīríṣaḥ || 8||











vásoríndraṃ vásupatiṃ gīrbʰírgṛṇánta ṛgmíyam |
hóma gántāramūtáye || 9||











sutésute nyòkase bṛhádbṛhatá édaríḥ |
índrāya śūṣámarcati || 10||












Sūkta 1.10 

gā́yanti tvā gāyatríṇó'rcantyarkámarkíṇaḥ |
brahmā́ṇastvā śatakrata údvaṃśámiva yemire || 1||











yátsā́noḥ sā́numā́ruhadbʰū́ryáspaṣṭa kártvam |
tádíndro ártʰaṃ cetati yūtʰéna vṛṣṇírejati || 2||











yukṣvā́ hí keśínā hárī vṛ́ṣaṇā kakṣyaprā́ |
átʰā na indra somapā girā́múpaśrutiṃ cara || 3||











éhi stómām̐ abʰí svarābʰí gṛṇīhyā́ ruva |
bráhma ca no vaso sácéndra yajñáṃ ca vardʰaya || 4||











uktʰámíndrāya śáṃsyaṃ várdʰanaṃ puruniṣṣídʰe |
śakró yátʰā sutéṣu ṇo rāráṇatsakʰyéṣu ca || 5||











támítsakʰitvá īmahe táṃ rāyé táṃ suvī́rye |
sá śakrá utá naḥ śakadíndro vásu dáyamānaḥ || 6||











suvivṛ́taṃ sunirájamíndra tvā́dātamídyáśaḥ |
gávāmápa vrajáṃ vṛdʰi kṛṇuṣvá rā́dʰo adrivaḥ || 7||











nahí tvā ródasī ubʰé ṛgʰāyámāṇamínvataḥ |
jéṣaḥ svàrvatīrapáḥ sáṃ gā́ asmábʰyaṃ dʰūnuhi || 8||











ā́śrutkarṇa śrudʰī́ hávaṃ nū́ ciddadʰiṣva me gíraḥ |
índra stómamimáṃ máma kṛṣvā́ yujáścidántaram || 9||











vidmā́ hí tvā vṛ́ṣantamaṃ vā́jeṣu havanaśrútam |
vṛ́ṣantamasya hūmaha ūtíṃ sahasrasā́tamām || 10||











ā́ tū́ na indra kauśika mandasānáḥ sutáṃ piba |
návyamā́yuḥ prá sū́ tira kṛdʰī́ sahasrasā́mṛ́ṣim || 11||











pári tvā girvaṇo gíra imā́ bʰavantu viśvátaḥ |
vṛddʰā́yumánu vṛ́ddʰayo júṣṭā bʰavantu júṣṭayaḥ || 12||












Sūkta 1.11 

índraṃ víśvā avīvṛdʰansamudrávyacasaṃ gíraḥ |
ratʰī́tamaṃ ratʰī́nāṃ vā́jānāṃ sátpatiṃ pátim || 1||











sakʰyé ta indra vājíno mā́ bʰema śavasaspate |
tvā́mabʰí prá ṇonumo jétāramáparājitam || 2||











pūrvī́ríndrasya rātáyo ná ví dasyantyūtáyaḥ |
yádī vā́jasya gómata stotṛ́bʰyo máṃhate magʰám || 3||











purā́ṃ bʰindúryúvā kavírámitaujā ajāyata |
índro víśvasya kármaṇo dʰartā́ vajrī́ puruṣṭutáḥ || 4||











tváṃ valásya gómató'pāvaradrivo bílam |
tvā́ṃ devā́ ábibʰyuṣastujyámānāsa āviṣuḥ || 5||











távāháṃ śūra rātíbʰiḥ prátyāyaṃ síndʰumāvádan |
úpātiṣṭʰanta girvaṇo vidúṣṭe tásya kārávaḥ || 6||











māyā́bʰirindra māyínaṃ tváṃ śúṣṇamávātiraḥ |
vidúṣṭe tásya médʰirāstéṣāṃ śrávāṃsyúttira || 7||











índramī́śānamójasābʰí stómā anūṣata |
sahásraṃ yásya rātáya utá vā sánti bʰū́yasīḥ || 8||












Sūkta 1.12 

agníṃ dūtáṃ vṛṇīmahe hótāraṃ viśvávedasam |
asyá yajñásya sukrátum || 1||











agnímagniṃ hávīmabʰiḥ sádā havanta viśpátim |
havyavā́haṃ purupriyám || 2||











ágne devā́m̐ ihā́ vaha jajñānó vṛktábarhiṣe |
ási hótā na ī́ḍyaḥ || 3||











tā́m̐ uśató ví bodʰaya yádagne yā́si dūtyàm |
devaírā́ satsi barhíṣi || 4||











gʰṛ́tāhavana dīdivaḥ práti ṣma ríṣato daha |
ágne tváṃ rakṣasvínaḥ || 5||











agnínāgníḥ sámidʰyate kavírgṛhápatiryúvā |
havyavā́ḍjuhvā̀syaḥ || 6||











kavímagnímúpa stuhi satyádʰarmāṇamadʰvaré |
devámamīvacā́tanam || 7||











yástvā́magne havíṣpatirdūtáṃ deva saparyáti |
tásya sma prāvitā́ bʰava || 8||











yó agníṃ devávītaye havíṣmām̐ āvívāsati |
tásmai pāvaka mṛḷaya || 9||











sá naḥ pāvaka dīdivó'gne devā́m̐ ihā́ vaha |
úpa yajñáṃ havíśca naḥ || 10||











sá na stávāna ā́ bʰara gāyatréṇa návīyasā |
rayíṃ vīrávatīmíṣam || 11||











ágne śukréṇa śocíṣā víśvābʰirdeváhūtibʰiḥ |
imáṃ stómaṃ juṣasva naḥ || 12||












Sūkta 1.13 

súsamiddʰo na ā́ vaha devā́m̐ agne havíṣmate |
hótaḥ pāvaka yákṣi ca || 1||











mádʰumantaṃ tanūnapādyajñáṃ devéṣu naḥ kave |
adyā́ kṛṇuhi vītáye || 2||











nárāśáṃsamihá priyámasmínyajñá úpa hvaye |
mádʰujihvaṃ haviṣkṛ́tam || 3||











ágne sukʰátame rátʰe devā́m̐ īḷitá ā́ vaha |
ási hótā mánurhitaḥ || 4||











stṛṇītá barhírānuṣággʰṛtápṛṣṭʰaṃ manīṣiṇaḥ |
yátrāmṛ́tasya cákṣaṇam || 5||











ví śrayantāmṛtāvṛ́dʰo dvā́ro devī́rasaścátaḥ |
adyā́ nūnáṃ ca yáṣṭave || 6||











náktoṣā́sā supéśasāsmínyajñá úpa hvaye |
idáṃ no barhírāsáde || 7||











tā́ sujihvā́ úpa hvaye hótārā daívyā kavī́ |
yajñáṃ no yakṣatāmimám || 8||











íḷā sárasvatī mahī́ tisró devī́rmayobʰúvaḥ |
barhíḥ sīdantvasrídʰaḥ || 9||











ihá tváṣṭāramagriyáṃ viśvárūpamúpa hvaye |
asmā́kamastu kévalaḥ || 10||











áva sṛjā vanaspate déva devébʰyo havíḥ |
prá dātúrastu cétanam || 11||











svā́hā yajñáṃ kṛṇotanéndrāya yájvano gṛhé |
tátra devā́m̐ úpa hvaye || 12||












Sūkta 1.14 

aíbʰiragne dúvo gíro víśvebʰiḥ sómapītaye |
devébʰiryāhi yákṣi ca || 1||











ā́ tvā káṇvā ahūṣata gṛṇánti vipra te dʰíyaḥ |
devébʰiragna ā́ gahi || 2||











indravāyū́ bṛ́haspátiṃ mitrā́gníṃ pūṣáṇaṃ bʰágam |
ādityā́nmā́rutaṃ gaṇám || 3||











prá vo bʰriyanta índavo matsarā́ mādayiṣṇávaḥ |
drapsā́ mádʰvaścamūṣádaḥ || 4||











ī́ḷate tvā́mavasyávaḥ káṇvāso vṛktábarhiṣaḥ |
havíṣmanto araṃkṛ́taḥ || 5||











gʰṛtápṛṣṭʰā manoyújo yé tvā váhanti váhnayaḥ |
ā́ devā́nsómapītaye || 6||











tā́nyájatrām̐ ṛtāvṛ́dʰó'gne pátnīvataskṛdʰi |
mádʰvaḥ sujihva pāyaya || 7||











yé yájatrā yá ī́ḍyāsté te pibantu jihváyā |
mádʰoragne váṣaṭkṛti || 8||











ā́kīṃ sū́ryasya rocanā́dvíśvāndevā́m̐ uṣarbúdʰaḥ |
vípro hótehá vakṣati || 9||











víśvebʰiḥ somyáṃ mádʰvágna índreṇa vāyúnā |
píbā mitrásya dʰā́mabʰiḥ || 10||











tváṃ hótā mánurhitó'gne yajñéṣu sīdasi |
sémáṃ no adʰvaráṃ yaja || 11||











yukṣvā́ hyáruṣī rátʰe haríto deva rohítaḥ |
tā́bʰirdevā́m̐ ihā́ vaha || 12||












Sūkta 1.15 

índra sómaṃ píba ṛtúnā́ tvā viśantvíndavaḥ |
matsarā́sastádokasaḥ || 1||











márutaḥ píbata ṛtúnā potrā́dyajñáṃ punītana |
yūyáṃ hí ṣṭʰā́ sudānavaḥ || 2||



2.  marutNmpv pibatavp·Ao2p«√pā ṛtunmsi  
    potrannsb yajñanmsa pūnītanavp·Ao2p«√pū |
    tvamr2mpn hic stʰavp·A·2p«√as sudānujmpv 



2.  O Marut-s, at the right moment drink
    from [the cup of] the purifier; purify the sacrifice --- 
    since you surely exist, O generous ones! 



abʰí yajñáṃ gṛṇīhi no gnā́vo néṣṭaḥ píba ṛtúnā |
tváṃ hí ratnadʰā́ ási || 3||











ágne devā́m̐ ihā́ vaha sādáyā yóniṣu triṣú |
pári bʰūṣa píba ṛtúnā || 4||











brā́hmaṇādindra rā́dʰasaḥ píbā sómamṛtū́m̐ránu |
távéddʰí sakʰyámástṛtam || 5||











yuváṃ dákṣaṃ dʰṛtavrata mítrāvaruṇa dūḷábʰam |
ṛtúnā yajñámāśātʰe || 6||











draviṇodā́ dráviṇaso grā́vahastāso adʰvaré |
yajñéṣu devámīḷate || 7||











draviṇodā́ dadātu no vásūni yā́ni śṛṇviré |
devéṣu tā́ vanāmahe || 8||











draviṇodā́ḥ pipīṣati juhóta prá ca tiṣṭʰata |
neṣṭrā́dṛtúbʰiriṣyata || 9||











yáttvā turī́yamṛtúbʰirdráviṇodo yájāmahe |
ádʰa smā no dadírbʰava || 10||











áśvinā píbataṃ mádʰu dī́dyagnī śucivratā |
ṛtúnā yajñavāhasā || 11||











gā́rhapatyena santya ṛtúnā yajñanī́rasi |
devā́ndevayaté yaja || 12||














Sūkta 1.16 

ā́ tvā vahantu hárayo vṛ́ṣaṇaṃ sómapītaye |
índra tvā sū́racakṣasaḥ || 1||











imā́ dʰānā́ gʰṛtasnúvo hárī ihópa vakṣataḥ |
índraṃ sukʰátame rátʰe || 2||











índraṃ prātárhavāmaha índraṃ prayatyàdʰvaré |
índraṃ sómasya pītáye || 3||











úpa naḥ sutámā́ gahi háribʰirindra keśíbʰiḥ |
suté hí tvā hávāmahe || 4||











sémáṃ na stómamā́ gahyúpedáṃ sávanaṃ sutám |
gauró ná tṛṣitáḥ piba || 5||











imé sómāsa índavaḥ sutā́so ádʰi barhíṣi |
tā́m̐ indra sáhase piba || 6||











ayáṃ te stómo agriyó hṛdispṛ́gastu śáṃtamaḥ |
átʰā sómaṃ sutáṃ piba || 7||











víśvamítsávanaṃ sutámíndro mádāya gacʰati |
vṛtrahā́ sómapītaye || 8||











sémáṃ naḥ kā́mamā́ pṛṇa góbʰiráśvaiḥ śatakrato |
stávāma tvā svādʰyàḥ || 9||












Sūkta 1.17 

índrāváruṇayoraháṃ samrā́joráva ā́ vṛṇe |
tā́ no mṛḷāta īdṛ́śe || 1||











gántārā hí stʰó'vase hávaṃ víprasya mā́vataḥ |
dʰartā́rā carṣaṇīnā́m || 2||











anukāmáṃ tarpayetʰāmíndrāvaruṇa rāyá ā́ |
tā́ vāṃ nédiṣṭʰamīmahe || 3||











yuvā́ku hí śácīnāṃ yuvā́ku sumatīnā́m |
bʰūyā́ma vājadā́vnām || 4||











índraḥ sahasradā́vnāṃ váruṇaḥ śáṃsyānām |
kráturbʰavatyuktʰyàḥ || 5||











táyorídávasā vayáṃ sanéma ní ca dʰīmahi |
syā́dutá prarécanam || 6||











índrāvaruṇa vāmaháṃ huvé citrā́ya rā́dʰase |
asmā́nsú jigyúṣaskṛtam || 7||











índrāvaruṇa nū́ nú vāṃ síṣāsantīṣu dʰīṣvā́ |
asmábʰyaṃ śárma yacʰatam || 8||











prá vāmaśnotu suṣṭutíríndrāvaruṇa yā́ṃ huvé |
yā́mṛdʰā́tʰe sadʰástutim || 9||












Sūkta 1.18 

somā́naṃ sváraṇaṃ kṛṇuhí brahmaṇaspate |
kakṣī́vantaṃ yá auśijáḥ || 1||











yó revā́nyó amīvahā́ vasuvítpuṣṭivárdʰanaḥ |
sá naḥ siṣaktu yásturáḥ || 2||











mā́ naḥ śáṃso áraruṣo dʰūrtíḥ práṇaṅmártyasya |
rákṣā ṇo brahmaṇaspate || 3||











sá gʰā vīró ná riṣyati yámíndro bráhmaṇaspátiḥ |
sómo hinóti mártyam || 4||











tváṃ táṃ brahmaṇaspate sóma índraśca mártyam |
dákṣiṇā pātváṃhasaḥ || 5||











sádasaspátimádbʰutaṃ priyámíndrasya kā́myam |
saníṃ medʰā́mayāsiṣam || 6||











yásmādṛté ná sídʰyati yajñó vipaścítaścaná |
sá dʰīnā́ṃ yógaminvati || 7||











ā́dṛdʰnoti havíṣkṛtiṃ prā́ñcaṃ kṛṇotyadʰvarám |
hótrā devéṣu gacʰati || 8||











nárāśáṃsaṃ sudʰṛ́ṣṭamamápaśyaṃ saprátʰastamam |
divó ná sádmamakʰasam || 9||












Sūkta 1.19 

práti tyáṃ cā́rumadʰvaráṃ gopītʰā́ya prá hūyase |
marúdbʰiragna ā́ gahi || 1||



1.  pratip tyamr3msa cārujmsa adʰvarajmsa  
    gopītʰanmsd prap hūyasevp·A·2s«√hve |
    marutNmpi agniNmsv āp gahivp·Ao2s«√gam 



1.  Thou are invoked upon this agreeable 
    proceeding on its path [sacrifice] for protection.
    Through Marut-s, O Agni, come here!



nahí devó ná mártyo mahástáva krátuṃ paráḥ |
marúdbʰiragna ā́ gahi || 2||



2.  nahia devanmsn nac martyanmsn  
    mahajmsn tvamr2msg kratunmsa parajmsn |
    marutNmpi agniNmsv āp gahivp·Ao2s«√gam 



2.  Surely not a deva, nor a mortal
    is mighty beyond thy resourcefulness.
    Through Marut-s, O Agni, come here!
------



yé mahó rájaso vidúrvíśve devā́so adrúhaḥ |
marúdbʰiragna ā́ gahi || 3||



3.  yasr3mpn mahjnsg rajasnnsg vidurvp·I·3p«√vid  
    viśvajmpn devanmpn adruhjmpn |
    marutNmpi agniNmsv āp gahivp·Ao2s«√gam 



3.  Who have become acquainted with the great region
    [those] all [are] free from malice deva-s.
    Through Marut-s, O Agni, come here!



yá ugrā́ arkámānṛcúránādʰṛṣṭāsa ójasā |
marúdbʰiragna ā́ gahi || 4||



4.  yasr3mpn ugrajmpn arkanmsa ānṛcurvp·I·3p«√arc  
    anādʰṛṣṭajmpn ojasnnsi |
    marutNmpi agniNmsv āp gahivp·Ao2s«√gam 



4.  Who, ferocious, have shined the ray
    [those are] not impaired through vigour.
    Through Marut-s, O Agni, come here!



yé śubʰrā́ gʰorávarpasaḥ sukṣatrā́so riśā́dasaḥ |
marúdbʰiragna ā́ gahi || 5||



5.  yasr3mpn śubʰrajmpn (gʰorajns-varpasnns)jmpn  
    sukṣatrajmpn (riśanms-adasnns)jmpn |
    marutNmpi agniNmsv āp gahivp·Ao2s«√gam 



5.  Who [are] replenishing, terrifying like a phantom,
    [those are] conferring power, devouring gaps [in one's person]. 
    Through Marut-s, O Agni, come here!



yé nā́kasyā́dʰi rocané diví devā́sa ā́sate |
marúdbʰiragna ā́ gahi || 6||



6.  yasr3mpn nākanmsg adʰip rocanannsl  
    dyunmsl devanmpn āsateva·A·3p«√ās |
    marutNmpi agniNmsv āp gahivp·Ao2s«√gam 



6.  Who [are] above the luminous sphere of the Heaven's vault 
    [those are] deva-s [that] abide in the Heaven.
    Through Marut-s, O Agni, come here!



yá īṅkʰáyanti párvatāntiráḥ samudrámarṇavám |
marúdbʰiragna ā́ gahi || 7||



7.  yasr3mpn īṅkʰayantivpCA·3p«√īṅkʰ parvatanmpa  
    tirasa samudranmsa arṇavajmsa |
    marutNmpi agniNmsv āp gahivp·Ao2s«√gam 



7.  [Those,] who cause the knotty ones to move back and forth, 
    [are] beyond the restless sea¹.
    Through Marut-s, O Agni, come here! 



ā́ yé tanvánti raśmíbʰistiráḥ samudrámójasā |
marúdbʰiragna ā́ gahi || 8||



8.  āp yasr3mpn tanvantivp·A·3p«√tan raśminmpi  
    tirasp samudranmsa ojasnnsi |
    marutNmpi agniNmsv āp gahivp·Ao2s«√gam 



8.  Who here have spread by means of rays,
    [those are] through [their] vigour beyond the sea. 
    Through Marut-s, O Agni, come here! 
------



abʰí tvā pūrvápītaye sṛjā́mi somyáṃ mádʰu |
marúdbʰiragna ā́ gahi || 9||



9.  abʰip tvamr2msa (pūrvanns-pītinfs)nfpd  
    sṛjāmivp·A·1s«√sṛj somyajnsa madʰunnsa |
    marutNmpi agniNmsv āp gahivp·Ao2s«√gam 



9.  For the sake of precedence in drinking
    into thee² I pour containing Soma honey.
    Through Marut-s, O Agni, come here!


1 that is, beyond immediate emotions
2 Agni


Sūkta 1.20 

ayáṃ devā́ya jánmane stómo víprebʰirāsayā́ |
ákāri ratnadʰā́tamaḥ || 1||











yá índrāya vacoyújā tatakṣúrmánasā hárī |
śámībʰiryajñámāśata || 2||











tákṣannā́satyābʰyāṃ párijmānaṃ sukʰáṃ rátʰam |
tákṣandʰenúṃ sabardúgʰām || 3||











yúvānā pitárā púnaḥ satyámantrā ṛjūyávaḥ |
ṛbʰávo viṣṭyàkrata || 4||











sáṃ vo mádāso agmaténdreṇa ca marútvatā |
ādityébʰiśca rā́jabʰiḥ || 5||











utá tyáṃ camasáṃ návaṃ tváṣṭurdevásya níṣkṛtam |
ákarta catúraḥ púnaḥ || 6||











té no rátnāni dʰattana trírā́ sā́ptāni sunvaté |
ékamekaṃ suśastíbʰiḥ || 7||











ádʰārayanta váhnayó'bʰajanta sukṛtyáyā |
bʰāgáṃ devéṣu yajñíyam || 8||












Sūkta 1.21 

ihéndrāgnī́ úpa hvaye táyorítstómamuśmasi |
tā́ sómaṃ somapā́tamā || 1||











tā́ yajñéṣu prá śaṃsatendrāgnī́ śumbʰatā naraḥ |
tā́ gāyatréṣu gāyata || 2||











tā́ mitrásya práśastaya indrāgnī́ tā́ havāmahe |
somapā́ sómapītaye || 3||











ugrā́ sántā havāmaha úpedáṃ sávanaṃ sutám |
indrāgnī́ éhá gacʰatām || 4||











tā́ mahā́ntā sádaspátī índrāgnī rákṣa ubjatam |
áprajāḥ santvatríṇaḥ || 5||











téna satyéna jāgṛtamádʰi pracetúne padé |
índrāgnī śárma yacʰatam || 6||












Sūkta 1.22 

prātaryújā ví bodʰayāśvínāvéhá gacʰatām |
asyá sómasya pītáye || 1||











yā́ surátʰā ratʰī́tamobʰā́ devā́ divispṛ́śā |
aśvínā tā́ havāmahe || 2||











yā́ vāṃ káśā mádʰumatyáśvinā sūnṛ́tāvatī |
táyā yajñáṃ mimikṣatam || 3||











nahí vāmásti dūraké yátrā rátʰena gácʰatʰaḥ |
áśvinā somíno gṛhám || 4||











híraṇyapāṇimūtáye savitā́ramúpa hvaye |
sá céttā devátā padám || 5||











apā́ṃ nápātamávase savitā́ramúpa stuhi |
tásya vratā́nyuśmasi || 6||











vibʰaktā́raṃ havāmahe vásościtrásya rā́dʰasaḥ |
savitā́raṃ nṛcákṣasam || 7||











sákʰāya ā́ ní ṣīdata savitā́ stómyo nú naḥ |
dā́tā rā́dʰāṃsi śumbʰati || 8||











ágne pátnīrihā́ vaha devā́nāmuśatī́rúpa |
tváṣṭāraṃ sómapītaye || 9||











ā́ gnā́ agna ihā́vase hótrāṃ yaviṣṭʰa bʰā́ratīm |
várūtrīṃ dʰiṣáṇāṃ vaha || 10||











abʰí no devī́rávasā maháḥ śármaṇā nṛpátnīḥ |
ácʰinnapatrāḥ sacantām || 11||











ihéndrāṇī́múpa hvaye varuṇānī́ṃ svastáye |
agnā́yīṃ sómapītaye || 12||











mahī́ dyaúḥ pṛtʰivī́ ca na imáṃ yajñáṃ mimikṣatām |
pipṛtā́ṃ no bʰárīmabʰiḥ || 13||











táyorídgʰṛtávatpáyo víprā rihanti dʰītíbʰiḥ |
gandʰarvásya dʰruvé padé || 14||











syonā́ pṛtʰivi bʰavānṛkṣarā́ nivéśanī |
yácʰā naḥ śárma saprátʰaḥ || 15||











áto devā́ avantu no yáto víṣṇurvicakramé |
pṛtʰivyā́ḥ saptá dʰā́mabʰiḥ || 16||











idáṃ víṣṇurví cakrame tredʰā́ ní dadʰe padám |
sámūḷhamasya pāṃsuré || 17||











trī́ṇi padā́ ví cakrame víṣṇurgopā́ ádābʰyaḥ |
áto dʰármāṇi dʰāráyan || 18||











víṣṇoḥ kármāṇi paśyata yáto vratā́ni paspaśé |
índrasya yújyaḥ sákʰā || 19||











tádvíṣṇoḥ paramáṃ padáṃ sádā paśyanti sūráyaḥ |
divī̀va cákṣurā́tatam || 20||











tádvíprāso vipanyávo jāgṛvā́ṃsaḥ sámindʰate |
víṣṇoryátparamáṃ padám || 21||












Sūkta 1.23 

tīvrā́ḥ sómāsa ā́ gahyāśī́rvantaḥ sutā́ imé |
vā́yo tā́nprástʰitānpiba || 1||



1.  tīvrajmpn«√tu somajmpn«√su āp gahivp·Ao2s«√gam āśīrvanttp·Ampn«ā~√śrī sutajmpn«√su ayamr3mpn |
    vāyuNmsv«√vā sasr3mpa prastʰitajmpa«pra~√stʰā pibavp·Ao2s«√pā 



1.  Pungent Soma [drops], come here! 
    These, pressed out, are mixed [with milk].
    O Vāyu, drink these [thus] prepared [drops]! 



ubʰā́ devā́ divispṛ́śendravāyū́ havāmahe |
asyá sómasya pītáye || 2||



2.  ubʰajmdn devanmdn«√div (dyunmsl«√dyu-spṛśajms«√spṛś)jmdn (indraNms«√ind-vāyuNms«√vā)Nmdn havāmaheva·A·1p«√hve |
    ayamr3msg somanmsg«√su pītinfsd«√pā 



2.  Both touching-the-heaven deva-s,
    Indra and Vāyu,
    we invoke for a draught of this Soma.



indravāyū́ manojúvā víprā havanta ūtáye |
sahasrākṣā́ dʰiyáspátī || 3||



3.  (indraNms«√ind-vāyuNms«√vā)Nmda (manasnns«√man-jūjms«√yu)jmda viprajmda«√vip havantava·AE3p«√hū ūtinfsd«√av |
    (sahasrau-akṣanms«√akṣ)nmda dʰīnfsg«√dʰī patinmda«√pā2 



3.  For the sake of a side-effect the inspired ones called upon 
    Indra and Vāyu,
    thousand-eyed protectors of contemplation, swift as the mind.
------



mitráṃ vayáṃ havāmahe váruṇaṃ sómapītaye |
jajñānā́ pūtádakṣasā || 4||



4.  mitraNmsa«√mitʰ vayamr1mpn havāmaheva·A·1p«√hū varuṇaNmsa«√vṛ (somanms«√su-pītinfs«√pā)nfsd |
    jajñānata·I?da«√jan (pūtajms«√pū-dakṣasnms«√dakṣ)nmsi 



4.  For a draught of Soma we invoke 
    Mitra and Varuṇa
    who came into existence with refined mental power.



ṛténa yā́vṛtāvṛ́dʰāvṛtásya jyótiṣaspátī |
tā́ mitrā́váruṇā huve || 5||



5.  ṛtannsi«√ṛ yasr3mda (ṛtanns«√ṛ-āvṛdʰjms«ā~√vṛdʰ)jmda ṛtannsg«√ṛ jyotisnnsg«√jyut patinmda«√pā2 |
    sasr3mda (mitraNmda«√mitʰ-varuṇaNmda«√vṛ)nmda huveva·A·1s«√hū 



5.  Them two, who with ṛta augment ṛta,
    lords of the light of ṛta, 
    them I invoke --- Mitra and Varuṇa.



váruṇaḥ prāvitā́ bʰuvanmitró víśvābʰirūtíbʰiḥ |
káratāṃ naḥ surā́dʰasaḥ || 6||



6.  varuṇaNmsn«√vṛ prāvitṛnmsn«√prāv bʰuvatvp·Ue3d«√bʰū mitraNmsn«√mitʰ viśvānfpi«√viś ūtinfpi«√av |
    karatāmvp·Ao3d«√kṛ vayamr1mpd surādʰasjmpn«su~√rādʰ 



6.  [Now that] Varuṇa and Mitra became, 
    with the help of all side-effects, [our] champions, 
    may they make us recipients of rich gifts.
------



marútvantaṃ havāmaha índramā́ sómapītaye |
sajū́rgaṇéna tṛmpatu || 7||



7.  marutvantjmsa havāmaheva·A·1p«√hū indraNmsa«√ind āp (somanms«√su-pītinfs«√pā)nfsd |
    sajūra«sa~√juṣ gaṇanmsi«√gaṇ tṛmpatuvp·Ao3s«√tṛp 



7.  We invoke Indra attended by the Marut-s 
    [to come] here for a draught of Soma.
    May he be satisfied along with [his] companions.



índrajyeṣṭʰā márudgaṇā dévāsaḥ pū́ṣarātayaḥ |
víśve máma śrutā hávam || 8||



8.  (indraNms«√ind-jyeṣṭʰajms«√jyā)jmpn (marutNms-gaṇanms«√gaṇ)nmpn devanmpn«√div (pūṣanNms«√pūṣ-rātijms«√rā)jmpn |
    viśvajmpn«√viś ahamr1msg śrutavp·Ao2p«√śru havanmsa«√hū 



8.  Troops of Marut-s, having Indra as chief,
    deva-s, to whom Pūṣan is generous, 
    all ye, hear my call!



hatá vṛtráṃ sudānava índreṇa sáhasā yujā́ |
mā́ no duḥśáṃsa īśata || 9||



9.  hatavp·Ao2p«√han vṛtraNnsa«√vṛ sudānujmpv«su~√dā indraNmsi«√ind sahasāa«√sah yujnmsi«√yuj |
    māc vayamr1mpg dusśaṃsajmsn«dus~√śaṃs īśva·U·3s«√īś 



9.  Together with Indra --- having overwhelming strength companion ---
    do ye slay Vṛtra, O ye bestowing abundantly!
    May not he¹, malevolent, reign over us!
------



víśvāndevā́nhavāmahe marútaḥ sómapītaye |
ugrā́ hí pṛ́śnimātaraḥ || 10||



10. viśvajmpa«√viś devanmpa«√div havāmaheva·A·1p«√hū marutNmpa (somanms«√su-pītinfs«√pā)nfsd |
     ugrajmpn«√vaj hic (pṛśniNfs«√spṛś-mātṛnfs«√mā)nfpn 



10. We call upon all deva-s, Marut-s,
    for a draught of Soma, because ferocious
    are they² whose mother is Pṛśni.



jáyatāmiva tanyatúrmarútāmeti dʰṛṣṇuyā́ |
yácʰúbʰaṃ yātʰánā naraḥ || 11||



11. jayatnmpg«√ji ivac tanyatunmsn«√tan marutNmpg etivp·A·3s«√i dʰṛṣṇuyāa«√dʰṛṣ |
     yadc śubʰanmsa«√śubʰ yātʰanavp·A·2p«√yā nṛnmpv 



11. The thunder of Marut-s comes challenging
    as [a salvo] of conquerors 
    so that you become pure, O Men!



haskārā́dvidyútaspáryáto jātā́ avantu naḥ |
marúto mṛḷayantu naḥ || 12||



12. (hasnfs«√has-kāranms«√kṛ)nmsb vidyutnfsg«vi~√dyut parip  
     ar3nsb jātajmpn«√jan avantuvp·Ao3p«√av vayamr1mpd |
     marutNmpn mṛḷayantuvp·Ao3p«√mṛḷ vayamr1mpd 



12. Because of the laughter of lightning all around,
    for that reason³, may made-manifest [Marut-s] help us!
    May Marut-s be gracious to us!



ā́ pūṣañcitrábarhiṣamā́gʰṛṇe dʰarúṇaṃ diváḥ |
ā́jā naṣṭáṃ yátʰā paśúm || 13||



13. āp pūṣanNmsv«√pūṣ (citrajms«√cit-barhisnns«√barh)nnsa āgʰṛṇijmsv«√gʰṛ dʰaruṇanmsa«√dʰṛ dyunmsg |
     āp ajavp·Ao2s«√aj naṣṭajmsa«√naś yadr3nsi paśunmsa«√paś2 



13. Here, O Pūṣan, him him who is plucked out when speckled, 
    [here,] O flaring one, [him] who is the support of the Heaven,
    drive [him] here the way thou would a lost animal.



pūṣā́ rā́jānamā́gʰṛṇirápagūḷhaṃ gúhā hitám |
ávindaccitrábarhiṣam || 14||



14. pūṣanNmsn«√pūṣ rājannmsa«√rāj āgʰṛṇijmsn«√gʰṛ apagūḍʰajmsa«apa~√guh guhānfsl«√guh hitajmsa«√dʰā |
     avindatvp·Aa3s«√vid (citrajns«√cit-barhisnns«√barh)nnsa 



14. Becoming sprinkled [as if with ghee] glowing Pūṣan
    found in the cavern the concealed king, 
    who when plucked out becomes speckled.



utó sá máhyamíndubʰiḥ ṣáḍyuktā́m̐ anuséṣidʰat |
góbʰiryávaṃ ná carkṛṣat || 15||



15. utac uc sasr3msn ahamr1msd indunmpi«√ind ṣaḍu yuktajmpa«√yuj anuseṣidʰattp·A?sn«anu~√sidʰ |
     gonfpi yavanmsa nac carkṛṣatvp·Ae3s«√kṛṣ 



15. For me, he⁴ is restraining lengthwise the six [cakras] [that are] coming in contact with the drops
    as grains coming in contact with milk [need to be restrained from swelling in all directions],
    so that he⁵ can repeatedly move to and fro [along the channel].
------



ambáyo yantyádʰvabʰirjāmáyo adʰvarīyatā́m |
pṛñcatī́rmádʰunā páyaḥ || 16||



16. ambinfpn yantivp·A·3p«√i adʰvannmpi jāminfpn«√jan adʰvarīyanttp·Ampg«√adʰvan |
     pṛñcatījfpn«√pṛc madʰunnsi«√madʰ payasnnsa«√pī 



16. Mothers⁶, related [to each other], arranging proceeding on it way [sacrifice],
    move through the pathways
    mixing the drink with honey.



amū́ryā́ úpa sū́rye yā́bʰirvā sū́ryaḥ sahá |
tā́ no hinvantvadʰvarám || 17||



17. asaur3fpnr3fpn upap sūryanmsl«√sūrr3fpic sūryanmsn«√sūr sahap |
     tār3fpn vayamr1mpg hinvantuvp·Ao3p«√hi adʰvaranmsa 



17. Those [waters that are] near the sun or 
    those with whom the sun jointly [moves],
    may they speed our proceeding on its path [sacrifice].



apó devī́rúpa hvaye yátra gā́vaḥ píbanti naḥ |
síndʰubʰyaḥ kártvaṃ havíḥ || 18||



18. apnfpa devīnfpa«√div upap hvayeva·A·1s«√hū yadr3nsl gonfpn pibantivp·A·3p«√pā vayamr1mpg |
     sindʰunmpd«√sindʰ kartvajnsn«√kṛ havisnnsn«√hu 



18. I welcome divine waters;
    wherever our cows drink,
    a burnt offering to rivers is to be done.
------



apsvàntáramṛ́tamapsú bʰeṣajámapā́mutá práśastaye |
dévā bʰávata vājínaḥ || 19||



19. apnfpl antara amṛtannsn«a~√mṛ apnfpl bʰeṣajannsn«abʰi~√saj apnfpg utac praśastinfsd«pra~√śaṃs |
     devanmpn«√div bʰavatavp·AE3p«√bʰū vājinnmpn«√vāj 



19. In the midst of waters [is] the nectar of immortality, in the waters [is] the healing balm;
    to obtain the sufficiency of the waters
    deva-s certainly shall get the rush of vigour.



apsú me sómo abravīdantárvíśvāni bʰeṣajā́ |
agníṃ ca viśváśambʰuvamā́paśca viśvábʰeṣajīḥ || 20||



20. apnfpl ahamr1msd somanmsn«√su abravītvp·Aa3s«√brū antarc viśvajnpa«√viś bʰeṣajannpa«abʰi~√saj |
     agniNmsa«√aṅg cac (viśvanns«√viś-śamnfs«√śam-bʰujms«√bʰū)jmsa apnfpn cac (viśvannp«√viś-bʰeṣajījfs«√saj)jfpn 



20. Soma told me of all healing agents in the midst of waters
    and of Agni granting happiness to all;
    the waters are healing.



ā́paḥ pṛṇītá bʰeṣajáṃ várūtʰaṃ tanvè máma |
jyókca sū́ryaṃ dṛśé || 21||



21. apnfpn pṛṇītavp·Ao2p«√pṝ bʰeṣajannsa«abʰi~√saj varūtʰannsa«√vṛ tanūnfsd«√tan ahamr1msg |
     jyoka cac sūryanmsa«√sūr dṛśev···D··«√dṛś 



21. May [these] waters grant abundantly
    medicines and defense for my body
    and [grant me] to behold the sun for a long time [to come].
------



idámāpaḥ prá vahata yátkíṃ ca duritáṃ máyi |
yádvāhámabʰidudróha yádvā śepá utā́nṛtam || 22||



22. ayamr3nsa apnfpv prap vahatavp·Ae2p«√vah yadr3nsa kimr3nsn cac duritannsn«dus~√i ahamr1msl |
     yadr3nsac ahamr1msn abʰidudrohavp·I·1s«abʰi~√druh yadr3nsac śepevp·I·1s«√śap utac anṛtannsa«a~√ṛ 



22. O Waters, bring forth what is a discomfort inside me
    or what I have sought to injure
    or falsehoods I swore.



ā́po adyā́nvacāriṣaṃ rásena sámagasmahi |
páyasvānagna ā́ gahi táṃ mā sáṃ sṛja várcasā || 23||



23. apnfpa adyaa anup acāriṣamvp·U·1s«√car rasanmsi«√ras samp agasmahiva·U·1p«√gam |
     payasvantjmsn«√pā agniNmsv«√aṅg āp gahivp·Ao2s«√gam sasr3msa ahamr1msa samp sṛjavp·Ao2s«√sṛj varcasnnsi«√ruc 



23. I have sought after waters today; we have come across a potion of theirs.
    Full of the drink, come, O Agni!
    Cast it (the potion) at me along with the vital power!



sáṃ māgne várcasā sṛja sáṃ prajáyā sámā́yuṣā |
vidyúrme asya devā́ índro vidyātsahá ṛ́ṣibʰiḥ || 24||



24. samp ahamr1msa agniNmsv«√aṅg varcasnnsi«√ruc sṛjavp·Ao2s«√sṛj samp prajānfsi«pra~√jan samp āyusnnsi«√i |
     vidyurvp·Ai3p«√vid ahamr1msd asyavp·Ao2s«√as devanmpn«√div indraNmsn«√ind vidyātvp·Ai3s«√vid sahap ṛṣinmpi«√ṛṣ 



24. Cast [the potion] at me, O Agni, along with the vital power, with children, with health!
    May deva-s know [it] --- throw [it] at me!
    May Indra together with the seers know.


1 Vṛtra
2 Marut-s
3 so that men become pure
4 Pūṣan
5 inner Soma
6 inner waters


Sūkta 1.24 

kásya nūnáṃ katamásyāmṛ́tānāṃ mánāmahe cā́ru devásya nā́ma |
kó no mahyā́ áditaye púnardātpitáraṃ ca dṛśéyaṃ mātáraṃ ca || 1||











agnérvayáṃ pratʰamásyāmṛ́tānāṃ mánāmahe cā́ru devásya nā́ma |
sá no mahyā́ áditaye púnardātpitáraṃ ca dṛśéyaṃ mātáraṃ ca || 2||











abʰí tvā deva savitarī́śānaṃ vā́ryāṇām |
sádāvanbʰāgámīmahe || 3||











yáściddʰí ta ittʰā́ bʰágaḥ śaśamānáḥ purā́ nidáḥ |
adveṣó hástayordadʰé || 4||











bʰágabʰaktasya te vayámúdaśema távā́vasā |
mūrdʰā́naṃ rāyá ārábʰe || 5||











nahí te kṣatráṃ ná sáho ná manyúṃ váyaścanā́mī́ patáyanta āpúḥ |
némā́ ā́po animiṣáṃ cárantīrná yé vā́tasya praminántyábʰvam || 6||











abudʰné rā́jā váruṇo vánasyordʰváṃ stū́paṃ dadate pūtádakṣaḥ |
nīcī́nā stʰurupári budʰná eṣāmasmé antárníhitāḥ ketávaḥ syuḥ || 7||











urúṃ hí rā́jā váruṇaścakā́ra sū́ryāya pántʰāmánvetavā́ u |
apáde pā́dā prátidʰātave'karutā́pavaktā́ hṛdayāvídʰaścit || 8||











śatáṃ te rājanbʰiṣájaḥ sahásramurvī́ gabʰīrā́ sumatíṣṭe astu |
bā́dʰasva dūré nírṛtiṃ parācaíḥ kṛtáṃ cidénaḥ prá mumugdʰyasmát || 9||











amī́ yá ṛ́kṣā níhitāsa uccā́ náktaṃ dádṛśre kúha ciddíveyuḥ |
ádabdʰāni váruṇasya vratā́ni vicā́kaśaccandrámā náktameti || 10||











táttvā yāmi bráhmaṇā vándamānastádā́ śāste yájamāno havírbʰiḥ |
áheḷamāno varuṇehá bodʰyúruśaṃsa mā́ na ā́yuḥ prá moṣīḥ || 11||











tádínnáktaṃ táddívā máhyamāhustádayáṃ kéto hṛdá ā́ ví caṣṭe |
śúnaḥśépo yámáhvadgṛbʰītáḥ só asmā́nrā́jā váruṇo mumoktu || 12||











śúnaḥśépo hyáhvadgṛbʰītástriṣvā̀dityáṃ drupadéṣu baddʰáḥ |
ávainaṃ rā́jā váruṇaḥ sasṛjyādvidvā́m̐ ádabdʰo ví mumoktu pā́śān || 13||











áva te héḷo varuṇa námobʰiráva yajñébʰirīmahe havírbʰiḥ |
kṣáyannasmábʰyamasura pracetā rā́jannénāṃsi śiśratʰaḥ kṛtā́ni || 14||











úduttamáṃ varuṇa pā́śamasmádávādʰamáṃ ví madʰyamáṃ śratʰāya |
átʰā vayámāditya vraté távā́nāgaso áditaye syāma || 15||












Sūkta 1.25 

yácciddʰí te víśo yatʰā prá deva varuṇa vratám |
minīmási dyávidyavi || 1||











mā́ no vadʰā́ya hatnáve jihīḷānásya rīradʰaḥ |
mā́ hṛṇānásya manyáve || 2||











ví mṛḷīkā́ya te máno ratʰī́ráśvaṃ ná sáṃditam |
gīrbʰírvaruṇa sīmahi || 3||











párā hí me vímanyavaḥ pátanti vásya{i.s.taye |
} váyo ná vasatī́rúpa || 4||











kadā́ kṣatraśríyaṃ náramā́ váruṇaṃ karāmahe |
mṛḷīkā́yorucákṣasam || 5||











tádítsamānámāśāte vénantā ná prá yucʰataḥ |
dʰṛtávratāya dāśúṣe || 6||











védā yó vīnā́ṃ padámantárikṣeṇa pátatām |
véda nāváḥ samudríyaḥ || 7||











véda māsó dʰṛtávrato dvā́daśa prajā́vataḥ |
védā yá upajā́yate || 8||











véda vā́tasya vartanímurórṛṣvásya bṛhatáḥ |
védā yé adʰyā́sate || 9||











ní ṣasāda dʰṛtávrato váruṇaḥ pastyā̀svā́ |
sā́mrājyāya sukrátuḥ || 10||











áto víśvānyádbʰutā cikitvā́m̐ abʰí paśyati |
kṛtā́ni yā́ ca kártvā || 11||











sá no viśvā́hā sukráturādityáḥ supátʰā karat |
prá ṇa ā́yūṃṣi tāriṣat || 12||











bíbʰraddrāpíṃ hiraṇyáyaṃ váruṇo vasta nirṇíjam |
pári spáśo ní ṣedire || 13||











ná yáṃ dípsanti dipsávo ná drúhvāṇo jánānām |
ná devámabʰímātayaḥ || 14||











utá yó mā́nuṣeṣvā́ yáśaścakré ásāmyā́ |
asmā́kamudáreṣvā́ || 15||











párā me yanti dʰītáyo gā́vo ná gávyūtīránu |
icʰántīrurucákṣasam || 16||











sáṃ nú vocāvahai púnaryáto me mádʰvā́bʰṛtam |
hóteva kṣádase priyám || 17||











dárśaṃ nú viśvádarśataṃ dárśaṃ rátʰamádʰi kṣámi |
etā́ juṣata me gíraḥ || 18||











imáṃ me varuṇa śrudʰī hávamadyā́ ca mṛḷaya |
tvā́mavasyúrā́ cake || 19||











tváṃ víśvasya medʰira diváśca gmáśca rājasi |
sá yā́mani práti śrudʰi || 20||











úduttamáṃ mumugdʰi no ví pā́śaṃ madʰyamáṃ cṛta |
ávādʰamā́ni jīváse || 21||












Sūkta 1.26 

vásiṣvā hí miyedʰya vástrāṇyūrjāṃ pate |
sémáṃ no adʰvaráṃ yaja || 1||











ní no hótā váreṇyaḥ sádā yaviṣṭʰa mánmabʰiḥ |
ágne divítmatā vácaḥ || 2||











ā́ hí ṣmā sūnáve pitā́píryájatyāpáye |
sákʰā sákʰye váreṇyaḥ || 3||











ā́ no barhī́ riśā́daso váruṇo mitró aryamā́ |
sī́dantu mánuṣo yatʰā || 4||











pū́rvya hotarasyá no mándasva sakʰyásya ca |
imā́ u ṣú śrudʰī gíraḥ || 5||











yácciddʰí śáśvatā tánā deváṃdevaṃ yájāmahe |
tvé íddʰūyate havíḥ || 6||











priyó no astu viśpátirhótā mandró váreṇyaḥ |
priyā́ḥ svagnáyo vayám || 7||











svagnáyo hí vā́ryaṃ devā́so dadʰiré ca naḥ |
svagnáyo manāmahe || 8||











átʰā na ubʰáyeṣāmámṛta mártyānām |
mitʰáḥ santu práśastayaḥ || 9||











víśvebʰiragne agníbʰirimáṃ yajñámidáṃ vácaḥ |
cáno dʰāḥ sahaso yaho || 10||












Sūkta 1.27 

áśvaṃ ná tvā vā́ravantaṃ vandádʰyā agníṃ námobʰiḥ |
samrā́jantamadʰvarā́ṇām || 1||











sá gʰā naḥ sūnúḥ śávasā pṛtʰúpragāmā suśévaḥ |
mīḍʰvā́m̐ asmā́kaṃ babʰūyāt || 2||











sá no dūrā́ccāsā́cca ní mártyādagʰāyóḥ |
pāhí sádamídviśvā́yuḥ || 3||











imámū ṣú tvámasmā́kaṃ saníṃ gāyatráṃ návyāṃsam |
ágne devéṣu prá vocaḥ || 4||











ā́ no bʰaja paraméṣvā́ vā́jeṣu madʰyaméṣu |
śíkṣā vásvo ántamasya || 5||











vibʰaktā́si citrabʰāno síndʰorūrmā́ upāká ā́ |
sadyó dāśúṣe kṣarasi || 6||











yámagne pṛtsú mártyamávā vā́jeṣu yáṃ junā́ḥ |
sá yántā śáśvatīríṣaḥ || 7||











nákirasya sahantya paryetā́ káyasya cit |
vā́jo asti śravā́yyaḥ || 8||











sá vā́jaṃ viśvácarṣaṇirárvadbʰirastu tárutā |
víprebʰirastu sánitā || 9||











járābodʰa tádviviḍḍʰi viśéviśe yajñíyāya |
stómaṃ rudrā́ya dṛ́śīkam || 10||











sá no mahā́m̐ animānó dʰūmáketuḥ puruścandráḥ |
dʰiyé vā́jāya hinvatu || 11||











sá revā́m̐ iva viśpátirdaívyaḥ ketúḥ śṛṇotu naḥ |
uktʰaíragnírbṛhádbʰānuḥ || 12||











námo mahádbʰyo námo arbʰakébʰyo námo yúvabʰyo náma āśinébʰyaḥ |
yájāma devā́nyádi śaknávāma mā́ jyā́yasaḥ śáṃsamā́ vṛkṣi devāḥ || 13||












Sūkta 1.28 

yátra grā́vā pṛtʰúbudʰna ūrdʰvó bʰávati sótave |
ulū́kʰalasutānāmávédvindra jalgulaḥ || 1||











yátra dvā́viva jagʰánādʰiṣavaṇyā̀ kṛtā́ |
ulū́kʰalasutānāmávédvindra jalgulaḥ || 2||











yátra nā́ryapacyavámupacyaváṃ ca śíkṣate |
ulū́kʰalasutānāmávédvindra jalgulaḥ || 3||











yátra mántʰāṃ vibadʰnáte raśmī́nyámitavā́ iva |
ulū́kʰalasutānāmávédvindra jalgulaḥ || 4||











yácciddʰí tváṃ gṛhégṛha úlūkʰalaka yujyáse |
ihá dyumáttamaṃ vada jáyatāmiva dundubʰíḥ || 5||











utá sma te vanaspate vā́to ví vātyágramít |
átʰo índrāya pā́tave sunú sómamulūkʰala || 6||











āyajī́ vājasā́tamā tā́ hyùccā́ vijarbʰṛtáḥ |
hárī ivā́ndʰāṃsi bápsatā || 7||











tā́ no adyá vanaspatī ṛṣvā́vṛṣvébʰiḥ sotṛ́bʰiḥ |
índrāya mádʰumatsutam || 8||











úcʰiṣṭáṃ camvòrbʰara sómaṃ pavítra ā́ sṛja |
ní dʰehi górádʰi tvací || 9||












Sūkta 1.29 

yácciddʰí satya somapā anāśastā́ iva smási |
ā́ tū́ na indra śaṃsaya góṣváśveṣu śubʰríṣu sahásreṣu tuvīmagʰa || 1||











śíprinvājānāṃ pate śácīvastáva daṃsánā |
ā́ tū́ na indra śaṃsaya góṣváśveṣu śubʰríṣu sahásreṣu tuvīmagʰa || 2||











ní ṣvāpayā mitʰūdṛ́śā sastā́mábudʰyamāne |
ā́ tū́ na indra śaṃsaya góṣváśveṣu śubʰríṣu sahásreṣu tuvīmagʰa || 3||











sasántu tyā́ árātayo bódʰantu śūra rātáyaḥ |
ā́ tū́ na indra śaṃsaya góṣváśveṣu śubʰríṣu sahásreṣu tuvīmagʰa || 4||











sámindra gardabʰáṃ mṛṇa nuvántaṃ pāpáyāmuyā́ |
ā́ tū́ na indra śaṃsaya góṣváśveṣu śubʰríṣu sahásreṣu tuvīmagʰa || 5||











pátāti kuṇḍṛṇā́cyā dūráṃ vā́to vánādádʰi |
ā́ tū́ na indra śaṃsaya góṣváśveṣu śubʰríṣu sahásreṣu tuvīmagʰa || 6||











sárvaṃ parikrośáṃ jahi jambʰáyā kṛkadāśvàm |
ā́ tū́ na indra śaṃsaya góṣváśveṣu śubʰríṣu sahásreṣu tuvīmagʰa || 7||












Sūkta 1.30 

ā́ va índraṃ kríviṃ yatʰā vājayántaḥ śatákratum |
máṃhiṣṭʰaṃ siñca índubʰiḥ || 1||











śatáṃ vā yáḥ śúcīnāṃ sahásraṃ vā sámāśirām |
édu nimnáṃ ná rīyate || 2||











sáṃ yánmádāya śuṣmíṇa enā́ hyasyodáre |
samudró ná vyáco dadʰé || 3||











ayámu te sámatasi kapóta iva garbʰadʰím |
vácastáccinna ohase || 4||











stotráṃ rādʰānāṃ pate gírvāho vīra yásya te |
víbʰūtirastu sūnṛ́tā || 5||











ūrdʰvástiṣṭʰā na ūtáye'smínvā́je śatakrato |
sámanyéṣu bravāvahai || 6||











yógeyoge tavástaraṃ vā́jevāje havāmahe |
sákʰāya índramūtáye || 7||











ā́ gʰā gamadyádi śrávatsahasríṇībʰirūtíbʰiḥ |
vā́jebʰirúpa no hávam || 8||











ánu pratnásyaúkaso huvé tuvipratíṃ náram |
yáṃ te pū́rvaṃ pitā́ huvé || 9||











táṃ tvā vayáṃ viśvavārā́ śāsmahe puruhūta |
sákʰe vaso jaritṛ́bʰyaḥ || 10||











asmā́kaṃ śipríṇīnāṃ sómapāḥ somapā́vnām |
sákʰe vajrinsákʰīnām || 11||











tátʰā tádastu somapāḥ sákʰe vajrintátʰā kṛṇu |
yátʰā ta uśmásīṣṭáye || 12||











revátīrnaḥ sadʰamā́da índre santu tuvívājāḥ |
kṣumánto yā́bʰirmádema || 13||











ā́ gʰa tvā́vāntmánāptá stotṛ́bʰyo dʰṛṣṇaviyānáḥ |
ṛṇórákṣaṃ ná cakryòḥ || 14||











ā́ yáddúvaḥ śatakratavā́ kā́maṃ jaritṝṇā́m |
ṛṇórákṣaṃ ná śácībʰiḥ || 15||











śáśvadíndraḥ póprutʰadbʰirjigāya nā́nadadbʰiḥ śā́śvasadbʰirdʰánāni |
sá no hiraṇyaratʰáṃ daṃsánāvānsá naḥ sanitā́ sanáye sá no'dāt || 16||











ā́śvināváśvāvatyeṣā́ yātaṃ śávīrayā |
gómaddasrā híraṇyavat || 17||











samānáyojano hí vāṃ rátʰo dasrāvámartyaḥ |
samudré aśvinéyate || 18||











nyàgʰnyásya mūrdʰáni cakráṃ rátʰasya yematʰuḥ |
pári dyā́manyádīyate || 19||











kásta uṣaḥ kadʰapriye bʰujé márto amartye |
káṃ nakṣase vibʰāvari || 20||











vayáṃ hí te ámanmahyā́ntādā́ parākā́t |
áśve ná citre aruṣi || 21||











tváṃ tyébʰirā́ gahi vā́jebʰirduhitardivaḥ |
asmé rayíṃ ní dʰāraya || 22||












Sūkta 1.31 

tvámagne pratʰamó áṅgirā ṛ́ṣirdevó devā́nāmabʰavaḥ śiváḥ sákʰā |
táva vraté kaváyo vidmanā́pasó'jāyanta marúto bʰrā́jadṛṣṭayaḥ || 1||



1.  tvamr2msn agniNmsv pratʰamajmsn aṅgirasNmsn ṛṣinmsn  
    devanmsn devanmpg abʰavasvp·Aa2s«√bʰū śivajmsn sakʰinmsn |
    tvamr2msg vratannsl kavinmpn (vidmannnsi-apasjms)jmpn  
    ajāyantavp·Aa3p«√jan marutNmpn (bʰrājatjfs-ṛṣṭinfs)jmpn 



1.  Thou, O Agni, the foremost Aṅgiras, a sage,
    a deva, thou became benevolent companion of deva-s.
    In thy sphere of action gifted with insight ones, working by means of knowledge, emerged --- 
    Marut-s having gleaming spears.



tvámagne pratʰamó áṅgirastamaḥ kavírdevā́nāṃ pári bʰūṣasi vratám |
vibʰúrvíśvasmai bʰúvanāya médʰiro dvimātā́ śayúḥ katidʰā́ cidāyáve || 2||











tvámagne pratʰamó mātaríśvana āvírbʰava sukratūyā́ vivásvate |
árejetāṃ ródasī hotṛvū́ryé'sagʰnorbʰārámáyajo mahó vaso || 3||











tvámagne mánave dyā́mavāśayaḥ purūrávase sukṛ́te sukṛ́ttaraḥ |
śvātréṇa yátpitrórmúcyase páryā́ tvā pū́rvamanayannā́paraṃ púnaḥ || 4||











tvámagne vṛṣabʰáḥ puṣṭivárdʰana údyatasruce bʰavasi śravā́yyaḥ |
yá ā́hutiṃ pári védā váṣaṭkṛtimékāyurágre víśa āvívāsasi || 5||











tvámagne vṛjinávartaniṃ náraṃ sákmanpiparṣi vidátʰe vicarṣaṇe |
yáḥ śū́rasātā páritakmye dʰáne dabʰrébʰiścitsámṛtā háṃsi bʰū́yasaḥ || 6||











tváṃ támagne amṛtatvá uttamé mártaṃ dadʰāsi śrávase divédive |
yástātṛṣāṇá ubʰáyāya jánmane máyaḥ kṛṇóṣi práya ā́ ca sūráye || 7||











tváṃ no agne sanáye dʰánānāṃ yaśásaṃ kārúṃ kṛṇuhi stávānaḥ |
ṛdʰyā́ma kármāpásā návena devaírdyāvāpṛtʰivī prā́vataṃ naḥ || 8||











tváṃ no agne pitrórupástʰa ā́ devó devéṣvanavadya jā́gṛviḥ |
tanūkṛ́dbodʰi prámatiśca kāráve tváṃ kalyāṇa vásu víśvamópiṣe || 9||











tvámagne prámatistváṃ pitā́si nastváṃ vayaskṛ́ttáva jāmáyo vayám |
sáṃ tvā rā́yaḥ śatínaḥ sáṃ sahasríṇaḥ suvī́raṃ yanti vratapā́madābʰya || 10||











tvā́magne pratʰamámāyúmāyáve devā́ akṛṇvannáhuṣasya viśpátim |
íḷāmakṛṇvanmánuṣasya śā́sanīṃ pitúryátputró mámakasya jā́yate || 11||











tváṃ no agne táva deva pāyúbʰirmagʰóno rakṣa tanvàśca vandya |
trātā́ tokásya tánaye gávāmasyánimeṣaṃ rákṣamāṇastáva vraté || 12||











tvámagne yájyave pāyúrántaro'niṣaṅgā́ya caturakṣá idʰyase |
yó rātáhavyo'vṛkā́ya dʰā́yase kīréścinmántraṃ mánasā vanóṣi tám || 13||











tvámagna uruśáṃsāya vāgʰáte spārháṃ yádrékṇaḥ paramáṃ vanóṣi tát |
ādʰrásya citprámatirucyase pitā́ prá pā́kaṃ śā́ssi prá díśo vidúṣṭaraḥ || 14||











tvámagne práyatadakṣiṇaṃ náraṃ vármeva syūtáṃ pári pāsi viśvátaḥ |
svādukṣádmā yó vasataú syonakṛ́jjīvayājáṃ yájate sópamā́ diváḥ || 15||











imā́magne śaráṇiṃ mīmṛṣo na imámádʰvānaṃ yámágāma dūrā́t |
āpíḥ pitā́ prámatiḥ somyā́nāṃ bʰṛ́mirasyṛṣikṛ́nmártyānām || 16||











manuṣvádagne aṅgirasvádaṅgiro yayātivátsádane pūrvavácʰuce |
ácʰa yāhyā́ vahā daívyaṃ jánamā́ sādaya barhíṣi yákṣi ca priyám || 17||











eténāgne bráhmaṇā vāvṛdʰasva śáktī vā yátte cakṛmā́ vidā́ vā |
utá prá ṇeṣyabʰí vásyo asmā́nsáṃ naḥ sṛja sumatyā́ vā́javatyā || 18||














Sūkta 1.32 

índrasya nú vīryā̀ṇi prá vocaṃ yā́ni cakā́ra pratʰamā́ni vajrī́ |
áhannáhimánvapástatarda prá vakṣáṇā abʰinatpárvatānām || 1||











áhannáhiṃ párvate śiśriyāṇáṃ tváṣṭāsmai vájraṃ svaryàṃ tatakṣa |
vāśrā́ iva dʰenávaḥ syándamānā áñjaḥ samudrámáva jagmurā́paḥ || 2||











vṛṣāyámāṇo'vṛṇīta sómaṃ tríkadrukeṣvapibatsutásya |
ā́ sā́yakaṃ magʰávādatta vájramáhannenaṃ pratʰamajā́máhīnām || 3||











yádindrā́hanpratʰamajā́máhīnāmā́nmāyínāmámināḥ prótá māyā́ḥ |
ā́tsū́ryaṃ janáyandyā́muṣā́saṃ tādī́tnā śátruṃ ná kílā vivitse || 4||











áhanvṛtráṃ vṛtratáraṃ vyàṃsamíndro vájreṇa mahatā́ vadʰéna |
skándʰāṃsīva kúliśenā vívṛkṇā́hiḥ śayata upapṛ́kpṛtʰivyā́ḥ || 5||











ayoddʰéva durmáda ā́ hí juhvé mahāvīráṃ tuvibādʰámṛjīṣám |
nā́tārīdasya sámṛtiṃ vadʰā́nāṃ sáṃ rujā́nāḥ pipiṣa índraśatruḥ || 6||











apā́dahastó apṛtanyadíndramā́sya vájramádʰi sā́nau jagʰāna |
vṛ́ṣṇo vádʰriḥ pratimā́naṃ búbʰūṣanpurutrā́ vṛtró aśayadvyàstaḥ || 7||











nadáṃ ná bʰinnámamuyā́ śáyānaṃ máno rúhāṇā áti yantyā́paḥ |
yā́ścidvṛtró mahinā́ paryátiṣṭʰattā́sāmáhiḥ patsutaḥśī́rbabʰūva || 8||











nīcā́vayā abʰavadvṛtráputréndro asyā áva vádʰarjabʰāra |
úttarā sū́rádʰaraḥ putrá āsīddā́nuḥ śaye sahávatsā ná dʰenúḥ || 9||











átiṣṭʰantīnāmaniveśanā́nāṃ kā́ṣṭʰānāṃ mádʰye níhitaṃ śárīram |
vṛtrásya niṇyáṃ ví carantyā́po dīrgʰáṃ táma ā́śayadíndraśatruḥ || 10||











dāsápatnīráhigopā atiṣṭʰanníruddʰā ā́paḥ paṇíneva gā́vaḥ |
apā́ṃ bílamápihitaṃ yádā́sīdvṛtráṃ jagʰanvā́m̐ ápa tádvavāra || 11||











áśvyo vā́ro abʰavastádindra sṛké yáttvā pratyáhandevá ékaḥ |
ájayo gā́ ájayaḥ śūra sómamávāsṛjaḥ sártave saptá síndʰūn || 12||











nā́smai vidyúnná tanyatúḥ siṣedʰa ná yā́ṃ míhamákiraddʰrādúniṃ ca |
índraśca yádyuyudʰā́te áhiścotā́parī́bʰyo magʰávā ví jigye || 13||











áheryātā́raṃ kámapaśya indra hṛdí yátte jagʰnúṣo bʰī́rágacʰat |
náva ca yánnavatíṃ ca srávantīḥ śyenó ná bʰītó átaro rájāṃsi || 14||











índro yātó'vasitasya rā́jā śámasya ca śṛṅgíṇo vájrabāhuḥ |
sédu rā́jā kṣayati carṣaṇīnā́marā́nná nemíḥ pári tā́ babʰūva || 15||












Sūkta 1.33 

étā́yāmópa gavyánta índramasmā́kaṃ sú prámatiṃ vāvṛdʰāti |
anāmṛṇáḥ kuvídā́dasyá rāyó gávāṃ kétaṃ páramāvárjate naḥ || 1||











úpédaháṃ dʰanadā́mápratītaṃ júṣṭāṃ ná śyenó vasatíṃ patāmi |
índraṃ namasyánnupamébʰirarkaíryá stotṛ́bʰyo hávyo ásti yā́man || 2||











ní sárvasena iṣudʰī́m̐rasakta sámaryó gā́ ajati yásya váṣṭi |
coṣkūyámāṇa indra bʰū́ri vāmáṃ mā́ paṇírbʰūrasmádádʰi pravṛddʰa || 3||











vádʰīrhí dásyuṃ dʰanínaṃ gʰanénam̐ ékaścárannupaśākébʰirindra |
dʰánorádʰi viṣuṇákté vyāyannáyajvānaḥ sanakā́ḥ prétimīyuḥ || 4||











párā cicʰīrṣā́ vavṛjustá indrā́yajvāno yájvabʰi spárdʰamānāḥ |
prá yáddivó hariva stʰātarugra níravratā́m̐ adʰamo ródasyoḥ || 5||











áyuyutsannanavadyásya sénāmáyātayanta kṣitáyo návagvāḥ |
vṛṣāyúdʰo ná vádʰrayo níraṣṭāḥ pravádbʰiríndrāccitáyanta āyan || 6||











tvámetā́nrudató jákṣataścā́yodʰayo rájasa indra pāré |
ávādaho divá ā́ dásyumuccā́ prá sunvatá stuvatáḥ śáṃsamāvaḥ || 7||











cakrāṇā́saḥ parīṇáhaṃ pṛtʰivyā́ híraṇyena maṇínā śúmbʰamānāḥ |
ná hinvānā́sastitirustá índraṃ pári spáśo adadʰātsū́ryeṇa || 8||











pári yádindra ródasī ubʰé ábubʰojīrmahinā́ viśvátaḥ sīm |
ámanyamānām̐ abʰí mányamānairnírbrahmábʰiradʰamo dásyumindra || 9||











ná yé diváḥ pṛtʰivyā́ ántamāpúrná māyā́bʰirdʰanadā́ṃ paryábʰūvan |
yújaṃ vájraṃ vṛṣabʰáścakra índro nírjyótiṣā támaso gā́ adukṣat || 10||











ánu svadʰā́makṣarannā́po asyā́vardʰata mádʰya ā́ nāvyā̀nām |
sadʰrīcī́nena mánasā támíndra ójiṣṭʰena hánmanāhannabʰí dyū́n || 11||











nyā̀vidʰyadilībíśasya dṛḷhā́ ví śṛṅgíṇamabʰinacʰúṣṇamíndraḥ |
yā́vattáro magʰavanyā́vadójo vájreṇa śátrumavadʰīḥ pṛtanyúm || 12||











abʰí sidʰmó ajigādasya śátrūnví tigména vṛṣabʰéṇā púro'bʰet |
sáṃ vájreṇāsṛjadvṛtrámíndraḥ prá svā́ṃ matímatiracʰā́śadānaḥ || 13||











ā́vaḥ kútsamindra yásmiñcākánprā́vo yúdʰyantaṃ vṛṣabʰáṃ dáśadyum |
śapʰácyuto reṇúrnakṣata dyā́múcʰvaitreyó nṛṣā́hyāya tastʰau || 14||











ā́vaḥ śámaṃ vṛṣabʰáṃ túgryāsu kṣetrajeṣé magʰavañcʰvítryaṃ gā́m |
jyókcidátra tastʰivā́ṃso akrañcʰatrūyatā́mádʰarā védanākaḥ || 15||












Sūkta 1.34 

tríścinno adyā́ bʰavataṃ navedasā vibʰúrvāṃ yā́ma utá rātíraśvinā |
yuvórhí yantráṃ himyéva vā́saso'bʰyāyaṃsényā bʰavataṃ manīṣíbʰiḥ || 1||











tráyaḥ paváyo madʰuvā́hane rátʰe sómasya venā́mánu víśva ídviduḥ |
tráya skambʰā́sa skabʰitā́sa ārábʰe trírnáktaṃ yātʰástrírvaśvinā dívā || 2||











samāné áhantríravadyagohanā tríradyá yajñáṃ mádʰunā mimikṣatam |
trírvā́javatīríṣo aśvinā yuváṃ doṣā́ asmábʰyamuṣásaśca pinvatam || 3||











trírvartíryātaṃ tríránuvrate jané tríḥ suprāvyè tredʰéva śikṣatam |
trírnāndyàṃ vahatamaśvinā yuváṃ tríḥ pṛ́kṣo asmé akṣáreva pinvatam || 4||











trírno rayíṃ vahatamaśvinā yuváṃ trírdevátātā trírutā́vataṃ dʰíyaḥ |
tríḥ saubʰagatváṃ trírutá śrávāṃsi nastriṣṭʰáṃ vāṃ sū́re duhitā́ ruhadrátʰam || 5||











trírno aśvinā divyā́ni bʰeṣajā́ tríḥ pā́rtʰivāni tríru dattamadbʰyáḥ |
omā́naṃ śaṃyórmámakāya sūnáve tridʰā́tu śárma vahataṃ śubʰaspatī || 6||











trírno aśvinā yajatā́ divédive pári tridʰā́tu pṛtʰivī́maśāyatam |
tisró nāsatyā ratʰyā parāváta ātméva vā́taḥ svásarāṇi gacʰatam || 7||











tríraśvinā síndʰubʰiḥ saptámātṛbʰistráya āhāvā́stredʰā́ havíṣkṛtám |
tisráḥ pṛtʰivī́rupári pravā́ divó nā́kaṃ rakṣetʰe dyúbʰiraktúbʰirhitám || 8||











kvà trī́ cakrā́ trivṛ́to rátʰasya kvà tráyo vandʰúro yé sánīḷāḥ |
kadā́ yógo vājíno rā́sabʰasya yéna yajñáṃ nāsatyopayātʰáḥ || 9||











ā́ nāsatyā gácʰataṃ hūyáte havírmádʰvaḥ pibataṃ madʰupébʰirāsábʰiḥ |
yuvórhí pū́rvaṃ savitóṣáso rátʰamṛtā́ya citráṃ gʰṛtávantamíṣyati || 10||











ā́ nāsatyā tribʰírekādaśaírihá devébʰiryātaṃ madʰupéyamaśvinā |
prā́yustā́riṣṭaṃ nī́ rápāṃsi mṛkṣataṃ sédʰataṃ dvéṣo bʰávataṃ sacābʰúvā || 11||











ā́ no aśvinā trivṛ́tā rátʰenārvā́ñcaṃ rayíṃ vahataṃ suvī́ram |
śṛṇvántā vāmávase johavīmi vṛdʰé ca no bʰavataṃ vā́jasātau || 12||












Sūkta 1.35 

hváyāmyagníṃ pratʰamáṃ svastáye hváyāmi mitrā́váruṇāvihā́vase |
hváyāmi rā́trīṃ jágato nivéśanīṃ hváyāmi deváṃ savitā́ramūtáye || 1||











ā́ kṛṣṇéna rájasā vártamāno niveśáyannamṛ́taṃ mártyaṃ ca |
hiraṇyáyena savitā́ rátʰenā́ devó yāti bʰúvanāni páśyan || 2||











yā́ti deváḥ pravátā yā́tyudvátā yā́ti śubʰrā́bʰyāṃ yajató háribʰyām |
ā́ devó yāti savitā́ parāvátó'pa víśvā duritā́ bā́dʰamānaḥ || 3||











abʰī́vṛtaṃ kṛ́śanairviśvárūpaṃ híraṇyaśamyaṃ yajató bṛhántam |
ā́stʰādrátʰaṃ savitā́ citrábʰānuḥ kṛṣṇā́ rájāṃsi táviṣīṃ dádʰānaḥ || 4||











ví jánāñcʰyāvā́ḥ śitipā́do akʰyanrátʰaṃ híraṇyapra{uga.m va'hanta.h |
} śáśvadvíśaḥ savitúrdaívyasyopástʰe víśvā bʰúvanāni tastʰuḥ || 5||











tisró dyā́vaḥ savitúrdvā́ upástʰām̐ ékā yamásya bʰúvane virāṣā́ṭ |
āṇíṃ ná rátʰyamamṛ́tā́dʰi tastʰurihá bravītu yá u táccíketat || 6||











ví suparṇó antárikṣāṇyakʰyadgabʰīrávepā ásuraḥ sunītʰáḥ |
kvèdā́nīṃ sū́ryaḥ káściketa katamā́ṃ dyā́ṃ raśmírasyā́ tatāna || 7||











aṣṭaú vyakʰyatkakúbʰaḥ pṛtʰivyā́strī́ dʰánva yójanā saptá síndʰūn |
hiraṇyākṣáḥ savitā́ devá ā́gāddádʰadrátnā dāśúṣe vā́ryāṇi || 8||











híraṇyapāṇiḥ savitā́ vícarṣaṇirubʰé dyā́vāpṛtʰivī́ antárīyate |
ápā́mīvāṃ bā́dʰate véti sū́ryamabʰí kṛṣṇéna rájasā dyā́mṛṇoti || 9||











híraṇyahasto ásuraḥ sunītʰáḥ sumṛḷīkáḥ svávām̐ yātvarvā́ṅ |
apasédʰanrakṣáso yātudʰā́nānástʰāddeváḥ pratidoṣáṃ gṛṇānáḥ || 10||











yé te pántʰāḥ savitaḥ pūrvyā́so'reṇávaḥ súkṛtā antárikṣe |
tébʰirno adyá patʰíbʰiḥ sugébʰī rákṣā ca no ádʰi ca brūhi deva || 11||












Sūkta 1.36 

prá vo yahváṃ purūṇā́ṃ viśā́ṃ devayatī́nām |
agníṃ sūktébʰirvácobʰirīmahe yáṃ sīmídanyá ī́ḷate || 1||











jánāso agníṃ dadʰire sahovṛ́dʰaṃ havíṣmanto vidʰema te |
sá tváṃ no adyá sumánā ihā́vitā́ bʰávā vā́jeṣu santya || 2||











prá tvā dūtáṃ vṛṇīmahe hótāraṃ viśvávedasam |
maháste sató ví carantyarcáyo diví spṛśanti bʰānávaḥ || 3||











devā́sastvā váruṇo mitró aryamā́ sáṃ dūtáṃ pratnámindʰate |
víśvaṃ só agne jayati tváyā dʰánaṃ yáste dadā́śa mártyaḥ || 4||











mandró hótā gṛhápatirágne dūtó viśā́masi |
tvé víśvā sáṃgatāni vratā́ dʰruvā́ yā́ni devā́ ákṛṇvata || 5||











tvé ídagne subʰáge yaviṣṭʰya víśvamā́ hūyate havíḥ |
sá tváṃ no adyá sumánā utā́paráṃ yákṣi devā́nsuvī́ryā || 6||











táṃ gʰemittʰā́ namasvína úpa svarā́jamāsate |
hótrābʰiragníṃ mánuṣaḥ sámindʰate titirvā́ṃso áti srídʰaḥ || 7||











gʰnánto vṛtrámataranródasī apá urú kṣáyāya cakrire |
bʰúvatkáṇve vṛ́ṣā dyumnyā́hutaḥ krándadáśvo gáviṣṭiṣu || 8||











sáṃ sīdasva mahā́m̐ asi śócasva devavī́tamaḥ |
ví dʰūmámagne aruṣáṃ miyedʰya sṛjá praśasta darśatám || 9||











yáṃ tvā devā́so mánave dadʰúrihá yájiṣṭʰaṃ havyavāhana |
yáṃ káṇvo médʰyātitʰirdʰanaspṛ́taṃ yáṃ vṛ́ṣā yámupastutáḥ || 10||











yámagníṃ médʰyātitʰiḥ káṇva īdʰá ṛtā́dádʰi |
tásya préṣo dīdiyustámimā́ ṛ́castámagníṃ vardʰayāmasi || 11||











rāyáspūrdʰi svadʰāvó'sti hí té'gne devéṣvā́pyam |
tváṃ vā́jasya śrútyasya rājasi sá no mṛḷa mahā́m̐ asi || 12||











ūrdʰvá ū ṣú ṇa ūtáye tíṣṭʰā devó ná savitā́ |
ūrdʰvó vā́jasya sánitā yádañjíbʰirvāgʰádbʰirvihváyāmahe || 13||











ūrdʰvó naḥ pāhyáṃhaso ní ketúnā víśvaṃ sámatríṇaṃ daha |
kṛdʰī́ na ūrdʰvā́ñcarátʰāya jīváse vidā́ devéṣu no dúvaḥ || 14||











pāhí no agne rakṣásaḥ pāhí dʰūrtérárāvṇaḥ |
pāhí rī́ṣata utá vā jígʰāṃsato bṛ́hadbʰāno yáviṣṭʰya || 15||











gʰanéva víṣvagví jahyárāvṇastápurjambʰa yó asmadʰrúk |
yó mártyaḥ śíśīte átyaktúbʰirmā́ naḥ sá ripúrīśata || 16||











agnírvavne suvī́ryamagníḥ káṇvāya saúbʰagam |
agníḥ prā́vanmitrótá médʰyātitʰimagníḥ sātā́ upastutám || 17||











agnínā turváśaṃ yáduṃ parāváta ugrā́devaṃ havāmahe |
agnírnayannávavāstvaṃ bṛhádratʰaṃ turvī́tiṃ dásyave sáhaḥ || 18||











ní tvā́magne mánurdadʰe jyótirjánāya śáśvate |
dīdétʰa káṇva ṛtájāta ukṣitó yáṃ namasyánti kṛṣṭáyaḥ || 19||











tveṣā́so agnérámavanto arcáyo bʰīmā́so ná prátītaye |
rakṣasvínaḥ sádamídyātumā́vato víśvaṃ sámatríṇaṃ daha || 20||












Sūkta 1.37 

krīḷáṃ vaḥ śárdʰo mā́rutamanarvā́ṇaṃ ratʰeśúbʰam |
káṇvā abʰí prá gāyata || 1||



1.  krīḷajnsa tvamr2mpg śardʰasnnsa mārutajnsa  
    anarvanjmsa (ratʰanmsl-śubʰjms)jmsa |
    kaṇvaNmpv abʰip prap gāyatavp·AE2p«√gai 



1.  Ye shall start praising in song, O Kaṇva-s,
    your playful having Marut-s' trait flock
    to the not-to-be-obstructed reinforcement on chariot.



yé pṛ́ṣatībʰirṛṣṭíbʰiḥ sākáṃ vā́śībʰirañjíbʰiḥ |
ájāyanta svábʰānavaḥ || 2||



2.  yasr3mpn pṛṣatījfpi ṛṣṭinfpi  
    sākama vāśīnfpi añjinmpi |
    ajāyantavp·Aa3p«√jan svabʰānujmpn 



2.  [Them,] who with dappled mares, with spears,
    with pointed knifes, with body-paint
    emerged appearing as they are;



ihéva śṛṇva eṣāṃ káśā hásteṣu yádvádān |
ní yā́mañcitrámṛñjate || 3||



3.  ihaa ivac śṛṇveva·A·3s«√śru ayamr3mpg  
    kaśānfpa hastanmpl yadc vadānvp·A·3p«√vad |
    nip yāmannnsl citrannsa ṛñjateva·A·3p«√rñj 



3.  one hears as if [they were] right here --- 
    when whips in hands speak.
    They arranged into a procession what attracts attention.
------



prá vaḥ śárdʰāya gʰṛ́ṣvaye tveṣádyumnāya śuṣmíṇe |
deváttaṃ bráhma gāyata || 4||



4.  prap tvamr2mpg śardʰanmsd gʰṛṣvijmsd  
    (tveṣajms-dyumnanns)jmsd śuṣminjmsd |
    (devanms-dattajms)jnsa brahmannnsa gāyatavp·AE2p«√gai 



4.  Ye shall be singing forth given-by-deva formulation
    to your thrill-inducing swarm
    that is spirited, vehement through the power to illuminate.



prá śaṃsā góṣvágʰnyaṃ krīḷáṃ yácʰárdʰo mā́rutam |
jámbʰe rásasya vāvṛdʰe || 5||



5.  prap śaṃsavp·Ao2s«√śaṃs gonfpl agʰnyajmsa  
    krīḷajnsn yadr3nsn śardʰasnnsn mārutajnsn |
    jambʰanmsl rasanmsg vāvṛdʰeva·I·3s«√vṛdʰ 



5.  Announce not-to-be-killed one among the cows
    which [is] the playful flock having Marut-s' trait.
    It has grown during swallowing of the elixir. 



kó vo várṣiṣṭʰa ā́ naro diváśca gmáśca dʰūtayaḥ |
yátsīmántaṃ ná dʰūnutʰá || 6||



6.  kar3msn tvamr2mpg varṣiṣṭʰajmsn āp nṛnmpv  
    dyunmsg cac kṣamnfsg cac dʰūtinmpv |
    yadc sīma antanmsa nac dʰūnutʰavp·A·2p«√dʰū 



6.  Who among you [is] the greatest here
    when you do not shake off the limits,
    O men agitating the Heaven and the Earth!



ní vo yā́māya mā́nuṣo dadʰrá ugrā́ya manyáve |
jíhīta párvato giríḥ || 7||



7.  nip tvamr2mpa yāmanmsd mānuṣanmsn  
    dadʰreva·I·3s«√dʰṛ ugrajmsd manyunmsd |
    jihītava·AE3s«√hā parvatajmsn girinmsn 



7.  A human entrusts himself to your course:
    to a violent passion
    a rugged mountain shall give way, 



yéṣāmájmeṣu pṛtʰivī́ jujurvā́m̐ iva viśpátiḥ |
bʰiyā́ yā́meṣu réjate || 8||



8.  yasr3mpg ajmanmpl pṛtʰivīnfsn  
    jujurvaṅstp·Imsn«√jṝ ivac (viśnfs-patinms)nmsn |
    bʰīnfsi yāmanmpl rejateva·A·3s«√rej 



8.  [to you,] during whose marches
    the Earth shakes with fear in [its] movements
    like a grown old tribal chief.
------



stʰiráṃ hí jā́nameṣāṃ váyo mātúrníretave |
yátsīmánu dvitā́ śávaḥ || 9||



9.  stʰirajnsn hic jānannsn ayamr3mpg  
    vayasnnsn mātṛnfsb niretavev···D··«nis~√i |
    yadc sīma anup dvitāa śavasnnsn 



9.  Since the origin of these here is ascertained ---
    the mental energy to get away from a mother --- 
    whatever [comes] after [is] the power to change even more.



údu tyé sūnávo gíraḥ kā́ṣṭʰā ájmeṣvatnata |
vāśrā́ abʰijñú yā́tave || 10||



10. udc uc tyar3mpn sūnunmpn girnfpa  
     kāṣṭʰānfpa ajmanmpl atnatava·U·3p«√tan |
     vāśrajmpn abʰijñua yātavev···D··«√yā 



10. The sons [stirred] up the chants;
    during [their] marches they endured race-grounds
    howling [when made] to move on [their] knees.



tyáṃ cidgʰā dīrgʰáṃ pṛtʰúṃ mihó nápātamámṛdʰram |
prá cyāvayanti yā́mabʰiḥ || 11||



11. tyar3msa cidc gʰac dīrgʰajmsa pṛtʰujmsa  
     mihnfsg napātnmsa amṛdʰrajmsa |
     prap cyavayantivpCA·3p«√cyu yāmannnpi 



11. Through the drills they cause to depart
    at least this --- the long-lasting expansive
    unremitting descendant of the fog¹.



máruto yáddʰa vo bálaṃ jánām̐ acucyavītana |
girī́m̐racucyavītana || 12||



12. marutNmpv yadc hac tvamr2mpg balannsn  
     jananmpa acucyavītanavpIAa2p«√cyu |
     girinmpa acucyavītanavpIAa2p«√cyu 



12. O Marut-s, when indeed yours [was] the power,
    you stirred the men again and again, 
    you stirred again and again the mountains.



yáddʰa yā́nti marútaḥ sáṃ ha bruvaté'dʰvannā́ |
śṛṇóti káścideṣām || 13||



13. yadc hac yāntivp·A·3p«√yā marutNmpn  
     samp hac bruvateva·A·3p«√brū adʰvannmsl āp |
     śṛṇotivp·A·3s«√śru kar3msn cidc ayamr3mpg 



13. When Marut-s do move, 
    they talk together on the way.
    Does anyone give ear to them? 
------



prá yāta śī́bʰamāśúbʰiḥ sánti káṇveṣu vo dúvaḥ |
tátro ṣú mādayādʰvai || 14||



14. prap yātavp·AE2p«√yā śībʰama āśujmpi  
     santivp·A·3p«√as kaṇvaNmpl tvamr2mpgnmpn |
     tatraa uc sup mādayādʰvaiv·C·D··«√mad 



14. You shall move quickly forward with the swift ones,
    among Kaṇva-s are honors for you
    to cause much delight there.



ásti hí ṣmā mádāya vaḥ smási ṣmā vayámeṣām |
víśvaṃ cidā́yurjīváse || 15||



15. astivp·A·3s«√as hic smac madanmsd tvamr2mpg  
     smasivp·A·1p«√as smac vayamr1mpn ayamr3mpg |
     viśvajnsa cidc āyusnnsa jīvasev···D··«√jīv 



15. Because it is always your delight,
    we are forever of these [Marut-s who are] here---
    just to live the entire life force. 


1 ``unremitting descendant of the fog'' = disorientation, indecisiveness


Sūkta 1.38 

káddʰa nūnáṃ kadʰapriyaḥ pitā́ putráṃ ná hástayoḥ |
dadʰidʰvé vṛktabarhiṣaḥ || 1||



1.  kadr3nsn hac nūnama (kadʰaa-prījfs)jmpv  
    pitṛnmsn putranmsa nac hastanmdl |
    dadʰidʰveva·I·2p«√dʰā (vṛktajns-barhisnns)jmpv 



1.  What now, O ever-dear ones,
    you have directed attention upon --- like a father on a son in [his] hands ---
    O you for whom the grass has been twisted?



kvà nūnáṃ kádvo ártʰaṃ gántā divó ná pṛtʰivyā́ḥ |
kvà vo gā́vo ná raṇyanti || 2||



2.  kvaa nūnama kadr3nsn tvamr2mpg artʰannsn  
    gantāvp·Ao2p«√gam dyunmsb nac pṛtʰivīnfsb |
    kvaa tvamr2mpa gonfpa nac raṇyativp·A·3p«√raṇ 



2.  Where [are you] now, what [is] your aim?
    Set out from the Heaven as if from the Earth!
    Where they delight in you as in cows?



kvà vaḥ sumnā́ návyāṃsi márutaḥ kvà suvitā́ |
kvò víśvāni saúbʰagā || 3||



3.  kvaa tvamr2mpg sumnannpn navyasjnpn  
    marutNmpv kvaa suvitannpn |
    kvaa uc viśvajnpn saubʰagannpn 



3.  Where [are] your new favours,
    O Marut-s, where [are] easy to traverse pathways?
    Where all auspicious [things are]?



yádyūyáṃ pṛśnimātaro mártāsaḥ syā́tana |
stotā́ vo amṛ́taḥ syāt || 4||



4.  yadc tvamr2mpn (pṛśniNfs-mātṛnfs)nfpv  
    martanmpn syātanavp·Ai2p«√as |
    stotṛnmsn tvamr2mpg amṛtajmsn syātvp·Ai3s«√as 



4.  If you, O whose mother is Pṛśni,
    were mortal,
    [and] the one praising you could be immortal,



mā́ vo mṛgó ná yávase jaritā́ bʰūdájoṣyaḥ |
patʰā́ yamásya gādúpa || 5||



5.  māc tvamr2mpg mṛganmsn nac yavasannsl  
    jaritṛnmsn bʰūtvp·UE3s«√bʰū ajoṣyajmsn |
    pantʰinnmsi yamanmsg gātvp·UE3s«√gā upap 



5.  never your invoker would be unwelcomed
    as wild beast [is unwelcomed] on a [domestic] pasture,
    [or] would approach [you] through the path of restraint.



mó ṣú ṇaḥ párāparā nírṛtirdurháṇā vadʰīt |
padīṣṭá tṛ́ṣṇayā sahá || 6||



6.  māc uc sup vayamr1mpa (parāa-parāa)a  
    nirṛtinfsn durhanānfsn vadʰītvp·UE3s«√vadʰ |
    padīṣṭava·AI3s«√pad tṛṣṇānfsi sahaa 



6.  May recurring disintegration [or] harm
    never destroy us,
    may she¹ fall [away] together with the thirst.
------



satyáṃ tveṣā́ ámavanto dʰánvañcidā́ rudríyāsaḥ |
míhaṃ kṛṇvantyavātā́m || 7||



7.  satyama tveṣajmpn amavatjmpn  
    dʰanvannsa cidc āp rudriyajmpn |
    mihnfsa kṛṇvantivp·A·3p«√kṛ avātājfsa 



7.  Verily vehement, forceful,
    they, agreeable to Rudra, bring a windless fog
    even to a desert².



vāśréva vidyúnmimāti vatsáṃ ná mātā́ siṣakti |
yádeṣāṃ vṛṣṭírásarji || 8||



8.  vāśrājfsn ivac vidyutnfsn mimātiva·A·3s«√mā  
    vatsanmsa nac mātṛnfsn siṣaktivp·A·3s«√sac |
    yadc ayamr3mpg vṛṣṭinfsn asarjivp·U·3s«√sṛj 



8.  The lightning bellows as a lowing cow;
    like mother [follows] the calf, she follows
    after the rain of these ones here is released.



dívā cittámaḥ kṛṇvanti parjányenodavāhéna |
yátpṛtʰivī́ṃ vyundánti || 9||



9.  dyunmsi cidc tamasnnsa kṛṇvantivp·A·3p«√kṛ  
    parjanyanmsi (udanns-vāhanms)jmsi |
    yadc pṛtʰivīnfsa vyundantivp·A·3p«vi~√ud 



9.  Even by day they make darkness
    with water-carrying rain-cloud
    when they make the earth wet.



ádʰa svanā́nmarútāṃ víśvamā́ sádma pā́rtʰivam |
árejanta prá mā́nuṣāḥ || 10||



10. adʰaa svananmsb marutNmpg  
     viśvajnsn āp sadmannnsn pārtʰivajnsn |
     arejantava·Aa3p«√rej prap mānuṣanmpn 



10. Then, from the roar of Marut-s,
    every single terrestrial abode
    trembled, then humans. 



máruto vīḷupāṇíbʰiścitrā́ ródʰasvatīránu |
yātémákʰidrayāmabʰiḥ || 11||



11. marutNmpv vīḷupāṇijmpi  
     citrajfpa rodʰasvatījfpa anup |
     yātavp·Ao2p«√yā īmc akʰidrayāmanjmpi 



11. O Marut-s, do move with strong-hoofed ones 
    along variegated, facing obstructions ones 
    with those whose movements lack interruptions! 



stʰirā́ vaḥ santu nemáyo rátʰā áśvāsa eṣām |
súsaṃskṛtā abʰī́śavaḥ || 12||



12. stʰirajmpn tvamr2mpg santuvp·Ao3p«√as neminmpn  
     ratʰanmpn aśvanmpn ayamr3mpg |
     susaṃskṛtajmpn abʰīśujmpn 



12. Let wheel-rims be firm for you, 
    chariots, horses of these 
    [be] well fashioned, [and] reins [too].
------



ácʰā vadā tánā girā́ jarā́yai bráhmaṇaspátim |
agníṃ mitráṃ ná darśatám || 13||



13. accʰap vadavp·Ao2s«√vad tannfsi girnfsi  
     jarānfsd brahmannnsg patinmsa |
     agniNmsa mitrajmsa nac darśatajmsa 



13. Without an interruption [do thou] address with a chant ---
    for the sake of invocation --- the master of the sacred formula,
    Agni, seen as a patron.



mimīhí ślókamāsyè parjánya iva tatanaḥ |
gā́ya gāyatrámuktʰyàm || 14||



14. mimīhivp·Ao2s«√mā ślokanmsa āsyanmsl  
     parjanyanmsn ivac tatanasvp·UE2s«√tan |
     gāyavp·Ao2s«√gai gāyatranmsa uktʰyajmsa 



14. Pace the divine voice in [thy] mouth!
    Like a rain-cloud thou shall stretch [it].
    Do thou sing a hymn of praise in the gāyatrī meter. 



vándasva mā́rutaṃ gaṇáṃ tveṣáṃ panasyúmarkíṇam |
asmé vṛddʰā́ asannihá || 15||



15. vandasvavp·Ao2s«√vand mārutajmsa gaṇanmsa  
     tveṣajmsa panasyujmsa arkinjmsa |
     vayamr1mpl vṛddʰajmpn asanvp·AE3p«√as ihaa 



15. Thou do homage to vehement, evoking admiration,
    radiant, having Marut-s' trait troop.
    Here in us they shall increase.


1 the recurring disintegration
2 deprivation


Sūkta 1.39 

prá yádittʰā́ parāvátaḥ śocírná mā́namásyatʰa |
kásya krátvā marutaḥ kásya várpasā káṃ yātʰa káṃ ha dʰūtayaḥ || 1||



1.  prap yadc ittʰāa parāvatnfsb  
    śocisnnsa nac mānanmsa asyatʰavp·A·2p«√as |
    kar3msg kratunmsi marutNmpv kar3msg varpasnnsi  
    kar3msa yātʰavp·A·2p«√yā kasr3msa hac dʰūtinmpv 



1.  When from afar you hurl forth an idea as if a flame,
    by whose understanding, with whose phantom,
    along what [path] you move, 
    what indeed, O agitating ones!?



stʰirā́ vaḥ santvā́yudʰā parāṇúde vīḷū́ utá pratiṣkábʰe |
yuṣmā́kamastu táviṣī pánīyasī mā́ mártyasya māyínaḥ || 2||



2.  stʰirajnpn tvamr2mpg santuvp·Ao3p«√as āyudʰannpn  
    (parāa-nudev···D··«√nud)a vīḷujnpn utac pratiskabʰev···D··«√skambʰ |
    tvamr2mpg astuvp·Ao3s«√as taviṣīnfsn panīyasījfsnc martyanmsg māyinjmsg 



2.  May your weapons be steady to push away
    and also firm to withstand, 
    may your power of control be more awesome --- 
    not [that] of having the power to frame ideas mortal.



párā ha yátstʰiráṃ hatʰá náro vartáyatʰā gurú |
ví yātʰana vanínaḥ pṛtʰivyā́ vyā́śāḥ párvatānām || 3||



3.  parāa hac yadc stʰirajnsn hatʰavp·A·2p«√han  
    nṛnmpv vartayatʰavpCA·2p«√vṛt gurujnsa |
    vip yātʰanavp·A·2p«√yā vaninnmpa pṛtʰivīnfsg  
    vip āśānfpa parvatanmpg 



3.  When ye strike aside indeed what is persevering,
    ye cause what is ponderous to exhibit itself;
    ye traverse earthly needs¹
    [and] compulsions² of knotty ones.



nahí vaḥ śátrurvividé ádʰi dyávi ná bʰū́myāṃ riśādasaḥ |
yuṣmā́kamastu táviṣī tánā yujā́ rúdrāso nū́ cidādʰṛ́ṣe || 4||



4.  nahia tvamr2mpa śatrunmsn vividevp·I·3s«√vid adʰip dyunmsl  
    nac bʰūmīnfsl (riśanms-adasnns)jmpv |
    tvamr2mpg astuvp·Ao3s«√as taviṣīnfsn tannfsi yujnmsi  
    rudrajmpv nuc cidc ādʰṛṣev···D··«ā~√dʰṛṣ 



4.  Surely the enemy has not found you
    neither in Heaven, nor on Earth, O devouring gaps!
    May your power to control be with [your] companion³ continually,
    O true Rudra-s, for an assault!



prá vepayanti párvatānví viñcanti vánaspátīn |
pró ārata maruto durmádā iva dévāsaḥ sárvayā viśā́ || 5||



5.  prap vepayantivpCA·3p«√vip parvatanmpa  
    vip viñcantivp·A·3p«√vic vanaspatinmpa |
    prap uc āratavp·U·2p«√ṛ marutNmpv durmadajmpn ivac  
    devanmpv sarvājfsi viśnfsi 



5.  Then⁴, they⁵ stir up the knotty ones,
    discern principal desires⁶;
    then you, O Marut-s, rise upwards like mad conceptions,
    O deva-s, with the entire tribe [of deva-s].



úpo rátʰeṣu pṛ́ṣatīrayugdʰvaṃ práṣṭirvahati róhitaḥ |
ā́ vo yā́māya pṛtʰivī́ cidaśrodábībʰayanta mā́nuṣāḥ || 6||



6.  upap uc ratʰanmpl pṛṣatījfpa ayugdʰvamvp·Aa2p«√yuj  
    praṣṭijmsn vahativp·A·3s«√vah rohitanmsn |
    āp tvamr2mpg yāmanmsd pṛtʰivīnfsn cidc aśrotvp·U·3s«√śru  
    abībʰayantava·U·3p«√bʰī mānuṣanmpn 



6.  You harnessed to chariots dappled mares;
    reddish one⁷, being in front, conveys.
    Even the Earth has listened for your move,
    humans have become afraid.
------



ā́ vo makṣū́ tánāya káṃ rúdrā ávo vṛṇīmahe |
gántā nūnáṃ nó'vasā yátʰā puréttʰā́ káṇvāya bibʰyúṣe || 7||



7.  āp tvamr2mpg makṣūa tanannsd kama  
    rudrajmpv avasnnsa vṛṇīmaheva·A·1p«√vṛ |
    gantāvp·Ao2p«√gam nūnama vayamr1mpd avasnnsi  
    yatʰāa purāa ittʰāa kaṇvaNmsd bibʰīvastp·Imsd«√bʰī 



7.  Here we choose promptly your assistance
    for the sake of offsprings, O Rudra-s.
    Approach us now with [your] assistance
    as before [you approached] frightened Kaṇva.



yuṣméṣito maruto mártyeṣita ā́ yó no ábʰva ī́ṣate |
ví táṃ yuyota śávasā vyójasā ví yuṣmā́kābʰirūtíbʰiḥ || 8||



8.  (yuṣmadr2mp-iṣitajms)jmsn marutNmsv (martyanms-iṣitajms)jmsn  
    āp yar3msn vayamr1mpa abʰvajmsn īṣateva·A·3s«√īṣ |
    vip tar3msa yuyotavp·Ao2p«√yu śavasnnsi  
    vip ojasnnsi vip yuṣmākājfpi ūtinfpi 



8.  What immense --- sent out here by you, O Marut-s,
    [or] sent out by a mortal --- attacks us,
    deprive that of the power to change,
    of vigour, of your means of helping.



ásāmi hí prayajyavaḥ káṇvaṃ dadá pracetasaḥ |
ásāmibʰirmaruta ā́ na ūtíbʰirgántā vṛṣṭíṃ ná vidyútaḥ || 9||



9.  asāmia hic prayajyujmpv  
    kaṇvaNmsa dadavp·I·2p«√dā pracetasjmpv |
    asāmijmpi marutNmpv āp vayamr1mpa ūtinfpi  
    gantāvp·Ao2p«√gam vṛṣṭinfsa nac vidyutnfpn 



9.  O ye who seek the first of a sacrifice, 
    since ye have given [to us] Kaṇva completely, O foresighted ones,
    come to us with your unhalved means of helping,
    as lightning bolts [come to] the rain. 



ásāmyójo bibʰṛtʰā sudānavó'sāmi dʰūtayaḥ śávaḥ |
ṛṣidvíṣe marutaḥ parimanyáva íṣuṃ ná sṛjata dvíṣam || 10||



10. asāmijnsa ojasnnsa bibʰṛtʰavp·A·2p«√bʰṛ sudānujmpv  
     asāmijnsa dʰūtijmpv śavasnnsa |
     (ṛṣinms-dviṣjms)nmsd marutNmpv parimanyujmsd  
     iṣunmsa nac sṛjatavp·AE2p«√sṛj dviṣnfsa 



10. Ye bring unhalved vigour, O generous ones,
    unhalved power to change, O agitating ones!
    For hostile to sages, O Marut-s, furious one
    you shall set loose hostility as if an arrow.


1 lit. ``possessing of a desire''
2 lit. ``reaching to, striving for, obtaining what is desired; food''
3 Indra
4 when your power to control is with Indra
5 worshipers
6 lit. ``chiefs or lords of desires''
7 Agni


Sūkta 1.40 

úttiṣṭʰa brahmaṇaspate devayántastvemahe |
úpa prá yantu marútaḥ sudā́nava índra prāśū́rbʰavā sácā || 1||











tvā́míddʰí sahasasputra mártya upabrūté dʰáne hité |
suvī́ryaṃ maruta ā́ sváśvyaṃ dádʰīta yó va ācaké || 2||











praítu bráhmaṇaspátiḥ prá devyètu sūnṛ́tā |
ácʰā vīráṃ náryaṃ paṅktírādʰasaṃ devā́ yajñáṃ nayantu naḥ || 3||











yó vāgʰáte dádāti sūnáraṃ vásu sá dʰatte ákṣiti śrávaḥ |
tásmā íḷāṃ suvī́rāmā́ yajāmahe suprátūrtimanehásam || 4||











prá nūnáṃ bráhmaṇaspátirmántraṃ vadatyuktʰyàm |
yásminníndro váruṇo mitró aryamā́ devā́ ókāṃsi cakriré || 5||











támídvocemā vidátʰeṣu śambʰúvaṃ mántraṃ devā anehásam |
imā́ṃ ca vā́caṃ pratiháryatʰā naro víśvédvāmā́ vo aśnavat || 6||











kó devayántamaśnavajjánaṃ kó vṛktábarhiṣam |
prápra dāśvā́npastyā̀bʰirastʰitāntarvā́vatkṣáyaṃ dadʰe || 7||











úpa kṣatráṃ pṛñcītá hánti rā́jabʰirbʰayé citsukṣitíṃ dadʰe |
nā́sya vartā́ ná tarutā́ mahādʰané nā́rbʰe asti vajríṇaḥ || 8||












Sūkta 1.41 

yáṃ rákṣanti prácetaso váruṇo mitró aryamā́ |
nū́ citsá dabʰyate jánaḥ || 1||











yáṃ bāhúteva píprati pā́nti mártyaṃ riṣáḥ |
áriṣṭaḥ sárva edʰate || 2||











ví durgā́ ví dvíṣaḥ puró gʰnánti rā́jāna eṣām |
náyanti duritā́ tiráḥ || 3||











sugáḥ pántʰā anṛkṣará ā́dityāsa ṛtáṃ yaté |
nā́trāvakʰādó asti vaḥ || 4||











yáṃ yajñáṃ náyatʰā nara ā́dityā ṛjúnā patʰā́ |
prá vaḥ sá dʰītáye naśat || 5||











sá rátnaṃ mártyo vásu víśvaṃ tokámutá tmánā |
ácʰā gacʰatyástṛtaḥ || 6||











katʰā́ rādʰāma sakʰāya stómaṃ mitrásyāryamṇáḥ |
máhi psáro váruṇasya || 7||











mā́ vo gʰnántaṃ mā́ śápantaṃ práti voce devayántam |
sumnaírídva ā́ vivāse || 8||











catúraściddádamānādbibʰīyā́dā́ nídʰātoḥ |
ná duruktā́ya spṛhayet || 9||












Sūkta 1.42 

sáṃ pūṣannádʰvanastira vyáṃho vimuco napāt |
sákṣvā deva prá ṇaspuráḥ || 1||











yó naḥ pūṣannagʰó vṛ́ko duḥśéva ādídeśati |
ápa sma táṃ patʰó jahi || 2||











ápa tyáṃ paripantʰínaṃ muṣīvā́ṇaṃ huraścítam |
dūrámádʰi srutéraja || 3||











tváṃ tásya dvayāvíno'gʰáśaṃsasya kásya cit |
padā́bʰí tiṣṭʰa tápuṣim || 4||











ā́ tátte dasra mantumaḥ pū́ṣannávo vṛṇīmahe |
yéna pitṝ́nácodayaḥ || 5||











ádʰā no viśvasaubʰaga híraṇyavāśīmattama |
dʰánāni suṣáṇā kṛdʰi || 6||











áti naḥ saścáto naya sugā́ naḥ supátʰā kṛṇu |
pū́ṣannihá krátuṃ vidaḥ || 7||











abʰí sūyávasaṃ naya ná navajvāró ádʰvane |
pū́ṣannihá krátuṃ vidaḥ || 8||











śagdʰí pūrdʰí prá yaṃsi ca śiśīhí prā́syudáram |
pū́ṣannihá krátuṃ vidaḥ || 9||











ná pūṣáṇaṃ metʰāmasi sūktaírabʰí gṛṇīmasi |
vásūni dasmámīmahe || 10||












Sūkta 1.43 

kádrudrā́ya prácetase mīḷhúṣṭamāya távyase |
vocéma śáṃtamaṃ hṛdé || 1||











yátʰā no áditiḥ káratpáśve nṛ́bʰyo yátʰā gáve |
yátʰā tokā́ya rudríyam || 2||











yátʰā no mitró váruṇo yátʰā rudráścíketati |
yátʰā víśve sajóṣasaḥ || 3||











gātʰápatiṃ medʰápatiṃ rudráṃ jálāṣabʰeṣajam |
tácʰaṃyóḥ sumnámīmahe || 4||











yáḥ śukrá iva sū́ryo híraṇyamiva rócate |
śréṣṭʰo devā́nāṃ vásuḥ || 5||











śáṃ naḥ karatyárvate sugáṃ meṣā́ya meṣyè |
nṛ́bʰyo nā́ribʰyo gáve || 6||











asmé soma śríyamádʰi ní dʰehi śatásya nṛṇā́m |
máhi śrávastuvinṛmṇám || 7||











mā́ naḥ somaparibā́dʰo mā́rātayo juhuranta |
ā́ na indo vā́je bʰaja || 8||











yā́ste prajā́ amṛ́tasya párasmindʰā́mannṛtásya |
mūrdʰā́ nā́bʰā soma vena ābʰū́ṣantīḥ soma vedaḥ || 9||












Sūkta 1.44 

ágne vívasvaduṣásaścitráṃ rā́dʰo amartya |
ā́ dāśúṣe jātavedo vahā tvámadyā́ devā́m̐ uṣarbúdʰaḥ || 1||











júṣṭo hí dūtó ási havyavā́hanó'gne ratʰī́radʰvarā́ṇām |
sajū́raśvíbʰyāmuṣásā suvī́ryamasmé dʰehi śrávo bṛhát || 2||











adyā́ dūtáṃ vṛṇīmahe vásumagníṃ purupriyám |
dʰūmáketuṃ bʰā́ṛjīkaṃ vyùṣṭiṣu yajñā́nāmadʰvaraśríyam || 3||











śréṣṭʰaṃ yáviṣṭʰamátitʰiṃ svā̀hutaṃ júṣṭaṃ jánāya dāśúṣe |
devā́m̐ ácʰā yā́tave jātávedasamagnímīḷe vyùṣṭiṣu || 4||











staviṣyā́mi tvā́maháṃ víśvasyāmṛta bʰojana |
ágne trātā́ramamṛ́taṃ miyedʰya yájiṣṭʰaṃ havyavāhana || 5||











suśáṃso bodʰi gṛṇaté yaviṣṭʰya mádʰujihvaḥ svā̀hutaḥ |
práskaṇvasya pratiránnā́yurjīváse namasyā́ daívyaṃ jánam || 6||











hótāraṃ viśvávedasaṃ sáṃ hí tvā víśa indʰáte |
sá ā́ vaha puruhūta prácetasó'gne devā́m̐ ihá dravát || 7||











savitā́ramuṣásamaśvínā bʰágamagníṃ vyuṣṭiṣu kṣápaḥ |
káṇvāsastvā sutásomāsa indʰate havyavā́haṃ svadʰvara || 8||











pátirhyàdʰvarā́ṇāmágne dūtó viśā́mási |
uṣarbúdʰa ā́ vaha sómapītaye devā́m̐ adyá svardṛ́śaḥ || 9||











ágne pū́rvā ánūṣáso vibʰāvaso dīdétʰa viśvádarśataḥ |
ási grā́meṣvavitā́ puróhitó'si yajñéṣu mā́nuṣaḥ || 10||











ní tvā yajñásya sā́dʰanamágne hótāramṛtvíjam |
manuṣváddeva dʰīmahi prácetasaṃ jīráṃ dūtámámartyam || 11||











yáddevā́nāṃ mitramahaḥ puróhitó'ntaro yā́si dūtyàm |
síndʰoriva prásvanitāsa ūrmáyo'gnérbʰrājante arcáyaḥ || 12||











śrudʰí śrutkarṇa váhnibʰirdevaíragne sayā́vabʰiḥ |
ā́ sīdantu barhíṣi mitró aryamā́ prātaryā́vāṇo adʰvarám || 13||











śṛṇvántu stómaṃ marútaḥ sudā́navo'gnijihvā́ ṛtāvṛ́dʰaḥ |
píbatu sómaṃ váruṇo dʰṛtávrato'śvíbʰyāmuṣásā sajū́ḥ || 14||












Sūkta 1.45 

tvámagne vásūm̐rihá rudrā́m̐ ādityā́m̐ utá |
yájā svadʰvaráṃ jánaṃ mánujātaṃ gʰṛtaprúṣam || 1||











śruṣṭīvā́no hí dāśúṣe devā́ agne vícetasaḥ |
tā́nrohidaśva girvaṇastráyastriṃśatamā́ vaha || 2||











priyamedʰavádatrivájjā́tavedo virūpavát |
aṅgirasvánmahivrata práskaṇvasya śrudʰī hávam || 3||











máhikerava ūtáye priyámedʰā ahūṣata |
rā́jantamadʰvarā́ṇāmagníṃ śukréṇa śocíṣā || 4||











gʰṛ́tāhavana santyemā́ u ṣú śrudʰī gíraḥ |
yā́bʰiḥ káṇvasya sūnávo hávanté'vase tvā || 5||











tvā́ṃ citraśravastama hávante vikṣú jantávaḥ |
śocíṣkeśaṃ purupriyā́gne havyā́ya vóḷhave || 6||











ní tvā hótāramṛtvíjaṃ dadʰiré vasuvíttamam |
śrútkarṇaṃ saprátʰastamaṃ víprā agne díviṣṭiṣu || 7||











ā́ tvā víprā acucyavuḥ sutásomā abʰí práyaḥ |
bṛhádbʰā́ bíbʰrato havírágne mártāya dāśúṣe || 8||











prātaryā́vṇaḥ sahaskṛta somapéyāya santya |
ihā́dyá daívyaṃ jánaṃ barhírā́ sādayā vaso || 9||











arvā́ñcaṃ daívyaṃ jánamágne yákṣva sáhūtibʰiḥ |
ayáṃ sómaḥ sudānavastáṃ pāta tiróahnyam || 10||












Sūkta 1.46 

eṣó uṣā́ ápūrvyā vyùcʰati priyā́ diváḥ |
stuṣé vāmaśvinā bṛhát || 1||











yā́ dasrā́ síndʰumātarā manotárā rayīṇā́m |
dʰiyā́ devā́ vasuvídā || 2||











vacyánte vāṃ kakuhā́so jūrṇā́yāmádʰi viṣṭápi |
yádvāṃ rátʰo víbʰiṣpátāt || 3||











havíṣā jāró apā́ṃ píparti pápurirnarā |
pitā́ kúṭasya carṣaṇíḥ || 4||











ādāró vāṃ matīnā́ṃ nā́satyā matavacasā |
pātáṃ sómasya dʰṛṣṇuyā́ || 5||











yā́ naḥ pī́paradaśvinā jyótiṣmatī támastiráḥ |
tā́masmé rāsātʰāmíṣam || 6||











ā́ no nāvā́ matīnā́ṃ yātáṃ pārā́ya gántave |
yuñjā́tʰāmaśvinā rátʰam || 7||











arítraṃ vāṃ diváspṛtʰú tīrtʰé síndʰūnāṃ rátʰaḥ |
dʰiyā́ yuyujra índavaḥ || 8||











diváskaṇvāsa índavo vásu síndʰūnāṃ padé |
sváṃ vavríṃ kúha dʰitsatʰaḥ || 9||











ábʰūdu bʰā́ u aṃśáve híraṇyaṃ práti sū́ryaḥ |
vyàkʰyajjihváyā́sitaḥ || 10||











ábʰūdu pārámétave pántʰā ṛtásya sādʰuyā́ |
ádarśi ví srutírdiváḥ || 11||











táttadídaśvínorávo jaritā́ práti bʰūṣati |
máde sómasya pípratoḥ || 12||











vāvasānā́ vivásvati sómasya pītyā́ girā́ |
manuṣvácʰambʰū ā́ gatam || 13||











yuvóruṣā́ ánu śríyaṃ párijmanorupā́carat |
ṛtā́ vanatʰo aktúbʰiḥ || 14||











ubʰā́ pibatamaśvinobʰā́ naḥ śárma yacʰatam |
avidriyā́bʰirūtíbʰiḥ || 15||












Sūkta 1.47 

ayáṃ vāṃ mádʰumattamaḥ sutáḥ sóma ṛtāvṛdʰā |
támaśvinā pibataṃ tiróahnyaṃ dʰattáṃ rátnāni dāśúṣe || 1||











trivandʰuréṇa trivṛ́tā supéśasā rátʰenā́ yātamaśvinā |
káṇvāso vāṃ bráhma kṛṇvantyadʰvaré téṣāṃ sú śṛṇutaṃ hávam || 2||











áśvinā mádʰumattamaṃ pātáṃ sómamṛtāvṛdʰā |
átʰādyá dasrā vásu bíbʰratā rátʰe dāśvā́ṃsamúpa gacʰatam || 3||











triṣadʰastʰé barhíṣi viśvavedasā mádʰvā yajñáṃ mimikṣatam |
káṇvāso vāṃ sutásomā abʰídyavo yuvā́ṃ havante aśvinā || 4||











yā́bʰiḥ káṇvamabʰíṣṭibʰiḥ prā́vataṃ yuvámaśvinā |
tā́bʰiḥ ṣvàsmā́m̐ avataṃ śubʰaspatī pātáṃ sómamṛtāvṛdʰā || 5||











sudā́se dasrā vásu bíbʰratā rátʰe pṛ́kṣo vahatamaśvinā |
rayíṃ samudrā́dutá vā diváspáryasmé dʰattaṃ puruspṛ́ham || 6||











yánnāsatyā parāváti yádvā stʰó ádʰi turváśe |
áto rátʰena suvṛ́tā na ā́ gataṃ sākáṃ sū́ryasya raśmíbʰiḥ || 7||











arvā́ñcā vāṃ sáptayo'dʰvaraśríyo váhantu sávanédúpa |
íṣaṃ pṛñcántā sukṛ́te sudā́nava ā́ barhíḥ sīdataṃ narā || 8||











téna nāsatyā́ gataṃ rátʰena sū́ryatvacā |
yéna śáśvadūhátʰurdāśúṣe vásu mádʰvaḥ sómasya pītáye || 9||











uktʰébʰirarvā́gávase purūvásū arkaíśca ní hvayāmahe |
śáśvatkáṇvānāṃ sádasi priyé hí kaṃ sómaṃ papátʰuraśvinā || 10||












Sūkta 1.48 

sahá vāména na uṣo vyùcʰā duhitardivaḥ |
sahá dyumnéna bṛhatā́ vibʰāvari rāyā́ devi dā́svatī || 1||











áśvāvatīrgómatīrviśvasuvído bʰū́ri cyavanta vástave |
údīraya práti mā sūnṛ́tā uṣaścóda rā́dʰo magʰónām || 2||











uvā́soṣā́ ucʰā́cca nú devī́ jīrā́ rátʰānām |
yé asyā ācáraṇeṣu dadʰriré samudré ná śravasyávaḥ || 3||











úṣo yé te prá yā́meṣu yuñjáte máno dānā́ya sūráyaḥ |
átrā́ha tátkáṇva eṣāṃ káṇvatamo nā́ma gṛṇāti nṛṇā́m || 4||











ā́ gʰā yóṣeva sūnáryuṣā́ yāti prabʰuñjatī́ |
jaráyantī vṛ́janaṃ padvádīyata útpātayati pakṣíṇaḥ || 5||











ví yā́ sṛjáti sámanaṃ vyàrtʰínaḥ padáṃ ná vetyódatī |
váyo nákiṣṭe paptivā́ṃsa āsate vyùṣṭau vājinīvati || 6||











eṣā́yukta parāvátaḥ sū́ryasyodáyanādádʰi |
śatáṃ rátʰebʰiḥ subʰágoṣā́ iyáṃ ví yātyabʰí mā́nuṣān || 7||











víśvamasyā nānāma cákṣase jágajjyótiṣkṛṇoti sūnárī |
ápa dvéṣo magʰónī duhitā́ divá uṣā́ ucʰadápa srídʰaḥ || 8||











úṣa ā́ bʰāhi bʰānúnā candréṇa duhitardivaḥ |
āváhantī bʰū́ryasmábʰyaṃ saúbʰagaṃ vyucʰántī díviṣṭiṣu || 9||











víśvasya hí prā́ṇanaṃ jī́vanaṃ tvé ví yáducʰási sūnari |
sā́ no rátʰena bṛhatā́ vibʰāvari śrudʰí citrāmagʰe hávam || 10||











úṣo vā́jaṃ hí váṃsva yáścitró mā́nuṣe jáne |
ténā́ vaha sukṛ́to adʰvarā́m̐ úpa yé tvā gṛṇánti váhnayaḥ || 11||











víśvāndevā́m̐ ā́ vaha sómapītaye'ntárikṣāduṣastvám |
sā́smā́su dʰā gómadáśvāvaduktʰyàmúṣo vā́jaṃ suvī́ryam || 12||











yásyā rúśanto arcáyaḥ práti bʰadrā́ ádṛkṣata |
sā́ no rayíṃ viśvávāraṃ supéśasamuṣā́ dadātu súgmyam || 13||











yé ciddʰí tvā́mṛ́ṣayaḥ pū́rva ūtáye juhūré'vase mahi |
sā́ na stómām̐ abʰí gṛṇīhi rā́dʰasóṣaḥ śukréṇa śocíṣā || 14||











úṣo yádadyá bʰānúnā ví dvā́rāvṛṇávo diváḥ |
prá no yacʰatādavṛkáṃ pṛtʰú cʰardíḥ prá devi gómatīríṣaḥ || 15||











sáṃ no rāyā́ bṛhatā́ viśvápeśasā mimikṣvā́ sámíḷābʰirā́ |
sáṃ dyumnéna viśvatúroṣo mahi sáṃ vā́jairvājinīvati || 16||












Sūkta 1.49 

úṣo bʰadrébʰirā́ gahi diváścidrocanā́dádʰi |
váhantvaruṇápsava úpa tvā somíno gṛhám || 1||











supéśasaṃ sukʰáṃ rátʰaṃ yámadʰyástʰā uṣastvám |
ténā suśrávasaṃ jánaṃ prā́vādyá duhitardivaḥ || 2||











váyaścitte patatríṇo dvipáccátuṣpadarjuni |
úṣaḥ prā́rannṛtū́m̐ránu divó ántebʰyaspári || 3||











vyucʰántī hí raśmíbʰirvíśvamābʰā́si rocanám |
tā́ṃ tvā́muṣarvasūyávo gīrbʰíḥ káṇvā ahūṣata || 4||












Sūkta 1.50 

údu tyáṃ jātávedasaṃ deváṃ vahanti ketávaḥ |
dṛśé víśvāya sū́ryam || 1||











ápa tyé tāyávo yatʰā nákṣatrā yantyaktúbʰiḥ |
sū́rāya viśvácakṣase || 2||











ádṛśramasya ketávo ví raśmáyo jánām̐ ánu |
bʰrā́janto agnáyo yatʰā || 3||











taráṇirviśvádarśato jyotiṣkṛ́dasi sūrya |
víśvamā́ bʰāsi rocanám || 4||











pratyáṅdevā́nāṃ víśaḥ pratyáṅṅúdeṣi mā́nuṣān |
pratyáṅvíśvaṃ svàrdṛśé || 5||











yénā pāvaka cákṣasā bʰuraṇyántaṃ jánām̐ ánu |
tváṃ varuṇa páśyasi || 6||











ví dyā́meṣi rájaspṛtʰváhā mímāno aktúbʰiḥ |
páśyañjánmāni sūrya || 7||











saptá tvā haríto rátʰe váhanti deva sūrya |
śocíṣkeśaṃ vicakṣaṇa || 8||











áyukta saptá śundʰyúvaḥ sū́ro rátʰasya naptyàḥ |
tā́bʰiryāti sváyuktibʰiḥ || 9||











údvayáṃ támasaspári jyótiṣpáśyanta úttaram |
deváṃ devatrā́ sū́ryamáganma jyótiruttamám || 10||











udyánnadyá mitramaha āróhannúttarāṃ dívam |
hṛdrogáṃ máma sūrya harimā́ṇaṃ ca nāśaya || 11||











śúkeṣu me harimā́ṇaṃ ropaṇā́kāsu dadʰmasi |
átʰo hāridravéṣu me harimā́ṇaṃ ní dadʰmasi || 12||











údagādayámādityó víśvena sáhasā sahá |
dviṣántaṃ máhyaṃ randʰáyanmó aháṃ dviṣaté radʰam || 13||












Sūkta 1.51 

abʰí tyáṃ meṣáṃ puruhūtámṛgmíyamíndraṃ gīrbʰírmadatā vásvo arṇavám |
yásya dyā́vo ná vicáranti mā́nuṣā bʰujé máṃhiṣṭʰamabʰí vípramarcata || 1||











abʰī́mavanvansvabʰiṣṭímūtáyo'ntarikṣaprā́ṃ táviṣībʰirā́vṛtam |
índraṃ dákṣāsa ṛbʰávo madacyútaṃ śatákratuṃ jávanī sūnṛ́tā́ruhat || 2||











tváṃ gotrámáṅgirobʰyo'vṛṇorápotā́traye śatádureṣu gātuvít |
saséna cidvimadā́yāvaho vásvājā́vádriṃ vāvasānásya nartáyan || 3||











tvámapā́mapidʰā́nāvṛṇorápā́dʰārayaḥ párvate dā́numadvásu |
vṛtráṃ yádindra śávasā́vadʰīráhimā́dítsū́ryaṃ divyā́rohayo dṛśé || 4||











tváṃ māyā́bʰirápa māyíno'dʰamaḥ svadʰā́bʰiryé ádʰi śúptāvájuhvata |
tváṃ píprornṛmaṇaḥ prā́rujaḥ púraḥ prá ṛjíśvānaṃ dasyuhátyeṣvāvitʰa || 5||











tváṃ kútsaṃ śuṣṇahátyeṣvāvitʰā́randʰayo'titʰigvā́ya śámbaram |
mahā́ntaṃ cidarbudáṃ ní kramīḥ padā́ sanā́devá dasyuhátyāya jajñiṣe || 6||











tvé víśvā táviṣī sadʰryàggʰitā́ táva rā́dʰaḥ somapītʰā́ya harṣate |
táva vájraścikite bāhvórhitó vṛścā́ śátroráva víśvāni vṛ́ṣṇyā || 7||











ví jānīhyā́ryānyé ca dásyavo barhíṣmate randʰayā śā́sadavratā́n |
śā́kī bʰava yájamānasya coditā́ víśvéttā́ te sadʰamā́deṣu cākana || 8||











ánuvratāya randʰáyannápavratānābʰū́bʰiríndraḥ śnatʰáyannánābʰuvaḥ |
vṛddʰásya cidvárdʰato dyā́mínakṣata stávāno vamró ví jagʰāna saṃdíhaḥ || 9||











tákṣadyátta uśánā sáhasā sáho ví ródasī majmánā bādʰate śávaḥ |
ā́ tvā vā́tasya nṛmaṇo manoyúja ā́ pū́ryamāṇamavahannabʰí śrávaḥ || 10||











mándiṣṭa yáduśáne kāvyé sácām̐ índro vaṅkū́ vaṅkutárā́dʰi tiṣṭʰati |
ugró yayíṃ nírapáḥ srótasāsṛjadví śúṣṇasya dṛṃhitā́ airayatpúraḥ || 11||











ā́ smā rátʰaṃ vṛṣapā́ṇeṣu tiṣṭʰasi śāryātásya prábʰṛtā yéṣu mándase |
índra yátʰā sutásomeṣu cākáno'narvā́ṇaṃ ślókamā́ rohase diví || 12||











ádadā árbʰāṃ mahaté vacasyáve kakṣī́vate vṛcayā́mindra sunvaté |
ménābʰavo vṛṣaṇaśvásya sukrato víśvéttā́ te sávaneṣu pravā́cyā || 13||











índro aśrāyi sudʰyò nireké pajréṣu stómo dúryo ná yū́paḥ |
aśvayúrgavyū́ ratʰayúrvasūyúríndra ídrāyáḥ kṣayati prayantā́ || 14||











idáṃ námo vṛṣabʰā́ya svarā́je satyáśuṣmāya taváse'vāci |
asmínnindra vṛjáne sárvavīrāḥ smátsūríbʰistáva śármansyāma || 15||












Sūkta 1.52 

tyáṃ sú meṣáṃ mahayā svarvídaṃ śatáṃ yásya subʰvàḥ sākámī́rate |
átyaṃ ná vā́jaṃ havanasyádaṃ rátʰaméndraṃ vavṛtyāmávase suvṛktíbʰiḥ || 1||











sá párvato ná dʰarúṇeṣvácyutaḥ sahásramūtistáviṣīṣu vāvṛdʰe |
índro yádvṛtrámávadʰīnnadīvṛ́tamubjánnárṇāṃsi járhṛṣāṇo ándʰasā || 2||











sá hí dvaró dvaríṣu vavrá ū́dʰani candrábudʰno mádavṛddʰo manīṣíbʰiḥ |
índraṃ támahve svapasyáyā dʰiyā́ máṃhiṣṭʰarātiṃ sá hí páprirándʰasaḥ || 3||











ā́ yáṃ pṛṇánti diví sádmabarhiṣaḥ samudráṃ ná subʰvàḥ svā́ abʰíṣṭayaḥ |
táṃ vṛtrahátye ánu tastʰurūtáyaḥ śúṣmā índramavātā́ áhrutapsavaḥ || 4||











abʰí svávṛṣṭiṃ máde asya yúdʰyato ragʰvī́riva pravaṇé sasrurūtáyaḥ |
índro yádvajrī́ dʰṛṣámāṇo ándʰasā bʰinádvalásya paridʰī́m̐riva tritáḥ || 5||











párīṃ gʰṛṇā́ carati titviṣé śávo'pó vṛtvī́ rájaso budʰnámā́śayat |
vṛtrásya yátpravaṇé durgṛ́bʰiśvano nijagʰántʰa hánvorindra tanyatúm || 6||











hradáṃ ná hí tvā nyṛṣántyūrmáyo bráhmāṇīndra táva yā́ni várdʰanā |
tváṣṭā citte yújyaṃ vāvṛdʰe śávastatákṣa vájramabʰíbʰūtyojasam || 7||











jagʰanvā́m̐ u háribʰiḥ sambʰṛtakratavíndra vṛtráṃ mánuṣe gātuyánnapáḥ |
áyacʰatʰā bāhvórvájramāyasámádʰārayo divyā́ sū́ryaṃ dṛśé || 8||











bṛhátsváścandramámavadyáduktʰyàmákṛṇvata bʰiyásā róhaṇaṃ diváḥ |
yánmā́nuṣapradʰanā índramūtáyaḥ svàrnṛṣā́co marútó'madannánu || 9||











dyaúścidasyā́mavām̐ áheḥ svanā́dáyoyavīdbʰiyásā vájra indra te |
vṛtrásya yádbadbadʰānásya rodasī máde sutásya śávasā́bʰinacʰíraḥ || 10||











yádínnvíndra pṛtʰivī́ dáśabʰujiráhāni víśvā tatánanta kṛṣṭáyaḥ |
átrā́ha te magʰavanvíśrutaṃ sáho dyā́mánu śávasā barháṇā bʰuvat || 11||











tvámasyá pāré rájaso vyòmanaḥ svábʰūtyojā ávase dʰṛṣanmanaḥ |
cakṛṣé bʰū́miṃ pratimā́namójaso'páḥ svaḥ paribʰū́reṣyā́ dívam || 12||











tváṃ bʰuvaḥ pratimā́naṃ pṛtʰivyā́ ṛṣvávīrasya bṛhatáḥ pátirbʰūḥ |
víśvamā́prā antárikṣaṃ mahitvā́ satyámaddʰā́ nákiranyástvā́vān || 13||











ná yásya dyā́vāpṛtʰivī́ ánu vyáco ná síndʰavo rájaso ántamānaśúḥ |
nótá svávṛṣṭiṃ máde asya yúdʰyata éko anyáccakṛṣe víśvamānuṣák || 14||











ā́rcannátra marútaḥ sásminnājaú víśve devā́so amadannánu tvā |
vṛtrásya yádbʰṛṣṭimátā vadʰéna ní tvámindra prátyānáṃ jagʰántʰa || 15||












Sūkta 1.53 

nyū̀ ṣú vā́caṃ prá mahé bʰarāmahe gíra índrāya sádane vivásvataḥ |
nū́ ciddʰí rátnaṃ sasatā́mivā́vidanná duṣṭutírdraviṇodéṣu śasyate || 1||











duró áśvasya durá indra górasi duró yávasya vásuna ináspátiḥ |
śikṣānaráḥ pradívo ákāmakarśanaḥ sákʰā sákʰibʰyastámidáṃ gṛṇīmasi || 2||











śácīva indra purukṛddyumattama távédidámabʰítaścekite vásu |
átaḥ saṃgṛ́bʰyābʰibʰūta ā́ bʰara mā́ tvāyató jaritúḥ kā́mamūnayīḥ || 3||











ebʰírdyúbʰiḥ sumánā ebʰíríndubʰirnirundʰānó ámatiṃ góbʰiraśvínā |
índreṇa dásyuṃ daráyanta índubʰiryutádveṣasaḥ sámiṣā́ rabʰemahi || 4||











sámindra rāyā́ sámiṣā́ rabʰemahi sáṃ vā́jebʰiḥ puruścandraírabʰídyubʰiḥ |
sáṃ devyā́ prámatyā vīráśuṣmayā góagrayā́śvāvatyā rabʰemahi || 5||











té tvā mádā amadantā́ni vṛ́ṣṇyā té sómāso vṛtrahátyeṣu satpate |
yátkāráve dáśa vṛtrā́ṇyapratí barhíṣmate ní sahásrāṇi barháyaḥ || 6||











yudʰā́ yúdʰamúpa gʰédeṣi dʰṛṣṇuyā́ purā́ púraṃ sámidáṃ haṃsyójasā |
námyā yádindra sákʰyā parāváti nibarháyo námuciṃ nā́ma māyínam || 7||











tváṃ kárañjamutá parṇáyaṃ vadʰīstéjiṣṭʰayātitʰigvásya vartanī́ |
tváṃ śatā́ váṅgṛdasyābʰinatpúro'nānudáḥ páriṣūtā ṛjíśvanā || 8||











tvámetā́ñjanarā́jño dvírdáśābandʰúnā suśrávasopajagmúṣaḥ |
ṣaṣṭíṃ sahásrā navatíṃ náva śrutó ní cakréṇa rátʰyā duṣpádāvṛṇak || 9||











tvámāvitʰa suśrávasaṃ távotíbʰistáva trā́mabʰirindra tū́rvayāṇam |
tvámasmai kútsamatitʰigvámāyúṃ mahé rā́jñe yū́ne arandʰanāyaḥ || 10||











yá udṛ́cīndra devágopāḥ sákʰāyaste śivátamā ásāma |
tvā́ṃ stoṣāma tváyā suvī́rā drā́gʰīya ā́yuḥ prataráṃ dádʰānāḥ || 11||












Sūkta 1.54 

mā́ no asmínmagʰavanpṛtsváṃhasi nahí te ántaḥ śávasaḥ parīṇáśe |
ákrandayo nadyò róruvadvánā katʰā́ ná kṣoṇī́rbʰiyásā sámārata || 1||











árcā śakrā́ya śākíne śácīvate śṛṇvántamíndraṃ maháyannabʰí ṣṭuhi |
yó dʰṛṣṇúnā śávasā ródasī ubʰé vṛ́ṣā vṛṣatvā́ vṛṣabʰó nyṛñjáte || 2||











árcā divé bṛhaté śūṣyàṃ vacaḥ svákṣatraṃ yásya dʰṛṣató dʰṛṣánmánaḥ |
bṛhácʰravā ásuro barháṇā kṛtáḥ puró háribʰyāṃ vṛṣabʰó rátʰo hí ṣáḥ || 3||











tváṃ divó bṛhatáḥ sā́nu kopayó'va tmánā dʰṛṣatā́ śámbaraṃ bʰinat |
yánmāyíno vrandíno mandínā dʰṛṣácʰitā́ṃ gábʰastimaśániṃ pṛtanyási || 4||











ní yádvṛṇákṣi śvasanásya mūrdʰáni śúṣṇasya cidvrandíno róruvadvánā |
prācī́nena mánasā barháṇāvatā yádadyā́ citkṛṇávaḥ kástvā pári || 5||











tvámāvitʰa náryaṃ turváśaṃ yáduṃ tváṃ turvī́tiṃ vayyàṃ śatakrato |
tváṃ rátʰamétaśaṃ kṛ́tvye dʰáne tváṃ púro navatíṃ dambʰayo náva || 6||











sá gʰā rā́jā sátpatiḥ śūśuvajjáno rātáhavyaḥ práti yáḥ śā́samínvati |
uktʰā́ vā yó abʰigṛṇā́ti rā́dʰasā dā́nurasmā úparā pinvate diváḥ || 7||











ásamaṃ kṣatrámásamā manīṣā́ prá somapā́ ápasā santu néme |
yé ta indra dadúṣo vardʰáyanti máhi kṣatráṃ stʰáviraṃ vṛ́ṣṇyaṃ ca || 8||











túbʰyédeté bahulā́ ádridugdʰāścamūṣádaścamasā́ indrapā́nāḥ |
vyàśnuhi tarpáyā kā́mameṣāmátʰā máno vasudéyāya kṛṣva || 9||











apā́matiṣṭʰaddʰarúṇahvaraṃ támo'ntárvṛtrásya jaṭʰáreṣu párvataḥ |
abʰī́míndro nadyò vavríṇā hitā́ víśvā anuṣṭʰā́ḥ pravaṇéṣu jigʰnate || 10||











sá śévṛdʰamádʰi dʰā dyumnámasmé máhi kṣatráṃ janāṣā́ḷindra távyam |
rákṣā ca no magʰónaḥ pāhí sūrī́nrāyé ca naḥ svapatyā́ iṣé dʰāḥ || 11||












Sūkta 1.55 

diváścidasya varimā́ ví papratʰa índraṃ ná mahnā́ pṛtʰivī́ caná práti |
bʰīmástúviṣmāñcarṣaṇíbʰya ātapáḥ śíśīte vájraṃ téjase ná váṃsagaḥ || 1||











só arṇavó ná nadyàḥ samudríyaḥ práti gṛbʰṇāti víśritā várīmabʰiḥ |
índraḥ sómasya pītáye vṛṣāyate sanā́tsá yudʰmá ójasā panasyate || 2||











tváṃ támindra párvataṃ ná bʰójase mahó nṛmṇásya dʰármaṇāmirajyasi |
prá vīryèṇa devátā́ti cekite víśvasmā ugráḥ kármaṇe puróhitaḥ || 3||











sá ídváne namasyúbʰirvacasyate cā́ru jáneṣu prabruvāṇá indriyám |
vṛ́ṣā cʰándurbʰavati haryató vṛ́ṣā kṣémeṇa dʰénāṃ magʰávā yádínvati || 4||











sá ínmahā́ni samitʰā́ni majmánā kṛṇóti yudʰmá ójasā jánebʰyaḥ |
ádʰā caná śráddadʰati tvíṣīmata índrāya vájraṃ nigʰánigʰnate vadʰám || 5||











sá hí śravasyúḥ sádanāni kṛtrímā kṣmayā́ vṛdʰāná ójasā vināśáyan |
jyótīṃṣi kṛṇvánnavṛkā́ṇi yájyavé'va sukrátuḥ sártavā́ apáḥ sṛjat || 6||











dānā́ya mánaḥ somapāvannastu te'rvā́ñcā hárī vandanaśrudā́ kṛdʰi |
yámiṣṭʰāsaḥ sā́ratʰayo yá indra te ná tvā kétā ā́ dabʰnuvanti bʰū́rṇayaḥ || 7||











áprakṣitaṃ vásu bibʰarṣi hástayoráṣāḷhaṃ sáhastanvaí śrutó dadʰe |
ā́vṛtāso'vatā́so ná kartṛ́bʰistanū́ṣu te krátava indra bʰū́rayaḥ || 8||












Sūkta 1.56 

eṣá prá pūrvī́ráva tásya camríṣó'tyo ná yóṣāmúdayaṃsta bʰurváṇiḥ |
dákṣaṃ mahé pāyayate hiraṇyáyaṃ rátʰamāvṛ́tyā háriyogamṛ́bʰvasam || 1||











táṃ gūrtáyo nemanníṣaḥ párīṇasaḥ samudráṃ ná saṃcáraṇe saniṣyávaḥ |
pátiṃ dákṣasya vidátʰasya nū́ sáho giríṃ ná venā́ ádʰi roha téjasā || 2||











sá turváṇirmahā́m̐ areṇú paúṃsye girérbʰṛṣṭírná bʰrājate tujā́ śávaḥ |
yéna śúṣṇaṃ māyínamāyasó máde dudʰrá ābʰū́ṣu rāmáyanní dā́mani || 3||











devī́ yádi táviṣī tvā́vṛdʰotáya índraṃ síṣaktyuṣásaṃ ná sū́ryaḥ |
yó dʰṛṣṇúnā śávasā bā́dʰate táma íyarti reṇúṃ bṛhádarhariṣváṇiḥ || 4||











ví yáttiró dʰarúṇamácyutaṃ rájó'tiṣṭʰipo divá ā́tāsu barháṇā |
svàrmīḷhe yánmáda indra hárṣyā́hanvṛtráṃ nírapā́maubjo arṇavám || 5||











tváṃ divó dʰarúṇaṃ dʰiṣa ójasā pṛtʰivyā́ indra sádaneṣu mā́hinaḥ |
tváṃ sutásya máde ariṇā apó ví vṛtrásya samáyā pāṣyā̀rujaḥ || 6||












Sūkta 1.57 

prá máṃhiṣṭʰāya bṛhaté bṛhádraye satyáśuṣmāya taváse matíṃ bʰare |
apā́miva pravaṇé yásya durdʰáraṃ rā́dʰo viśvā́yu śávase ápāvṛtam || 1||











ádʰa te víśvamánu hāsadiṣṭáya ā́po nimnéva sávanā havíṣmataḥ |
yátpárvate ná samáśīta haryatá índrasya vájraḥ śnátʰitā hiraṇyáyaḥ || 2||











asmaí bʰīmā́ya námasā sámadʰvará úṣo ná śubʰra ā́ bʰarā pánīyase |
yásya dʰā́ma śrávase nā́mendriyáṃ jyótirákāri haríto nā́yase || 3||











imé ta indra té vayáṃ puruṣṭuta yé tvārábʰya cárāmasi prabʰūvaso |
nahí tvádanyó girvaṇo gíraḥ ságʰatkṣoṇī́riva práti no harya tádvácaḥ || 4||











bʰū́ri ta indra vīryàṃ tava smasyasyá stotúrmagʰavankā́mamā́ pṛṇa |
ánu te dyaúrbṛhatī́ vīryàṃ mama iyáṃ ca te pṛtʰivī́ nema ójase || 5||











tváṃ támindra párvataṃ mahā́murúṃ vájreṇa vajrinparvaśáścakartitʰa |
ávāsṛjo nívṛtāḥ sártavā́ apáḥ satrā́ víśvaṃ dadʰiṣe kévalaṃ sáhaḥ || 6||












Sūkta 1.58 

nū́ citsahojā́ amṛ́to ní tundate hótā yáddūtó ábʰavadvivásvataḥ |
ví sā́dʰiṣṭʰebʰiḥ patʰíbʰī rájo mama ā́ devátātā havíṣā vivāsati || 1||











ā́ svámádma yuvámāno ajárastṛṣvàviṣyánnataséṣu tiṣṭʰati |
átyo ná pṛṣṭʰáṃ pruṣitásya rocate divó ná sā́nu stanáyannacikradat || 2||











krāṇā́ rudrébʰirvásubʰiḥ puróhito hótā níṣatto rayiṣā́ḷámartyaḥ |
rátʰo ná vikṣvṛ̀ñjasāná āyúṣu vyā̀nuṣágvā́ryā devá ṛṇvati || 3||











ví vā́tajūto ataséṣu tiṣṭʰate vṛ́tʰā juhū́bʰiḥ sṛ́ṇyā tuviṣváṇiḥ |
tṛṣú yádagne vaníno vṛṣāyáse kṛṣṇáṃ ta éma rúśadūrme ajara || 4||











tápurjambʰo vána ā́ vā́tacodito yūtʰé ná sāhvā́m̐ áva vāti váṃsagaḥ |
abʰivrájannákṣitaṃ pā́jasā rája stʰātúścarátʰaṃ bʰayate patatríṇaḥ || 5||











dadʰúṣṭvā bʰṛ́gavo mā́nuṣeṣvā́ rayíṃ ná cā́ruṃ suhávaṃ jánebʰyaḥ |
hótāramagne átitʰiṃ váreṇyaṃ mitráṃ ná śévaṃ divyā́ya jánmane || 6||











hótāraṃ saptá juhvò yájiṣṭʰaṃ yáṃ vāgʰáto vṛṇáte adʰvaréṣu |
agníṃ víśveṣāmaratíṃ vásūnāṃ saparyā́mi práyasā yā́mi rátnam || 7||











ácʰidrā sūno sahaso no adyá stotṛ́bʰyo mitramahaḥ śárma yacʰa |
ágne gṛṇántamáṃhasa uruṣyórjo napātpūrbʰírā́yasībʰiḥ || 8||











bʰávā várūtʰaṃ gṛṇaté vibʰāvo bʰávā magʰavanmagʰávadbʰyaḥ śárma |
uruṣyā́gne áṃhaso gṛṇántaṃ prātármakṣū́ dʰiyā́vasurjagamyāt || 9||












Sūkta 1.59 

vayā́ ídagne agnáyaste anyé tvé víśve amṛ́tā mādayante |
vaíśvānara nā́bʰirasi kṣitīnā́ṃ stʰū́ṇeva jánām̐ upamídyayantʰa || 1||











mūrdʰā́ divó nā́bʰiragníḥ pṛtʰivyā́ átʰābʰavadaratī́ ródasyoḥ |
táṃ tvā devā́so'janayanta deváṃ vaíśvānara jyótirídā́ryāya || 2||











ā́ sū́rye ná raśmáyo dʰruvā́so vaiśvānaré dadʰire'gnā́ vásūni |
yā́ párvateṣvóṣadʰīṣvapsú yā́ mā́nuṣeṣvási tásya rā́jā || 3||











bṛhatī́ iva sūnáve ródasī gíro hótā manuṣyò ná dákṣaḥ |
svàrvate satyáśuṣmāya pūrvī́rvaiśvānarā́ya nṛ́tamāya yahvī́ḥ || 4||











diváścitte bṛható jātavedo vaíśvānara prá ririce mahitvám |
rā́jā kṛṣṭīnā́masi mā́nuṣīṇāṃ yudʰā́ devébʰyo várivaścakartʰa || 5||











prá nū́ mahitváṃ vṛṣabʰásya vocaṃ yáṃ pūrávo vṛtraháṇaṃ sácante |
vaiśvānaró dásyumagnírjagʰanvā́m̐ ádʰūnotkā́ṣṭʰā áva śámbaraṃ bʰet || 6||











vaiśvānaró mahimnā́ viśvákṛṣṭirbʰarádvājeṣu yajató vibʰā́vā |
śātavaneyé śatínībʰiragníḥ puruṇītʰé jarate sūnṛ́tāvān || 7||












Sūkta 1.60 

váhniṃ yaśásaṃ vidátʰasya ketúṃ suprāvyàṃ dūtáṃ sadyóartʰam |
dvijánmānaṃ rayímiva praśastáṃ rātíṃ bʰaradbʰṛ́gave mātaríśvā || 1||











asyá śā́surubʰáyāsaḥ sacante havíṣmanta uśíjo yé ca mártāḥ |
diváścitpū́rvo nyàsādi hótāpṛ́cʰyo viśpátirvikṣú vedʰā́ḥ || 2||











táṃ návyasī hṛdá ā́ jā́yamānamasmátsukīrtírmádʰujihvamaśyāḥ |
yámṛtvíjo vṛjáne mā́nuṣāsaḥ práyasvanta āyávo jī́jananta || 3||











uśíkpāvakó vásurmā́nuṣeṣu váreṇyo hótādʰāyi vikṣú |
dámūnā gṛhápatirdáma ā́m̐ agnírbʰuvadrayipátī rayīṇā́m || 4||











táṃ tvā vayáṃ pátimagne rayīṇā́ṃ prá śaṃsāmo matíbʰirgótamāsaḥ |
āśúṃ ná vājambʰaráṃ marjáyantaḥ prātármakṣū́ dʰiyā́vasurjagamyāt || 5||












Sūkta 1.61 

asmā́ ídu prá taváse turā́ya práyo ná harmi stómaṃ mā́hināya |
ṛ́cīṣamāyā́dʰrigava óhamíndrāya bráhmāṇi rātátamā || 1||











asmā́ ídu práya iva prá yaṃsi bʰárāmyāṅgūṣáṃ bā́dʰe suvṛktí |
índrāya hṛdā́ mánasā manīṣā́ pratnā́ya pátye dʰíyo marjayanta || 2||











asmā́ ídu tyámupamáṃ svarṣā́ṃ bʰárāmyāṅgūṣámāsyèna |
máṃhiṣṭʰamácʰoktibʰirmatīnā́ṃ suvṛktíbʰiḥ sūríṃ vāvṛdʰádʰyai || 3||











asmā́ ídu stómaṃ sáṃ hinomi rátʰaṃ ná táṣṭeva tátsināya |
gíraśca gírvāhase suvṛktī́ndrāya viśvaminváṃ médʰirāya || 4||











asmā́ ídu sáptimiva śravasyéndrāyārkáṃ juhvā̀ sámañje |
vīráṃ dānaúkasaṃ vandádʰyai purā́ṃ gūrtáśravasaṃ darmā́ṇam || 5||











asmā́ ídu tváṣṭā takṣadvájraṃ svápastamaṃ svaryàṃ raṇāya |
vṛtrásya cidvidádyéna márma tujánnī́śānastujatā́ kiyedʰā́ḥ || 6||











asyédu mātúḥ sávaneṣu sadyó maháḥ pitúṃ papivā́ñcā́rvánnā |
muṣāyádvíṣṇuḥ pacatáṃ sáhīyānvídʰyadvarāháṃ tiró ádrimástā || 7||











asmā́ ídu gnā́ściddevápatnīríndrāyārkámahihátya ūvuḥ |
pári dyā́vāpṛtʰivī́ jabʰra urvī́ nā́sya té mahimā́naṃ pári ṣṭaḥ || 8||











asyédevá prá ririce mahitváṃ diváspṛtʰivyā́ḥ páryantárikṣāt |
svarā́ḷíndro dáma ā́ viśvágūrtaḥ svarírámatro vavakṣe ráṇāya || 9||











asyédevá śávasā śuṣántaṃ ví vṛścadvájreṇa vṛtrámíndraḥ |
gā́ ná vrāṇā́ avánīramuñcadabʰí śrávo dāváne sácetāḥ || 10||











asyédu tveṣásā ranta síndʰavaḥ pári yádvájreṇa sīmáyacʰat |
īśānakṛ́ddāśúṣe daśasyánturvī́taye gādʰáṃ turváṇiḥ kaḥ || 11||











asmā́ ídu prá bʰarā tū́tujāno vṛtrā́ya vájramī́śānaḥ kiyedʰā́ḥ |
górná párva ví radā tiraścéṣyannárṇāṃsyapā́ṃ carádʰyai || 12||











asyédu prá brūhi pūrvyā́ṇi turásya kármāṇi návya uktʰaíḥ |
yudʰé yádiṣṇāná ā́yudʰānyṛgʰāyámāṇo niriṇā́ti śátrūn || 13||











asyédu bʰiyā́ giráyaśca dṛḷhā́ dyā́vā ca bʰū́mā janúṣastujete |
úpo venásya jóguvāna oṇíṃ sadyó bʰuvadvīryā̀ya nodʰā́ḥ || 14||











asmā́ ídu tyádánu dāyyeṣāméko yádvavné bʰū́rerī́śānaḥ |
praítaśaṃ sū́rye paspṛdʰānáṃ saúvaśvye súṣvimāvadíndraḥ || 15||











evā́ te hāriyojanā suvṛktī́ndra bráhmāṇi gótamāso akran |
aíṣu viśvápeśasaṃ dʰíyaṃ dʰāḥ prātármakṣū́ dʰiyā́vasurjagamyāt || 16||












Sūkta 1.62 

prá manmahe śavasānā́ya śūṣámāṅgūṣáṃ gírvaṇase aṅgirasvát |
suvṛktíbʰi stuvatá ṛgmiyā́yā́rcāmārkáṃ náre víśrutāya || 1||











prá vo mahé máhi námo bʰaradʰvamāṅgūṣyàṃ śavasānā́ya sā́ma |
yénā naḥ pū́rve pitáraḥ padajñā́ árcanto áṅgiraso gā́ ávindan || 2||











índrasyā́ṅgirasāṃ ceṣṭaú vidátsarámā tánayāya dʰāsím |
bṛ́haspátirbʰinádádriṃ vidádgā́ḥ sámusríyābʰirvāvaśanta náraḥ || 3||











sá suṣṭúbʰā sá stubʰā́ saptá vípraiḥ svaréṇā́driṃ svaryò návagvaiḥ |
saraṇyúbʰiḥ pʰaligámindra śakra valáṃ ráveṇa darayo dáśagvaiḥ || 4||











gṛṇānó áṅgirobʰirdasma ví varuṣásā sū́ryeṇa góbʰirándʰaḥ |
ví bʰū́myā apratʰaya indra sā́nu divó rája úparamastabʰāyaḥ || 5||











tádu práyakṣatamamasya kárma dasmásya cā́rutamamasti dáṃsaḥ |
upahvaré yádúparā ápinvanmádʰvarṇaso nadyàścátasraḥ || 6||











dvitā́ ví vavre sanájā sánīḷe ayā́sya stávamānebʰirarkaíḥ |
bʰágo ná méne paramé vyomannádʰārayadródasī sudáṃsāḥ || 7||











sanā́ddívaṃ pári bʰū́mā vírūpe punarbʰúvā yuvatī́ svébʰirévaiḥ |
kṛṣṇébʰiraktóṣā́ rúśadbʰirvápurbʰirā́ carato anyā́nyā || 8||











sánemi sakʰyáṃ svapasyámānaḥ sūnúrdādʰāra śávasā sudáṃsāḥ |
āmā́su ciddadʰiṣe pakvámantáḥ páyaḥ kṛṣṇā́su rúśadróhiṇīṣu || 9||











sanā́tsánīḷā avánīravātā́ vratā́ rakṣante amṛ́tāḥ sáhobʰiḥ |
purū́ sahásrā jánayo ná pátnīrduvasyánti svásāro áhrayāṇam || 10||











sanāyúvo námasā návyo arkaírvasūyávo matáyo dasma dadruḥ |
pátiṃ ná pátnīruśatī́ruśántaṃ spṛśánti tvā śavasāvanmanīṣā́ḥ || 11||











sanā́devá táva rā́yo gábʰastau ná kṣī́yante nópa dasyanti dasma |
dyumā́m̐ asi krátumām̐ indra dʰī́raḥ śíkṣā śacīvastáva naḥ śácībʰiḥ || 12||











sanāyaté gótama indra návyamátakṣadbráhma hariyójanāya |
sunītʰā́ya naḥ śavasāna nodʰā́ḥ prātármakṣū́ dʰiyā́vasurjagamyāt || 13||












Sūkta 1.63 

tváṃ mahā́m̐ indra yó ha śúṣmairdyā́vā jajñānáḥ pṛtʰivī́ áme dʰāḥ |
yáddʰa te víśvā giráyaścidábʰvā bʰiyā́ dṛḷhā́saḥ kiráṇā naíjan || 1||











ā́ yáddʰárī indra vívratā vérā́ te vájraṃ jaritā́ bāhvórdʰāt |
yénāviharyatakrato amítrānpúra iṣṇā́si puruhūta pūrvī́ḥ || 2||











tváṃ satyá indra dʰṛṣṇúretā́ntvámṛbʰukṣā́ náryastváṃ ṣā́ṭ |
tváṃ śúṣṇaṃ vṛjáne pṛkṣá āṇaú yū́ne kútsāya dyumáte sácāhan || 3||











tváṃ ha tyádindra codīḥ sákʰā vṛtráṃ yádvajrinvṛṣakarmannubʰnā́ḥ |
yáddʰa śūra vṛṣamaṇaḥ parācaírví dásyūm̐ryónāvákṛto vṛtʰāṣā́ṭ || 4||











tváṃ ha tyádindrā́riṣaṇyandṛḷhásya cinmártānāmájuṣṭau |
vyàsmádā́ kā́ṣṭʰā árvate vargʰanéva vajriñcʰnatʰihyamítrān || 5||











tvā́ṃ ha tyádindrā́rṇasātau svàrmīḷhe nára ājā́ havante |
táva svadʰāva iyámā́ samaryá ūtírvā́jeṣvatasā́yyā bʰūt || 6||











tváṃ ha tyádindra saptá yúdʰyanpúro vajrinpurukútsāya dardaḥ |
barhírná yátsudā́se vṛ́tʰā várgaṃhó rājanvárivaḥ pūráve kaḥ || 7||











tváṃ tyā́ṃ na indra deva citrā́míṣamā́po ná pīpayaḥ párijman |
yáyā śūra prátyasmábʰyaṃ yáṃsi tmánamū́rjaṃ ná viśvádʰa kṣáradʰyai || 8||











ákāri ta indra gótamebʰirbráhmāṇyóktā námasā háribʰyām |
supéśasaṃ vā́jamā́ bʰarā naḥ prātármakṣū́ dʰiyā́vasurjagamyāt || 9||












Sūkta 1.64 

vṛ́ṣṇe śárdʰāya súmakʰāya vedʰáse nódʰaḥ suvṛktíṃ prá bʰarā marúdbʰyaḥ |
apó ná dʰī́ro mánasā suhástyo gíraḥ sámañje vidátʰeṣvābʰúvaḥ || 1||



1.  vṛṣanjmsd śardʰanmsd sumakʰajmsd vedʰasjmsd  
    nodʰasNmsv suvṛktinfsa prap bʰaravp·Ao2s«√bʰṛ marutNmpd |
    apasjmsn nac dʰīrajmsn manasnnsi suhastyajmsn  
    girnfpa samp añjeva·A·1s«√añj vidatʰannpl ābʰūjfpa 



1.  For the bullish swarm of good fighting spirit [and] enthusiastic,
    O Nodʰas, present a well-twisted verse --- for Marut-s.
    Having schemas for contemplation, as if skillful in art, imaginative,
    I anoint chants [that] are assisting during teaching sessions.
------



té jajñire divá ṛṣvā́sa ukṣáṇo rudrásya máryā ásurā arepásaḥ |
pāvakā́saḥ śúcayaḥ sū́ryā iva sátvāno ná drapsíno gʰorávarpasaḥ || 2||



2.  tasr3mpn jajñirevp·I·3p«√jan dyunmsb ṛṣvajmpn ukṣannmpn  
    rudraNmsg maryajmpn asuranmpn arepasjmpn |
    pāvakajmpn śucijmpn sūryanmpn ivac  
    satvannmpn nac drapsinjmpn (gʰorajns-varpasnns)jmpn 



2.  They, helping in dire straights bulls, have emerged from the Heaven ---
    recruits of Rudra, faultless asura-s¹,
    purifying, shining like suns,
    sparkling as warriors, terrifying like a phantom. 
------



yúvāno rudrā́ ajárā abʰoggʰáno vavakṣúrádʰrigāvaḥ párvatā iva |
dṛḷhā́ cidvíśvā bʰúvanāni pā́rtʰivā prá cyāvayanti divyā́ni majmánā || 3||



3.  yuvanjmpn rudrajmpn ajarajmpn (abʰokjms-hanjms)jmpn  
    vavakṣurvp·I·3p«√vakṣ adʰrigujmpn parvatanmpn ivac |
    dṛḷhajnpa cidc viśvajnpa bʰuvanannpa pārtʰivajnpa  
    prap cyavayantivpCA·3p«√cyu divyajnpa majmannmsi 



3.  Young Rudra-s not subject to old age, warding off him² who lacks enjoyment,
    they, independent like rugged [mountains], have nurtured [their dreams].
    All terrestrial places of existence --- even stable ones ---
    they cause to shake [and] celestial ones [too] with [their] majesty. 



citraírañjíbʰirvápuṣe vyàñjate vákṣassu rukmā́m̐ ádʰi yetire śubʰé |
áṃseṣveṣāṃ ní mimṛkṣurṛṣṭáyaḥ sākáṃ jajñire svadʰáyā divó náraḥ || 4||



4.  citrajmpi añjinmpi vapusnnsd vip añjateva·A·3p«√añj  
    vakṣasnnpl rukmajmpa adʰip yetireva·I·3p«√yat śubʰev···D··«√śubʰ |
    aṃsanmpl ayamr3mpg nip mimṛkṣurvp·I·3p«√mṛj ṛṣṭinfpn  
    sākama jajñirevp·I·3p«√jan svadʰānfsi dyunmsb nṛnmpn 



4.  They display catching the eye body-paints for the sake of beauty,
    on breasts they fastened shining [plates] for enhancement;
    spears have rubbed into their shoulders.
    At the same time the men emerge spontaneously from the Heaven.



īśānakṛ́to dʰúnayo riśā́daso vā́tānvidyútastáviṣībʰirakrata |
duhántyū́dʰardivyā́ni dʰū́tayo bʰū́miṃ pinvanti páyasā párijrayaḥ || 5||



5.  (īśānanms-kṛtjms)jmpn dʰunijmpn (riśanms-adasnns)jmpn  
    vātanmpa vidyutnfpa taviṣīnfpi akratava·Aa3p«√kṛ |
    duhantivp·A·3p«√duh ūdʰasnnsa divyajnpa dʰūtijmpn  
    bʰūminfsa pinvantivp·A·3p«√pinv payasnnsi parijrijmpn 



5.  Acting as competent ones, boisterous, devouring gaps,
    by means of [their] power to control they effected winds, lightnings;
    they, shaking the celestial [places of existence], milk the udder;
    they, full of fervor, make the ground swell with the juice.



pínvantyapó marútaḥ sudā́navaḥ páyo gʰṛtávadvidátʰeṣvābʰúvaḥ |
átyaṃ ná mihé ví nayanti vājínamútsaṃ duhanti stanáyantamákṣitam || 6||



6.  pinvantivp·A·3p«√pinv apnfpa marutNmpn sudānujmpn  
    payasnnsa gʰṛtavatjnsa vidatʰannpl ābʰūjmpa |
    atyanmsa nac mihev···D··«√mih vip nayantivp·A·3p«√nī vājinjmsa  
    utsanmsa duhantivp·A·3p«√duh stanayanttpCAmsa«√stan akṣitajmsa 



6.  Generous Marut-s cause the waters, ghee-rich juice to swell,
    they, present at teaching sessions. 
    As if leading away a steed having the rush of vigour to emit [the semen]
    they milk inexhaustible causing thunders fountain.



mahiṣā́so māyínaścitrábʰānavo giráyo ná svátavaso ragʰuṣyádaḥ |
mṛgā́ iva hastínaḥ kʰādatʰā vánā yádā́ruṇīṣu táviṣīráyugdʰvam || 7||



7.  mahiṣanmpn māyinjmpn (citrajms-bʰānunms)jmpn  
    girinmpn nac svatavasjmpn (ragʰua-syadjfs)jmpn |
    mṛgajmpn ivac hastinnmpn svādatʰavp·A·2p«√svād vanannpa  
    yadc āruṇījfpl taviṣīnfpa ayugdʰvamvp·Aa2p«√yuj 



7.  Mighty, having power to frame ideas, having various representations,
    like mountains self-strong, [their] flow is rapid.
------
    Like wild elephants you consume forests 
    when you yoked powers to control to reddish [blazes of fire].



siṃhā́ iva nānadati prácetasaḥ piśā́ iva supíśo viśvávedasaḥ |
kṣápo jínvantaḥ pṛ́ṣatībʰirṛṣṭíbʰiḥ sámítsabā́dʰaḥ śávasā́himanyavaḥ || 8||



8.  siṃhanmpn ivac nānadativpIA·3p«√nad pracetasjmpn  
    piśanmpn ivac supiśjmpn (viśvanns-vedasnns)jmpn |
    kṣapnfpa jinvanttp·Ampn«√jinv pṛṣatījfpi ṛṣṭinfpi  
    samp idc sabādʰjmpn śavasnnsi (ahinms-manyunms)jmpn 



8.  They, foresighted, roar like lions,
    well-adorned like mottled deer, known to everyone;
    with spears they urge on the nights together with dappled mares,
    completely enraged like snakes annoyed by an impulse to change.
------



ródasī ā́ vadatā gaṇaśriyo nṛ́ṣācaḥ śūrāḥ śávasā́himanyavaḥ |
ā́ vandʰúreṣvamátirná darśatā́ vidyúnná tastʰau maruto rátʰeṣu vaḥ || 9||



9.  rodasnnda āp vadatavp·Ao2p«√vad (gaṇanms-śrījfs)jmpv  
    (nṛnms-sācjms)jmpn śūranmpv śavasnnsi (ahinms-manyunms)jmpn |
    āp vandʰurannpl amatinfsn nac darśatājfsn  
    vidyutnfsn nac tastʰauvp·I·3s«√stʰā marutNmpv ratʰanmpl tvamr2mpg 



9.  Address the two Rodas-es, O having troop insignia ones,
    in a company of men, O agents of change, [you,] enraged like snakes by an impulse to change.
    In chariot seats [it is] perceived as inciting-to-act definitiveness,
    it remains as if flashing on your chariot, O Marut-s.



viśvávedaso rayíbʰiḥ sámokasaḥ sámmiślāsastáviṣībʰirvirapśínaḥ |
ástāra íṣuṃ dadʰire gábʰastyoranantáśuṣmā vṛ́ṣakʰādayo náraḥ || 10||



10. (viśvanns-vedasnns)jmpn rayinmpi samokasjmpn  
     sammiślajmpn taviṣījfpi virapśinjmpn |
     astṛnmpn iṣunmsa dadʰireva·I·3p«√dʰā gabʰastinmdl  
     (anantajmsa-śuṣmanms)jmpn (vṛṣanms-kʰādinms)jmpn nṛnmpn 



10. Known to everyone, furnished with treasures,
    well-endowed with powers to control, exuberant,
    they, who are about to shoot, placed an arrow in hands ---
    men of unlimited fervor, in helmets with bull-horns.



hiraṇyáyebʰiḥ pavíbʰiḥ payovṛ́dʰa újjigʰnanta āpatʰyò ná párvatān |
makʰā́ ayā́saḥ svasṛ́to dʰruvacyúto dudʰrakṛ́to marúto bʰrā́jadṛṣṭayaḥ || 11||



11. hiraṇyayajmpi pavinfpi (payasnns-vṛdʰjms)jmpn  
     udp jigʰnanteva·A·3p«√han āpatʰīnfpa nac parvatanmpa |
     makʰajmpn ayāsjmpn svasṛtjmpn (dʰruvajms-cyutjms)jmpn  
     (dudʰrajms-kṛtjms)jmpn marutNmpn (bʰrājatjfs-ṛṣṭinfs)jmpn 



11. With bronze tips, they, strengthened by the juice,
    strike upwards at the mountains as at impediments.
    Having fighting spirit, agile, self-moving, shaking what is fixed, 
    acting headstrong [are] Marut-s having gleaming spears.
------



gʰṛ́ṣuṃ pāvakáṃ vanínaṃ vícarṣaṇiṃ rudrásya sūnúṃ havásā gṛṇīmasi |
rajastúraṃ tavásaṃ mā́rutaṃ gaṇámṛjīṣíṇaṃ vṛ́ṣaṇaṃ saścata śriyé || 12||



12. gʰṛṣujmsa pāvakajmsa vaninjmsa vicarṣaṇijmsa  
     rudraNmsg sūnunmsa havasnnsi gṛṇīmasivp·A·1p«√gṝ |
     (rajasnns-turjms)jmsa tavasjmsa mārutajmsa gaṇanmsa  
     ṛjīṣinnmsa vṛṣanajmsa saścatavp·AE2p«√sac śrīnfsd 



12. We extol with an invocation agile, purifying,
    desiring, disengaging offspring of Rudra.
    For a good fortune ye shall follow crossing the regions strong troop
    having Marut-s' trait, having a direct impact, fertilizing.



prá nū́ sá mártaḥ śávasā jánām̐ áti tastʰaú va ūtī́ maruto yámā́vata |
árvadbʰirvā́jaṃ bʰarate dʰánā nṛ́bʰirāpṛ́cʰyaṃ krátumā́ kṣeti púṣyati || 13||



13. prap nuc tar3msn martajmsn śavasnnsi jananmpa atip  
     tastʰauvp·I·3s«√stʰā tvamr2mpg ūtinfsi marutNmpv yasr3msa āvatavp·Aa2p«√av |
     arvatnmpi vājanmsa bʰarateva·A·3s«√bʰṛ dʰanannpa nṛnmpi  
     āpṛccʰyajmsa kratunmsa āp kṣetivp·A·3s«√kṣi puṣyativp·A·3s«√puṣ 



13. By the power to change that mortal stood above the people
    whom you, O Marut-s, favoured with your protections.
    With hasting ones he brings the rush of vigour, with the men --- the prizes;
    he possesses commendable resourcefulness, he thrives.



carkṛ́tyaṃ marutaḥ pṛtsú duṣṭáraṃ dyumántaṃ śúṣmaṃ magʰávatsu dʰattana |
dʰanaspṛ́tamuktʰyàṃ viśvácarṣaṇiṃ tokáṃ puṣyema tánayaṃ śatáṃ hímāḥ || 14||



14. carkṛtyajmsa marutNmpv pṛtnfpl duṣṭarajmsa  
     dyumantjmsa śuṣmanmsa magʰavannmpl dʰattanavp·Ao2p«√dʰā |
     (dʰananns-spṛtjms)jmsa uktʰyanmsa (viśvajms-carṣaṇijms)jmsa  
     tokannsa puṣyemavp·Ai1p«√puṣ tanayajnsa śatamu himānfpa 



14. O Marut-s, put into liberal ones
    renowned, difficult to overcome in battles, lucid fervor ---
    [the one] that carries away the prize, [that is] worthy of a hymn, [that is] drawing to itself everyone,
    so that we can nurture for hundred winters propagating [our] family children.



nū́ ṣṭʰiráṃ maruto vīrávantamṛtīṣā́haṃ rayímasmā́su dʰatta |
sahasríṇaṃ śatínaṃ śūśuvā́ṃsaṃ prātármakṣū́ dʰiyā́vasurjagamyāt || 15||



15. nuc stʰirajmsa marutNmpv vīravantjmsa  
     (ṛtinfs-sahjms)jmsa rayinmsa vayamr1mpl dʰattavp·Ao2p«√dʰā |
     sahasrinjmsa śatinjmsa śūśuvaṅstp·Imsa«√śvi  
     prātara makṣūa (dʰīnfsi-vasujms)jmsn jagamyātvp·Ai3s«√gam 



15. Now then, O Marut-s, put into us the treasure
    that is lasting, rich in heroes, [that] prevailed over assailants,
    that, containing a thousand, containing a hundred [gifts], has swelled.
    May he, who benefits with visions, come promptly at daybreak!


1 guiding spirits
2 Yamá


Sūkta 1.65 

paśvā́ ná tāyúṃ gúhā cátantaṃ námo yujānáṃ námo váhantam || 1||











sajóṣā dʰī́rāḥ padaíránu gmannúpa tvā sīdanvíśve yájatrāḥ || 2||











ṛtásya devā́ ánu vratā́ gurbʰúvatpáriṣṭirdyaúrná bʰū́ma || 3||











várdʰantīmā́paḥ panvā́ súśiśvimṛtásya yónā gárbʰe sújātam || 4||











puṣṭírná raṇvā́ kṣitírná pṛtʰvī́ girírná bʰújma kṣódo ná śambʰú || 5||











átyo nā́jmansárgaprataktaḥ síndʰurná kṣódaḥ ká īṃ varāte || 6||











jāmíḥ síndʰūnāṃ bʰrā́teva svásrāmíbʰyānná rā́jā vánānyatti || 7||











yádvā́tajūto vánā vyástʰādagnírha dāti rómā pṛtʰivyā́ḥ || 8||











śvásityapsú haṃsó ná sī́dankrátvā cétiṣṭʰo viśā́muṣarbʰút || 9||











sómo ná vedʰā́ ṛtáprajātaḥ paśúrná śíśvā vibʰúrdūrébʰāḥ || 10||












Sūkta 1.66 

rayírná citrā́ sū́ro ná saṃdṛ́gā́yurná prāṇó nítyo ná sūnúḥ || 1||











tákvā ná bʰū́rṇirvánā siṣakti páyo ná dʰenúḥ śúcirvibʰā́vā || 2||











dādʰā́ra kṣémamóko ná raṇvó yávo ná pakvó jétā jánānām || 3||











ṛ́ṣirná stúbʰvā vikṣú praśastó vājī́ ná prītó váyo dadʰāti || 4||











durókaśociḥ kráturná nítyo jāyéva yónāváraṃ víśvasmai || 5||











citró yádábʰrāṭ cʰvetó ná vikṣú rátʰo ná rukmī́ tveṣáḥ samátsu || 6||











séneva sṛṣṭā́maṃ dadʰātyásturná didyúttveṣápratīkā || 7||











yamó ha jātó yamó jánitvaṃ jāráḥ kanī́nāṃ pátirjánīnām || 8||











táṃ vaścarā́tʰā vayáṃ vasatyā́staṃ ná gā́vo nákṣanta iddʰám || 9||











síndʰurná kṣódaḥ prá nī́cīrainonnávanta gā́vaḥ svàrdṛ́śīke || 10||












Sūkta 1.67 

váneṣu jāyúrmárteṣu mitró vṛṇīté śruṣṭíṃ rā́jevājuryám || 1||











kṣémo ná sādʰúḥ kráturná bʰadró bʰúvatsvādʰī́rhótā havyavā́ṭ || 2||











háste dádʰāno nṛmṇā́ víśvānyáme devā́ndʰādgúhā niṣī́dan || 3||











vidántīmátra náro dʰiyaṃdʰā́ hṛdā́ yáttaṣṭā́nmántrām̐ áśaṃsan || 4||











ajó ná kṣā́ṃ dādʰā́ra pṛtʰivī́ṃ tastámbʰa dyā́ṃ mántrebʰiḥ satyaíḥ || 5||











priyā́ padā́ni paśvó ní pāhi viśvā́yuragne guhā́ gúhaṃ gāḥ || 6||











yá īṃ cikéta gúhā bʰávantamā́ yáḥ sasā́da dʰā́rāmṛtásya || 7||











ví yé cṛtántyṛtā́ sápanta ā́dídvásūni prá vavācāsmai || 8||











ví yó vīrútsu ródʰanmahitvótá prajā́ utá prasū́ṣvantáḥ || 9||











cíttirapā́ṃ dáme viśvā́yuḥ sádmeva dʰī́rāḥ sammā́ya cakruḥ || 10||












Sūkta 1.68 

śrīṇánnúpa stʰāddívaṃ bʰuraṇyú stʰātúścarátʰamaktū́nvyūrṇot || 1||











pári yádeṣāméko víśveṣāṃ bʰúvaddevó devā́nāṃ mahitvā́ || 2||











ā́dítte víśve krátuṃ juṣanta śúṣkādyáddeva jīvó jániṣṭʰāḥ || 3||











bʰájanta víśve devatváṃ nā́ma ṛtáṃ sápanto amṛ́tamévaiḥ || 4||











ṛtásya préṣā ṛtásya dʰītírviśvā́yurvíśve ápāṃsi cakruḥ || 5||











yástúbʰyaṃ dā́śādyó vā te śíkṣāttásmai cikitvā́nrayíṃ dayasva || 6||











hótā níṣatto mánorápatye sá cinnvā̀sāṃ pátī rayīṇā́m || 7||











icʰánta réto mitʰástanū́ṣu sáṃ jānata svaírdákṣairámūrāḥ || 8||











pitúrná putrā́ḥ krátuṃ juṣanta śróṣanyé asya śā́saṃ turā́saḥ || 9||











ví rā́ya aurṇoddúraḥ purukṣúḥ pipéśa nā́kaṃ stṛ́bʰirdámūnāḥ || 10||












Sūkta 1.69 

śukráḥ śuśukvā́m̐ uṣó ná jāráḥ paprā́ samīcī́ divó ná jyótiḥ || 1||











pári prájātaḥ krátvā babʰūtʰa bʰúvo devā́nāṃ pitā́ putráḥ sán || 2||











vedʰā́ ádṛpto agnírvijānánnū́dʰarná gónāṃ svā́dmā pitūnā́m || 3||











jáne ná śéva āhū́ryaḥ sánmádʰye níṣatto raṇvó duroṇé || 4||











putró ná jātó raṇvó duroṇé vājī́ ná prītó víśo ví tārīt || 5||











víśo yádáhve nṛ́bʰiḥ sánīḷā agnírdevatvā́ víśvānyaśyāḥ || 6||











nákiṣṭa etā́ vratā́ minanti nṛ́bʰyo yádebʰyáḥ śruṣṭíṃ cakártʰa || 7||











táttú te dáṃso yádáhansamānaírnṛ́bʰiryádyuktó vivé rápāṃsi || 8||











uṣó ná jāró vibʰā́vosráḥ sáṃjñātarūpaścíketadasmai || 9||











tmánā váhanto dúro vyṛ̀ṇvannávanta víśve svàrdṛ́śīke || 10||












Sūkta 1.70 

vanéma pūrvī́raryó manīṣā́ agníḥ suśóko víśvānyaśyāḥ || 1||











ā́ daívyāni vratā́ cikitvā́nā́ mā́nuṣasya jánasya jánma || 2||











gárbʰo yó apā́ṃ gárbʰo vánānāṃ gárbʰaśca stʰātā́ṃ gárbʰaścarátʰām || 3||











ádrau cidasmā antárduroṇé viśā́ṃ ná víśvo amṛ́taḥ svādʰī́ḥ || 4||











sá hí kṣapā́vām̐ agnī́ rayīṇā́ṃ dā́śadyó asmā áraṃ sūktaíḥ || 5||











etā́ cikitvo bʰū́mā ní pāhi devā́nāṃ jánma mártām̐śca vidvā́n || 6||











várdʰānyáṃ pūrvī́ḥ kṣapó vírūpā stʰātúśca rátʰamṛtápravītam || 7||











árādʰi hótā svàrníṣattaḥ kṛṇvánvíśvānyápāṃsi satyā́ || 8||











góṣu práśastiṃ váneṣu dʰiṣe bʰáranta víśve balíṃ svarṇaḥ || 9||











ví tvā náraḥ purutrā́ saparyanpitúrná jívrerví védo bʰaranta || 10||











sādʰúrná gṛdʰnúrásteva śū́ro yā́teva bʰīmástveṣáḥ samátsu || 11||












Sūkta 1.71 

úpa prá jinvannuśatī́ruśántaṃ pátiṃ ná nítyaṃ jánayaḥ sánīḷāḥ |
svásāraḥ śyā́vīmáruṣīmajuṣrañcitrámucʰántīmuṣásaṃ ná gā́vaḥ || 1||











vīḷú ciddṛḷhā́ pitáro na uktʰaírádriṃ rujannáṅgiraso ráveṇa |
cakrúrdivó bṛható gātúmasmé áhaḥ svàrvividuḥ ketúmusrā́ḥ || 2||











dádʰannṛtáṃ dʰanáyannasya dʰītímā́dídaryó didʰiṣvò víbʰṛtrāḥ |
átṛṣyantīrapáso yantyácʰā devā́ñjánma práyasā vardʰáyantīḥ || 3||











mátʰīdyádīṃ víbʰṛto mātaríśvā gṛhégṛhe śyetó jényo bʰū́t |
ā́dīṃ rā́jñe ná sáhīyase sácā sánnā́ dūtyàṃ bʰṛgavāṇo vivāya || 4||











mahé yátpitrá īṃ rásaṃ divé káráva tsaratpṛśanyàścikitvā́n |
sṛjádástā dʰṛṣatā́ didyúmasmai svā́yāṃ devó duhitári tvíṣiṃ dʰāt || 5||











svá ā́ yástúbʰyaṃ dáma ā́ vibʰā́ti námo vā dā́śāduśató ánu dyū́n |
várdʰo agne váyo asya dvibárhā yā́sadrāyā́ sarátʰaṃ yáṃ junā́si || 6||











agníṃ víśvā abʰí pṛ́kṣaḥ sacante samudráṃ ná sravátaḥ saptá yahvī́ḥ |
ná jāmíbʰirví cikite váyo no vidā́ devéṣu prámatiṃ cikitvā́n || 7||











ā́ yádiṣé nṛpátiṃ téja ā́naṭ cʰúci réto níṣiktaṃ dyaúrabʰī́ke |
agníḥ śárdʰamanavadyáṃ yúvānaṃ svādʰyàṃ janayatsūdáyacca || 8||











máno ná yó'dʰvanaḥ sadyá étyékaḥ satrā́ sū́ro vásva īśe |
rā́jānā mitrā́váruṇā supāṇī́ góṣu priyámamṛ́taṃ rákṣamāṇā || 9||











mā́ no agne sakʰyā́ pítryāṇi prá marṣiṣṭʰā abʰí vidúṣkavíḥ sán |
nábʰo ná rūpáṃ jarimā́ mināti purā́ tásyā abʰíśasterádʰīhi || 10||












Sūkta 1.72 

ní kā́vyā vedʰásaḥ śáśvataskarháste dádʰāno náryā purū́ṇi |
agnírbʰuvadrayipátī rayīṇā́ṃ satrā́ cakrāṇó amṛ́tāni víśvā || 1||











asmé vatsáṃ pári ṣántaṃ ná vindannicʰánto víśve amṛ́tā ámūrāḥ |
śramayúvaḥ padavyò dʰiyaṃdʰā́stastʰúḥ padé paramé cā́rvagnéḥ || 2||











tisró yádagne śarádastvā́mícʰúciṃ gʰṛténa śúcayaḥ saparyā́n |
nā́māni ciddadʰire yajñíyānyásūdayanta tanvàḥ sújātāḥ || 3||











ā́ ródasī bṛhatī́ vévidānāḥ prá rudríyā jabʰrire yajñíyāsaḥ |
vidánmárto nemádʰitā cikitvā́nagníṃ padé paramé tastʰivā́ṃsam || 4||











saṃjānānā́ úpa sīdannabʰijñú pátnīvanto namasyàṃ namasyan |
ririkvā́ṃsastanvàḥ kṛṇvata svā́ḥ sákʰā sákʰyurnimíṣi rákṣamāṇāḥ || 5||











tríḥ saptá yádgúhyāni tvé ítpadā́vidanníhitā yajñíyāsaḥ |
tébʰī rakṣante amṛ́taṃ sajóṣāḥ paśū́ñca stʰātṝ́ñcarátʰaṃ ca pāhi || 6||











vidvā́m̐ agne vayúnāni kṣitīnā́ṃ vyānuṣákcʰurúdʰo jīváse dʰāḥ |
antarvidvā́m̐ ádʰvano devayā́nānátandro dūtó abʰavo havirvā́ṭ || 7||











svādʰyò divá ā́ saptá yahvī́ rāyó dúro vyṛ̀tajñā́ ajānan |
vidádgávyaṃ sarámā dṛḷhámūrváṃ yénā nú kaṃ mā́nuṣī bʰójate víṭ || 8||











ā́ yé víśvā svapatyā́ni tastʰúḥ kṛṇvānā́so amṛtatvā́ya gātúm |
mahnā́ mahádbʰiḥ pṛtʰivī́ ví tastʰe mātā́ putraíráditirdʰā́yase véḥ || 9||











ádʰi śríyaṃ ní dadʰuścā́rumasmindivó yádakṣī́ amṛ́tā ákṛṇvan |
ádʰa kṣaranti síndʰavo ná sṛṣṭā́ḥ prá nī́cīragne áruṣīrajānan || 10||












Sūkta 1.73 

rayírná yáḥ pitṛvittó vayodʰā́ḥ supráṇītiścikitúṣo ná śā́suḥ |
syonaśī́rátitʰirná prīṇānó hóteva sádma vidʰató ví tārīt || 1||











devó ná yáḥ savitā́ satyámanmā krátvā nipā́ti vṛjánāni víśvā |
purupraśastó amátirná satyá ātméva śévo didʰiṣā́yyo bʰūt || 2||











devó ná yáḥ pṛtʰivī́ṃ viśvádʰāyā upakṣéti hitámitro ná rā́jā |
puraḥsádaḥ śarmasádo ná vīrā́ anavadyā́ pátijuṣṭeva nā́rī || 3||











táṃ tvā náro dáma ā́ nítyamiddʰámágne sácanta kṣitíṣu dʰruvā́su |
ádʰi dyumnáṃ ní dadʰurbʰū́ryasminbʰávā viśvā́yurdʰarúṇo rayīṇā́m || 4||











ví pṛ́kṣo agne magʰávāno aśyurví sūráyo dádato víśvamā́yuḥ |
sanéma vā́jaṃ samitʰéṣvaryó bʰāgáṃ devéṣu śrávase dádʰānāḥ || 5||











ṛtásya hí dʰenávo vāvaśānā́ḥ smádūdʰnīḥ pīpáyanta dyúbʰaktāḥ |
parāvátaḥ sumatíṃ bʰíkṣamāṇā ví síndʰavaḥ samáyā sasrurádrim || 6||











tvé agne sumatíṃ bʰíkṣamāṇā diví śrávo dadʰire yajñíyāsaḥ |
náktā ca cakrúruṣásā vírūpe kṛṣṇáṃ ca várṇamaruṇáṃ ca sáṃ dʰuḥ || 7||











yā́nrāyé mártānsúṣūdo agne té syāma magʰávāno vayáṃ ca |
cʰāyéva víśvaṃ bʰúvanaṃ sisakṣyāpaprivā́nródasī antárikṣam || 8||











árvadbʰiragne árvato nṛ́bʰirnṝ́nvīraírvīrā́nvanuyāmā tvótāḥ |
īśānā́saḥ pitṛvittásya rāyó ví sūráyaḥ śatáhimā no aśyuḥ || 9||











etā́ te agna ucátʰāni vedʰo júṣṭāni santu mánase hṛdé ca |
śakéma rāyáḥ sudʰúro yámaṃ té'dʰi śrávo devábʰaktaṃ dádʰānāḥ || 10||












Sūkta 1.74 

upaprayánto adʰvaráṃ mántraṃ vocemāgnáye |
āré asmé ca śṛṇvaté || 1||











yáḥ snī́hitīṣu pūrvyáḥ saṃjagmānā́su kṛṣṭíṣu |
árakṣaddāśúṣe gáyam || 2||











utá bruvantu jantáva údagnírvṛtrahā́jani |
dʰanaṃjayó ráṇeraṇe || 3||











yásya dūtó ási kṣáye véṣi havyā́ni vītáye |
dasmátkṛṇóṣyadʰvarám || 4||











támítsuhavyámaṅgiraḥ sudeváṃ sahaso yaho |
jánā āhuḥ subarhíṣam || 5||











ā́ ca váhāsi tā́m̐ ihá devā́m̐ úpa práśastaye |
havyā́ suścandra vītáye || 6||











ná yórupabdíráśvyaḥ śṛṇvé rátʰasya káccaná |
yádagne yā́si dūtyàm || 7||











tvóto vājyáhrayo'bʰí pū́rvasmādáparaḥ |
prá dāśvā́m̐ agne astʰāt || 8||











utá dyumátsuvī́ryaṃ bṛhádagne vivāsasi |
devébʰyo deva dāśúṣe || 9||












Sūkta 1.75 

juṣásva saprátʰastamaṃ váco devápsarastamam |
havyā́ júhvāna āsáni || 1||











átʰā te aṅgirastamā́gne vedʰastama priyám |
vocéma bráhma sānasí || 2||











káste jāmírjánānāmágne kó dāśvàdʰvaraḥ |
kó ha kásminnasi śritáḥ || 3||











tváṃ jāmírjánānāmágne mitró asi priyáḥ |
sákʰā sákʰibʰya ī́ḍyaḥ || 4||











yájā no mitrā́váruṇā yájā devā́m̐ ṛtáṃ bṛhát |
ágne yákṣi sváṃ dámam || 5||












Sūkta 1.76 

kā́ ta úpetirmánaso várāya bʰúvadagne śáṃtamā kā́ manīṣā́ |
kó vā yajñaíḥ pári dákṣaṃ ta āpa kéna vā te mánasā dāśema || 1||











éhyagna ihá hótā ní ṣīdā́dabdʰaḥ sú puraetā́ bʰavā naḥ |
ávatāṃ tvā ródasī viśvaminvé yájā mahé saumanasā́ya devā́n || 2||











prá sú víśvānrakṣáso dʰákṣyagne bʰávā yajñā́nāmabʰiśastipā́vā |
átʰā́ vaha sómapatiṃ háribʰyāmātitʰyámasmai cakṛmā sudā́vne || 3||











prajā́vatā vácasā váhnirāsā́ ca huvé ní ca satsīhá devaíḥ |
véṣi hotrámutá potráṃ yajatra bodʰí prayantarjanitarvásūnām || 4||











yátʰā víprasya mánuṣo havírbʰirdevā́m̐ áyajaḥ kavíbʰiḥ kavíḥ sán |
evā́ hotaḥ satyatara tvámadyā́gne mandráyā juhvā̀ yajasva || 5||












Sūkta 1.77 

katʰā́ dāśemāgnáye kā́smai devájuṣṭocyate bʰāmíne gī́ḥ |
yó mártyeṣvamṛ́ta ṛtā́vā hótā yájiṣṭʰa ítkṛṇóti devā́n || 1||











yó adʰvaréṣu śáṃtama ṛtā́vā hótā támū námobʰirā́ kṛṇudʰvam |
agníryádvérmártāya devā́nsá cā bódʰāti mánasā yajāti || 2||











sá hí krátuḥ sá máryaḥ sá sādʰúrmitró ná bʰūdádbʰutasya ratʰī́ḥ |
táṃ médʰeṣu pratʰamáṃ devayántīrvíśa úpa bruvate dasmámā́rīḥ || 3||











sá no nṛṇā́ṃ nṛ́tamo riśā́dā agnírgíró'vasā vetu dʰītím |
tánā ca yé magʰávānaḥ śáviṣṭʰā vā́japrasūtā iṣáyanta mánma || 4||











evā́gnírgótamebʰirṛtā́vā víprebʰirastoṣṭa jātávedāḥ |
sá eṣu dyumnáṃ pīpayatsá vā́jaṃ sá puṣṭíṃ yāti jóṣamā́ cikitvā́n || 5||












Sūkta 1.78 

abʰí tvā gótamā girā́ jā́tavedo vícarṣaṇe |
dyumnaírabʰí prá ṇonumaḥ || 1||











támu tvā gótamo girā́ rāyáskāmo duvasyati |
dyumnaírabʰí prá ṇonumaḥ || 2||











támu tvā vājasā́tamamaṅgirasváddʰavāmahe |
dyumnaírabʰí prá ṇonumaḥ || 3||











támu tvā vṛtrahántamaṃ yó dásyūm̐ravadʰūnuṣé |
dyumnaírabʰí prá ṇonumaḥ || 4||











ávocāma ráhūgaṇā agnáye mádʰumadvácaḥ |
dyumnaírabʰí prá ṇonumaḥ || 5||












Sūkta 1.79 

híraṇyakeśo rájaso visāré'hirdʰúnirvā́ta iva dʰrájīmān |
śúcibʰrājā uṣáso návedā yáśasvatīrapasyúvo ná satyā́ḥ || 1||











ā́ te suparṇā́ aminantam̐ évaiḥ kṛṣṇó nonāva vṛṣabʰó yádīdám |
śivā́bʰirná smáyamānābʰirā́gātpátanti míha stanáyantyabʰrā́ || 2||











yádīmṛtásya páyasā píyāno náyannṛtásya patʰíbʰī rájiṣṭʰaiḥ |
aryamā́ mitró váruṇaḥ párijmā tvácaṃ pṛñcantyúparasya yónau || 3||











ágne vā́jasya gómata ī́śānaḥ sahaso yaho |
asmé dʰehi jātavedo máhi śrávaḥ || 4||











sá idʰānó vásuṣkavíragnírīḷényo girā́ |
revádasmábʰyaṃ purvaṇīka dīdihi || 5||











kṣapó rājannutá tmánā́gne vástorutóṣásaḥ |
sá tigmajambʰa rakṣáso daha práti || 6||











ávā no agna ūtíbʰirgāyatrásya prábʰarmaṇi |
víśvāsu dʰīṣú vandya || 7||











ā́ no agne rayíṃ bʰara satrāsā́haṃ váreṇyam |
víśvāsu pṛtsú duṣṭáram || 8||











ā́ no agne sucetúnā rayíṃ viśvā́yupoṣasam |
mārḍīkáṃ dʰehi jīváse || 9||











prá pūtā́stigmáśociṣe vā́co gotamāgnáye |
bʰárasva sumnayúrgíraḥ || 10||











yó no agne'bʰidā́satyánti dūré padīṣṭá sáḥ |
asmā́kamídvṛdʰé bʰava || 11||











sahasrākṣó vícarṣaṇiragnī́ rákṣāṃsi sedʰati |
hótā gṛṇīta uktʰyàḥ || 12||












Sūkta 1.80 

ittʰā́ hí sóma ínmáde brahmā́ cakā́ra várdʰanam |
śáviṣṭʰa vajrinnójasā pṛtʰivyā́ níḥ śaśā áhimárcannánu svarā́jyam || 1||











sá tvāmadadvṛ́ṣā mádaḥ sómaḥ śyenā́bʰṛtaḥ sutáḥ |
yénā vṛtráṃ níradbʰyó jagʰántʰa vajrinnójasā́rcannánu svarā́jyam || 2||











préhyabʰī́hi dʰṛṣṇuhí ná te vájro ní yaṃsate |
índra nṛmṇáṃ hí te śávo háno vṛtráṃ jáyā apó'rcannánu svarā́jyam || 3||











nírindra bʰū́myā ádʰi vṛtráṃ jagʰantʰa nírdiváḥ |
sṛjā́ marútvatīráva jīvádʰanyā imā́ apó'rcannánu svarā́jyam || 4||











índro vṛtrásya dódʰataḥ sā́nuṃ vájreṇa hīḷitáḥ |
abʰikrámyā́va jigʰnate'páḥ sármāya codáyannárcannánu svarā́jyam || 5||











ádʰi sā́nau ní jigʰnate vájreṇa śatáparvaṇā |
mandāná índro ándʰasaḥ sákʰibʰyo gātúmicʰatyárcannánu svarā́jyam || 6||











índra túbʰyamídadrivó'nuttaṃ vajrinvīryàm |
yáddʰa tyáṃ māyínaṃ mṛgáṃ támu tváṃ māyáyāvadʰīrárcannánu svarā́jyam || 7||











ví te vájrāso astʰirannavatíṃ nāvyā̀ ánu |
mahátta indra vīryàṃ bāhvóste bálaṃ hitámárcannánu svarā́jyam || 8||











sahásraṃ sākámarcata pári ṣṭobʰata viṃśatíḥ |
śataínamánvanonavuríndrāya bráhmódyatamárcannánu svarā́jyam || 9||











índro vṛtrásya táviṣīṃ nírahansáhasā sáhaḥ |
maháttádasya paúṃsyaṃ vṛtráṃ jagʰanvā́m̐ asṛjadárcannánu svarā́jyam || 10||











imé cittáva manyáve vépete bʰiyásā mahī́ |
yádindra vajrinnójasā vṛtráṃ marútvām̐ ávadʰīrárcannánu svarā́jyam || 11||











ná vépasā ná tanyaténdraṃ vṛtró ví bībʰayat |
abʰyènaṃ vájra āyasáḥ sahásrabʰṛṣṭirāyatā́rcannánu svarā́jyam || 12||











yádvṛtráṃ táva cāśániṃ vájreṇa samáyodʰayaḥ |
áhimindra jígʰāṃsato diví te badbadʰe śávó'rcannánu svarā́jyam || 13||











abʰiṣṭané te adrivo yátstʰā́ jágacca rejate |
tváṣṭā cittáva manyáva índra vevijyáte bʰiyā́rcannánu svarā́jyam || 14||











nahí nú yā́dadʰīmásī́ndraṃ kó vīryā̀ paráḥ |
tásminnṛmṇámutá krátuṃ devā́ ójāṃsi sáṃ dadʰurárcannánu svarā́jyam || 15||











yā́mátʰarvā mánuṣpitā́ dadʰyáṅdʰíyamátnata |
tásminbráhmāṇi pūrvátʰéndra uktʰā́ sámagmatā́rcannánu svarā́jyam || 16||












Sūkta 1.81 

índro mádāya vāvṛdʰe śávase vṛtrahā́ nṛ́bʰiḥ |
támínmahátsvājíṣūtémárbʰe havāmahe sá vā́jeṣu prá no'viṣat || 1||











ási hí vīra sényó'si bʰū́ri parādadíḥ |
ási dabʰrásya cidvṛdʰó yájamānāya śikṣasi sunvaté bʰū́ri te vásu || 2||











yádudī́rata ājáyo dʰṛṣṇáve dʰīyate dʰánā |
yukṣvā́ madacyútā hárī káṃ hánaḥ káṃ vásau dadʰo'smā́m̐ indra vásau dadʰaḥ || 3||











krátvā mahā́m̐ anuṣvadʰáṃ bʰīmá ā́ vāvṛdʰe śávaḥ |
śriyá ṛṣvá upākáyorní śiprī́ hárivāndadʰe hástayorvájramāyasám || 4||











ā́ paprau pā́rtʰivaṃ rájo badbadʰé rocanā́ diví |
ná tvā́vām̐ indra káścaná ná jātó ná janiṣyaté'ti víśvaṃ vavakṣitʰa || 5||











yó aryó martabʰójanaṃ parādádāti dāśúṣe |
índro asmábʰyaṃ śikṣatu ví bʰajā bʰū́ri te vásu bʰakṣīyá táva rā́dʰasaḥ || 6||











mádemade hí no dadíryūtʰā́ gávāmṛjukrátuḥ |
sáṃ gṛbʰāya purū́ śatóbʰayāhastyā́ vásu śiśīhí rāyá ā́ bʰara || 7||











mādáyasva suté sácā śávase śūra rā́dʰase |
vidmā́ hí tvā purūvásumúpa kā́mānsasṛjmáhé'tʰā no'vitā́ bʰava || 8||











eté ta indra jantávo víśvaṃ puṣyanti vā́ryam |
antárhí kʰyó jánānāmaryó védo ádāśuṣāṃ téṣāṃ no véda ā́ bʰara || 9||












Sūkta 1.82 

úpo ṣú śṛṇuhī́ gíro mágʰavanmā́tatʰā iva |
yadā́ naḥ sūnṛ́tāvataḥ kára ā́dartʰáyāsa ídyójā nvaíndra te hárī || 1||











ákṣannámīmadanta hyáva priyā́ adʰūṣata |
ástoṣata svábʰānavo víprā náviṣṭʰayā matī́ yójā nvaíndra te hárī || 2||











susaṃdṛ́śaṃ tvā vayáṃ mágʰavanvandiṣīmáhi |
prá nūnáṃ pūrṇávandʰura stutó yāhi váśām̐ ánu yójā nvaíndra te hárī || 3||











sá gʰā táṃ vṛ́ṣaṇaṃ rátʰamádʰi tiṣṭʰāti govídam |
yáḥ pā́traṃ hāriyojanáṃ pūrṇámindra cíketati yójā nvaíndra te hárī || 4||











yuktáste astu dákṣiṇa utá savyáḥ śatakrato |
téna jāyā́múpa priyā́ṃ mandānó yāhyándʰaso yójā nvaíndra te hárī || 5||











yunájmi te bráhmaṇā keśínā hárī úpa prá yāhi dadʰiṣé gábʰastyoḥ |
úttvā sutā́so rabʰasā́ amandiṣuḥ pūṣaṇvā́nvajrinsámu pátnyāmadaḥ || 6||












Sūkta 1.83 

áśvāvati pratʰamó góṣu gacʰati suprāvī́rindra mártyastávotíbʰiḥ |
támítpṛṇakṣi vásunā bʰávīyasā síndʰumā́po yátʰābʰíto vícetasaḥ || 1||











ā́po ná devī́rúpa yanti hotríyamaváḥ paśyanti vítataṃ yátʰā rájaḥ |
prācaírdevā́saḥ prá ṇayanti devayúṃ brahmapríyaṃ joṣayante varā́ iva || 2||











ádʰi dváyoradadʰā uktʰyàṃ vaco yatásrucā mitʰunā́ yā́ saparyátaḥ |
ásaṃyatto vraté te kṣeti púṣyati bʰadrā́ śaktíryájamānāya sunvaté || 3||











ā́dáṅgirāḥ pratʰamáṃ dadʰire váya iddʰā́gnayaḥ śámyā yé sukṛtyáyā |
sárvaṃ paṇéḥ sámavindanta bʰójanamáśvāvantaṃ gómantamā́ paśúṃ náraḥ || 4||











yajñaírátʰarvā pratʰamáḥ patʰástate tátaḥ sū́ryo vratapā́ vená ā́jani |
ā́ gā́ ājaduśánā kāvyáḥ sácā yamásya jātámamṛ́taṃ yajāmahe || 5||











barhírvā yátsvapatyā́ya vṛjyáte'rkó vā ślókamāgʰóṣate diví |
grā́vā yátra vádati kārúruktʰyàstásyédíndro abʰipitvéṣu raṇyati || 6||












Sūkta 1.84 

ásāvi sóma indra te śáviṣṭʰa dʰṛṣṇavā́ gahi |
ā́ tvā pṛṇaktvindriyáṃ rájaḥ sū́ryo ná raśmíbʰiḥ || 1||











índramíddʰárī vaható'pratidʰṛṣṭaśavasam |
ṛ́ṣīṇāṃ ca stutī́rúpa yajñáṃ ca mā́nuṣāṇām || 2||











ā́ tiṣṭʰa vṛtrahanrátʰaṃ yuktā́ te bráhmaṇā hárī |
arvācī́naṃ sú te máno grā́vā kṛṇotu vagnúnā || 3||











imámindra sutáṃ piba jyéṣṭʰamámartyaṃ mádam |
śukrásya tvābʰyàkṣarandʰā́rā ṛtásya sā́dane || 4||











índrāya nūnámarcatoktʰā́ni ca bravītana |
sutā́ amatsuríndavo jyéṣṭʰaṃ namasyatā sáhaḥ || 5||











nákiṣṭvádratʰī́taro hárī yádindra yácʰase |
nákiṣṭvā́nu majmánā nákiḥ sváśva ānaśe || 6||











yá éka ídvidáyate vásu mártāya dāśúṣe |
ī́śāno ápratiṣkuta índro aṅgá || 7||











kadā́ mártamarādʰásaṃ padā́ kṣúmpamiva spʰurat |
kadā́ naḥ śuśravadgíra índro aṅgá || 8||











yáściddʰí tvā bahúbʰya ā́ sutā́vām̐ āvívāsati |
ugráṃ tátpatyate śáva índro aṅgá || 9||











svādórittʰā́ viṣūváto mádʰvaḥ pibanti gauryàḥ |
yā́ índreṇa sayā́varīrvṛ́ṣṇā mádanti śobʰáse vásvīránu svarā́jyam || 10||











tā́ asya pṛśanāyúvaḥ sómaṃ śrīṇanti pṛ́śnayaḥ |
priyā́ índrasya dʰenávo vájraṃ hinvanti sā́yakaṃ vásvīránu svarā́jyam || 11||











tā́ asya námasā sáhaḥ saparyánti prácetasaḥ |
vratā́nyasya saścire purū́ṇi pūrvácittaye vásvīránu svarā́jyam || 12||











índro dadʰīcó astʰábʰirvṛtrā́ṇyápratiṣkutaḥ |
jagʰā́na navatī́rnáva || 13||











icʰánnáśvasya yácʰíraḥ párvateṣvápaśritam |
tádvidacʰaryaṇā́vati || 14||











átrā́ha góramanvata nā́ma tváṣṭurapīcyàm |
ittʰā́ candrámaso gṛhé || 15||











kó adyá yuṅkte dʰurí gā́ ṛtásya śímīvato bʰāmíno durhṛṇāyū́n |
āsánniṣūnhṛtsváso mayobʰū́nyá eṣāṃ bʰṛtyā́mṛṇádʰatsá jīvāt || 16||











ká īṣate tujyáte kó bibʰāya kó maṃsate sántamíndraṃ kó ánti |
kástokā́ya ká íbʰāyotá rāyé'dʰi bravattanvè kó jánāya || 17||











kó agnímīṭṭe havíṣā gʰṛténa srucā́ yajātā ṛtúbʰirdʰruvébʰiḥ |
kásmai devā́ ā́ vahānāśú hóma kó maṃsate vītíhotraḥ sudeváḥ || 18||











tvámaṅgá prá śaṃsiṣo deváḥ śaviṣṭʰa mártyam |
ná tvádanyó magʰavannasti marḍiténdra brávīmi te vácaḥ || 19||











mā́ te rā́dʰāṃsi mā́ ta ūtáyo vaso'smā́nkádā canā́ dabʰan |
víśvā ca na upamimīhí mānuṣa vásūni carṣaṇíbʰya ā́ || 20||












Sūkta 1.85 

prá yé śúmbʰante jánayo ná sáptayo yā́manrudrásya sūnávaḥ sudáṃsasaḥ |
ródasī hí marútaścakriré vṛdʰé mádanti vīrā́ vidátʰeṣu gʰṛ́ṣvayaḥ || 1||



1.  prap yasr3mpn śumbʰanteva·A·3p«√śubʰ janinfpn nac saptinmpn  
    yāmannnsl rudraNmsg sūnunmpn sudaṃsasjmpn |
    rodasnnda hic marutNmpn cakrireva·I·3p«√kṛ vṛdʰev···D··«√vṛdʰ  
    madantivp·A·3p«√mad vīranmpn vidatʰannpl gʰṛṣvijmpn 



1.  Those who adorn themselves like wives ---
    steeds in a procession, having marvelous power offsprings of Rudra,
    they, valiant, thrill-inducing, exult in teaching sessions
    (since Marut-s made two Rodas-es to gain strength).



tá ukṣitā́so mahimā́namāśata diví rudrā́so ádʰi cakrire sádaḥ |
árcanto arkáṃ janáyanta indriyámádʰi śríyo dadʰire pṛ́śnimātaraḥ || 2||



2.  tasr3mpn ukṣitajmpn mahimannmsa āśatava·A·3p«√āś  
    dyunmsl rudrajmpn adʰip cakrireva·I·3p«√kṛ sadasnnsa |
    arcanttp·Ampn«√ṛc arkanmsa janayanttpCAmpn«√jan indriyannsa  
    adʰip śrījmpa dadʰireva·I·3p«√dʰā (pṛśniNfs-mātṛnfs)nmpn 



2.  They, fully grown, obtain the power to increasing in size,
    they, dreadful, made a seat above, in the Heaven;
    Singing a hymn of illumination, giving existence to the power over the senses
    they whose mother is Pṛṣṇi put on auspicious signs.



gómātaro yácʰubʰáyante añjíbʰistanū́ṣu śubʰrā́ dadʰire virúkmataḥ |
bā́dʰante víśvamabʰimātínamápa vártmānyeṣāmánu rīyate gʰṛtám || 3||



3.  (gonfs-mātṛnfs)jmpn yadc śubʰayantevaCA·3p«√śubʰ añjinmpi  
    tanūnfpl śubʰrajmpn dadʰireva·I·3p«√dʰā virukmantnmpa |
    bādʰanteva·A·3p«√bādʰ viśvajmsa abʰimātinnmsa apap  
    vartmannnsa ayamr3mpg anup rīyateva·A·3s«√rī gʰṛtannsn 



3.  When they whose mother is cow adorn themselves with body-paints,
    they¹, replenishing, have [already] put onto [their] bodies bright armour.
    They force every insidious one back,
    along their tracks ghee melts,



ví yé bʰrā́jante súmakʰāsa ṛṣṭíbʰiḥ pracyāváyanto ácyutā cidójasā |
manojúvo yánmaruto rátʰeṣvā́ vṛ́ṣavrātāsaḥ pṛ́ṣatīráyugdʰvam || 4||



4.  vip yasr3mpn bʰrājanteva·A·3p«√bʰrāj sumakʰajmpn ṛṣṭinfpi  
    pracyavayantjmpn acyutajnpa cidc ojasnnsi |
    (manasnns-jūjfs)jfpa yadc marutNmpv ratʰanmpl āp  
    (vṛṣannms-vrātanms)jmpn pṛṣatījfpa ayugdʰvamvp·Aa2p«√yuj 



4.  who, of good fighting spirit, shine forth with spears
    vigorously causing to fall even what is firm,
    when you, O Marut-s, being a troop of bulls,
    yoked to chariots swift-as-the-mind dappled mares.



prá yádrátʰeṣu pṛ́ṣatīráyugdʰvaṃ vā́je ádriṃ maruto raṃháyantaḥ |
utā́ruṣásya ví ṣyanti dʰā́rāścármevodábʰirvyùndanti bʰū́ma || 5||



5.  prap yadc ratʰanmpl pṛṣatījfpa ayugdʰvamvp·Aa2p«√yuj  
    vājanmsl adrinmsa marutNmpv raṃhayanttpCAmpn«√raṃh |
    utac aruṣajmsg vip syantivp·A·3p«√sā dʰārānfpa  
    carmannnsa ivac udannnpi vip undantivp·A·3s«√ud bʰūmannnsa 



5.  When you yoked to chariots dappled mares
    making the stone to speed during a rush of vigour, O Marut-s,
    and they make streams of tamed one² loose,
    they make the earth wet with waters as if it was a [water-]skin.



ā́ vo vahantu sáptayo ragʰuṣyádo ragʰupátvānaḥ prá jigāta bāhúbʰiḥ |
sī́datā́ barhírurú vaḥ sádaskṛtáṃ mādáyadʰvaṃ maruto mádʰvo ándʰasaḥ || 6||



6.  āp tvamr2mpa vahantuvp·Ao3p«√vah saptinmpn (ragʰua-syadjfs)jmpn  
    (ragʰua-patvannns)jmpn prap jigātavp·Ao2p«√gā bāhunmpi |
    sīdatavp·Ao2p«√sad āp barhisnnsa urujnsn tvamr2mpd sadasnnsn kṛtajnsn  
    mādayadʰvamvaCA·2p«√mad marutNmsv madʰunnsg andʰasnnsb 



6.  Let rapidly flowing steeds³ convey you;
    rapidly flying, advance by means of [Soma pressers'] arms;
    Sit here upon the sacrificial grass --- made ready for you seat [is] wide.
    Make yourself delighted in the honey⁴ from the herb.



tè'vardʰanta svátavaso mahitvanā́ nā́kaṃ tastʰúrurú cakrire sádaḥ |
víṣṇuryáddʰā́vadvṛ́ṣaṇaṃ madacyútaṃ váyo ná sīdannádʰi barhíṣi priyé || 7||



7.  tasr3mpn avardʰantava·Aa3p«√vṛdʰ svatavasjmpn mahitvanannsi  
    āp nākanmsa tastʰurvp·I·3p«√stʰā urujnsa cakrireva·I·3p«√kṛ sadasnnsa |
    viṣṇuNmsn yadc hac āvatvp·Aa3s«√av vṛṣaṇajnsa (madanms-cyutjms)jnsa  
    vinmpn nac sīdanvp·AE3p«√sad adʰip barhisnnsl priyajnsl 



7.  They grew strong, self-strong by being extensive;
    they stayed near the vault of the Heaven, they made wide seat.
    When Viṣṇu favours impregnating, oozing exhilaration [drink]
    like birds they shall sit on the cherished sacrificial grass.



śū́rā ivédyúyudʰayo ná jágmayaḥ śravasyávo ná pṛ́tanāsu yetire |
bʰáyante víśvā bʰúvanā marúdbʰyo rā́jāna iva tveṣásaṃdṛśo náraḥ || 8||



8.  śūranmpn ivac idc yuyudʰijmpn nac jagmijmpn  
    śravasyujmpn nac pṛtanānfpl yetireva·I·3p«√yat |
    bʰayanteva·A·3p«√bʰī viśvajnpn bʰuvanannpn marutNmpb  
    rājannmpn ivac (tveṣajms-saṃdṛśnfs)jmpn nṛnmpn 



8.  Just like agents of change, in constant motion as if always fighting,
    they seek to join battles as if seeking fame.
    All places of existence are afraid of Marut-s.
    The men are like kings whose appearance causing fear.



tváṣṭā yádvájraṃ súkṛtaṃ hiraṇyáyaṃ sahásrabʰṛṣṭiṃ svápā ávartayat |
dʰattá índro náryápāṃsi kártavé'hanvṛtráṃ nírapā́maubjadarṇavám || 9||



9.  tvaṣṭṛNmsn yadc vajranmsa sukṛtajmsa hiraṇyayajmsa  
    (sahasrau-bʰṛṣṭinfs)jmsa svapasjmsn avartayatvpCA·3s«√vṛt |
    dʰatteva·A·3s«√dʰā indraNmsn nṛnmsl apasnnpa kartavev···D··«√kṛ  
    ahanvp·Aa3s«√han vṛtrannsa nisp apnfpg aubjatvp·Aa3s«√ubj arṇavanmsa 



9.  When Tvaṣṭṛ, well-skilled, creates
    wells-made having thousand spikes golden thunderbolt
    Indra accepts in [that] man works to do:
    he kills Vṛtra, lets loose the flood of waters.



ūrdʰváṃ nunudre'vatáṃ tá ójasā dādṛhāṇáṃ cidbibʰidurví párvatam |
dʰámanto vāṇáṃ marútaḥ sudā́navo máde sómasya ráṇyāni cakrire || 10||



10. ūrdʰvama nunudreva·I·3p«√nud avatanmsa tasr3mpn ojasnnsi  
     dādṛhānata·Amsa«√dṛṃh cidc bibʰidurvp·I·3p«√bʰid vip parvatanmsa |
     dʰamanttp·Ampn«√dʰam vāṇanmsa marutNmpn sudānujmpn  
     madanmsl somanmsg raṇyannpa cakrireva·I·3p«√kṛ 



10. Upwards they vigorously pushed the cistern⁵,
    they have loosened even a hardening knotty one.
    Fanning⁶ music, generous Marut-s
    effected [these] joys in the exhilaration of Soma.



jihmáṃ nunudre'vatáṃ táyā diśā́siñcannútsaṃ gótamāya tṛṣṇáje |
ā́ gacʰantīmávasā citrábʰānavaḥ kā́maṃ víprasya tarpayanta dʰā́mabʰiḥ || 11||



11. jihmajmsa nunudreva·I·3p«√nud avatanmsar3fsi diśnfsi  
     asiñcanvp·Aa3p«√sic utsanmsa gotamaNmsd tṛṣṇajjmsd |
     āp gaccʰantivp·A·3p«√gam īmr3msa avasnnsi (citrajms-bʰānunms)jmpn  
     kāmanmsa vipranmsg tarpayantavaCAE3p«√tṛp dʰāmannnpi 



11. They pushed the oblique cistern in this direction,
    discharged a fountain for thirsty Gotama.
    They who have various representations go to him with an assistance;
    the poet's desire they shall make satisfied throughout abodes.



yā́ vaḥ śárma śaśamānā́ya sánti tridʰā́tūni dāśúṣe yacʰatā́dʰi |
asmábʰyaṃ tā́ni maruto ví yanta rayíṃ no dʰatta vṛṣaṇaḥ suvī́ram || 12||



12. yār3npn tvamr2mpg śarmannnsa śaśamānajmsd santivp·A·3p«√as  
     (triu-dʰātunns)jnpn dāśvaṅstp·Imsd«√dāś yaccʰatavp·Ao2p«√yam adʰip |
     vayamr1mpd tadr3mpa marutNmpv vip yantavp·Ao2p«√yam  
     rayinmsa vayamr1mpd dʰattavp·Ao2p«√dʰā vṛṣannmpv suvīrajmsa 



12. Which your [abodes] are a refuge for exerting himself [man] ---
    threefold ones stretch over for a worshiper,
    for us do extend those, O Marut-s!
    Fix for us the very manly treasure, O bulls! 


1 inner Marut-s
2 prob. ``the inner Agni'' --- body heat
3 drops of Soma
4 Soma
5 prob. ``physical heart''
6 lit. ``blowing'' as wind when kindling a fire


Sūkta 1.86 

máruto yásya hí kṣáye pātʰā́ divó vimahasaḥ |
sá sugopā́tamo jánaḥ || 1||



1.  marutNmpv yasr3msg hic kṣayanmsl  
    pātʰavp·A·2p«√pā dyunmsb vimahasjmpv |
    tasr3msn sugopātamajmsn jananmsn 



1.  O Marut-s, since over whose abode
    ye watch from the Heaven, O joyous ones,
    that one is the best protected person.



yajñaírvā yajñavāhaso víprasya vā matīnā́m |
márutaḥ śṛṇutā́ hávam || 2||



2.  yajñanmpic (yajñanms-vāhasnns)jmpv vipranmsgc matinfpg |
    marutNmpv śṛṇutavp·Ao2p«√śru havanmsa 



2.  Whether through sacrifices, O ye whose transport is a sacrifice,
    or from poet's sacred utterances,
    O Marut-s, do hear the call!



utá vā yásya vājínó'nu vípramátakṣata |
sá gántā gómati vrajé || 3||



3.  utacc yasr3msg vājinnmsg  
    anup vipranmsa atakṣatavp·Aa2p«√takṣ |
    tasr3msn gantṛnmsn gomantjmsl vrajanmsl 



3.  And whose steeds
    ye fashioned along with the poet 
    he is the one who approaches the enclosure rich in cows.
------



asyá vīrásya barhíṣi sutáḥ sómo díviṣṭiṣu |
uktʰáṃ mádaśca śasyate || 4||



4.  ayamr3msg vīranmsg barhisnnsl  
    sutajmsn somanmsn diviṣṭinfpl |
    uktʰannsn madanmsn cac śasyatevp·A·3s«√śaṃs 



4.  On sacrificial grass of this valiant one 
    Soma [was] extracted during seeking the Heaven [activities];
    the verse and exhilarating drink are repeated.



asyá śroṣantvā́ bʰúvo víśvā yáścarṣaṇī́rabʰí |
sū́raṃ citsasrúṣīríṣaḥ || 5||



5.  ayamr3msg śroṣantuvp·Ao3p«√śru āp bʰūnfpn  
    viśvājfpa yasr3msn carṣaṇīnfpa abʰip |
    sūranmsa cidc sasruṣījfpa iṣnfpa 



5.  May beings hear from this one,
    who is in front of all drawing-to-themselves,
    about the sun, about ever-flowing libations.
------



pūrvī́bʰirhí dadāśimá śarádbʰirmaruto vayám |
ávobʰiścarṣaṇīnā́m || 6||



6.  pūrvījfpi hic dadāśimavp·I·1p«√dāś  
    śaratnfpi marutNmpv vayamr1mpn |
    avasnnpi carṣaṇīnfpg 



6.  Throughout previous autumns
    we honored [you], O Marut-s,
    through favours of those drawing-to-themselves.



subʰágaḥ sá prayajyavo máruto astu mártyaḥ |
yásya práyāṃsi párṣatʰa || 7||



7.  subʰagajmsn tasr3msn prayajyujmpv  
    marutNmpv astuvp·Ao3s«√as martyajmsn |
    yasr3msg prayasnnpa parṣatʰavp·A·2p«√parṣ 



7.  May he be very fortunate,
    O seeking the first of [a] sacrifice Marut-s,
    the mortal whose pleasures ye besprinkle.
------



śaśamānásya vā naraḥ svédasya satyaśavasaḥ |
vidā́ kā́masya vénataḥ || 8||



8.  śaśamānajmsgc nṛnmpv  
    svedajmsg (satyanns-śavasnns)jmpv |
    vidavp·I·2p«√vid kāmanmsg venanttp·Amsg«√ven 



8.  Ye know of the desire of him who is yearning, O men, 
    And of him who exerting himself, of him who is sweating,
    O ye whose power to transform is real!



yūyáṃ tátsatyaśavasa āvíṣkarta mahitvanā́ |
vídʰyatā vidyútā rákṣaḥ || 9||



9.  tvamr2mpn tadr3nsa (satyanns-śavasnns)jmpv  
    āvisa kartavp·Ao2p«√kṛ mahitvanannsi |
    vidʰyatavp·Ao2p«√vyadʰ vidyutnfsi rakṣasnnsa 



9.  Ye, whose power to transform is real, do this openly:
    through being extensive
    pierce with lightning bolt the defensiveness.



gū́hatā gúhyaṃ támo ví yāta víśvamatríṇam |
jyótiṣkartā yáduśmási || 10||



10. gūhatavp·Ao2p«√guh guhyajnsa tamasnnsa  
     vip yātavp·Ao2p«√yā viśvajmsa atrinnmsa |
     jyotisnnsa kartavp·Ao2p«√kṛ yadr3nsa uśmasiva·A·1p«√vaś 



10. Hide kept secret gloom,
    pass through every all-consuming fear,
    create the light that we long for!






Sūkta 1.87 

prátvakṣasaḥ prátavaso virapśínó'nānatā ávitʰurā ṛjīṣíṇaḥ |
júṣṭatamāso nṛ́tamāso añjíbʰirvyā̀najre ké cidusrā́ iva stṛ́bʰiḥ || 1||



1.  pratvakṣasjmpn pratavasjmpn virapśinjmpn  
    anānatajmpn avitʰurajmpn ṛjīṣinjmpn |
    juṣṭatamajmpn nṛtamajmpn añjinmpi  
    vip ānajreva·I·3p«√añj kasr3mpn cidc usrānfsn ivac stṛnmpi 



1.  Imagining, projecting power, exuberant, not humbled, not staggering,
    having a direct impact, most welcome, most manly --- 
    they have anointed themselves thoroughly with body-paints ---
    some of them --- like morning light with stars.



upahvaréṣu yádácidʰvaṃ yayíṃ váya iva marutaḥ kéna citpatʰā́ |
ścótanti kóśā úpa vo rátʰeṣvā́ gʰṛtámukṣatā mádʰuvarṇamárcate || 2||



2.  upahvaranmpl yadc acidʰvamva·U·2p«√ci yayijmsa  
    vayasnnsn ivac marutNmpv kasr3msi cidc pantʰinnmsi |
    ścotantivp·A·3p«√ścut kośanmpn upap tvamr2mpg ratʰanmpl āp  
    gʰṛtannsa ukṣatavp·Ao2p«√ukṣ (madʰunns-varṇanms)jnsa arcanttp·Amsd«√arc 



2.  When midst twists and turns you seek for means to move
    like mental energy [seeks for means to express itself], O Marut-s, in whatever manner [possible],
    in your chariots the subtle bodies ooze [the waters].
    Sprinkle having the color of honey ghee for the one who praises [you]!



praíṣāmájmeṣu vitʰuréva rejate bʰū́miryā́meṣu yáddʰa yuñjáte śubʰé |
té krīḷáyo dʰúnayo bʰrā́jadṛṣṭayaḥ svayáṃ mahitváṃ panayanta dʰū́tayaḥ || 3||



3.  prap ayamr3mpg ajmanmpl vitʰurājfsn ivac rejateva·A·3s«√rej  
    bʰūminfsn yāmanmpl yadc hac yuñjateva·A·3p«√yuj śubʰev···D··«√śubʰ |
    tasr3mpn krīḷijmpn dʰunijmpn (bʰrājatjfs-ṛṣṭinfs)jmpn  
    svayajnsa mahitvannsa panayantavpCA·3p«√pan dʰūtijmpn 



3.  During their marches the earth shakes as if staggering.
    when in [their] movements they join to enhance [the effect]
    they, sporting, boisterous, having gleaming spears, agitating,
    they cause [anyone] to be surprised at [his] own might.



sá hí svasṛ́tpṛ́ṣadaśvo yúvā gaṇò'yā́ īśānástáviṣībʰirā́vṛtaḥ |
ási satyá ṛṇayā́vā́nedyo'syā́ dʰiyáḥ prāvitā́tʰā vṛ́ṣā gaṇáḥ || 4||



4.  tasr3msn hic svasṛtjmsn (pṛṣatjms-aśvanms)jmsn yuvanjmsn gaṇanmsn  
    ayāsjmsn īśānajmsn taviṣījfpi āvṛtajmsn |
    asivp·A·2s«√as satyajmsn (ṛṇanns-yāvanjms)jmsn anedyajmsn  
    ayamr3fsg dʰīnfsg prāvitṛnmsn atʰac vṛṣanjmsn gaṇanmsn 



4.  Since such --- self-propelling having-spotted-horses, young --- [is the] troop,
    agile, authoritative, surrounded by controlling powers,
    thou¹ are sincere, riding what is missing, not to be constrained.
    Of this vision futherer [is] then the bullish troop.



pitúḥ pratnásya jánmanā vadāmasi sómasya jihvā́ prá jigāti cákṣasā |
yádīmíndraṃ śámyṛ́kvāṇa ā́śatā́dínnā́māni yajñíyāni dadʰire || 5||



5.  pitṛnmsg pratnajmsg janmannnsi vadāmasivp·A·1p«√vad  
    somanmsg jihvānfsn prap jigātivp·A·3s«√gā cakṣasnnsi |
    yadc īmr3msa indraNmsa śaminnsi ṛkvanjmpn āśatava·A·3p«√āś  
    ātc idc nāmannpa yajñiyajnpa dadʰireva·I·3p«√dʰā 



5.  According to custom we address the ancient father --- Soma. 
    The tongue advances with the eye.
    When through effort they², reciting verses, reached him, Indra, 
    only after that they³ got worthy-of-a-sacrifice aspects.



śriyáse káṃ bʰānúbʰiḥ sáṃ mimikṣire té raśmíbʰistá ṛ́kvabʰiḥ sukʰādáyaḥ |
té vā́śīmanta iṣmíṇo ábʰīravo vidré priyásya mā́rutasya dʰā́mnaḥ || 6||



6.  śriyasnnsd kamc bʰānunmpi samp mimikṣireva·I·3p«√mikṣ  
    tasr3mpn raśminmpi tasr3mpn ṛkvanjmpi sukʰādijmpn |
    tasr3mpn vāśīmantjmpn iṣminjmpn abʰīrujmpn  
    vidreva·I·3p«√vid priyajnsg mārutajnsg dʰāmannnsg 



6.  Just for auspiciousness they [, recruits,] furnish themselves with [various] appearances
    these --- with whips, these, well[-protected] with studded leather plates --- with reciters of verses
    Having pointed knives, arrows, [and] not timid,
    they know the favourite abode related to [inner] Marut-s.


1 recruit
2 recruits
3 inner Marut-s


Sūkta 1.88 

ā́ vidyúnmadbʰirmarutaḥ svarkaí rátʰebʰiryāta ṛṣṭimádbʰiráśvaparṇaiḥ |
ā́ várṣiṣṭʰayā na iṣā́ váyo ná paptatā sumāyāḥ || 1||



1.  āp vidyunmatjmpi marutNmpv svarkajmpi  
    ratʰanmpi yātavp·Ao2p«√yā ṛṣṭimatjmpi (aśvanms-parṇanns)jmpi |
    āp varṣiṣṭʰājfsi vayamr1mpd iṣnfsi  
    vinmpn nac paptatavp·Uo2p«√pat sumāyajmpv 



1.  Do come here, O Marut-s, by means of having lightning bolts,
    well-illuminating, fitted with spears, having horses as wings chariots!
    Together with for-us-the-strongest libation
    fly here like birds, O very artful ones!



tè'ruṇébʰirváramā́ piśáṅgaiḥ śubʰé káṃ yānti ratʰatū́rbʰiráśvaiḥ |
rukmó ná citráḥ svádʰitīvānpavyā́ rátʰasya jaṅgʰananta bʰū́ma || 2||



2.  tasr3mpn aruṇajmpi varanmsa āp (piśnfs-aṅganms)jmpi  
    śubʰev···D··«√śubʰ kamc yāntivp·A·3p«√yā ratʰaturjmpi aśvanmpi |
    rukmajmsn nac citrajmsn svadʰitīvantjmsn  
    pavinfsi ratʰanmsg jaṅgʰanantavaIAE3p«√han bʰūmannnsa 



2.  To reinforce, they move by means of giving at will a chance to move upwards,
    having flame-like bypassing-chariots horses¹.
------
    Attracting attention as if shining with reflected light [is] he who is furnished with her who is self-positioning².
    With the tip of the chariot they³ shall keep striking the Earth.



śriyé káṃ vo ádʰi tanū́ṣu vā́śīrmedʰā́ vánā ná kṛṇavanta ūrdʰvā́ |
yuṣmábʰyaṃ káṃ marutaḥ sujātāstuvidyumnā́so dʰanayante ádrim || 3||



3.  śrīnfsd kamc tvamr2mpd adʰip tanūnfpl vāśīnfpa  
    medʰānfsi vanannpn nac kṛṇavanteva·AE3p«√kṛ ūrdʰvājnpn |
    tvamr2mpd kamc marutNmpv sujātajmpv  
    (tuvijms-dyumnanns)jmpn dʰanayantevaCA·3p«√dʰan adrinmsa 



3.  Just for you⁴ to be auspicious, pointed knives [are] on [their] bodies,
    by the power of resolve they⁵ shall not make earnest desires elevated [into fantasies].
    Just for your sake, O good-to-manifest Marut-s,
    inspired to a high degree ones⁶ make the rock speed.
------



áhāni gṛ́dʰrāḥ páryā́ va ā́gurimā́ṃ dʰíyaṃ vārkāryā́ṃ ca devī́m |
bráhma kṛṇvánto gótamāso arkaírūrdʰváṃ nunudra utsadʰíṃ píbadʰyai || 4||



4.  ahannnpa gṛdʰrajfpn parip āp tvamr2mpa āp agurvp·U·3p«√gā  
    ayamr3fsa dʰīnfsa (vārnns-kāryājfs)jfsa cac devīnfsa |
    brahmannnsa kṛṇvanttp·Ampn«√kṛ gotamaNmpn arkanmpi  
    ūrdʰvama nunudreva·I·3p«√nud (utsanms-dʰinms)nmsa pibadʰyaiv···D··«√pā 



4.  For days vulture-like [thoughts] were circling around ye,
    [around] this vision to be effected with [inner] waters, and [around] the devī ⁷.
    Gotamas, performing the sacred formula together with illuminating [it] hymns,
    have pushed upwards the receptacle of the fountain in order to drink.



etáttyánná yójanamaceti sasvárha yánmaruto gótamo vaḥ |
páśyanhíraṇyacakrānáyodaṃṣṭrānvidʰā́vato varā́hūn || 5||



5.  etadr3nsn tyadr3nsn nac yojanannsn acetivp·U·3s«√cit  
    sasvara hac yadc marutNmpv gotamaNmsn tvamr2mpa |
    paśyanttp·Amsn«√paś (hiraṇyajms-cakranns)jmpa  
    (ayasnms-daṃṣṭranms)jmpa vidʰāvanttp·Ampa«vi~√dʰāv varāhunmpa 



5.  This very [formula] has been figured out as a daily track [is]
    % aimed at when, O Marut-s, Gotama was secretly looking at [those of] you [, recruits,]
    [who] have gold for wheels and metal for teeth⁸
    running in different directions, hiding anxieties.



eṣā́ syā́ vo maruto'nubʰartrī́ práti ṣṭobʰati vāgʰáto ná vā́ṇī |
ástobʰayadvṛ́tʰāsāmánu svadʰā́ṃ gábʰastyoḥ || 6||



6.  eṣār3fsn syār3fsn tvamr2mpg marutNmpv anubʰartrīnfsn  
    pratip stobʰativp·A·3s«√stubʰ vāgʰatnmsg nac vāṇīnfsn |
    astobʰayatvpCAa3s«√stubʰ vṛtʰāa ayamr3fpg  
    anup svadʰānfsa gabʰastinmdl 



6.  This very [vision] of you, O Marut-s, bearing after [you],
    echoes as if being the voice of him who makes the effort ---
    it easily caused [him] to make a succession of exclamations 
    according to the nature of these [thoughts] [that are] in the two hands⁹.


1 drops of Soma
2 prob. Sarasvatī
3 worshipers
4 inner Marut-s
5 recruits
6 recruits
7 Sarasvatī
8 lit. ``biter''
9 that is, being worked with


Sūkta 1.89 

ā́ no bʰadrā́ḥ krátavo yantu viśvátó'dabdʰāso áparītāsa udbʰídaḥ |
devā́ no yátʰā sádamídvṛdʰé ásannáprāyuvo rakṣitā́ro divédive || 1||











devā́nāṃ bʰadrā́ sumatírṛjūyatā́ṃ devā́nāṃ rātírabʰí no ní vartatām |
devā́nāṃ sakʰyámúpa sedimā vayáṃ devā́ na ā́yuḥ prá tirantu jīváse || 2||











tā́npū́rvayā nivídā hūmahe vayáṃ bʰágaṃ mitrámáditiṃ dákṣamasrídʰam |
aryamáṇaṃ váruṇaṃ sómamaśvínā sárasvatī naḥ subʰágā máyaskarat || 3||











tánno vā́to mayobʰú vātu bʰeṣajáṃ tánmātā́ pṛtʰivī́ tátpitā́ dyaúḥ |
tádgrā́vāṇaḥ somasúto mayobʰúvastádaśvinā śṛṇutaṃ dʰiṣṇyā yuvám || 4||











támī́śānaṃ jágatastastʰúṣaspátiṃ dʰiyaṃjinvámávase hūmahe vayám |
pūṣā́ no yátʰā védasāmásadvṛdʰé rakṣitā́ pāyúrádabdʰaḥ svastáye || 5||











svastí na índro vṛddʰáśravāḥ svastí naḥ pūṣā́ viśvávedāḥ |
svastí nastā́rkṣyo áriṣṭanemiḥ svastí no bṛ́haspátirdadʰātu || 6||











pṛ́ṣadaśvā marútaḥ pṛ́śnimātaraḥ śubʰaṃyā́vāno vidátʰeṣu jágmayaḥ |
agnijihvā́ mánavaḥ sū́racakṣaso víśve no devā́ ávasā́ gamannihá || 7||











bʰadráṃ kárṇebʰiḥ śṛṇuyāma devā bʰadráṃ paśyemākṣábʰiryajatrāḥ |
stʰiraíráṅgaistuṣṭuvā́ṃsastanū́bʰirvyàśema deváhitaṃ yádā́yuḥ || 8||











śatámínnú śarádo ánti devā yátrā naścakrā́ jarásaṃ tanū́nām |
putrā́so yátra pitáro bʰávanti mā́ no madʰyā́ rīriṣatā́yurgántoḥ || 9||











áditirdyaúráditirantárikṣamáditirmātā́ sá pitā́ sá putráḥ |
víśve devā́ áditiḥ páñca jánā áditirjātámáditirjánitvam || 10||












Sūkta 1.90 

ṛjunītī́ no váruṇo mitró nayatu vidvā́n |
aryamā́ devaíḥ sajóṣāḥ || 1||











té hí vásvo vásavānāsté ápramūrā máhobʰiḥ |
vratā́ rakṣante viśvā́hā || 2||











té asmábʰyaṃ śárma yaṃsannamṛ́tā mártyebʰyaḥ |
bā́dʰamānā ápa dvíṣaḥ || 3||











ví naḥ patʰáḥ suvitā́ya ciyántvíndro marútaḥ |
pūṣā́ bʰágo vándyāsaḥ || 4||











utá no dʰíyo góagrāḥ pū́ṣanvíṣṇavévayāvaḥ |
kártā naḥ svastimátaḥ || 5||











mádʰu vā́tā ṛtāyaté mádʰu kṣaranti síndʰavaḥ |
mā́dʰvīrnaḥ santvóṣadʰīḥ || 6||











mádʰu náktamutóṣáso mádʰumatpā́rtʰivaṃ rájaḥ |
mádʰu dyaúrastu naḥ pitā́ || 7||











mádʰumānno vánaspátirmádʰumām̐ astu sū́ryaḥ |
mā́dʰvīrgā́vo bʰavantu naḥ || 8||











śáṃ no mitráḥ śáṃ váruṇaḥ śáṃ no bʰavatvaryamā́ |
śáṃ na índro bṛ́haspátiḥ śáṃ no víṣṇururukramáḥ || 9||












Sūkta 1.91 

tváṃ soma prá cikito manīṣā́ tváṃ rájiṣṭʰamánu neṣi pántʰām |
táva práṇītī pitáro na indo devéṣu rátnamabʰajanta dʰī́rāḥ || 1||



1.  tvamr2msn somanmsv«√su prap cikitasvp·Ae2s«√cit manīṣānfsi«√man  
    tvamr2msn rajiṣṭʰajmsa«√raj anup neṣivp·Ue2s«√nī patʰinnmsa«√pantʰ |
    tvamr2msg praṇītinfsi«pra~√nī pitṛnmpn vayamr1mpg induNmsv«√ind  
    devanmpl«√div ratnannsa«√rā abʰajantava·Aa3p«√bʰaj dʰīrajmpn«√dʰī 



1.  Thou, O Soma, shall become manifest through reflection ---
    thou should have led [us] along the straightest-going path;
    With thy guidance, O Indu, our fathers, who had [correct] schemas for contemplation,
    partook of the treasure among deva-s.



tváṃ soma krátubʰiḥ sukráturbʰūstváṃ dákṣaiḥ sudákṣo viśvávedāḥ |
tváṃ vṛ́ṣā vṛṣatvébʰirmahitvā́ dyumnébʰirdyumnyàbʰavo nṛcákṣāḥ || 2||



2.  tvamr2msn somanmsv«√su kratunmpi«√kṛ sukratujmsn«su~√kṛ bʰūjmsn«√bʰū  
    tvamr2msn dakṣanmpi«√dakṣ sudakṣajmsn«su~√dakṣ (viśvanns«√viś-vedasnns«√vid)jmsn |
    tvamr2msn vṛṣannmsn«√vṛṣ vṛṣatvannpi«√vṛṣ mahitvānfsi«√mah  
    dyumnannpi dyumninjmsn abʰavasvp·Aa2s«√bʰū (nṛnms-cakṣasnms«√cakṣ)jmsn 



2.  Thou, O Soma, are skillful through designs [of the inner Soma], 
    thy mental powers are strong through mental powers [of the inner Soma], [thou,] whose knowledge is embracing everything;
    thou are a bull through generative powers [of the inner Soma] [and] through [his] greatness,
    thou became possessing the power to illuminate through [his] powers to illuminate, [thou,] who guides men.
------



rā́jño nú te váruṇasya vratā́ni bṛhádgabʰīráṃ táva soma dʰā́ma |
śúciṣṭvámasi priyó ná mitró dakṣā́yyo aryamévāsi soma || 3||



3.  rājannmsg«√rāj nuc tvamr2msg varuṇaNmsg«√vṛ vratannpn«√vṛ2  
    bṛhatjnsn«√bṛh gabʰīrajnsn«√gambʰ tvamr2msg somaNmsv«√su dʰāmannnsn«√dʰā |
    śucijmsn«√śuc tvamr2msn asivp·A·2s«√as priyajmsn«√prī nac mitraNmsn«√mitʰ  
    dakṣāyyajmsn«√dakṣ aryamanNmsn«√ṛ ivac asivp·A·2s«√as somaNmsv«√su 



3.  Varuṇa's spheres of action are those of the king --- thine;
    vast, mysterious is thy abode, O Soma.
    Thou are shining, like beloved Mitra,
    as Aryaman, thou are to be treated skilfully, O Soma!



yā́ te dʰā́māni diví yā́ pṛtʰivyā́ṃ yā́ párvateṣvóṣadʰīṣvapsú |
tébʰirno víśvaiḥ sumánā áheḷanrā́jansoma práti havyā́ gṛbʰāya || 4||



4.  yadr3npn tvamr2msg dʰāmannnpn«√dʰā dyunmsl yadr3npn pṛtʰivīnfsl«√pṛtʰ  
    yadr3npn parvatanmpl (oṣanms«√uṣ-dʰijfs«√dʰā)nfpl apnfpl |
    tadr3npi vayamr1mpg viśvajnpi«√viś sumanasjmsn«su~√man aheḷanttp·Amsn«a~√heḷ  
    rājannmsv«√rāj somaNmsv«√su pratip havyannpa«√hu gṛbʰāyavp·Ao2s«√grah 



4.  Which thy abodes [are] in the Heaven, which on the Earth,
    which on the rocks, which in the herbs, in waters ---
    through all of them, [thou,] well-disposed, non-angry,
    O king Soma, do take possession of our oblations.
------



tváṃ somāsi sátpatistváṃ rā́jotá vṛtrahā́ |
tváṃ bʰadró asi krátuḥ || 5||



5.  tvamr2msn somaNmsv«√su asivp·A·2s«√as (satnns«√as-patinms«√pā2)nmsn  
    tvamr2msn rājannmsn«√rāj utac (vṛtraNns«√vṛ-hanjms«√han)nmsn |
    tvamr2msn bʰadrajmsn«√bʰaj asivp·A·2s«√as kratunmsn«√kṛ 



5.  Thou, Soma, are an overseer of the what's real, 
    thou [are] the king [and] also a Vṛtra-slayer,
    thou are an auspicious intentional efficiency.



tváṃ ca soma no váśo jīvā́tuṃ ná marāmahe |
priyástotro vánaspátiḥ || 6||



6.  tvamr2msn cac somaNmsv«√su vayamr1mpg vaśanmsn«√vaś  
    jīvātunfsa«√jīv nac marāmaheva·A·1p«√mṛ |
    (priyajms«√prī-stotranns«√stu)jmsn (vanasnns«√van-patinms«√pā2)nmsn 



6.  And thou are our will to live¹---
    we do not die.
    Vanaspati², [thou are] fond of sung verses.



tváṃ soma mahé bʰágaṃ tváṃ yū́na ṛtāyaté |
dákṣaṃ dadʰāsi jīváse || 7||



7.  tvamr2msn somaNmsv«√su mahjmsd«√mah bʰaganmsa«√bʰaj  
    tvamr2msn yuvannmsd«√yu (ṛtanns«√ṛ-yatjms«√i)jmsd |
    dakṣanmsa«√dakṣ dadʰāsivp·A·2s«√dʰā jīvasev···D··«√jīv 



7.  Thou, Soma, bestow on the old [a sense of] well-being, 
    on the young who moves towards ṛta the mental power 
    to support [their] lives.



tváṃ naḥ soma viśváto rákṣā rājannagʰāyatáḥ |
ná riṣyettvā́vataḥ sákʰā || 8||



8.  tvamr2msn vayamr1mpa somaNmsv«√su viśvatasa«√viś  
    rakṣavp·Ao2s«√rakṣ rājannmsv«√rāj agʰāyattp·Amsb«√agʰ |
    nac riṣyetvp·Ai3s«√riṣ tvāvatjmsg sakʰinmsn«√sac 



8.  Thou, Soma, do protect us in every way, 
    O king, from [anyone] intending to injure[us]!
    Someone who is in-tune with thee would not be hurt.
------



sóma yā́ste mayobʰúva ūtáyaḥ sánti dāśúṣe |
tā́bʰirno'vitā́ bʰava || 9||



9.  somaNmsvr3fpn tvamr2msg (mayasnns«√mā-bʰūjfs«√bʰū)jfpn  
    ūtinfpn«√av santivp·A·3p«√as dāśvaṅstp·Imsd«√dāś |
    tār3fpi vayamr1mpd avitṛnmsn«√av bʰavavp·Ao2s«√bʰū 



9.  O Soma, which thy aids
    are bringing balance to a worshiper
    with them become a helper for us.



imáṃ yajñámidáṃ váco jujuṣāṇá upā́gahi |
sóma tváṃ no vṛdʰé bʰava || 10||



10. ayamr3msa yajñanmsa«√yaj ayamr3nsa vacasnnsa«√vac  
     jujuṣāṇata·Imsn«√juṣ upap āp gahivp·Ao2s«√gam |
     somaNmsv«√su tvamr2msn vayamr1mpa vṛdʰev···D··«√vṛdʰ bʰavavp·Ao2s«√bʰū 



10. Having enjoyed this fire offering,
    this utterance, approach!
    Thou, O Soma, do stay to strengthen us!



sóma gīrbʰíṣṭvā vayáṃ vardʰáyāmo vacovídaḥ |
sumṛḷīkó na ā́ viśa || 11||



11. somaNmsv«√su gīrnfpi«√gṝ tvamr2msa vayamr1mpn  
     vardʰayāmasvp·A·1p«√vṛdʰ (vacasnns«√vac-vidjms«√vid)jmpn |
     sumṛḷīkajmsn«su~√mṛḷ vayamr1mpa āp viśavp·Ao2s«√viś 



11. O Soma, we, skillful in speech, 
    cause thee to grow by means of chants;
    thou, very compassionate, take possession of us!
------



gayaspʰā́no amīvahā́ vasuvítpuṣṭivárdʰanaḥ |
sumitráḥ soma no bʰava || 12||



12. (gayanms«√gam-spʰānajms)jmsn (amīvanms«√am-hanjms«√han)jmsn  
     (vasunns«√vas-vidjms«√vid)jmsn (puṣṭinfs«√puṣ-vardʰanajms«√vṛdʰ)jmsn |
     sumitranmsn«su~√mitʰ somaNmsv«√su vayamr1mpd bʰavavp·Ao2s«√bʰū 



12. Furthering domestic wealth, warding off fright, 
    finding beneficial [things], increasing prosperity,
    be, O Soma, a good patron to us!
------



sóma rārandʰí no hṛdí gā́vo ná yávaseṣvā́ |
márya iva svá okyè || 13||



13. somaNmsv«√su rārandʰivp·Ao2s«√raṇ vayamr1mpg hṛdnnsl  
     gonfpn nac yavasanmpl āp |
     maryajmsn«√mṛ ivac svajnsl okyannsl«√uc 



13. O Soma, rejoice in our heart 
    like cows [rejoice] in grassy meads,
    like a youth in his [own] house.
------



yáḥ soma sakʰyé táva rāráṇaddeva mártyaḥ |
táṃ dákṣaḥ sacate kavíḥ || 14||



14. yasr3msn somaNmsv«√su sakʰyannsl«√sac tvamr2msg  
     rāraṇatvp·Ae3s«√raṇ devanmsv«√div martyanmsn«√mṛ |
     sasr3msa dakṣanmsn«√dakṣ sacateva·A·3s«√sac kavinmsn«√kū 



14. O Soma, a youth who were to rejoice
    in being in-tune with thee, O deva,
    gifted-with-insight mental power assists him.



uruṣyā́ ṇo abʰíśasteḥ sóma ní pāhyáṃhasaḥ |
sákʰā suśéva edʰi naḥ || 15||



15. uruṣyāvp·Ao2s«√ṛ vayamr1mpa abʰiśastinfsb«abʰi~√śas  
     somaNmsv«√su nip pāhivp·Ao2s«√pā2 aṃhasnnsb«√aṃh |
     sakʰinmsn«√sac suśevajmsn«su~√śvi edʰivp·Ao2s«√as vayamr1mpd 



15. Defend us from a curse,
    O Soma, protect from anxiety!
    Be for us a seasoned companion!



ā́ pyāyasva sámetu te viśvátaḥ soma vṛ́ṣṇyam |
bʰávā vā́jasya saṃgatʰé || 16||



16. āp pyāyasvava·Ao2s«√pyai samp etuvp·Ao3s«√i tvamr2msg  
     viśvatasa«√viś somanmsv«√su (vṛṣṇinms«√vṛṣ-yatnfs«√i)nnsn |
     bʰavavp·Ao2s«√bʰū vājanmsg«√vāj saṃgatʰanmsl«sam~√gam 



16. Swell here! May thy, O Soma, virility
    come in every way!
    Be in the center of the rush of vigour!



ā́ pyāyasva madintama sóma víśvebʰiraṃśúbʰiḥ |
bʰávā naḥ suśrávastamaḥ sákʰā vṛdʰé || 17||



17. āp pyāyasvava·Ao2s«√pyai madintamajmsv«√mad  
     somaNmsv«√su viśvajmpi«√viś aṃśunmpi«√aś |
     bʰavavp·Ao2s«√bʰū vayamr1mpd suśravastamajmsn«su~√śru  
     sakʰinmsn«√sac vṛdʰev···D··«√vṛdʰ 



17. Together with all shoots,
    swell up, O most intoxicating Soma³!
    be for us the most harkening companion to strengthen [us]!
------



sáṃ te páyāṃsi sámu yantu vā́jāḥ sáṃ vṛ́ṣṇyānyabʰimātiṣā́haḥ |
āpyā́yamāno amṛ́tāya soma diví śrávāṃsyuttamā́ni dʰiṣva || 18||



18. samp tvamr2msg payasnnpn«√pī samp uc yantuvp·Ao3p«√i vājanmpn«√vāj  
     samp (vṛṣṇinms«√vṛṣ-yatnfs«√i)jnpn (abʰimātijms«abʰi~√man-sahjns«√sah)jnpn |
     āpyāyamānata·Amsn«ā~√pyai amṛtannsd«a~√mṛ somaNmsv«√su  
     dyunmsl śravasnnpa«√śru uttamajnpa dʰiṣvava·Ao2s«√dʰi 



18. May thy juices come together, [thy] energies,
    virile, overcoming deceitful [enemies];
    swelling for the sake of the nectar, O Soma,
    destine for the Heaven the ultimate auditory impressions!



yā́ te dʰā́māni havíṣā yájanti tā́ te víśvā paribʰū́rastu yajñám |
gayaspʰā́naḥ pratáraṇaḥ suvī́ró'vīrahā prá carā soma dúryān || 19||



19. yadr3npa tvamr2msg dʰāmannnpa«√dʰā havisnnsi«√hu yajantivp·A·3p«√yaj  
     tadr3npa tvamr2msd viśvajnpa«√viś paribʰūjmsn«pari~√bʰū astuvp·Ao3s«√as yajñanmsa«√yaj |
     (gayanms«√gam-spʰānajms)jmsn prataraṇajmsn«pra~√tṝ suvīrajmsn«su~√vīr  
     (avīrajms«a~√vīr-hanjms«√han)jmsn prap caravp·Ao2s«√car somaNmsv«√su duryanmpa 



19. Which thy abodes they honor with an oblation
    may he⁴ surround for thee all of them and the offering.
    Furthering domestic wealth, promoting [long life], a warrior,
    not pernicious to men, arrive at the residence, O Soma!
------



sómo dʰenúṃ sómo árvantamāśúṃ sómo vīráṃ karmaṇyàṃ dadāti |
sādanyàṃ vidatʰyàṃ sabʰéyaṃ pitṛśrávaṇaṃ yó dádāśadasmai || 20||



20. somaNmsn«√su dʰenunfsa«√dʰe somaNmsn«√su arvantnmsa«√ṛ āśujmsa«√aś  
     somaNmsn«√su vīranmsa«√vīr karmaṇyajmsa«√kṛ dadātivp·A·3s«√dā |
     sādanyajmsa«√sad vidatʰyajmsa«√vid sabʰeyajmsa  
     (pitṛnms-śravaṇajms«√śru)jmsa yasr3msn dadāśattp·Amsn«√dāś ayamr3msd 



20. Soma [gives] a cow, Soma [gives] a swift horse, 
    Soma gives a diligent son [who is]
    fit to have a seat in assembly, fit to teach, fit for a council,
    listening to the father --- [to him] who is honoring this one.
------



áṣāḷhaṃ yutsú pṛ́tanāsu pápriṃ svarṣā́mapsā́ṃ vṛjánasya gopā́m |
bʰareṣujā́ṃ sukṣitíṃ suśrávasaṃ jáyantaṃ tvā́mánu madema soma || 21||



21. aṣāḷhajmsa yudʰnfpl«√yudʰ pṛtanānfpl«√pṛc paprijmsa«√pṛ  
     (svarnns-sanjms«√san)jmsa (apnfs-sanjms«√san)jmsa vṛjanannsg«√vṛj (gonfs-pājms«√pā2)jmsa |
     (bʰaranmpl«√bʰṛ-janjms«√jan)jmsn sukṣitinfsa«su~√kṣi2 suśravasjmsa«su~√śru  
     jayanttp·Amsa«√ji tvamr2msa anup mademavp·Ai1p«√mad somaNmsv«√su 



21. Over thee, invincible in combats, saving in battles,
    gaining sva`r, gaining waters, a cowherd of the enclosure,
    we could rejoice --- [over thee,] O Soma, [who is] victorious,
    born during contests, highly praised, a good refuge.



tvámimā́ óṣadʰīḥ soma víśvāstvámapó ajanayastváṃ gā́ḥ |
tvámā́ tatantʰorvàntárikṣaṃ tváṃ jyótiṣā ví támo vavartʰa || 22||



22. tvamr2msn ayamr3fpa (oṣanms«√uṣ-dʰijfs«√dʰā)nfpa somaNmsv«√su viśvājfpa«√viś  
     tvamr2msn apnfpa ajanayasvp·Aa2s«√jan tvamr2msn gonfpa |
     tvamr2msn āp tatantʰavp·I·2s«√tan urujnsa«√vṛ (antara-īkṣajms«√ikṣ)nnsa  
     tvamr2msn jyotisnnsi«√jyot vip tamasnnsa«√tam vavartʰavp·I·2s«√vṛ 



22. Thou [empower] all these herbs, O Soma, 
    thou caused to appear waters, thou [caused to appear] cows,
    thou have stretched spacious middle region,
    thou, using the light have revealed [mental] darkness.



devéna no mánasā deva soma rāyó bʰāgáṃ sahasāvannabʰí yudʰya |
mā́ tvā́ tanadī́śiṣe vīryàsyobʰáyebʰyaḥ prá cikitsā gáviṣṭau || 23||



23. devajnsi«√div vayamr1mpd manasnnsi«√man devanmsv«√div somaNmsv«√su  
     rainmsg«√rā bʰāganmsa«√bʰaj sahasāvantnmsv«√sah abʰip yudʰyavp·Ao2s«√yudʰ |
     māc tvamr2msi tanadvp·Ae3s«√tan īśiṣeva·A·2s«√īś vīryannsg«√vīr  
     ubʰayajmpb prap cikitsavp·Ao2s«√cit (gonfs-iṣṭinfs«√iṣ)nfsl 



23. With the divine mind, O deva Soma, 
    win for us a share of the treasure, O mighty!
    Would it not diffuse with thy help --- thou are the master of the manly vigour ---
    in a foray for cows point out [the path] from both kinds of [abodes].


1 lit. ``[to go towards] life''
2 the principal desire
3 an extract of the Soma plant
4 Agni


Sūkta 1.92 

etā́ u tyā́ uṣásaḥ ketúmakrata pū́rve árdʰe rájaso bʰānúmañjate |
niṣkṛṇvānā́ ā́yudʰānīva dʰṛṣṇávaḥ práti gā́vó'ruṣīryanti mātáraḥ || 1||











údapaptannaruṇā́ bʰānávo vṛ́tʰā svāyújo áruṣīrgā́ ayukṣata |
ákrannuṣā́so vayúnāni pūrvátʰā rúśantaṃ bʰānúmáruṣīraśiśrayuḥ || 2||











árcanti nā́rīrapáso ná viṣṭíbʰiḥ samānéna yójanenā́ parāvátaḥ |
íṣaṃ váhantīḥ sukṛ́te sudā́nave víśvédáha yájamānāya sunvaté || 3||











ádʰi péśāṃsi vapate nṛtū́rivā́porṇute vákṣa usréva bárjaham |
jyótirvíśvasmai bʰúvanāya kṛṇvatī́ gā́vo ná vrajáṃ vyùṣā́ āvartámaḥ || 4||











prátyarcī́ rúśadasyā adarśi ví tiṣṭʰate bā́dʰate kṛṣṇámábʰvam |
sváruṃ ná péśo vidátʰeṣvañjáñcitráṃ divó duhitā́ bʰānúmaśret || 5||











átāriṣma támasaspārámasyóṣā́ ucʰántī vayúnā kṛṇoti |
śriyé cʰándo ná smayate vibʰātī́ suprátīkā saumanasā́yājīgaḥ || 6||











bʰā́svatī netrī́ sūnṛ́tānāṃ divá stave duhitā́ gótamebʰiḥ |
prajā́vato nṛváto áśvabudʰyānúṣo góagrām̐ úpa māsi vā́jān || 7||











úṣastámaśyāṃ yaśásaṃ suvī́raṃ dāsápravargaṃ rayímáśvabudʰyam |
sudáṃsasā śrávasā yā́ vibʰā́si vā́japrasūtā subʰage bṛhántam || 8||











víśvāni devī́ bʰúvanābʰicákṣyā pratīcī́ cákṣururviyā́ ví bʰāti |
víśvaṃ jīváṃ caráse bodʰáyantī víśvasya vā́camavidanmanāyóḥ || 9||











púnaḥpunarjā́yamānā purāṇī́ samānáṃ várṇamabʰí śúmbʰamānā |
śvagʰnī́va kṛtnúrvíja āminānā́ mártasya devī́ jaráyantyā́yuḥ || 10||











vyūrṇvatī́ divó ántām̐ abodʰyápa svásāraṃ sanutáryuyoti |
praminatī́ manuṣyā̀ yugā́ni yóṣā jārásya cákṣasā ví bʰāti || 11||











paśū́nná citrā́ subʰágā pratʰānā́ síndʰurná kṣóda urviyā́ vyaśvait |
áminatī daívyāni vratā́ni sū́ryasya ceti raśmíbʰirdṛśānā́ || 12||











úṣastáccitrámā́ bʰarāsmábʰyaṃ vājinīvati |
yéna tokáṃ ca tánayaṃ ca dʰā́mahe || 13||











úṣo adyéhá gomatyáśvāvati vibʰāvari |
revádasmé vyucʰa sūnṛtāvati || 14||











yukṣvā́ hí vājinīvatyáśvām̐ adyā́ruṇā́m̐ uṣaḥ |
átʰā no víśvā saúbʰagānyā́ vaha || 15||











áśvinā vartírasmádā́ gómaddasrā híraṇyavat |
arvā́grátʰaṃ sámanasā ní yacʰatam || 16||











yā́vittʰā́ ślókamā́ divó jyótirjánāya cakrátʰuḥ |
ā́ na ū́rjaṃ vahatamaśvinā yuvám || 17||











éhá devā́ mayobʰúvā dasrā́ híraṇyavartanī |
uṣarbúdʰo vahantu sómapītaye || 18||












Sūkta 1.93 

ágnīṣomāvimáṃ sú me śṛṇutáṃ vṛṣaṇā hávam |
práti sūktā́ni haryataṃ bʰávataṃ dāśúṣe máyaḥ || 1||



1.  (agninmd«√aṅg-somanmd«√su)nmdv ayamr3msa sup ahamr1msg  
    śṛṇutamvp·Ao2d«√śru vṛṣaṇajmdv«√vṛṣ havanmsa«√hve |
    pratip sūktannpa«su~√vac haryatamvp·Ao2d«√hary  
    bʰavatamvp·Ao2d«√bʰū dāśvaṅstp·Imsd«√dāś mayasnnsn«√mā 



1.  O Agni and Soma, listen well 
    to this my invocation, O impregnating ones!
    Delight in properly recited [verses], 
    become a balance for [this] worshiper!



ágnīṣomā yó adyá vāmidáṃ vácaḥ saparyáti |
tásmai dʰattaṃ suvī́ryaṃ gávāṃ póṣaṃ sváśvyam || 2||



2.  (agninmd«√aṅg-somanmd«√su)nmdv yasr3msn adyaa tvamr2mdd  
    ayamr3nsa vacasnnsa«√vac saparyativp·A·3s«√saparya |
    sasr3msd dʰattamvp·Ao2d«√dʰā suvīryannsa«su~√vīr  
    gonfpg poṣanmsa«√puṣ svaśvyannsa«su~√aś 



2.  O Agni and Soma, who today 
    reverentially dedicate to you this utterance
    bestow on him the manly vigour,
    an increase of cows, a good number of horses.



ágnīṣomā yá ā́hutiṃ yó vāṃ dā́śāddʰavíṣkṛtim |
sá prajáyā suvī́ryaṃ víśvamā́yurvyàśnavat || 3||



3.  (agninmd«√aṅg-somanmd«√su)nmdv yasr3msn āhutinfsa«√hu  
    yasr3msn tvamr2mdd dāśātvp·AE3s«√dāś (havisnns«√hu-kṛtinfs«√kṛ)nfsa |
    sasr3msn prajānfsi«pra~√jan suvīryannsa«√vīr viśvajnsa«√viś āyusnnsa«√i vip aśnavatvp·Ae3s«√aś 



3.  O Agni and Soma, who [makes] the invocation,
    who shall offer to you a burnt offering,
    may he together with his offsprings attain 
    the manly vigour and all-pervading vital power!
------



ágnīṣomā céti tádvīryàṃ vāṃ yádámuṣṇītamavasáṃ paṇíṃ gā́ḥ |
ávātirataṃ bṛ́sayasya śéṣó'vindataṃ jyótirékaṃ bahúbʰyaḥ || 4||



4.  (agninmd«√aṅg-somanmd«√su)nmdv cetivp·U·3s«√cit tadr3nsn vīryannsn«√vīr tvamr2mdg yadc  
    amuṣṇītamvp·Aa2d«√muṣ avasannsa«√av paṇinmsa«√paṇ gonfpa |
    avap atiratamvp·Aa2d«√tṝ bṛsayanmsg śeṣasnnsa«√śiṣ  
    avindatamvp·Aa2d«√vid jyotisnnsa«√jyot ekajnsa bahujmpd«√baṃh 



4.  O Agni and Soma, that your manly vigour was noticed
    when you two took away from the niggard [your] assistance, cows;
    you descended into imprint of Bṛsaya;
    you found one light for many.



yuvámetā́ni diví rocanā́nyagníśca soma sákratū adʰattam |
yuváṃ síndʰūm̐rabʰíśasteravadyā́dágnīṣomāvámuñcataṃ gṛbʰītā́n || 5||



5.  tvamr2mdn etadr3npa dyunmsl rocanannpa«√ruc  
    agninmsn«√aṅg cac somanmsv«√su sakratujmdn«sa~√kṛ adʰattamvp·Aa2d«√dʰā |
    tvamr2mdn sindʰunmpa«√sindʰ abʰiśastinfsb«abʰi~√śas avadyannsb«√vad  
    (agninmd«√aṅg-somanmd«√su)nmdv amuñcatamvp·Aa2d«√muc gṛbʰītajmpa«√grah 



5.  You two put luminous spheres into the Heaven,
    [thou] and Agni, O Soma, of one accord;
    You two freed seized rivers from curse,
    from shame, O Agni and Soma!



ā́nyáṃ divó mātaríśvā jabʰārā́matʰnādanyáṃ pári śyenó ádreḥ |
ágnīṣomā bráhmaṇā vāvṛdʰānórúṃ yajñā́ya cakratʰuru lokám || 6||



6.  āp anyajmsa dyunmsb (mātṛnfsl«√mā-śvanjms«√śvi)Nmsn jabʰāravp·I·3s«√bʰṛ  
    amatʰnātvp·Aa3s«√matʰ anyajmsa parip śyenanmsn adrinmsb«√dṛ |
    (agninmd«√aṅg-somanmd«√su)nmdv brahmannnsi«√bṛh vāvṛdʰānatp·Amdn«√vṛdʰ  
    urujmsa«√ṛ yajñanmsd«√yaj cakratʰusvp·I·2d«√kṛ uc lokanmsa«√lok 



6.  Up to the Heaven Mātariśvan has carried one,
    a hawk whirled another from the rock;
    O Agni and Soma, becoming stronger with a sacred formula
    you have created a wide space for a fire offering.



ágnīṣomā havíṣaḥ prástʰitasya vītáṃ háryataṃ vṛṣaṇā juṣétʰām |
suśármāṇā svávasā hí bʰūtámátʰā dʰattaṃ yájamānāya śáṃ yóḥ || 7||



7.  (agninmd«√aṅg-somanmd«√su)nmdv havisnnsg«√hu prastʰitajmsg«pra~√stʰā  
    vītajmsa«√vye haryatajmsa«√hary vṛṣaṇajmdv«√vṛṣ juṣetʰāmva·Ao2d«√juṣ |
    suśarmanjmdn«su~√śri svavasjmdn«su~√av hic bʰūtamvp·UE2d«√bʰū  
    atʰaa dʰattamvp·Ao2d«√dʰā yajamānata·Amsd«√yaj śamnfsa«√śam yosnfsa 



7.  O Agni and Soma, frequent this delighted-in clothed [with milk] one
    [that is part] of the prepared to-be-burned offering, O impregnating ones!
    Having become a secure refuge [and] just of good assistance,
    moreover, bestow on the sacrificer well-being [and] health!



yó agnī́ṣómā havíṣā saparyā́ddevadrī́cā mánasā yó gʰṛténa |
tásya vratáṃ rakṣataṃ pātámáṃhaso viśé jánāya máhi śárma yacʰatam || 8||



8.  yasr3msn (agninmd«√aṅg-somanmd«√su)nmdv havisnnsi«√hu saparyātvp·AE3s«√saparya  
    (devanms«√div-dṛnfs«√dṛ-acjns«√ac)jnsi manasnnsi«√man yasr3msn gʰṛtannsi«√gʰṛ |
    sasr3msg vratannsa«√vṛ2 rakṣatamvp·Ao2d«√rakṣ pātamvp·Ao2d«√pā aṃhasnnsb«√aṃh  
    viśnfsd«√viś jananmsd«√jan mahijnsa«√mah śarmannnsa«√śri yacʰatamvp·Ao2d«√yam 



8.  O Agni and Soma, who shall attend [to you] with a burned offering,
    [who] with mind inclined to honor deva-s, who with ghee ---
    guard his sphere of action, protect [him] from anxiety,
    spread a great shelter for the man [and his] homestead.
------



ágnīṣomā sávedasā sáhūtī vanataṃ gíraḥ |
sáṃ devatrā́ babʰūvatʰuḥ || 9||



9.  (agninmd«√aṅg-somanmd«√su)nmdv savedasjmdn«sa~√vid  
    sahūtijmdn«√hu vanatamvp·Ao2d«√van girnfpa«√gṝ |
    samp devatrāa«√div babʰūvatʰusvp·I·2d«√bʰū 



9.  O Agni and Soma, having knowledge, 
    invoked together, do procure chants;
    among deva-s you have appeared together.



ágnīṣomāvanéna vāṃ yó vāṃ gʰṛténa dā́śati |
tásmai dīdayataṃ bṛhát || 10||



10. (agninmd«√aṅg-somanmd«√su)nmdv ayamr3msi tvamr2mda  
     yasr3msn tvamr2mda gʰṛtannsi«√gʰṛ dāśativp·A·3s«√dāś |
     sasr3msd dīdayatamvp·Ao2d«√dī bṛhatjnsa«√bṛh 



10. O Agni and Soma, [who calls] you with this [invocation],
    who worships you with ghee --- 
    for him make the vast [ṛta] to shine.
------



ágnīṣomāvimā́ni no yuváṃ havyā́ jujoṣatam |
ā́ yātamúpa naḥ sácā || 11||



11. (agninmd«√aṅg-somanmd«√su)nmdv ayamr3npa vayamr1mpg  
     tvamr2mdn havyannpa«√hu jujoṣatamvp·Ao2d«√juṣ |
     āp yātamvp·Ao2d«√yā upap vayamr1mpa sacāa«√sac 



11. O Agni and Soma, do you two enjoy again and again
    these our oblations!
    Come here together to us!



ágnīṣomā pipṛtámárvato na ā́ pyāyantāmusríyā havyasū́daḥ |
asmé bálāni magʰávatsu dʰattaṃ kṛṇutáṃ no adʰvaráṃ śruṣṭimántam || 12||



12. (agninmd«√aṅg-somanmd«√su)nmdv pipṛtamvp·Ao2d«√pṛ arvatnmpa«√ṛ vayamr1mpg  
     āp pyāyantāmvp·Ao3p«√pyai usriyajfpn (havyanns«√hu-sūdjfs«√sūd)jfpn |
     vayamr1mpd balannpa«√bal magʰavantjmpl«√maṃh dʰattamvp·Ao2d«√dʰā  
     kṛṇutamvp·Ao2d«√kṛ vayamr1mpd adʰvaranmsa śruṣṭimantjmsa«√śru 



12. O Agni and Soma, bring over to us the horses! 
    May appearing at dawn [waters] swell, [they,] preparing oblations!
    For our sake, bestow powers upon munificent [deva-s]
    effect for us proceeding on its way, amenable [sacrifice]!






Sūkta 1.94 

imáṃ stómamárhate jātávedase rátʰamiva sáṃ mahemā manīṣáyā |
bʰadrā́ hí naḥ prámatirasya saṃsádyágne sakʰyé mā́ riṣāmā vayáṃ táva || 1||











yásmai tvámāyájase sá sādʰatyanarvā́ kṣeti dádʰate suvī́ryam |
sá tūtāva naínamaśnotyaṃhatírágne sakʰyé mā́ riṣāmā vayáṃ táva || 2||











śakéma tvā samídʰaṃ sādʰáyā dʰíyastvé devā́ havíradantyā́hutam |
tvámādityā́m̐ ā́ vaha tā́nhyùśmásyágne sakʰyé mā́ riṣāmā vayáṃ táva || 3||











bʰárāmedʰmáṃ kṛṇávāmā havī́ṃṣi te citáyantaḥ párvaṇāparvaṇā vayám |
jīvā́tave prataráṃ sādʰayā dʰíyó'gne sakʰyé mā́ riṣāmā vayáṃ táva || 4||











viśā́ṃ gopā́ asya caranti jantávo dvipácca yádutá cátuṣpadaktúbʰiḥ |
citráḥ praketá uṣáso mahā́m̐ asyágne sakʰyé mā́ riṣāmā vayáṃ táva || 5||











tvámadʰvaryúrutá hótāsi pūrvyáḥ praśāstā́ pótā janúṣā puróhitaḥ |
víśvā vidvā́m̐ ā́rtvijyā dʰīra puṣyasyágne sakʰyé mā́ riṣāmā vayáṃ táva || 6||











yó viśvátaḥ suprátīkaḥ sadṛ́ṅṅási dūré citsántaḷídivā́ti rocase |
rā́tryāścidándʰo áti deva paśyasyágne sakʰyé mā́ riṣāmā vayáṃ táva || 7||











pū́rvo devā bʰavatu sunvató rátʰo'smā́kaṃ śáṃso abʰyàstu dūḍʰyàḥ |
tádā́ jānītotá puṣyatā vácó'gne sakʰyé mā́ riṣāmā vayáṃ táva || 8||











vadʰaírduḥśáṃsām̐ ápa dūḍʰyò jahi dūré vā yé ánti vā ké cidatríṇaḥ |
átʰā yajñā́ya gṛṇaté sugáṃ kṛdʰyágne sakʰyé mā́ riṣāmā vayáṃ táva || 9||











yádáyuktʰā aruṣā́ róhitā rátʰe vā́tajūtā vṛṣabʰásyeva te rávaḥ |
ā́dinvasi vaníno dʰūmáketunā́gne sakʰyé mā́ riṣāmā vayáṃ táva || 10||











ádʰa svanā́dutá bibʰyuḥ patatríṇo drapsā́ yátte yavasā́do vyástʰiran |
sugáṃ tátte tāvakébʰyo rátʰebʰyó'gne sakʰyé mā́ riṣāmā vayáṃ táva || 11||











ayáṃ mitrásya váruṇasya dʰā́yase'vayātā́ṃ marútāṃ héḷo ádbʰutaḥ |
mṛḷā́ sú no bʰū́tveṣāṃ mánaḥ púnarágne sakʰyé mā́ riṣāmā vayáṃ táva || 12||











devó devā́nāmasi mitró ádbʰuto vásurvásūnāmasi cā́ruradʰvaré |
śármansyāma táva saprátʰastamé'gne sakʰyé mā́ riṣāmā vayáṃ táva || 13||











tátte bʰadráṃ yátsámiddʰaḥ své dáme sómāhuto járase mṛḷayáttamaḥ |
dádʰāsi rátnaṃ dráviṇaṃ ca dāśúṣé'gne sakʰyé mā́ riṣāmā vayáṃ táva || 14||











yásmai tváṃ sudraviṇo dádāśo'nāgāstvámadite sarvátātā |
yáṃ bʰadréṇa śávasā codáyāsi prajā́vatā rā́dʰasā té syāma || 15||











sá tvámagne saubʰagatvásya vidvā́nasmā́kamā́yuḥ prá tirehá deva |
tánno mitró váruṇo māmahantāmáditiḥ síndʰuḥ pṛtʰivī́ utá dyaúḥ || 16||












Sūkta 1.95 

dvé vírūpe carataḥ svártʰe anyā́nyā vatsámúpa dʰāpayete |
háriranyásyāṃ bʰávati svadʰā́vāñcʰukró anyásyāṃ dadṛśe suvárcāḥ || 1||











dáśemáṃ tváṣṭurjanayanta gárbʰamátandrāso yuvatáyo víbʰṛtram |
tigmā́nīkaṃ sváyaśasaṃ jáneṣu virócamānaṃ pári ṣīṃ nayanti || 2||











trī́ṇi jā́nā pári bʰūṣantyasya samudrá ékaṃ divyékamapsú |
pū́rvāmánu prá díśaṃ pā́rtʰivānāmṛtū́npraśā́sadví dadʰāvanuṣṭʰú || 3||











ká imáṃ vo niṇyámā́ ciketa vatsó mātṝ́rjanayata svadʰā́bʰiḥ |
bahvīnā́ṃ gárbʰo apásāmupástʰānmahā́nkavírníścarati svadʰā́vān || 4||











āvíṣṭyo vardʰate cā́rurāsu jihmā́nāmūrdʰváḥ sváyaśā upástʰe |
ubʰé tváṣṭurbibʰyaturjā́yamānātpratīcī́ siṃháṃ práti joṣayete || 5||











ubʰé bʰadré joṣayete ná méne gā́vo ná vāśrā́ úpa tastʰurévaiḥ |
sá dákṣāṇāṃ dákṣapatirbabʰūvāñjánti yáṃ dakṣiṇató havírbʰiḥ || 6||











údyaṃyamīti savitéva bāhū́ ubʰé sícau yatate bʰīmá ṛñján |
úcʰukrámátkamajate simásmānnávā mātṛ́bʰyo vásanā jahāti || 7||











tveṣáṃ rūpáṃ kṛṇuta úttaraṃ yátsampṛñcānáḥ sádane góbʰiradbʰíḥ |
kavírbudʰnáṃ pári marmṛjyate dʰī́ḥ sā́ devátātā sámitirbabʰūva || 8||











urú te jráyaḥ páryeti budʰnáṃ virócamānaṃ mahiṣásya dʰā́ma |
víśvebʰiragne sváyaśobʰiriddʰó'dabdʰebʰiḥ pāyúbʰiḥ pāhyasmā́n || 9||











dʰánvansrótaḥ kṛṇute gātúmūrmíṃ śukraírūrmíbʰirabʰí nakṣati kṣā́m |
víśvā sánāni jaṭʰáreṣu dʰatte'ntárnávāsu carati prasū́ṣu || 10||











evā́ no agne samídʰā vṛdʰānó revátpāvaka śrávase ví bʰāhi |
tánno mitró váruṇo māmahantāmáditiḥ síndʰuḥ pṛtʰivī́ utá dyaúḥ || 11||












Sūkta 1.96 

sá pratnátʰā sáhasā jā́yamānaḥ sadyáḥ kā́vyāni báḷadʰatta víśvā |
ā́paśca mitráṃ dʰiṣáṇā ca sādʰandevā́ agníṃ dʰārayandraviṇodā́m || 1||











sá pū́rvayā nivídā kavyátāyórimā́ḥ prajā́ ajanayanmánūnām |
vivásvatā cákṣasā dyā́mapáśca devā́ agníṃ dʰārayandraviṇodā́m || 2||











támīḷata pratʰamáṃ yajñasā́dʰaṃ víśa ā́rīrā́hutamṛñjasānám |
ūrjáḥ putráṃ bʰaratáṃ sṛprádānuṃ devā́ agníṃ dʰārayandraviṇodā́m || 3||











sá mātaríśvā puruvā́rapuṣṭirvidádgātúṃ tánayāya svarvít |
viśā́ṃ gopā́ janitā́ ródasyordevā́ agníṃ dʰārayandraviṇodā́m || 4||











náktoṣā́sā várṇamāmémyāne dʰāpáyete śíśumékaṃ samīcī́ |
dyā́vākṣā́mā rukmó antárví bʰāti devā́ agníṃ dʰārayandraviṇodā́m || 5||











rāyó budʰnáḥ saṃgámano vásūnāṃ yajñásya ketúrmanmasā́dʰano véḥ |
amṛtatváṃ rákṣamāṇāsa enaṃ devā́ agníṃ dʰārayandraviṇodā́m || 6||











nū́ ca purā́ ca sádanaṃ rayīṇā́ṃ jātásya ca jā́yamānasya ca kṣā́m |
satáśca gopā́ṃ bʰávataśca bʰū́rerdevā́ agníṃ dʰārayandraviṇodā́m || 7||











draviṇodā́ dráviṇasasturásya draviṇodā́ḥ sánarasya prá yaṃsat |
draviṇodā́ vīrávatīmíṣaṃ no draviṇodā́ rāsate dīrgʰámā́yuḥ || 8||











evā́ no agne samídʰā vṛdʰānó revátpāvaka śrávase ví bʰāhi |
tánno mitró váruṇo māmahantāmáditiḥ síndʰuḥ pṛtʰivī́ utá dyaúḥ || 9||












Sūkta 1.97 

ápa naḥ śóśucadagʰámágne śuśugdʰyā́ rayím |
ápa naḥ śóśucadagʰám || 1||











sukṣetriyā́ sugātuyā́ vasūyā́ ca yajāmahe |
ápa naḥ śóśucadagʰám || 2||











prá yádbʰándiṣṭʰa eṣāṃ prā́smā́kāsaśca sūráyaḥ |
ápa naḥ śóśucadagʰám || 3||











prá yátte agne sūráyo jā́yemahi prá te vayám |
ápa naḥ śóśucadagʰám || 4||











prá yádagnéḥ sáhasvato viśváto yánti bʰānávaḥ |
ápa naḥ śóśucadagʰám || 5||











tváṃ hí viśvatomukʰa viśvátaḥ paribʰū́rási |
ápa naḥ śóśucadagʰám || 6||











dvíṣo no viśvatomukʰā́ti nāvéva pāraya |
ápa naḥ śóśucadagʰám || 7||











sá naḥ síndʰumiva nāváyā́ti parṣā svastáye |
ápa naḥ śóśucadagʰám || 8||












Sūkta 1.98 

vaiśvānarásya sumataú syāma rā́jā hí kaṃ bʰúvanānāmabʰiśrī́ḥ |
itó jātó víśvamidáṃ ví caṣṭe vaiśvānaró yatate sū́ryeṇa || 1||











pṛṣṭó diví pṛṣṭó agníḥ pṛtʰivyā́ṃ pṛṣṭó víśvā óṣadʰīrā́ viveśa |
vaiśvānaráḥ sáhasā pṛṣṭó agníḥ sá no dívā sá riṣáḥ pātu náktam || 2||











vaíśvānara táva tátsatyámastvasmā́nrā́yo magʰávānaḥ sacantām |
tánno mitró váruṇo māmahantāmáditiḥ síndʰuḥ pṛtʰivī́ utá dyaúḥ || 3||












Sūkta 1.99 

jātávedase sunavāma sómamarātīyató ní dahāti védaḥ |
sá naḥ parṣadáti durgā́ṇi víśvā nāvéva síndʰuṃ duritā́tyagníḥ || 1||












Sūkta 1.100 

sá yó vṛ́ṣā vṛ́ṣṇyebʰiḥ sámokā mahó diváḥ pṛtʰivyā́śca samrā́ṭ |
satīnásatvā hávyo bʰáreṣu marútvānno bʰavatvíndra ūtī́ || 1||











yásyā́nāptaḥ sū́ryasyeva yā́mo bʰárebʰare vṛtrahā́ śúṣmo ásti |
vṛ́ṣantamaḥ sákʰibʰiḥ svébʰirévairmarútvānno bʰavatvíndra ūtī́ || 2||











divó ná yásya rétaso dúgʰānāḥ pántʰāso yánti śávasā́parītāḥ |
taráddveṣāḥ sāsahíḥ paúṃsyebʰirmarútvānno bʰavatvíndra ūtī́ || 3||











só áṅgirobʰiráṅgirastamo bʰūdvṛ́ṣā vṛ́ṣabʰiḥ sákʰibʰiḥ sákʰā sán |
ṛgmíbʰirṛgmī́ gātúbʰirjyéṣṭʰo marútvānno bʰavatvíndra ūtī́ || 4||











sá sūnúbʰirná rudrébʰirṛ́bʰvā nṛṣā́hye sāsahvā́m̐ amítrān |
sánīḷebʰiḥ śravasyā̀ni tū́rvanmarútvānno bʰavatvíndra ūtī́ || 5||











sá manyumī́ḥ samádanasya kartā́smā́kebʰirnṛ́bʰiḥ sū́ryaṃ sanat |
asmínnáhansátpatiḥ puruhūtó marútvānno bʰavatvíndra ūtī́ || 6||











támūtáyo raṇayañcʰū́rasātau táṃ kṣémasya kṣitáyaḥ kṛṇvata trā́m |
sá víśvasya karúṇasyeśa éko marútvānno bʰavatvíndra ūtī́ || 7||











támapsanta śávasa utsavéṣu náro náramávase táṃ dʰánāya |
só andʰé cittámasi jyótirvidanmarútvānno bʰavatvíndra ūtī́ || 8||











sá savyéna yamati vrā́dʰataścitsá dakṣiṇé sáṃgṛbʰītā kṛtā́ni |
sá kīríṇā citsánitā dʰánāni marútvānno bʰavatvíndra ūtī́ || 9||











sá grā́mebʰiḥ sánitā sá rátʰebʰirvidé víśvābʰiḥ kṛṣṭíbʰirnvàdyá |
sá paúṃsyebʰirabʰibʰū́ráśastīrmarútvānno bʰavatvíndra ūtī́ || 10||











sá jāmíbʰiryátsamájāti mīḷhé'jāmibʰirvā puruhūtá évaiḥ |
apā́ṃ tokásya tánayasya jeṣé marútvānno bʰavatvíndra ūtī́ || 11||











sá vajrabʰṛ́ddasyuhā́ bʰīmá ugráḥ sahásracetāḥ śatánītʰa ṛ́bʰvā |
camrīṣó ná śávasā pā́ñcajanyo marútvānno bʰavatvíndra ūtī́ || 12||











tásya vájraḥ krandati smátsvarṣā́ divó ná tveṣó ravátʰaḥ śímīvān |
táṃ sacante sanáyastáṃ dʰánāni marútvānno bʰavatvíndra ūtī́ || 13||











yásyā́jasraṃ śávasā mā́namuktʰáṃ paribʰujádródasī viśvátaḥ sīm |
sá pāriṣatkrátubʰirmandasānó marútvānno bʰavatvíndra ūtī́ || 14||











ná yásya devā́ devátā ná mártā ā́paścaná śávaso ántamāpúḥ |
sá praríkvā tvákṣasā kṣmó diváśca marútvānno bʰavatvíndra ūtī́ || 15||











rohícʰyāvā́ sumádaṃśurlalāmī́rdyukṣā́ rāyá ṛjrā́śvasya |
vṛ́ṣaṇvantaṃ bíbʰratī dʰūrṣú rátʰaṃ mandrā́ ciketa nā́huṣīṣu vikṣú || 16||











etáttyátta indra vṛ́ṣṇa uktʰáṃ vārṣāgirā́ abʰí gṛṇanti rā́dʰaḥ |
ṛjrā́śvaḥ práṣṭibʰirambarī́ṣaḥ sahádevo bʰáyamānaḥ surā́dʰāḥ || 17||











dásyūñcʰímyūm̐śca puruhūtá évairhatvā́ pṛtʰivyā́ṃ śárvā ní barhīt |
sánatkṣétraṃ sákʰibʰiḥ śvitnyébʰiḥ sánatsū́ryaṃ sánadapáḥ suvájraḥ || 18||











viśvā́héndro adʰivaktā́ no astváparihvṛtāḥ sanuyāma vā́jam |
tánno mitró váruṇo māmahantāmáditiḥ síndʰuḥ pṛtʰivī́ utá dyaúḥ || 19||












Sūkta 1.101 

prá mandíne pitumádarcatā váco yáḥ kṛṣṇágarbʰā niráhannṛjíśvanā |
avasyávo vṛ́ṣaṇaṃ vájradakṣiṇaṃ marútvantaṃ sakʰyā́ya havāmahe || 1||











yó vyaṃsaṃ jāhṛṣāṇéna manyúnā yáḥ śámbaraṃ yó áhanpíprumavratám |
índro yáḥ śúṣṇamaśúṣaṃ nyā́vṛṇaṅmarútvantaṃ sakʰyā́ya havāmahe || 2||











yásya dyā́vāpṛtʰivī́ paúṃsyaṃ mahádyásya vraté váruṇo yásya sū́ryaḥ |
yásyéndrasya síndʰavaḥ sáścati vratáṃ marútvantaṃ sakʰyā́ya havāmahe || 3||











yó áśvānāṃ yó gávāṃ gópatirvaśī́ yá āritáḥ kármaṇikarmaṇi stʰiráḥ |
vīḷóścidíndro yó ásunvato vadʰó marútvantaṃ sakʰyā́ya havāmahe || 4||











yó víśvasya jágataḥ prāṇatáspátiryó brahmáṇe pratʰamó gā́ ávindat |
índro yó dásyūm̐rádʰarām̐ avā́tiranmarútvantaṃ sakʰyā́ya havāmahe || 5||











yáḥ śū́rebʰirhávyo yáśca bʰīrúbʰiryó dʰā́vadbʰirhūyáte yáśca jigyúbʰiḥ |
índraṃ yáṃ víśvā bʰúvanābʰí saṃdadʰúrmarútvantaṃ sakʰyā́ya havāmahe || 6||











rudrā́ṇāmeti pradíśā vicakṣaṇó rudrébʰiryóṣā tanute pṛtʰú jráyaḥ |
índraṃ manīṣā́ abʰyàrcati śrutáṃ marútvantaṃ sakʰyā́ya havāmahe || 7||











yádvā marutvaḥ paramé sadʰástʰe yádvāvamé vṛjáne mādáyāse |
áta ā́ yāhyadʰvaráṃ no ácʰā tvāyā́ havíścakṛmā satyarādʰaḥ || 8||











tvāyéndra sómaṃ suṣumā sudakṣa tvāyā́ havíścakṛmā brahmavāhaḥ |
ádʰā niyutvaḥ ságaṇo marúdbʰirasmínyajñé barhíṣi mādayasva || 9||











mādáyasva háribʰiryé ta indra ví ṣyasva śípre ví sṛjasva dʰéne |
ā́ tvā suśipra hárayo vahantūśánhavyā́ni práti no juṣasva || 10||











marútstotrasya vṛjánasya gopā́ vayámíndreṇa sanuyāma vā́jam |
tánno mitró váruṇo māmahantāmáditiḥ síndʰuḥ pṛtʰivī́ utá dyaúḥ || 11||












Sūkta 1.102 

imā́ṃ te dʰíyaṃ prá bʰare mahó mahī́masyá stotré dʰiṣáṇā yátta ānajé |
támutsavé ca prasavé ca sāsahímíndraṃ devā́saḥ śávasāmadannánu || 1||











asyá śrávo nadyàḥ saptá bibʰrati dyā́vākṣā́mā pṛtʰivī́ darśatáṃ vápuḥ |
asmé sūryācandramásābʰicákṣe śraddʰé kámindra carato vitarturám || 2||











táṃ smā rátʰaṃ magʰavanprā́va sātáye jaítraṃ yáṃ te anumádāma saṃgamé |
ājā́ na indra mánasā puruṣṭuta tvāyádbʰyo magʰavañcʰárma yacʰa naḥ || 3||











vayáṃ jayema tváyā yujā́ vṛ́tamasmā́kamáṃśamúdavā bʰárebʰare |
asmábʰyamindra várivaḥ sugáṃ kṛdʰi prá śátrūṇāṃ magʰavanvṛ́ṣṇyā ruja || 4||











nā́nā hí tvā hávamānā jánā imé dʰánānāṃ dʰartarávasā vipanyávaḥ |
asmā́kaṃ smā rátʰamā́ tiṣṭʰa sātáye jaítraṃ hī̀ndra níbʰṛtaṃ mánastáva || 5||











gojítā bāhū́ ámitakratuḥ simáḥ kármankarmañcʰatámūtiḥ kʰajaṃkaráḥ |
akalpá índraḥ pratimā́namójasā́tʰā jánā ví hvayante siṣāsávaḥ || 6||











útte śatā́nmagʰavannúcca bʰū́yasa útsahásrādririce kṛṣṭíṣu śrávaḥ |
amātráṃ tvā dʰiṣáṇā titviṣe mahyádʰā vṛtrā́ṇi jigʰnase puraṃdara || 7||











triviṣṭidʰā́tu pratimā́namójasastisró bʰū́mīrnṛpate trī́ṇi rocanā́ |
átīdáṃ víśvaṃ bʰúvanaṃ vavakṣitʰāśatrúrindra janúṣā sanā́dasi || 8||











tvā́ṃ devéṣu pratʰamáṃ havāmahe tváṃ babʰūtʰa pṛ́tanāsu sāsahíḥ |
sémáṃ naḥ kārúmupamanyúmudbʰídamíndraḥ kṛṇotu prasavé rátʰaṃ puráḥ || 9||











tváṃ jigetʰa ná dʰánā rurodʰitʰā́rbʰeṣvājā́ magʰavanmahátsu ca |
tvā́mugrámávase sáṃ śiśīmasyátʰā na indra hávaneṣu codaya || 10||











viśvā́héndro adʰivaktā́ no astváparihvṛtāḥ sanuyāma vā́jam |
tánno mitró váruṇo māmahantāmáditiḥ síndʰuḥ pṛtʰivī́ utá dyaúḥ || 11||












Sūkta 1.103 

tátta indriyáṃ paramáṃ parācaírádʰārayanta kaváyaḥ purédám |
kṣamédámanyáddivyànyádasya sámī pṛcyate samanéva ketúḥ || 1||











sá dʰārayatpṛtʰivī́ṃ paprátʰacca vájreṇa hatvā́ nírapáḥ sasarja |
áhannáhimábʰinadrauhiṇáṃ vyáhanvyàṃsaṃ magʰávā śácībʰiḥ || 2||











sá jātū́bʰarmā śraddádʰāna ójaḥ púro vibʰindánnacaradví dā́sīḥ |
vidvā́nvajrindásyave hetímasyā́ryaṃ sáho vardʰayā dyumnámindra || 3||











tádūcúṣe mā́nuṣemā́ yugā́ni kīrtényaṃ magʰávā nā́ma bíbʰrat |
upaprayándasyuhátyāya vajrī́ yáddʰa sūnúḥ śrávase nā́ma dadʰé || 4||











tádasyedáṃ paśyatā bʰū́ri puṣṭáṃ śrádíndrasya dʰattana vīryā̀ya |
sá gā́ avindatsó avindadáśvānsá óṣadʰīḥ só apáḥ sá vánāni || 5||











bʰū́rikarmaṇe vṛṣabʰā́ya vṛ́ṣṇe satyáśuṣmāya sunavāma sómam |
yá ādṛ́tyā paripantʰī́va śū́ró'yajvano vibʰájannéti védaḥ || 6||











tádindra préva vīryàṃ cakartʰa yátsasántaṃ vájreṇā́bodʰayó'him |
ánu tvā pátnīrhṛṣitáṃ váyaśca víśve devā́so amadannánu tvā || 7||











śúṣṇaṃ pípruṃ kúyavaṃ vṛtrámindra yadā́vadʰīrví púraḥ śámbarasya |
tánno mitró váruṇo māmahantāmáditiḥ síndʰuḥ pṛtʰivī́ utá dyaúḥ || 8||












Sūkta 1.104 

yóniṣṭa indra niṣáde akāri támā́ ní ṣīda svānó nā́rvā |
vimúcyā váyo'vasā́yā́śvāndoṣā́ vástorváhīyasaḥ prapitvé || 1||











ó tyé nára índramūtáye gurnū́ cittā́nsadyó ádʰvano jagamyāt |
devā́so manyúṃ dā́sasya ścamnanté na ā́ vakṣansuvitā́ya várṇam || 2||











áva tmánā bʰarate kétavedā áva tmánā bʰarate pʰénamudán |
kṣīréṇa snātaḥ kúyavasya yóṣe haté té syātāṃ pravaṇé śípʰāyāḥ || 3||











yuyópa nā́bʰirúparasyāyóḥ prá pū́rvābʰistirate rā́ṣṭi śū́raḥ |
añjasī́ kuliśī́ vīrápatnī páyo hinvānā́ udábʰirbʰarante || 4||











práti yátsyā́ nī́tʰā́darśi dásyoróko nā́cʰā sádanaṃ jānatī́ gāt |
ádʰa smā no magʰavañcarkṛtā́dínmā́ no magʰéva niṣṣapī́ párā dāḥ || 5||











sá tváṃ na indra sū́rye só apsvànāgāstvá ā́ bʰaja jīvaśaṃsé |
mā́ntarāṃ bʰújamā́ rīriṣo naḥ śráddʰitaṃ te mahatá indriyā́ya || 6||











ádʰā manye śrátte asmā adʰāyi vṛ́ṣā codasva mahaté dʰánāya |
mā́ no ákṛte puruhūta yónāvíndra kṣúdʰyadbʰyo váya āsutíṃ dāḥ || 7||











mā́ no vadʰīrindra mā́ párā dā mā́ naḥ priyā́ bʰójanāni prá moṣīḥ |
āṇḍā́ mā́ no magʰavañcʰakra nírbʰenmā́ naḥ pā́trā bʰetsahájānuṣāṇi || 8||











arvā́ṅéhi sómakāmaṃ tvāhurayáṃ sutástásya pibā mádāya |
uruvyácā jaṭʰára ā́ vṛṣasva pitéva naḥ śṛṇuhi hūyámānaḥ || 9||












Sūkta 1.105 

candrámā apsvàntárā́ suparṇó dʰāvate diví |
ná vo hiraṇyanemayaḥ padáṃ vindanti vidyuto vittáṃ me asyá rodasī || 1||











ártʰamídvā́ u artʰína ā́ jāyā́ yuvate pátim |
tuñjā́te vṛ́ṣṇyaṃ páyaḥ paridā́ya rásaṃ duhe vittáṃ me asyá rodasī || 2||











mó ṣú devā adáḥ svàráva pādi diváspári |
mā́ somyásya śambʰúvaḥ śū́ne bʰūma kádā caná vittáṃ me asyá rodasī || 3||











yajñáṃ pṛcʰāmyavamáṃ sá táddūtó ví vocati |
kvà ṛtáṃ pūrvyáṃ gatáṃ kástádbibʰarti nū́tano vittáṃ me asyá rodasī || 4||











amī́ yé devā stʰána triṣvā́ rocané diváḥ |
kádva ṛtáṃ kádánṛtaṃ kvà pratnā́ va ā́hutirvittáṃ me asyá rodasī || 5||











kádva ṛtásya dʰarṇasí kádváruṇasya cákṣaṇam |
kádaryamṇó maháspatʰā́ti krāmema dūḍʰyò vittáṃ me asyá rodasī || 6||











aháṃ só asmi yáḥ purā́ suté vádāmi kā́ni cit |
táṃ mā vyantyādʰyò vṛ́ko ná tṛṣṇájaṃ mṛgáṃ vittáṃ me asyá rodasī || 7||











sáṃ mā tapantyabʰítaḥ sapátnīriva párśavaḥ |
mū́ṣo ná śiśnā́ vyadanti mādʰyà stotā́raṃ te śatakrato vittáṃ me asyá rodasī || 8||











amī́ yé saptá raśmáyastátrā me nā́bʰirā́tatā |
tritástádvedāptyáḥ sá jāmitvā́ya rebʰati vittáṃ me asyá rodasī || 9||











amī́ yé páñcokṣáṇo mádʰye tastʰúrmahó diváḥ |
devatrā́ nú pravā́cyaṃ sadʰrīcīnā́ ní vāvṛturvittáṃ me asyá rodasī || 10||











suparṇā́ etá āsate mádʰya āródʰane diváḥ |
té sedʰanti patʰó vṛ́kaṃ tárantaṃ yahvátīrapó vittáṃ me asyá rodasī || 11||











návyaṃ táduktʰyàṃ hitáṃ dévāsaḥ supravācanám |
ṛtámarṣanti síndʰavaḥ satyáṃ tātāna sū́ryo vittáṃ me asyá rodasī || 12||











ágne táva tyáduktʰyàṃ devéṣvastyā́pyam |
sá naḥ sattó manuṣvádā́ devā́nyakṣi vidúṣṭaro vittáṃ me asyá rodasī || 13||











sattó hótā manuṣvádā́ devā́m̐ ácʰā vidúṣṭaraḥ |
agnírhavyā́ suṣūdati devó devéṣu médʰiro vittáṃ me asyá rodasī || 14||











bráhmā kṛṇoti váruṇo gātuvídaṃ támīmahe |
vyū̀rṇoti hṛdā́ matíṃ návyo jāyatāmṛtáṃ vittáṃ me asyá rodasī || 15||











asaú yáḥ pántʰā ādityó diví pravā́cyaṃ kṛtáḥ |
ná sá devā atikráme táṃ martāso ná paśyatʰa vittáṃ me asyá rodasī || 16||











tritáḥ kū́pé'vahito devā́nhavata ūtáye |
tácʰuśrāva bṛ́haspátiḥ kṛṇvánnaṃhūraṇā́durú vittáṃ me asyá rodasī || 17||











aruṇó mā sakṛ́dvṛ́kaḥ patʰā́ yántaṃ dadárśa hí |
újjihīte nicā́yyā táṣṭeva pṛṣṭyāmayī́ vittáṃ me asyá rodasī || 18||











enā́ṅgūṣéṇa vayámíndravanto'bʰí ṣyāma vṛjáne sárvavīrāḥ |
tánno mitró váruṇo māmahantāmáditiḥ síndʰuḥ pṛtʰivī́ utá dyaúḥ || 19||












Sūkta 1.106 

índraṃ mitráṃ váruṇamagnímūtáye mā́rutaṃ śárdʰo áditiṃ havāmahe |
rátʰaṃ ná durgā́dvasavaḥ sudānavo víśvasmānno áṃhaso níṣpipartana || 1||











tá ādityā ā́ gatā sarvátātaye bʰūtá devā vṛtratū́ryeṣu śambʰúvaḥ |
rátʰaṃ ná durgā́dvasavaḥ sudānavo víśvasmānno áṃhaso níṣpipartana || 2||











ávantu naḥ pitáraḥ supravācanā́ utá devī́ deváputre ṛtāvṛ́dʰā |
rátʰaṃ ná durgā́dvasavaḥ sudānavo víśvasmānno áṃhaso níṣpipartana || 3||











nárāśáṃsaṃ vājínaṃ vājáyannihá kṣayádvīraṃ pūṣáṇaṃ sumnaírīmahe |
rátʰaṃ ná durgā́dvasavaḥ sudānavo víśvasmānno áṃhaso níṣpipartana || 4||











bṛ́haspate sádamínnaḥ sugáṃ kṛdʰi śáṃ yóryátte mánurhitaṃ tádīmahe |
rátʰaṃ ná durgā́dvasavaḥ sudānavo víśvasmānno áṃhaso níṣpipartana || 5||











índraṃ kútso vṛtraháṇaṃ śácīpátiṃ kāṭé níbāḷha ṛ́ṣirahvadūtáye |
rátʰaṃ ná durgā́dvasavaḥ sudānavo víśvasmānno áṃhaso níṣpipartana || 6||











devaírno devyáditirní pātu devástrātā́ trāyatāmáprayucʰan |
tánno mitró váruṇo māmahantāmáditiḥ síndʰuḥ pṛtʰivī́ utá dyaúḥ || 7||












Sūkta 1.107 

yajñó devā́nāṃ prátyeti sumnámā́dityāso bʰávatā mṛḷayántaḥ |
ā́ vo'rvā́cī sumatírvavṛtyādaṃhóścidyā́ varivovíttarā́sat || 1||











úpa no devā́ ávasā́ gamantváṅgirasāṃ sā́mabʰi stūyámānāḥ |
índra indriyaírmarúto marúdbʰirādityaírno áditiḥ śárma yaṃsat || 2||











tánna índrastádváruṇastádagnístádaryamā́ tátsavitā́ cáno dʰāt |
tánno mitró váruṇo māmahantāmáditiḥ síndʰuḥ pṛtʰivī́ utá dyaúḥ || 3||












Sūkta 1.108 

yá indrāgnī citrátamo rátʰo vāmabʰí víśvāni bʰúvanāni cáṣṭe |
ténā́ yātaṃ sarátʰaṃ tastʰivā́ṃsā́tʰā sómasya pibataṃ sutásya || 1||











yā́vadidáṃ bʰúvanaṃ víśvamástyuruvyácā varimátā gabʰīrám |
tā́vām̐ ayáṃ pā́tave sómo astváramindrāgnī mánase yuvábʰyām || 2||











cakrā́tʰe hí sadʰryàṅnā́ma bʰadráṃ sadʰrīcīnā́ vṛtrahaṇā utá stʰaḥ |
tā́vindrāgnī sadʰryàñcā niṣádyā vṛ́ṣṇaḥ sómasya vṛṣaṇā́ vṛṣetʰām || 3||











sámiddʰeṣvagníṣvānajānā́ yatásrucā barhíru tistirāṇā́ |
tīvraíḥ sómaiḥ páriṣiktebʰirarvā́géndrāgnī saumanasā́ya yātam || 4||











yā́nīndrāgnī cakrátʰurvīryā̀ṇi yā́ni rūpā́ṇyutá vṛ́ṣṇyāni |
yā́ vāṃ pratnā́ni sakʰyā́ śivā́ni tébʰiḥ sómasya pibataṃ sutásya || 5||











yádábravaṃ pratʰamáṃ vāṃ vṛṇānò'yáṃ sómo ásurairno vihávyaḥ |
tā́ṃ satyā́ṃ śraddʰā́mabʰyā́ hí yātámátʰā sómasya pibataṃ sutásya || 6||











yádindrāgnī mádatʰaḥ své duroṇé yádbrahmáṇi rā́jani vā yajatrā |
átaḥ pári vṛṣaṇāvā́ hí yātámátʰā sómasya pibataṃ sutásya || 7||











yádindrāgnī yáduṣu turváśeṣu yáddruhyúṣvánuṣu pūrúṣu stʰáḥ |
átaḥ pári vṛṣaṇāvā́ hí yātámátʰā sómasya pibataṃ sutásya || 8||











yádindrāgnī avamásyāṃ pṛtʰivyā́ṃ madʰyamásyāṃ paramásyāmutá stʰáḥ |
átaḥ pári vṛṣaṇāvā́ hí yātámátʰā sómasya pibataṃ sutásya || 9||











yádindrāgnī paramásyāṃ pṛtʰivyā́ṃ madʰyamásyāmavamásyāmutá stʰáḥ |
átaḥ pári vṛṣaṇāvā́ hí yātámátʰā sómasya pibataṃ sutásya || 10||











yádindrāgnī diví ṣṭʰó yátpṛtʰivyā́ṃ yátpárvateṣvóṣadʰīṣvapsú |
átaḥ pári vṛṣaṇāvā́ hí yātámátʰā sómasya pibataṃ sutásya || 11||











yádindrāgnī úditā sū́ryasya mádʰye diváḥ svadʰáyā mādáyetʰe |
átaḥ pári vṛṣaṇāvā́ hí yātámátʰā sómasya pibataṃ sutásya || 12||











evéndrāgnī papivā́ṃsā sutásya víśvāsmábʰyaṃ sáṃ jayataṃ dʰánāni |
tánno mitró váruṇo māmahantāmáditiḥ síndʰuḥ pṛtʰivī́ utá dyaúḥ || 13||












Sūkta 1.109 

ví hyákʰyaṃ mánasā vásya icʰánníndrāgnī jñāsá utá vā sajātā́n |
nā́nyā́ yuvátprámatirasti máhyaṃ sá vāṃ dʰíyaṃ vājayántīmatakṣam || 1||











áśravaṃ hí bʰūridā́vattarā vāṃ víjāmāturutá vā gʰā syālā́t |
átʰā sómasya práyatī yuvábʰyāmíndrāgnī stómaṃ janayāmi návyam || 2||











mā́ cʰedma raśmī́m̐ríti nā́dʰamānāḥ pitṝṇā́ṃ śaktī́ranuyácʰamānāḥ |
indrāgníbʰyāṃ káṃ vṛ́ṣaṇo madanti tā́ hyádrī dʰiṣáṇāyā upástʰe || 3||











yuvā́bʰyāṃ devī́ dʰiṣáṇā mádāyéndrāgnī sómamuśatī́ sunoti |
tā́vaśvinā bʰadrahastā supāṇī ā́ dʰāvataṃ mádʰunā pṛṅktámapsú || 4||











yuvā́mindrāgnī vásuno vibʰāgé tavástamā śuśrava vṛtrahátye |
tā́vāsádyā barhíṣi yajñé asmínprá carṣaṇī mādayetʰāṃ sutásya || 5||











prá carṣaṇíbʰyaḥ pṛtanāháveṣu prá pṛtʰivyā́ riricātʰe diváśca |
prá síndʰubʰyaḥ prá giríbʰyo mahitvā́ préndrāgnī víśvā bʰúvanā́tyanyā́ || 6||











ā́ bʰarataṃ śíkṣataṃ vajrabāhū asmā́m̐ indrāgnī avataṃ śácībʰiḥ |
imé nú té raśmáyaḥ sū́ryasya yébʰiḥ sapitváṃ pitáro na ā́san || 7||











púraṃdarā śíkṣataṃ vajrahastāsmā́m̐ indrāgnī avataṃ bʰáreṣu |
tánno mitró váruṇo māmahantāmáditiḥ síndʰuḥ pṛtʰivī́ utá dyaúḥ || 8||












Sūkta 1.110 

tatáṃ me ápastádu tāyate púnaḥ svā́diṣṭʰā dʰītírucátʰāya śasyate |
ayáṃ samudrá ihá viśvádevyaḥ svā́hākṛtasya sámu tṛpṇuta ṛbʰavaḥ || 1||











ābʰogáyaṃ prá yádicʰánta aítanā́pākāḥ prā́ñco máma ké cidāpáyaḥ |
saúdʰanvanāsaścaritásya bʰūmánā́gacʰata savitúrdāśúṣo gṛhám || 2||











tátsavitā́ vo'mṛtatvámā́suvadágohyaṃ yácʰraváyanta aítana |
tyáṃ ciccamasámásurasya bʰákṣaṇamékaṃ sántamakṛṇutā cáturvayam || 3||











viṣṭvī́ śámī taraṇitvéna vāgʰáto mártāsaḥ sánto amṛtatvámānaśuḥ |
saudʰanvanā́ ṛbʰávaḥ sū́racakṣasaḥ saṃvatsaré sámapṛcyanta dʰītíbʰiḥ || 4||











kṣétramiva ví mamustéjanenam̐ ékaṃ pā́tramṛbʰávo jéhamānam |
úpastutā upamáṃ nā́dʰamānā ámartyeṣu śráva icʰámānāḥ || 5||











ā́ manīṣā́mantárikṣasya nṛ́bʰyaḥ srucéva gʰṛtáṃ juhavāma vidmánā |
taraṇitvā́ yé pitúrasya saścirá ṛbʰávo vā́jamaruhandivó rájaḥ || 6||











ṛbʰúrna índraḥ śávasā návīyānṛbʰúrvā́jebʰirvásubʰirvásurdadíḥ |
yuṣmā́kaṃ devā ávasā́hani priyè'bʰí tiṣṭʰema pṛtsutī́rásunvatām || 7||











níścármaṇa ṛbʰavo gā́mapiṃśata sáṃ vatsénāsṛjatā mātáraṃ púnaḥ |
saúdʰanvanāsaḥ svapasyáyā naro jívrī yúvānā pitárākṛṇotana || 8||











vā́jebʰirno vā́jasātāvaviḍḍʰyṛbʰumā́m̐ indra citrámā́ darṣi rā́dʰaḥ |
tánno mitró váruṇo māmahantāmáditiḥ síndʰuḥ pṛtʰivī́ utá dyaúḥ || 9||












Sūkta 1.111 

tákṣanrátʰaṃ suvṛ́taṃ vidmanā́pasastákṣanhárī indravā́hā vṛ́ṣaṇvasū |
tákṣanpitṛ́bʰyāmṛbʰávo yúvadváyastákṣanvatsā́ya mātáraṃ sacābʰúvam || 1||











ā́ no yajñā́ya takṣata ṛbʰumádváyaḥ krátve dákṣāya suprajā́vatīmíṣam |
yátʰā kṣáyāma sárvavīrayā viśā́ tánnaḥ śárdʰāya dʰāsatʰā svaíndriyám || 2||











ā́ takṣata sātímasmábʰyamṛbʰavaḥ sātíṃ rátʰāya sātímárvate naraḥ |
sātíṃ no jaítrīṃ sáṃ maheta viśváhā jāmímájāmiṃ pṛ́tanāsu sakṣáṇim || 3||











ṛbʰukṣáṇamíndramā́ huva ūtáya ṛbʰū́nvā́jānmarútaḥ sómapītaye |
ubʰā́ mitrā́váruṇā nūnámaśvínā té no hinvantu sātáye dʰiyé jiṣé || 4||











ṛbʰúrbʰárāya sáṃ śiśātu sātíṃ samaryajídvā́jo asmā́m̐ aviṣṭu |
tánno mitró váruṇo māmahantāmáditiḥ síndʰuḥ pṛtʰivī́ utá dyaúḥ || 5||












Sūkta 1.112 

ī́ḷe dyā́vāpṛtʰivī́ pūrvácittaye'gníṃ gʰarmáṃ surúcaṃ yā́manniṣṭáye |
yā́bʰirbʰáre kārámáṃśāya jínvatʰastā́bʰirū ṣú ūtíbʰiraśvinā́ gatam || 1||











yuvórdānā́ya subʰárā asaścáto rátʰamā́ tastʰurvacasáṃ ná mántave |
yā́bʰirdʰíyó'vatʰaḥ kármanniṣṭáye tā́bʰirū ṣú ūtíbʰiraśvinā́ gatam || 2||











yuváṃ tā́sāṃ divyásya praśā́sane viśā́ṃ kṣayatʰo amṛ́tasya majmánā |
yā́bʰirdʰenúmasvàṃ pinvatʰo narā tā́bʰirū ṣú ūtíbʰiraśvinā́ gatam || 3||











yā́bʰiḥ párijmā tánayasya majmánā dvimātā́ tūrṣú taráṇirvibʰū́ṣati |
yā́bʰistrimánturábʰavadvicakṣaṇástā́bʰirū ṣú ūtíbʰiraśvinā́ gatam || 4||











yā́bʰī rebʰáṃ nívṛtaṃ sitámadbʰyá údvándanamaírayataṃ svàrdṛśé |
yā́bʰiḥ káṇvaṃ prá síṣāsantamā́vataṃ tā́bʰirū ṣú ūtíbʰiraśvinā́ gatam || 5||











yā́bʰirántakaṃ jásamānamā́raṇe bʰujyúṃ yā́bʰiravyatʰíbʰirjijinvátʰuḥ |
yā́bʰiḥ karkándʰuṃ vayyàṃ ca jínvatʰastā́bʰirū ṣú ūtíbʰiraśvinā́ gatam || 6||











yā́bʰiḥ śucantíṃ dʰanasā́ṃ suṣaṃsádaṃ taptáṃ gʰarmámomyā́vantamátraye |
yā́bʰiḥ pṛ́śniguṃ purukútsamā́vataṃ tā́bʰirū ṣú ūtíbʰiraśvinā́ gatam || 7||











yā́bʰiḥ śácībʰirvṛṣaṇā parāvṛ́jaṃ prā́ndʰáṃ śroṇáṃ cákṣasa étave kṛtʰáḥ |
yā́bʰirvártikāṃ grasitā́mámuñcataṃ tā́bʰirū ṣú ūtíbʰiraśvinā́ gatam || 8||











yā́bʰiḥ síndʰuṃ mádʰumantamásaścataṃ vásiṣṭʰaṃ yā́bʰirajarāvájinvatam |
yā́bʰiḥ kútsaṃ śrutáryaṃ náryamā́vataṃ tā́bʰirū ṣú ūtíbʰiraśvinā́ gatam || 9||











yā́bʰirviśpálāṃ dʰanasā́matʰarvyàṃ sahásramīḷha ājā́vájinvatam |
yā́bʰirváśamaśvyáṃ preṇímā́vataṃ tā́bʰirū ṣú ūtíbʰiraśvinā́ gatam || 10||











yā́bʰiḥ sudānū auśijā́ya vaṇíje dīrgʰáśravase mádʰu kóśo ákṣarat |
kakṣī́vantaṃ stotā́raṃ yā́bʰirā́vataṃ tā́bʰirū ṣú ūtíbʰiraśvinā́ gatam || 11||











yā́bʰī rasā́ṃ kṣódasodnáḥ pipinvátʰuranaśváṃ yā́bʰī rátʰamā́vataṃ jiṣé |
yā́bʰistriśóka usríyā udā́jata tā́bʰirū ṣú ūtíbʰiraśvinā́ gatam || 12||











yā́bʰiḥ sū́ryaṃ pariyātʰáḥ parāváti mandʰātā́raṃ kṣaítrapatyeṣvā́vatam |
yā́bʰirvípraṃ prá bʰarádvājamā́vataṃ tā́bʰirū ṣú ūtíbʰiraśvinā́ gatam || 13||











yā́bʰirmahā́matitʰigváṃ kaśojúvaṃ dívodāsaṃ śambarahátya ā́vatam |
yā́bʰiḥ pūrbʰídye trasádasyumā́vataṃ tā́bʰirū ṣú ūtíbʰiraśvinā́ gatam || 14||











yā́bʰirvamráṃ vipipānámupastutáṃ kalíṃ yā́bʰirvittájāniṃ duvasyátʰaḥ |
yā́bʰirvyàśvamutá pṛ́tʰimā́vataṃ tā́bʰirū ṣú ūtíbʰiraśvinā́ gatam || 15||











yā́bʰirnarā śayáve yā́bʰirátraye yā́bʰiḥ purā́ mánave gātúmīṣátʰuḥ |
yā́bʰiḥ śā́rīrā́jataṃ syū́maraśmaye tā́bʰirū ṣú ūtíbʰiraśvinā́ gatam || 16||











yā́bʰiḥ páṭʰarvā jáṭʰarasya majmánāgnírnā́dīdeccitá iddʰó ájmannā́ |
yā́bʰiḥ śáryātamávatʰo mahādʰané tā́bʰirū ṣú ūtíbʰiraśvinā́ gatam || 17||











yā́bʰiraṅgiro mánasā niraṇyátʰó'graṃ gácʰatʰo vivaré góarṇasaḥ |
yā́bʰirmánuṃ śū́ramiṣā́ samā́vataṃ tā́bʰirū ṣú ūtíbʰiraśvinā́ gatam || 18||











yā́bʰiḥ pátnīrvimadā́ya nyūhátʰurā́ gʰa vā yā́bʰiraruṇī́ráśikṣatam |
yā́bʰiḥ sudā́sa ūhátʰuḥ sudevyàṃ tābʰirū ṣú ūtíbʰiraśvinā́ gatam || 19||











yā́bʰiḥ śáṃtātī bʰávatʰo dadāśúṣe bʰujyúṃ yā́bʰirávatʰo yā́bʰirádʰrigum |
omyā́vatīṃ subʰárāmṛtastúbʰaṃ tā́bʰirū ṣú ūtíbʰiraśvinā́ gatam || 20||











yā́bʰiḥ kṛśā́numásane duvasyátʰo javé yā́bʰiryū́no árvantamā́vatam |
mádʰu priyáṃ bʰaratʰo yátsaráḍbʰyastā́bʰirū ṣú ūtíbʰiraśvinā́ gatam || 21||











yā́bʰirnáraṃ goṣuyúdʰaṃ nṛṣā́hye kṣétrasya sātā́ tánayasya jínvatʰaḥ |
yā́bʰī rátʰām̐ ávatʰo yā́bʰirárvatastā́bʰirū ṣú ūtíbʰiraśvinā́ gatam || 22||











yā́bʰiḥ kútsamārjuneyáṃ śatakratū prá turvī́tiṃ prá ca dabʰī́timā́vatam |
yā́bʰirdʰvasántiṃ puruṣántimā́vataṃ tā́bʰirū ṣú ūtíbʰiraśvinā́ gatam || 23||











ápnasvatīmaśvinā vā́camasmé kṛtáṃ no dasrā vṛṣaṇā manīṣā́m |
adyūtyé'vase ní hvaye vāṃ vṛdʰé ca no bʰavataṃ vā́jasātau || 24||











dyúbʰiraktúbʰiḥ pári pātamasmā́náriṣṭebʰiraśvinā saúbʰagebʰiḥ |
tánno mitró váruṇo māmahantāmáditiḥ síndʰuḥ pṛtʰivī́ utá dyaúḥ || 25||












Sūkta 1.113 

idáṃ śréṣṭʰaṃ jyótiṣāṃ jyótirā́gāccitráḥ praketó ajaniṣṭa víbʰvā |
yátʰā prásūtā savitúḥ savā́yam̐ evā́ rā́tryuṣáse yónimāraik || 1||











rúśadvatsā rúśatī śvetyā́gādā́raigu kṛṣṇā́ sádanānyasyāḥ |
samānábandʰū amṛ́te anūcī́ dyā́vā várṇaṃ carata āmināné || 2||











samānó ádʰvā svásroranantástámanyā́nyā carato deváśiṣṭe |
ná metʰete ná tastʰatuḥ suméke náktoṣā́sā sámanasā vírūpe || 3||











bʰā́svatī netrī́ sūnṛ́tānāmáceti citrā́ ví dúro na āvaḥ |
prā́rpyā jágadvyù no rāyó akʰyaduṣā́ ajīgarbʰúvanāni víśvā || 4||











jihmaśyè cáritave magʰónyābʰogáya iṣṭáye rāyá u tvam |
dabʰráṃ páśyadbʰya urviyā́ vicákṣa uṣā́ ajīgarbʰúvanāni víśvā || 5||











kṣatrā́ya tvaṃ śrávase tvaṃ mahīyā́ iṣṭáye tvamártʰamiva tvamityaí |
vísadṛśā jīvitā́bʰipracákṣa uṣā́ ajīgarbʰúvanāni víśvā || 6||











eṣā́ divó duhitā́ prátyadarśi vyucʰántī yuvatíḥ śukrávāsāḥ |
víśvasyéśānā pā́rtʰivasya vásva úṣo adyéhá subʰage vyùcʰa || 7||











parāyatīnā́mánveti pā́tʰa āyatīnā́ṃ pratʰamā́ śáśvatīnām |
vyucʰántī jīvámudīráyantyuṣā́ mṛtáṃ káṃ caná bodʰáyantī || 8||











úṣo yádagníṃ samídʰe cakártʰa ví yádā́vaścákṣasā sū́ryasya |
yánmā́nuṣānyakṣyámāṇām̐ ájīgastáddevéṣu cakṛṣe bʰadrámápnaḥ || 9||











kíyātyā́ yátsamáyā bʰávāti yā́ vyūṣúryā́śca nūnáṃ vyucʰā́n |
ánu pū́rvāḥ kṛpate vāvaśānā́ pradī́dʰyānā jóṣamanyā́bʰireti || 10||











īyúṣṭé yé pū́rvatarāmápaśyanvyucʰántīmuṣásaṃ mártyāsaḥ |
asmā́bʰirū nú praticákṣyābʰūdó té yanti yé aparī́ṣu páśyān || 11||











yāvayáddveṣā ṛtapā́ ṛtejā́ḥ sumnāvárī sūnṛ́tā īráyantī |
sumaṅgalī́rbíbʰratī devávītimihā́dyóṣaḥ śréṣṭʰatamā vyùcʰa || 12||











śáśvatpuróṣā́ vyuvāsa devyátʰo adyédáṃ vyāvo magʰónī |
átʰo vyùcʰādúttarām̐ ánu dyū́najárāmṛ́tā carati svadʰā́bʰiḥ || 13||











vyàñjíbʰirdivá ā́tāsvadyaudápa kṛṣṇā́ṃ nirṇíjaṃ devyā̀vaḥ |
prabodʰáyantyaruṇébʰiráśvairóṣā́ yāti suyújā rátʰena || 14||











āváhantī póṣyā vā́ryāṇi citráṃ ketúṃ kṛṇute cékitānā |
īyúṣīṇāmupamā́ śáśvatīnāṃ vibʰātīnā́ṃ pratʰamóṣā́ vyaśvait || 15||











údīrdʰvaṃ jīvó ásurna ā́gādápa prā́gāttáma ā́ jyótireti |
ā́raikpántʰāṃ yā́tave sū́ryāyā́ganma yátra pratiránta ā́yuḥ || 16||











syū́manā vācá údiyarti váhni stávāno rebʰá uṣáso vibʰātī́ḥ |
adyā́ táducʰa gṛṇaté magʰonyasmé ā́yurní didīhi prajā́vat || 17||











yā́ gómatīruṣásaḥ sárvavīrā vyucʰánti dāśúṣe mártyāya |
vāyóriva sūnṛ́tānāmudarké tā́ aśvadā́ aśnavatsomasútvā || 18||











mātā́ devā́nāmáditeránīkaṃ yajñásya ketúrbṛhatī́ ví bʰāhi |
praśastikṛ́dbráhmaṇe no vyùcʰā́ no jáne janaya viśvavāre || 19||











yáccitrámápna uṣáso váhantījānā́ya śaśamānā́ya bʰadrám |
tánno mitró váruṇo māmahantāmáditiḥ síndʰuḥ pṛtʰivī́ utá dyaúḥ || 20||












Sūkta 1.114 

imā́ rudrā́ya taváse kapardíne kṣayádvīrāya prá bʰarāmahe matī́ḥ |
yátʰā śámásaddvipáde cátuṣpade víśvaṃ puṣṭáṃ grā́me asmínnanāturám || 1||











mṛḷā́ no rudrotá no máyaskṛdʰi kṣayádvīrāya námasā vidʰema te |
yácʰáṃ ca yóśca mánurāyejé pitā́ tádaśyāma táva rudra práṇītiṣu || 2||











aśyā́ma te sumatíṃ devayajyáyā kṣayádvīrasya táva rudra mīḍʰvaḥ |
sumnāyánnídvíśo asmā́kamā́ carā́riṣṭavīrā juhavāma te havíḥ || 3||











tveṣáṃ vayáṃ rudráṃ yajñasā́dʰaṃ vaṅkúṃ kavímávase ní hvayāmahe |
āré asmáddaívyaṃ héḷo asyatu sumatímídvayámasyā́ vṛṇīmahe || 4||











divó varāhámaruṣáṃ kapardínaṃ tveṣáṃ rūpáṃ námasā ní hvayāmahe |
háste bíbʰradbʰeṣajā́ vā́ryāṇi śárma várma cʰardírasmábʰyaṃ yaṃsat || 5||











idáṃ pitré marútāmucyate vácaḥ svādóḥ svā́dīyo rudrā́ya várdʰanam |
rā́svā ca no amṛta martabʰójanaṃ tmáne tokā́ya tánayāya mṛḷa || 6||











mā́ no mahā́ntamutá mā́ no arbʰakáṃ mā́ na úkṣantamutá mā́ na ukṣitám |
mā́ no vadʰīḥ pitáraṃ mótá mātáraṃ mā́ naḥ priyā́stanvò rudra rīriṣaḥ || 7||











mā́ nastoké tánaye mā́ na āyaú mā́ no góṣu mā́ no áśveṣu rīriṣaḥ |
vīrā́nmā́ no rudra bʰāmitó vadʰīrhavíṣmantaḥ sádamíttvā havāmahe || 8||











úpa te stómānpaśupā́ ivā́karaṃ rā́svā pitarmarutāṃ sumnámasmé |
bʰadrā́ hí te sumatírmṛḷayáttamā́tʰā vayámáva ítte vṛṇīmahe || 9||











āré te gogʰnámutá pūruṣagʰnáṃ kṣáyadvīra sumnámasmé te astu |
mṛḷā́ ca no ádʰi ca brūhi devā́dʰā ca naḥ śárma yacʰa dvibárhāḥ || 10||











ávocāma námo asmā avasyávaḥ śṛṇótu no hávaṃ rudró marútvān |
tánno mitró váruṇo māmahantāmáditiḥ síndʰuḥ pṛtʰivī́ utá dyaúḥ || 11||












Sūkta 1.115 

citráṃ devā́nāmúdagādánīkaṃ cákṣurmitrásya váruṇasyāgnéḥ |
ā́prā dyā́vāpṛtʰivī́ antárikṣaṃ sū́rya ātmā́ jágatastastʰúṣaśca || 1||











sū́ryo devī́muṣásaṃ rócamānāṃ máryo ná yóṣāmabʰyèti paścā́t |
yátrā náro devayánto yugā́ni vitanvaté práti bʰadrā́ya bʰadrám || 2||











bʰadrā́ áśvā harítaḥ sū́ryasya citrā́ étagvā anumā́dyāsaḥ |
namasyánto divá ā́ pṛṣṭʰámastʰuḥ pári dyā́vāpṛtʰivī́ yanti sadyáḥ || 3||











tátsū́ryasya devatváṃ tánmahitváṃ madʰyā́ kártorvítataṃ sáṃ jabʰāra |
yadédáyukta harítaḥ sadʰástʰādā́drā́trī vā́sastanute simásmai || 4||











tánmitrásya váruṇasyābʰicákṣe sū́ryo rūpáṃ kṛṇute dyórupástʰe |
anantámanyádrúśadasya pā́jaḥ kṛṣṇámanyáddʰarítaḥ sáṃ bʰaranti || 5||











adyā́ devā úditā sū́ryasya níráṃhasaḥ pipṛtā́ níravadyā́t |
tánno mitró váruṇo māmahantāmáditiḥ síndʰuḥ pṛtʰivī́ utá dyaúḥ || 6||












Sūkta 1.116 

nā́satyābʰyāṃ barhíriva prá vṛñje stómām̐ iyarmyabʰríyeva vā́taḥ |
yā́várbʰagāya vimadā́ya jāyā́ṃ senājúvā nyūhátū rátʰena || 1||











vīḷupátmabʰirāśuhémabʰirvā devā́nāṃ vā jūtíbʰiḥ śā́śadānā |
tádrā́sabʰo nāsatyā sahásramājā́ yamásya pradʰáne jigāya || 2||











túgro ha bʰujyúmaśvinodamegʰé rayíṃ ná káścinmamṛvā́m̐ ávāhāḥ |
támūhatʰurnaubʰírātmanvátībʰirantarikṣaprúdbʰirápodakābʰiḥ || 3||











tisráḥ kṣápastríráhātivrájadbʰirnā́satyā bʰujyúmūhatʰuḥ pataṃgaíḥ |
samudrásya dʰánvannārdrásya pāré tribʰī́ rátʰaiḥ śatápadbʰiḥ ṣáḷaśvaiḥ || 4||











anārambʰaṇé tádavīrayetʰāmanāstʰāné agrabʰaṇé samudré |
yádaśvinā ūhátʰurbʰujyúmástaṃ śatā́ritrāṃ nā́vamātastʰivā́ṃsam || 5||











yámaśvinā dadátʰuḥ śvetámáśvamagʰā́śvāya śáśvadítsvastí |
tádvāṃ dātráṃ máhi kīrtényaṃ bʰūtpaidvó vājī́ sádamíddʰávyo aryáḥ || 6||











yuváṃ narā stuvaté pajriyā́ya kakṣī́vate aradataṃ púraṃdʰim |
kārotarā́cʰapʰā́dáśvasya vṛ́ṣṇaḥ śatáṃ kumbʰā́m̐ asiñcataṃ súrāyāḥ || 7||











himénāgníṃ gʰraṃsámavārayetʰāṃ pitumátīmū́rjamasmā adʰattam |
ṛbī́se átrimaśvinā́vanītamúnninyatʰuḥ sárvagaṇaṃ svastí || 8||











párāvatáṃ nāsatyānudetʰāmuccā́budʰnaṃ cakratʰurjihmábāram |
kṣárannā́po ná pāyánāya rāyé sahásrāya tṛ́ṣyate gótamasya || 9||











jujurúṣo nāsatyotá vavríṃ prā́muñcataṃ drāpímiva cyávānāt |
prā́tirataṃ jahitásyā́yurdasrā́dítpátimakṛṇutaṃ kanī́nām || 10||











tádvāṃ narā śáṃsyaṃ rā́dʰyaṃ cābʰiṣṭimánnāsatyā várūtʰam |
yádvidvā́ṃsā nidʰímivā́pagūḷhamúddarśatā́dūpátʰurvándanāya || 11||











tádvāṃ narā sanáye dáṃsa ugrámāvíṣkṛṇomi tanyatúrná vṛṣṭím |
dadʰyáṅha yánmádʰvātʰarvaṇó vāmáśvasya śīrṣṇā́ prá yádīmuvā́ca || 12||











ájohavīnnāsatyā karā́ vāṃ mahé yā́manpurubʰujā púraṃdʰiḥ |
śrutáṃ tácʰā́suriva vadʰrimatyā́ híraṇyahastamaśvināvadattam || 13||











āsnó vṛ́kasya vártikāmabʰī́ke yuváṃ narā nāsatyāmumuktam |
utó kavíṃ purubʰujā yuváṃ ha kṛ́pamāṇamakṛṇutaṃ vicákṣe || 14||











carítraṃ hí vérivā́cʰedi parṇámājā́ kʰelásya páritakmyāyām |
sadyó jáṅgʰāmā́yasīṃ viśpálāyai dʰáne hité sártave prátyadʰattam || 15||











śatáṃ meṣā́nvṛkyè cakṣadānámṛjrā́śvaṃ táṃ pitā́ndʰáṃ cakāra |
tásmā akṣī́ nāsatyā vicákṣa ā́dʰattaṃ dasrā bʰiṣajāvanarván || 16||











ā́ vāṃ rátʰaṃ duhitā́ sū́ryasya kā́rṣmevātiṣṭʰadárvatā jáyantī |
víśve devā́ ánvamanyanta hṛdbʰíḥ sámu śriyā́ nāsatyā sacetʰe || 17||











yádáyātaṃ dívodāsāya vartírbʰarádvājāyāśvinā háyantā |
reváduvāha sacanó rátʰo vāṃ vṛṣabʰáśca śiṃśumā́raśca yuktā́ || 18||











rayíṃ sukṣatráṃ svapatyámā́yuḥ suvī́ryaṃ nāsatyā váhantā |
ā́ jahnā́vīṃ sámanasópa vā́jaistríráhno bʰāgáṃ dádʰatīmayātam || 19||











páriviṣṭaṃ jāhuṣáṃ viśvátaḥ sīṃ sugébʰirnáktamūhatʰū rájobʰiḥ |
vibʰindúnā nāsatyā rátʰena ví párvatām̐ ajarayū́ ayātam || 20||











ékasyā vástorāvataṃ ráṇāya váśamaśvinā sanáye sahásrā |
nírahataṃ ducʰúnā índravantā pṛtʰuśrávaso vṛṣaṇāvárātīḥ || 21||











śarásya cidārcatkásyāvatā́dā́ nīcā́duccā́ cakratʰuḥ pā́tave vā́ḥ |
śayáve cinnāsatyā śácībʰirjásuraye staryàṃ pipyatʰurgā́m || 22||











avasyaté stuvaté kṛṣṇiyā́ya ṛjūyaté nāsatyā śácībʰiḥ |
paśúṃ ná naṣṭámiva dárśanāya viṣṇāpvàṃ dadatʰurvíśvakāya || 23||











dáśa rā́trīráśivenā náva dyū́návanaddʰaṃ śnatʰitámapsvàntáḥ |
víprutaṃ rebʰámudáni právṛktamúnninyatʰuḥ sómamiva sruvéṇa || 24||











prá vāṃ dáṃsāṃsyaśvināvavocamasyá pátiḥ syāṃ sugávaḥ suvī́raḥ |
utá páśyannaśnuvándīrgʰámā́yurástamivéjjarimā́ṇaṃ jagamyām || 25||












Sūkta 1.117 

mádʰvaḥ sómasyāśvinā mádāya pratnó hótā́ vivāsate vām |
barhíṣmatī rātírvíśritā gī́riṣā́ yātaṃ nāsatyópa vā́jaiḥ || 1||











yó vāmaśvinā mánaso jávīyānrátʰaḥ sváśvo víśa ājígāti |
yéna gácʰatʰaḥ sukṛ́to duroṇáṃ téna narā vartírasmábʰyaṃ yātam || 2||











ṛ́ṣiṃ narāváṃhasaḥ pā́ñcajanyamṛbī́sādátriṃ muñcatʰo gaṇéna |
minántā dásyoráśivasya māyā́ anupūrváṃ vṛṣaṇā codáyantā || 3||











áśvaṃ ná gūḷhámaśvinā durévairṛ́ṣiṃ narā vṛṣaṇā rebʰámapsú |
sáṃ táṃ riṇītʰo víprutaṃ dáṃsobʰirná vāṃ jūryanti pūrvyā́ kṛtā́ni || 4||











suṣupvā́ṃsaṃ ná nírṛterupástʰe sū́ryaṃ ná dasrā támasi kṣiyántam |
śubʰé rukmáṃ ná darśatáṃ níkʰātamúdūpatʰuraśvinā vándanāya || 5||











tádvāṃ narā śáṃsyaṃ pajriyéṇa kakṣī́vatā nāsatyā párijman |
śapʰā́dáśvasya vājíno jánāya śatáṃ kumbʰā́m̐ asiñcataṃ mádʰūnām || 6||











yuváṃ narā stuvaté kṛṣṇiyā́ya viṣṇāpvàṃ dadatʰurvíśvakāya |
gʰóṣāyai citpitṛṣáde duroṇé pátiṃ jū́ryantyā aśvināvadattam || 7||











yuváṃ śyā́vāya rúśatīmadattaṃ maháḥ kṣoṇásyāśvinā káṇvāya |
pravā́cyaṃ tádvṛṣaṇā kṛtáṃ vāṃ yánnārṣadā́ya śrávo adʰyádʰattam || 8||











purū́ várpāṃsyaśvinā dádʰānā ní pedáva ūhatʰurāśúmáśvam |
sahasrasā́ṃ vājínamápratītamahihánaṃ śravasyàṃ tarutram || 9||











etā́ni vāṃ śravasyā̀ sudānū bráhmāṅgūṣáṃ sádanaṃ ródasyoḥ |
yádvāṃ pajrā́so aśvinā hávante yātámiṣā́ ca vidúṣe ca vā́jam || 10||











sūnórmā́nenāśvinā gṛṇānā́ vā́jaṃ víprāya bʰuraṇā rádantā |
agástye bráhmaṇā vāvṛdʰānā́ sáṃ viśpálāṃ nāsatyāriṇītam || 11||











kúha yā́ntā suṣṭutíṃ kāvyásya dívo napātā vṛṣaṇā śayutrā́ |
híraṇyasyeva kaláśaṃ níkʰātamúdūpatʰurdaśamé aśvinā́han || 12||











yuváṃ cyávānamaśvinā járantaṃ púnaryúvānaṃ cakratʰuḥ śácībʰiḥ |
yuvó rátʰaṃ duhitā́ sū́ryasya sahá śriyā́ nāsatyāvṛṇīta || 13||











yuváṃ túgrāya pūrvyébʰirévaiḥ punarmanyā́vabʰavataṃ yuvānā |
yuváṃ bʰujyúmárṇaso níḥ samudrā́dvíbʰirūhatʰurṛjrébʰiráśvaiḥ || 14||











ájohavīdaśvinā taugryó vāṃ próḷhaḥ samudrámavyatʰírjaganvā́n |
níṣṭámūhatʰuḥ suyújā rátʰena mánojavasā vṛṣaṇā svastí || 15||











ájohavīdaśvinā vártikā vāmāsnó yátsīmámuñcataṃ vṛ́kasya |
ví jayúṣā yayatʰuḥ sā́nvádrerjātáṃ viṣvā́co ahataṃ viṣéṇa || 16||











śatáṃ meṣā́nvṛkyè māmahānáṃ támaḥ práṇītamáśivena pitrā́ |
ā́kṣī́ ṛjrā́śve aśvināvadʰattaṃ jyótirandʰā́ya cakratʰurvicákṣe || 17||











śunámandʰā́ya bʰáramahvayatsā́ vṛkī́raśvinā vṛṣaṇā náréti |
jāráḥ kanī́na iva cakṣadāná ṛjrā́śvaḥ śatámékaṃ ca meṣā́n || 18||











mahī́ vāmūtíraśvinā mayobʰū́rutá srāmáṃ dʰiṣṇyā sáṃ riṇītʰaḥ |
átʰā yuvā́mídahvayatpúraṃdʰirā́gacʰataṃ sīṃ vṛṣaṇāvávobʰiḥ || 19||











ádʰenuṃ dasrā staryàṃ viṣaktāmápinvataṃ śayáve aśvinā gā́m |
yuváṃ śácībʰirvimadā́ya jāyā́ṃ nyūhatʰuḥ purumitrásya yóṣām || 20||











yávaṃ vṛ́keṇāśvinā vápantéṣaṃ duhántā mánuṣāya dasrā |
abʰí dásyuṃ bákureṇā dʰámantorú jyótiścakratʰurā́ryāya || 21||











ātʰarvaṇā́yāśvinā dadʰīcé'śvyaṃ śíraḥ prátyairayatam |
sá vāṃ mádʰu prá vocadṛtāyántvāṣṭráṃ yáddasrāvapikakṣyàṃ vām || 22||











sádā kavī sumatímā́ cake vāṃ víśvā dʰíyo aśvinā prā́vataṃ me |
asmé rayíṃ nāsatyā bṛhántamapatyasā́caṃ śrútyaṃ rarātʰām || 23||











híraṇyahastamaśvinā rárāṇā putráṃ narā vadʰrimatyā́ adattam |
trídʰā ha śyā́vamaśvinā víkastamújjīvása airayataṃ sudānū || 24||











etā́ni vāmaśvinā vīryā̀ṇi prá pūrvyā́ṇyāyávo'vocan |
bráhma kṛṇvánto vṛṣaṇā yuvábʰyāṃ suvī́rāso vidátʰamā́ vadema || 25||












Sūkta 1.118 

ā́ vāṃ rátʰo aśvinā śyenápatvā sumṛḷīkáḥ svávām̐ yātvarvā́ṅ |
yó mártyasya mánaso jávīyāntrivandʰuró vṛṣaṇā vā́taraṃhāḥ || 1||











trivandʰuréṇa trivṛ́tā rátʰena tricakréṇa suvṛ́tā́ yātamarvā́k |
pínvataṃ gā́ jínvatamárvato no vardʰáyatamaśvinā vīrámasmé || 2||











pravádyāmanā suvṛ́tā rátʰena dásrāvimáṃ śṛṇutaṃ ślókamádreḥ |
kímaṅgá vāṃ prátyávartiṃ gámiṣṭʰāhúrvíprāso aśvinā purājā́ḥ || 3||











ā́ vāṃ śyenā́so aśvinā vahantu rátʰe yuktā́sa āśávaḥ pataṃgā́ḥ |
yé aptúro divyā́so ná gṛ́dʰrā abʰí práyo nāsatyā váhanti || 4||











ā́ vāṃ rátʰaṃ yuvatístiṣṭʰadátra juṣṭvī́ narā duhitā́ sū́ryasya |
pári vāmáśvā vápuṣaḥ pataṃgā́ váyo vahantvaruṣā́ abʰī́ke || 5||











údvándanamairataṃ daṃsánābʰirúdrebʰáṃ dasrā vṛṣaṇā śácībʰiḥ |
níṣṭaugryáṃ pārayatʰaḥ samudrā́tpúnaścyávānaṃ cakratʰuryúvānam || 6||











yuvámátrayé'vanītāya taptámū́rjamomā́namaśvināvadʰattam |
yuváṃ káṇvāyā́piriptāya cákṣuḥ prátyadʰattaṃ suṣṭutíṃ jujuṣāṇā́ || 7||











yuváṃ dʰenúṃ śayáve nādʰitā́yā́pinvatamaśvinā pūrvyā́ya |
ámuñcataṃ vártikāmáṃhaso níḥ práti jáṅgʰāṃ viśpálāyā adʰattam || 8||











yuváṃ śvetáṃ pedáva índrajūtamahihánamaśvinādattamáśvam |
johū́tramaryó abʰíbʰūtimugráṃ sahasrasā́ṃ vṛ́ṣaṇaṃ vīḍvàṅgam || 9||











tā́ vāṃ narā svávase sujātā́ hávāmahe aśvinā nā́dʰamānāḥ |
ā́ na úpa vásumatā rátʰena gíro juṣāṇā́ suvitā́ya yātam || 10||











ā́ śyenásya jávasā nū́tanenāsmé yātaṃ nāsatyā sajóṣāḥ |
háve hí vāmaśvinā rātáhavyaḥ śaśvattamā́yā uṣáso vyùṣṭau || 11||












Sūkta 1.119 

ā́ vāṃ rátʰaṃ purumāyáṃ manojúvaṃ jīrā́śvaṃ yajñíyaṃ jīváse huve |
sahásraketuṃ vanínaṃ śatádvasuṃ śruṣṭīvā́naṃ varivodʰā́mabʰí práyaḥ || 1||











ūrdʰvā́ dʰītíḥ prátyasya práyāmanyádʰāyi śásmansámayanta ā́ díśaḥ |
svádāmi gʰarmáṃ práti yantyūtáya ā́ vāmūrjā́nī rátʰamaśvināruhat || 2||











sáṃ yánmitʰáḥ paspṛdʰānā́so ágmata śubʰé makʰā́ ámitā jāyávo ráṇe |
yuvóráha pravaṇé cekite rátʰo yádaśvinā váhatʰaḥ sūrímā́ váram || 3||











yuváṃ bʰujyúṃ bʰurámāṇaṃ víbʰirgatáṃ sváyuktibʰirniváhantā pitṛ́bʰya ā́ |
yāsiṣṭáṃ vartírvṛṣaṇā vijenyàṃ divodāsāya máhi ceti vāmávaḥ || 4||











yuvóraśvinā vápuṣe yuvāyújaṃ rátʰaṃ vā́ṇī yematurasya śárdʰyam |
ā́ vāṃ patitváṃ sakʰyā́ya jagmúṣī yóṣāvṛṇīta jényā yuvā́ṃ pátī || 5||