2. marutNmpv pibatavp·Ao2p«√pā ṛtunmsi potrannsb yajñanmsa pūnītanavp·Ao2p«√pū | tvamr2mpn hic stʰavp·A·2p«√as sudānujmpv
1. pratip tyamr3msa cārujmsa adʰvarajmsa gopītʰanmsd prap hūyasevp·A·2s«√hve | marutNmpi agniNmsv āp gahivp·Ao2s«√gam
2. nahia devanmsn nac martyanmsn mahajmsn tvamr2msg kratunmsa parajmsn | marutNmpi agniNmsv āp gahivp·Ao2s«√gam
3. yasr3mpn mahjnsg rajasnnsg vidurvp·I·3p«√vid viśvajmpn devanmpn adruhjmpn | marutNmpi agniNmsv āp gahivp·Ao2s«√gam
4. yasr3mpn ugrajmpn arkanmsa ānṛcurvp·I·3p«√arc anādʰṛṣṭajmpn ojasnnsi | marutNmpi agniNmsv āp gahivp·Ao2s«√gam
5. yasr3mpn śubʰrajmpn (gʰorajns-varpasnns)jmpn sukṣatrajmpn (riśanms-adasnns)jmpn | marutNmpi agniNmsv āp gahivp·Ao2s«√gam
6. yasr3mpn nākanmsg adʰip rocanannsl dyunmsl devanmpn āsateva·A·3p«√ās | marutNmpi agniNmsv āp gahivp·Ao2s«√gam
7. yasr3mpn īṅkʰayantivpCA·3p«√īṅkʰ parvatanmpa tirasa samudranmsa arṇavajmsa | marutNmpi agniNmsv āp gahivp·Ao2s«√gam
8. āp yasr3mpn tanvantivp·A·3p«√tan raśminmpi tirasp samudranmsa ojasnnsi | marutNmpi agniNmsv āp gahivp·Ao2s«√gam
9. abʰip tvamr2msa (pūrvanns-pītinfs)nfpd sṛjāmivp·A·1s«√sṛj somyajnsa madʰunnsa | marutNmpi agniNmsv āp gahivp·Ao2s«√gam
1. tīvrajmpn«√tu somajmpn«√su āp gahivp·Ao2s«√gam āśīrvanttp·Ampn«ā~√śrī sutajmpn«√su ayamr3mpn | vāyuNmsv«√vā sasr3mpa prastʰitajmpa«pra~√stʰā pibavp·Ao2s«√pā
2. ubʰajmdn devanmdn«√div (dyunmsl«√dyu-spṛśajms«√spṛś)jmdn (indraNms«√ind-vāyuNms«√vā)Nmdn havāmaheva·A·1p«√hve | ayamr3msg somanmsg«√su pītinfsd«√pā
3. (indraNms«√ind-vāyuNms«√vā)Nmda (manasnns«√man-jūjms«√yu)jmda viprajmda«√vip havantava·AE3p«√hū ūtinfsd«√av | (sahasrau-akṣanms«√akṣ)nmda dʰīnfsg«√dʰī patinmda«√pā2
4. mitraNmsa«√mitʰ vayamr1mpn havāmaheva·A·1p«√hū varuṇaNmsa«√vṛ (somanms«√su-pītinfs«√pā)nfsd | jajñānata·I?da«√jan (pūtajms«√pū-dakṣasnms«√dakṣ)nmsi
5. ṛtannsi«√ṛ yasr3mda (ṛtanns«√ṛ-āvṛdʰjms«ā~√vṛdʰ)jmda ṛtannsg«√ṛ jyotisnnsg«√jyut patinmda«√pā2 | sasr3mda (mitraNmda«√mitʰ-varuṇaNmda«√vṛ)nmda huveva·A·1s«√hū
6. varuṇaNmsn«√vṛ prāvitṛnmsn«√prāv bʰuvatvp·Ue3d«√bʰū mitraNmsn«√mitʰ viśvānfpi«√viś ūtinfpi«√av | karatāmvp·Ao3d«√kṛ vayamr1mpd surādʰasjmpn«su~√rādʰ
7. marutvantjmsa havāmaheva·A·1p«√hū indraNmsa«√ind āp (somanms«√su-pītinfs«√pā)nfsd | sajūra«sa~√juṣ gaṇanmsi«√gaṇ tṛmpatuvp·Ao3s«√tṛp
8. (indraNms«√ind-jyeṣṭʰajms«√jyā)jmpn (marutNms-gaṇanms«√gaṇ)nmpn devanmpn«√div (pūṣanNms«√pūṣ-rātijms«√rā)jmpn | viśvajmpn«√viś ahamr1msg śrutavp·Ao2p«√śru havanmsa«√hū
9. hatavp·Ao2p«√han vṛtraNnsa«√vṛ sudānujmpv«su~√dā indraNmsi«√ind sahasāa«√sah yujnmsi«√yuj | māc vayamr1mpg dusśaṃsajmsn«dus~√śaṃs īśva·U·3s«√īś
10. viśvajmpa«√viś devanmpa«√div havāmaheva·A·1p«√hū marutNmpa (somanms«√su-pītinfs«√pā)nfsd | ugrajmpn«√vaj hic (pṛśniNfs«√spṛś-mātṛnfs«√mā)nfpn
11. jayatnmpg«√ji ivac tanyatunmsn«√tan marutNmpg etivp·A·3s«√i dʰṛṣṇuyāa«√dʰṛṣ | yadc śubʰanmsa«√śubʰ yātʰanavp·A·2p«√yā nṛnmpv
12. (hasnfs«√has-kāranms«√kṛ)nmsb vidyutnfsg«vi~√dyut parip ar3nsb jātajmpn«√jan avantuvp·Ao3p«√av vayamr1mpd | marutNmpn mṛḷayantuvp·Ao3p«√mṛḷ vayamr1mpd
13. āp pūṣanNmsv«√pūṣ (citrajms«√cit-barhisnns«√barh)nnsa āgʰṛṇijmsv«√gʰṛ dʰaruṇanmsa«√dʰṛ dyunmsg | āp ajavp·Ao2s«√aj naṣṭajmsa«√naś yadr3nsi paśunmsa«√paś2
14. pūṣanNmsn«√pūṣ rājannmsa«√rāj āgʰṛṇijmsn«√gʰṛ apagūḍʰajmsa«apa~√guh guhānfsl«√guh hitajmsa«√dʰā | avindatvp·Aa3s«√vid (citrajns«√cit-barhisnns«√barh)nnsa
15. utac uc sasr3msn ahamr1msd indunmpi«√ind ṣaḍu yuktajmpa«√yuj anuseṣidʰattp·A?sn«anu~√sidʰ | gonfpi yavanmsa nac carkṛṣatvp·Ae3s«√kṛṣ
16. ambinfpn yantivp·A·3p«√i adʰvannmpi jāminfpn«√jan adʰvarīyanttp·Ampg«√adʰvan | pṛñcatījfpn«√pṛc madʰunnsi«√madʰ payasnnsa«√pī
17. asaur3fpn yār3fpn upap sūryanmsl«√sūr yār3fpi vāc sūryanmsn«√sūr sahap | tār3fpn vayamr1mpg hinvantuvp·Ao3p«√hi adʰvaranmsa
18. apnfpa devīnfpa«√div upap hvayeva·A·1s«√hū yadr3nsl gonfpn pibantivp·A·3p«√pā vayamr1mpg | sindʰunmpd«√sindʰ kartvajnsn«√kṛ havisnnsn«√hu
19. apnfpl antara amṛtannsn«a~√mṛ apnfpl bʰeṣajannsn«abʰi~√saj apnfpg utac praśastinfsd«pra~√śaṃs | devanmpn«√div bʰavatavp·AE3p«√bʰū vājinnmpn«√vāj
20. apnfpl ahamr1msd somanmsn«√su abravītvp·Aa3s«√brū antarc viśvajnpa«√viś bʰeṣajannpa«abʰi~√saj | agniNmsa«√aṅg cac (viśvanns«√viś-śamnfs«√śam-bʰujms«√bʰū)jmsa apnfpn cac (viśvannp«√viś-bʰeṣajījfs«√saj)jfpn
21. apnfpn pṛṇītavp·Ao2p«√pṝ bʰeṣajannsa«abʰi~√saj varūtʰannsa«√vṛ tanūnfsd«√tan ahamr1msg | jyoka cac sūryanmsa«√sūr dṛśev···D··«√dṛś
22. ayamr3nsa apnfpv prap vahatavp·Ae2p«√vah yadr3nsa kimr3nsn cac duritannsn«dus~√i ahamr1msl | yadr3nsa vāc ahamr1msn abʰidudrohavp·I·1s«abʰi~√druh yadr3nsa vāc śepevp·I·1s«√śap utac anṛtannsa«a~√ṛ
23. apnfpa adyaa anup acāriṣamvp·U·1s«√car rasanmsi«√ras samp agasmahiva·U·1p«√gam | payasvantjmsn«√pā agniNmsv«√aṅg āp gahivp·Ao2s«√gam sasr3msa ahamr1msa samp sṛjavp·Ao2s«√sṛj varcasnnsi«√ruc
24. samp ahamr1msa agniNmsv«√aṅg varcasnnsi«√ruc sṛjavp·Ao2s«√sṛj samp prajānfsi«pra~√jan samp āyusnnsi«√i | vidyurvp·Ai3p«√vid ahamr1msd asyavp·Ao2s«√as devanmpn«√div indraNmsn«√ind vidyātvp·Ai3s«√vid sahap ṛṣinmpi«√ṛṣ
1. tvamr2msn agniNmsv pratʰamajmsn aṅgirasNmsn ṛṣinmsn devanmsn devanmpg abʰavasvp·Aa2s«√bʰū śivajmsn sakʰinmsn | tvamr2msg vratannsl kavinmpn (vidmannnsi-apasjms)jmpn ajāyantavp·Aa3p«√jan marutNmpn (bʰrājatjfs-ṛṣṭinfs)jmpn
1. krīḷajnsa tvamr2mpg śardʰasnnsa mārutajnsa anarvanjmsa (ratʰanmsl-śubʰjms)jmsa | kaṇvaNmpv abʰip prap gāyatavp·AE2p«√gai
3. ihaa ivac śṛṇveva·A·3s«√śru ayamr3mpg kaśānfpa hastanmpl yadc vadānvp·A·3p«√vad | nip yāmannnsl citrannsa ṛñjateva·A·3p«√rñj
4. prap tvamr2mpg śardʰanmsd gʰṛṣvijmsd (tveṣajms-dyumnanns)jmsd śuṣminjmsd | (devanms-dattajms)jnsa brahmannnsa gāyatavp·AE2p«√gai
5. prap śaṃsavp·Ao2s«√śaṃs gonfpl agʰnyajmsa krīḷajnsn yadr3nsn śardʰasnnsn mārutajnsn | jambʰanmsl rasanmsg vāvṛdʰeva·I·3s«√vṛdʰ
6. kar3msn tvamr2mpg varṣiṣṭʰajmsn āp nṛnmpv dyunmsg cac kṣamnfsg cac dʰūtinmpv | yadc sīma antanmsa nac dʰūnutʰavp·A·2p«√dʰū
7. nip tvamr2mpa yāmanmsd mānuṣanmsn dadʰreva·I·3s«√dʰṛ ugrajmsd manyunmsd | jihītava·AE3s«√hā parvatajmsn girinmsn
8. yasr3mpg ajmanmpl pṛtʰivīnfsn jujurvaṅstp·Imsn«√jṝ ivac (viśnfs-patinms)nmsn | bʰīnfsi yāmanmpl rejateva·A·3s«√rej
9. stʰirajnsn hic jānannsn ayamr3mpg vayasnnsn mātṛnfsb niretavev···D··«nis~√i | yadc sīma anup dvitāa śavasnnsn
10. udc uc tyar3mpn sūnunmpn girnfpa kāṣṭʰānfpa ajmanmpl atnatava·U·3p«√tan | vāśrajmpn abʰijñua yātavev···D··«√yā
11. tyar3msa cidc gʰac dīrgʰajmsa pṛtʰujmsa mihnfsg napātnmsa amṛdʰrajmsa | prap cyavayantivpCA·3p«√cyu yāmannnpi
12. marutNmpv yadc hac tvamr2mpg balannsn jananmpa acucyavītanavpIAa2p«√cyu | girinmpa acucyavītanavpIAa2p«√cyu
13. yadc hac yāntivp·A·3p«√yā marutNmpn samp hac bruvateva·A·3p«√brū adʰvannmsl āp | śṛṇotivp·A·3s«√śru kar3msn cidc ayamr3mpg
14. prap yātavp·AE2p«√yā śībʰama āśujmpi santivp·A·3p«√as kaṇvaNmpl tvamr2mpg dūnmpn | tatraa uc sup mādayādʰvaiv·C·D··«√mad
15. astivp·A·3s«√as hic smac madanmsd tvamr2mpg smasivp·A·1p«√as smac vayamr1mpn ayamr3mpg | viśvajnsa cidc āyusnnsa jīvasev···D··«√jīv
1. kadr3nsn hac nūnama (kadʰaa-prījfs)jmpv pitṛnmsn putranmsa nac hastanmdl | dadʰidʰveva·I·2p«√dʰā (vṛktajns-barhisnns)jmpv
2. kvaa nūnama kadr3nsn tvamr2mpg artʰannsn gantāvp·Ao2p«√gam dyunmsb nac pṛtʰivīnfsb | kvaa tvamr2mpa gonfpa nac raṇyativp·A·3p«√raṇ
4. yadc tvamr2mpn (pṛśniNfs-mātṛnfs)nfpv martanmpn syātanavp·Ai2p«√as | stotṛnmsn tvamr2mpg amṛtajmsn syātvp·Ai3s«√as
5. māc tvamr2mpg mṛganmsn nac yavasannsl jaritṛnmsn bʰūtvp·UE3s«√bʰū ajoṣyajmsn | pantʰinnmsi yamanmsg gātvp·UE3s«√gā upap
6. māc uc sup vayamr1mpa (parāa-parāa)a nirṛtinfsn durhanānfsn vadʰītvp·UE3s«√vadʰ | padīṣṭava·AI3s«√pad tṛṣṇānfsi sahaa
7. satyama tveṣajmpn amavatjmpn dʰanvannsa cidc āp rudriyajmpn | mihnfsa kṛṇvantivp·A·3p«√kṛ avātājfsa
8. vāśrājfsn ivac vidyutnfsn mimātiva·A·3s«√mā vatsanmsa nac mātṛnfsn siṣaktivp·A·3s«√sac | yadc ayamr3mpg vṛṣṭinfsn asarjivp·U·3s«√sṛj
9. dyunmsi cidc tamasnnsa kṛṇvantivp·A·3p«√kṛ parjanyanmsi (udanns-vāhanms)jmsi | yadc pṛtʰivīnfsa vyundantivp·A·3p«vi~√ud
10. adʰaa svananmsb marutNmpg viśvajnsn āp sadmannnsn pārtʰivajnsn | arejantava·Aa3p«√rej prap mānuṣanmpn
12. stʰirajmpn tvamr2mpg santuvp·Ao3p«√as neminmpn ratʰanmpn aśvanmpn ayamr3mpg | susaṃskṛtajmpn abʰīśujmpn
13. accʰap vadavp·Ao2s«√vad tannfsi girnfsi jarānfsd brahmannnsg patinmsa | agniNmsa mitrajmsa nac darśatajmsa
14. mimīhivp·Ao2s«√mā ślokanmsa āsyanmsl parjanyanmsn ivac tatanasvp·UE2s«√tan | gāyavp·Ao2s«√gai gāyatranmsa uktʰyajmsa
15. vandasvavp·Ao2s«√vand mārutajmsa gaṇanmsa tveṣajmsa panasyujmsa arkinjmsa | vayamr1mpl vṛddʰajmpn asanvp·AE3p«√as ihaa
1. prap yadc ittʰāa parāvatnfsb śocisnnsa nac mānanmsa asyatʰavp·A·2p«√as | kar3msg kratunmsi marutNmpv kar3msg varpasnnsi kar3msa yātʰavp·A·2p«√yā kasr3msa hac dʰūtinmpv
2. stʰirajnpn tvamr2mpg santuvp·Ao3p«√as āyudʰannpn (parāa-nudev···D··«√nud)a vīḷujnpn utac pratiskabʰev···D··«√skambʰ | tvamr2mpg astuvp·Ao3s«√as taviṣīnfsn panīyasījfsn māc martyanmsg māyinjmsg
3. parāa hac yadc stʰirajnsn hatʰavp·A·2p«√han nṛnmpv vartayatʰavpCA·2p«√vṛt gurujnsa | vip yātʰanavp·A·2p«√yā vaninnmpa pṛtʰivīnfsg vip āśānfpa parvatanmpg
4. nahia tvamr2mpa śatrunmsn vividevp·I·3s«√vid adʰip dyunmsl nac bʰūmīnfsl (riśanms-adasnns)jmpv | tvamr2mpg astuvp·Ao3s«√as taviṣīnfsn tannfsi yujnmsi rudrajmpv nuc cidc ādʰṛṣev···D··«ā~√dʰṛṣ
5. prap vepayantivpCA·3p«√vip parvatanmpa vip viñcantivp·A·3p«√vic vanaspatinmpa | prap uc āratavp·U·2p«√ṛ marutNmpv durmadajmpn ivac devanmpv sarvājfsi viśnfsi
6. upap uc ratʰanmpl pṛṣatījfpa ayugdʰvamvp·Aa2p«√yuj praṣṭijmsn vahativp·A·3s«√vah rohitanmsn | āp tvamr2mpg yāmanmsd pṛtʰivīnfsn cidc aśrotvp·U·3s«√śru abībʰayantava·U·3p«√bʰī mānuṣanmpn
7. āp tvamr2mpg makṣūa tanannsd kama rudrajmpv avasnnsa vṛṇīmaheva·A·1p«√vṛ | gantāvp·Ao2p«√gam nūnama vayamr1mpd avasnnsi yatʰāa purāa ittʰāa kaṇvaNmsd bibʰīvastp·Imsd«√bʰī
8. (yuṣmadr2mp-iṣitajms)jmsn marutNmsv (martyanms-iṣitajms)jmsn āp yar3msn vayamr1mpa abʰvajmsn īṣateva·A·3s«√īṣ | vip tar3msa yuyotavp·Ao2p«√yu śavasnnsi vip ojasnnsi vip yuṣmākājfpi ūtinfpi
9. asāmia hic prayajyujmpv kaṇvaNmsa dadavp·I·2p«√dā pracetasjmpv | asāmijmpi marutNmpv āp vayamr1mpa ūtinfpi gantāvp·Ao2p«√gam vṛṣṭinfsa nac vidyutnfpn
10. asāmijnsa ojasnnsa bibʰṛtʰavp·A·2p«√bʰṛ sudānujmpv asāmijnsa dʰūtijmpv śavasnnsa | (ṛṣinms-dviṣjms)nmsd marutNmpv parimanyujmsd iṣunmsa nac sṛjatavp·AE2p«√sṛj dviṣnfsa
1. vṛṣanjmsd śardʰanmsd sumakʰajmsd vedʰasjmsd nodʰasNmsv suvṛktinfsa prap bʰaravp·Ao2s«√bʰṛ marutNmpd | apasjmsn nac dʰīrajmsn manasnnsi suhastyajmsn girnfpa samp añjeva·A·1s«√añj vidatʰannpl ābʰūjfpa
2. tasr3mpn jajñirevp·I·3p«√jan dyunmsb ṛṣvajmpn ukṣannmpn rudraNmsg maryajmpn asuranmpn arepasjmpn | pāvakajmpn śucijmpn sūryanmpn ivac satvannmpn nac drapsinjmpn (gʰorajns-varpasnns)jmpn
3. yuvanjmpn rudrajmpn ajarajmpn (abʰokjms-hanjms)jmpn vavakṣurvp·I·3p«√vakṣ adʰrigujmpn parvatanmpn ivac | dṛḷhajnpa cidc viśvajnpa bʰuvanannpa pārtʰivajnpa prap cyavayantivpCA·3p«√cyu divyajnpa majmannmsi
4. citrajmpi añjinmpi vapusnnsd vip añjateva·A·3p«√añj vakṣasnnpl rukmajmpa adʰip yetireva·I·3p«√yat śubʰev···D··«√śubʰ | aṃsanmpl ayamr3mpg nip mimṛkṣurvp·I·3p«√mṛj ṛṣṭinfpn sākama jajñirevp·I·3p«√jan svadʰānfsi dyunmsb nṛnmpn
5. (īśānanms-kṛtjms)jmpn dʰunijmpn (riśanms-adasnns)jmpn vātanmpa vidyutnfpa taviṣīnfpi akratava·Aa3p«√kṛ | duhantivp·A·3p«√duh ūdʰasnnsa divyajnpa dʰūtijmpn bʰūminfsa pinvantivp·A·3p«√pinv payasnnsi parijrijmpn
6. pinvantivp·A·3p«√pinv apnfpa marutNmpn sudānujmpn payasnnsa gʰṛtavatjnsa vidatʰannpl ābʰūjmpa | atyanmsa nac mihev···D··«√mih vip nayantivp·A·3p«√nī vājinjmsa utsanmsa duhantivp·A·3p«√duh stanayanttpCAmsa«√stan akṣitajmsa
7. mahiṣanmpn māyinjmpn (citrajms-bʰānunms)jmpn girinmpn nac svatavasjmpn (ragʰua-syadjfs)jmpn | mṛgajmpn ivac hastinnmpn svādatʰavp·A·2p«√svād vanannpa yadc āruṇījfpl taviṣīnfpa ayugdʰvamvp·Aa2p«√yuj
8. siṃhanmpn ivac nānadativpIA·3p«√nad pracetasjmpn piśanmpn ivac supiśjmpn (viśvanns-vedasnns)jmpn | kṣapnfpa jinvanttp·Ampn«√jinv pṛṣatījfpi ṛṣṭinfpi samp idc sabādʰjmpn śavasnnsi (ahinms-manyunms)jmpn
9. rodasnnda āp vadatavp·Ao2p«√vad (gaṇanms-śrījfs)jmpv (nṛnms-sācjms)jmpn śūranmpv śavasnnsi (ahinms-manyunms)jmpn | āp vandʰurannpl amatinfsn nac darśatājfsn vidyutnfsn nac tastʰauvp·I·3s«√stʰā marutNmpv ratʰanmpl tvamr2mpg
10. (viśvanns-vedasnns)jmpn rayinmpi samokasjmpn sammiślajmpn taviṣījfpi virapśinjmpn | astṛnmpn iṣunmsa dadʰireva·I·3p«√dʰā gabʰastinmdl (anantajmsa-śuṣmanms)jmpn (vṛṣanms-kʰādinms)jmpn nṛnmpn
11. hiraṇyayajmpi pavinfpi (payasnns-vṛdʰjms)jmpn udp jigʰnanteva·A·3p«√han āpatʰīnfpa nac parvatanmpa | makʰajmpn ayāsjmpn svasṛtjmpn (dʰruvajms-cyutjms)jmpn (dudʰrajms-kṛtjms)jmpn marutNmpn (bʰrājatjfs-ṛṣṭinfs)jmpn
12. gʰṛṣujmsa pāvakajmsa vaninjmsa vicarṣaṇijmsa rudraNmsg sūnunmsa havasnnsi gṛṇīmasivp·A·1p«√gṝ | (rajasnns-turjms)jmsa tavasjmsa mārutajmsa gaṇanmsa ṛjīṣinnmsa vṛṣanajmsa saścatavp·AE2p«√sac śrīnfsd
13. prap nuc tar3msn martajmsn śavasnnsi jananmpa atip tastʰauvp·I·3s«√stʰā tvamr2mpg ūtinfsi marutNmpv yasr3msa āvatavp·Aa2p«√av | arvatnmpi vājanmsa bʰarateva·A·3s«√bʰṛ dʰanannpa nṛnmpi āpṛccʰyajmsa kratunmsa āp kṣetivp·A·3s«√kṣi puṣyativp·A·3s«√puṣ
14. carkṛtyajmsa marutNmpv pṛtnfpl duṣṭarajmsa dyumantjmsa śuṣmanmsa magʰavannmpl dʰattanavp·Ao2p«√dʰā | (dʰananns-spṛtjms)jmsa uktʰyanmsa (viśvajms-carṣaṇijms)jmsa tokannsa puṣyemavp·Ai1p«√puṣ tanayajnsa śatamu himānfpa
15. nuc stʰirajmsa marutNmpv vīravantjmsa (ṛtinfs-sahjms)jmsa rayinmsa vayamr1mpl dʰattavp·Ao2p«√dʰā | sahasrinjmsa śatinjmsa śūśuvaṅstp·Imsa«√śvi prātara makṣūa (dʰīnfsi-vasujms)jmsn jagamyātvp·Ai3s«√gam
1. prap yasr3mpn śumbʰanteva·A·3p«√śubʰ janinfpn nac saptinmpn yāmannnsl rudraNmsg sūnunmpn sudaṃsasjmpn | rodasnnda hic marutNmpn cakrireva·I·3p«√kṛ vṛdʰev···D··«√vṛdʰ madantivp·A·3p«√mad vīranmpn vidatʰannpl gʰṛṣvijmpn
2. tasr3mpn ukṣitajmpn mahimannmsa āśatava·A·3p«√āś dyunmsl rudrajmpn adʰip cakrireva·I·3p«√kṛ sadasnnsa | arcanttp·Ampn«√ṛc arkanmsa janayanttpCAmpn«√jan indriyannsa adʰip śrījmpa dadʰireva·I·3p«√dʰā (pṛśniNfs-mātṛnfs)nmpn
3. (gonfs-mātṛnfs)jmpn yadc śubʰayantevaCA·3p«√śubʰ añjinmpi tanūnfpl śubʰrajmpn dadʰireva·I·3p«√dʰā virukmantnmpa | bādʰanteva·A·3p«√bādʰ viśvajmsa abʰimātinnmsa apap vartmannnsa ayamr3mpg anup rīyateva·A·3s«√rī gʰṛtannsn
4. vip yasr3mpn bʰrājanteva·A·3p«√bʰrāj sumakʰajmpn ṛṣṭinfpi pracyavayantjmpn acyutajnpa cidc ojasnnsi | (manasnns-jūjfs)jfpa yadc marutNmpv ratʰanmpl āp (vṛṣannms-vrātanms)jmpn pṛṣatījfpa ayugdʰvamvp·Aa2p«√yuj
5. prap yadc ratʰanmpl pṛṣatījfpa ayugdʰvamvp·Aa2p«√yuj vājanmsl adrinmsa marutNmpv raṃhayanttpCAmpn«√raṃh | utac aruṣajmsg vip syantivp·A·3p«√sā dʰārānfpa carmannnsa ivac udannnpi vip undantivp·A·3s«√ud bʰūmannnsa
6. āp tvamr2mpa vahantuvp·Ao3p«√vah saptinmpn (ragʰua-syadjfs)jmpn (ragʰua-patvannns)jmpn prap jigātavp·Ao2p«√gā bāhunmpi | sīdatavp·Ao2p«√sad āp barhisnnsa urujnsn tvamr2mpd sadasnnsn kṛtajnsn mādayadʰvamvaCA·2p«√mad marutNmsv madʰunnsg andʰasnnsb
7. tasr3mpn avardʰantava·Aa3p«√vṛdʰ svatavasjmpn mahitvanannsi āp nākanmsa tastʰurvp·I·3p«√stʰā urujnsa cakrireva·I·3p«√kṛ sadasnnsa | viṣṇuNmsn yadc hac āvatvp·Aa3s«√av vṛṣaṇajnsa (madanms-cyutjms)jnsa vinmpn nac sīdanvp·AE3p«√sad adʰip barhisnnsl priyajnsl
8. śūranmpn ivac idc yuyudʰijmpn nac jagmijmpn śravasyujmpn nac pṛtanānfpl yetireva·I·3p«√yat | bʰayanteva·A·3p«√bʰī viśvajnpn bʰuvanannpn marutNmpb rājannmpn ivac (tveṣajms-saṃdṛśnfs)jmpn nṛnmpn
9. tvaṣṭṛNmsn yadc vajranmsa sukṛtajmsa hiraṇyayajmsa (sahasrau-bʰṛṣṭinfs)jmsa svapasjmsn avartayatvpCA·3s«√vṛt | dʰatteva·A·3s«√dʰā indraNmsn nṛnmsl apasnnpa kartavev···D··«√kṛ ahanvp·Aa3s«√han vṛtrannsa nisp apnfpg aubjatvp·Aa3s«√ubj arṇavanmsa
10. ūrdʰvama nunudreva·I·3p«√nud avatanmsa tasr3mpn ojasnnsi dādṛhānata·Amsa«√dṛṃh cidc bibʰidurvp·I·3p«√bʰid vip parvatanmsa | dʰamanttp·Ampn«√dʰam vāṇanmsa marutNmpn sudānujmpn madanmsl somanmsg raṇyannpa cakrireva·I·3p«√kṛ
11. jihmajmsa nunudreva·I·3p«√nud avatanmsa tār3fsi diśnfsi asiñcanvp·Aa3p«√sic utsanmsa gotamaNmsd tṛṣṇajjmsd | āp gaccʰantivp·A·3p«√gam īmr3msa avasnnsi (citrajms-bʰānunms)jmpn kāmanmsa vipranmsg tarpayantavaCAE3p«√tṛp dʰāmannnpi
12. yār3npn tvamr2mpg śarmannnsa śaśamānajmsd santivp·A·3p«√as (triu-dʰātunns)jnpn dāśvaṅstp·Imsd«√dāś yaccʰatavp·Ao2p«√yam adʰip | vayamr1mpd tadr3mpa marutNmpv vip yantavp·Ao2p«√yam rayinmsa vayamr1mpd dʰattavp·Ao2p«√dʰā vṛṣannmpv suvīrajmsa
1. marutNmpv yasr3msg hic kṣayanmsl pātʰavp·A·2p«√pā dyunmsb vimahasjmpv | tasr3msn sugopātamajmsn jananmsn
2. yajñanmpi vāc (yajñanms-vāhasnns)jmpv vipranmsg vāc matinfpg | marutNmpv śṛṇutavp·Ao2p«√śru havanmsa
3. utac vāc yasr3msg vājinnmsg anup vipranmsa atakṣatavp·Aa2p«√takṣ | tasr3msn gantṛnmsn gomantjmsl vrajanmsl
4. ayamr3msg vīranmsg barhisnnsl sutajmsn somanmsn diviṣṭinfpl | uktʰannsn madanmsn cac śasyatevp·A·3s«√śaṃs
5. ayamr3msg śroṣantuvp·Ao3p«√śru āp bʰūnfpn viśvājfpa yasr3msn carṣaṇīnfpa abʰip | sūranmsa cidc sasruṣījfpa iṣnfpa
7. subʰagajmsn tasr3msn prayajyujmpv marutNmpv astuvp·Ao3s«√as martyajmsn | yasr3msg prayasnnpa parṣatʰavp·A·2p«√parṣ
8. śaśamānajmsg vāc nṛnmpv svedajmsg (satyanns-śavasnns)jmpv | vidavp·I·2p«√vid kāmanmsg venanttp·Amsg«√ven
9. tvamr2mpn tadr3nsa (satyanns-śavasnns)jmpv āvisa kartavp·Ao2p«√kṛ mahitvanannsi | vidʰyatavp·Ao2p«√vyadʰ vidyutnfsi rakṣasnnsa
10. gūhatavp·Ao2p«√guh guhyajnsa tamasnnsa vip yātavp·Ao2p«√yā viśvajmsa atrinnmsa | jyotisnnsa kartavp·Ao2p«√kṛ yadr3nsa uśmasiva·A·1p«√vaś
1. pratvakṣasjmpn pratavasjmpn virapśinjmpn anānatajmpn avitʰurajmpn ṛjīṣinjmpn | juṣṭatamajmpn nṛtamajmpn añjinmpi vip ānajreva·I·3p«√añj kasr3mpn cidc usrānfsn ivac stṛnmpi
2. upahvaranmpl yadc acidʰvamva·U·2p«√ci yayijmsa vayasnnsn ivac marutNmpv kasr3msi cidc pantʰinnmsi | ścotantivp·A·3p«√ścut kośanmpn upap tvamr2mpg ratʰanmpl āp gʰṛtannsa ukṣatavp·Ao2p«√ukṣ (madʰunns-varṇanms)jnsa arcanttp·Amsd«√arc
3. prap ayamr3mpg ajmanmpl vitʰurājfsn ivac rejateva·A·3s«√rej bʰūminfsn yāmanmpl yadc hac yuñjateva·A·3p«√yuj śubʰev···D··«√śubʰ | tasr3mpn krīḷijmpn dʰunijmpn (bʰrājatjfs-ṛṣṭinfs)jmpn svayajnsa mahitvannsa panayantavpCA·3p«√pan dʰūtijmpn
4. tasr3msn hic svasṛtjmsn (pṛṣatjms-aśvanms)jmsn yuvanjmsn gaṇanmsn ayāsjmsn īśānajmsn taviṣījfpi āvṛtajmsn | asivp·A·2s«√as satyajmsn (ṛṇanns-yāvanjms)jmsn anedyajmsn ayamr3fsg dʰīnfsg prāvitṛnmsn atʰac vṛṣanjmsn gaṇanmsn
5. pitṛnmsg pratnajmsg janmannnsi vadāmasivp·A·1p«√vad somanmsg jihvānfsn prap jigātivp·A·3s«√gā cakṣasnnsi | yadc īmr3msa indraNmsa śaminnsi ṛkvanjmpn āśatava·A·3p«√āś ātc idc nāmannpa yajñiyajnpa dadʰireva·I·3p«√dʰā
6. śriyasnnsd kamc bʰānunmpi samp mimikṣireva·I·3p«√mikṣ tasr3mpn raśminmpi tasr3mpn ṛkvanjmpi sukʰādijmpn | tasr3mpn vāśīmantjmpn iṣminjmpn abʰīrujmpn vidreva·I·3p«√vid priyajnsg mārutajnsg dʰāmannnsg
1. āp vidyunmatjmpi marutNmpv svarkajmpi ratʰanmpi yātavp·Ao2p«√yā ṛṣṭimatjmpi (aśvanms-parṇanns)jmpi | āp varṣiṣṭʰājfsi vayamr1mpd iṣnfsi vinmpn nac paptatavp·Uo2p«√pat sumāyajmpv
2. tasr3mpn aruṇajmpi varanmsa āp (piśnfs-aṅganms)jmpi śubʰev···D··«√śubʰ kamc yāntivp·A·3p«√yā ratʰaturjmpi aśvanmpi | rukmajmsn nac citrajmsn svadʰitīvantjmsn pavinfsi ratʰanmsg jaṅgʰanantavaIAE3p«√han bʰūmannnsa
2. To reinforce, they move by means of giving at will a chance to move upwards, having flame-like bypassing-chariots horses¹. ------ Attracting attention as if shining with reflected light [is] he who is furnished with her who is self-positioning². With the tip of the chariot they³ shall keep striking the Earth.
3. śrīnfsd kamc tvamr2mpd adʰip tanūnfpl vāśīnfpa medʰānfsi vanannpn nac kṛṇavanteva·AE3p«√kṛ ūrdʰvājnpn | tvamr2mpd kamc marutNmpv sujātajmpv (tuvijms-dyumnanns)jmpn dʰanayantevaCA·3p«√dʰan adrinmsa
4. ahannnpa gṛdʰrajfpn parip āp tvamr2mpa āp agurvp·U·3p«√gā ayamr3fsa dʰīnfsa (vārnns-kāryājfs)jfsa cac devīnfsa | brahmannnsa kṛṇvanttp·Ampn«√kṛ gotamaNmpn arkanmpi ūrdʰvama nunudreva·I·3p«√nud (utsanms-dʰinms)nmsa pibadʰyaiv···D··«√pā
5. etadr3nsn tyadr3nsn nac yojanannsn acetivp·U·3s«√cit sasvara hac yadc marutNmpv gotamaNmsn tvamr2mpa | paśyanttp·Amsn«√paś (hiraṇyajms-cakranns)jmpa (ayasnms-daṃṣṭranms)jmpa vidʰāvanttp·Ampa«vi~√dʰāv varāhunmpa
6. eṣār3fsn syār3fsn tvamr2mpg marutNmpv anubʰartrīnfsn pratip stobʰativp·A·3s«√stubʰ vāgʰatnmsg nac vāṇīnfsn | astobʰayatvpCAa3s«√stubʰ vṛtʰāa ayamr3fpg anup svadʰānfsa gabʰastinmdl
1. tvamr2msn somanmsv«√su prap cikitasvp·Ae2s«√cit manīṣānfsi«√man tvamr2msn rajiṣṭʰajmsa«√raj anup neṣivp·Ue2s«√nī patʰinnmsa«√pantʰ | tvamr2msg praṇītinfsi«pra~√nī pitṛnmpn vayamr1mpg induNmsv«√ind devanmpl«√div ratnannsa«√rā abʰajantava·Aa3p«√bʰaj dʰīrajmpn«√dʰī
2. tvamr2msn somanmsv«√su kratunmpi«√kṛ sukratujmsn«su~√kṛ bʰūjmsn«√bʰū tvamr2msn dakṣanmpi«√dakṣ sudakṣajmsn«su~√dakṣ (viśvanns«√viś-vedasnns«√vid)jmsn | tvamr2msn vṛṣannmsn«√vṛṣ vṛṣatvannpi«√vṛṣ mahitvānfsi«√mah dyumnannpi dyumninjmsn abʰavasvp·Aa2s«√bʰū (nṛnms-cakṣasnms«√cakṣ)jmsn
2. Thou, O Soma, are skillful through designs [of the inner Soma], thy mental powers are strong through mental powers [of the inner Soma], [thou,] whose knowledge is embracing everything; thou are a bull through generative powers [of the inner Soma] [and] through [his] greatness, thou became possessing the power to illuminate through [his] powers to illuminate, [thou,] who guides men. ------
3. rājannmsg«√rāj nuc tvamr2msg varuṇaNmsg«√vṛ vratannpn«√vṛ2 bṛhatjnsn«√bṛh gabʰīrajnsn«√gambʰ tvamr2msg somaNmsv«√su dʰāmannnsn«√dʰā | śucijmsn«√śuc tvamr2msn asivp·A·2s«√as priyajmsn«√prī nac mitraNmsn«√mitʰ dakṣāyyajmsn«√dakṣ aryamanNmsn«√ṛ ivac asivp·A·2s«√as somaNmsv«√su
4. yadr3npn tvamr2msg dʰāmannnpn«√dʰā dyunmsl yadr3npn pṛtʰivīnfsl«√pṛtʰ yadr3npn parvatanmpl (oṣanms«√uṣ-dʰijfs«√dʰā)nfpl apnfpl | tadr3npi vayamr1mpg viśvajnpi«√viś sumanasjmsn«su~√man aheḷanttp·Amsn«a~√heḷ rājannmsv«√rāj somaNmsv«√su pratip havyannpa«√hu gṛbʰāyavp·Ao2s«√grah
5. tvamr2msn somaNmsv«√su asivp·A·2s«√as (satnns«√as-patinms«√pā2)nmsn tvamr2msn rājannmsn«√rāj utac (vṛtraNns«√vṛ-hanjms«√han)nmsn | tvamr2msn bʰadrajmsn«√bʰaj asivp·A·2s«√as kratunmsn«√kṛ
6. tvamr2msn cac somaNmsv«√su vayamr1mpg vaśanmsn«√vaś jīvātunfsa«√jīv nac marāmaheva·A·1p«√mṛ | (priyajms«√prī-stotranns«√stu)jmsn (vanasnns«√van-patinms«√pā2)nmsn
7. tvamr2msn somaNmsv«√su mahjmsd«√mah bʰaganmsa«√bʰaj tvamr2msn yuvannmsd«√yu (ṛtanns«√ṛ-yatjms«√i)jmsd | dakṣanmsa«√dakṣ dadʰāsivp·A·2s«√dʰā jīvasev···D··«√jīv
8. tvamr2msn vayamr1mpa somaNmsv«√su viśvatasa«√viś rakṣavp·Ao2s«√rakṣ rājannmsv«√rāj agʰāyattp·Amsb«√agʰ | nac riṣyetvp·Ai3s«√riṣ tvāvatjmsg sakʰinmsn«√sac
9. somaNmsv yār3fpn tvamr2msg (mayasnns«√mā-bʰūjfs«√bʰū)jfpn ūtinfpn«√av santivp·A·3p«√as dāśvaṅstp·Imsd«√dāś | tār3fpi vayamr1mpd avitṛnmsn«√av bʰavavp·Ao2s«√bʰū
10. ayamr3msa yajñanmsa«√yaj ayamr3nsa vacasnnsa«√vac jujuṣāṇata·Imsn«√juṣ upap āp gahivp·Ao2s«√gam | somaNmsv«√su tvamr2msn vayamr1mpa vṛdʰev···D··«√vṛdʰ bʰavavp·Ao2s«√bʰū
11. somaNmsv«√su gīrnfpi«√gṝ tvamr2msa vayamr1mpn vardʰayāmasvp·A·1p«√vṛdʰ (vacasnns«√vac-vidjms«√vid)jmpn | sumṛḷīkajmsn«su~√mṛḷ vayamr1mpa āp viśavp·Ao2s«√viś
12. (gayanms«√gam-spʰānajms)jmsn (amīvanms«√am-hanjms«√han)jmsn (vasunns«√vas-vidjms«√vid)jmsn (puṣṭinfs«√puṣ-vardʰanajms«√vṛdʰ)jmsn | sumitranmsn«su~√mitʰ somaNmsv«√su vayamr1mpd bʰavavp·Ao2s«√bʰū
13. somaNmsv«√su rārandʰivp·Ao2s«√raṇ vayamr1mpg hṛdnnsl gonfpn nac yavasanmpl āp | maryajmsn«√mṛ ivac svajnsl okyannsl«√uc
14. yasr3msn somaNmsv«√su sakʰyannsl«√sac tvamr2msg rāraṇatvp·Ae3s«√raṇ devanmsv«√div martyanmsn«√mṛ | sasr3msa dakṣanmsn«√dakṣ sacateva·A·3s«√sac kavinmsn«√kū
15. uruṣyāvp·Ao2s«√ṛ vayamr1mpa abʰiśastinfsb«abʰi~√śas somaNmsv«√su nip pāhivp·Ao2s«√pā2 aṃhasnnsb«√aṃh | sakʰinmsn«√sac suśevajmsn«su~√śvi edʰivp·Ao2s«√as vayamr1mpd
16. āp pyāyasvava·Ao2s«√pyai samp etuvp·Ao3s«√i tvamr2msg viśvatasa«√viś somanmsv«√su (vṛṣṇinms«√vṛṣ-yatnfs«√i)nnsn | bʰavavp·Ao2s«√bʰū vājanmsg«√vāj saṃgatʰanmsl«sam~√gam
17. āp pyāyasvava·Ao2s«√pyai madintamajmsv«√mad somaNmsv«√su viśvajmpi«√viś aṃśunmpi«√aś | bʰavavp·Ao2s«√bʰū vayamr1mpd suśravastamajmsn«su~√śru sakʰinmsn«√sac vṛdʰev···D··«√vṛdʰ
18. samp tvamr2msg payasnnpn«√pī samp uc yantuvp·Ao3p«√i vājanmpn«√vāj samp (vṛṣṇinms«√vṛṣ-yatnfs«√i)jnpn (abʰimātijms«abʰi~√man-sahjns«√sah)jnpn | āpyāyamānata·Amsn«ā~√pyai amṛtannsd«a~√mṛ somaNmsv«√su dyunmsl śravasnnpa«√śru uttamajnpa dʰiṣvava·Ao2s«√dʰi
19. yadr3npa tvamr2msg dʰāmannnpa«√dʰā havisnnsi«√hu yajantivp·A·3p«√yaj tadr3npa tvamr2msd viśvajnpa«√viś paribʰūjmsn«pari~√bʰū astuvp·Ao3s«√as yajñanmsa«√yaj | (gayanms«√gam-spʰānajms)jmsn prataraṇajmsn«pra~√tṝ suvīrajmsn«su~√vīr (avīrajms«a~√vīr-hanjms«√han)jmsn prap caravp·Ao2s«√car somaNmsv«√su duryanmpa
20. somaNmsn«√su dʰenunfsa«√dʰe somaNmsn«√su arvantnmsa«√ṛ āśujmsa«√aś somaNmsn«√su vīranmsa«√vīr karmaṇyajmsa«√kṛ dadātivp·A·3s«√dā | sādanyajmsa«√sad vidatʰyajmsa«√vid sabʰeyajmsa (pitṛnms-śravaṇajms«√śru)jmsa yasr3msn dadāśattp·Amsn«√dāś ayamr3msd
21. aṣāḷhajmsa yudʰnfpl«√yudʰ pṛtanānfpl«√pṛc paprijmsa«√pṛ (svarnns-sanjms«√san)jmsa (apnfs-sanjms«√san)jmsa vṛjanannsg«√vṛj (gonfs-pājms«√pā2)jmsa | (bʰaranmpl«√bʰṛ-janjms«√jan)jmsn sukṣitinfsa«su~√kṣi2 suśravasjmsa«su~√śru jayanttp·Amsa«√ji tvamr2msa anup mademavp·Ai1p«√mad somaNmsv«√su
22. tvamr2msn ayamr3fpa (oṣanms«√uṣ-dʰijfs«√dʰā)nfpa somaNmsv«√su viśvājfpa«√viś tvamr2msn apnfpa ajanayasvp·Aa2s«√jan tvamr2msn gonfpa | tvamr2msn āp tatantʰavp·I·2s«√tan urujnsa«√vṛ (antara-īkṣajms«√ikṣ)nnsa tvamr2msn jyotisnnsi«√jyot vip tamasnnsa«√tam vavartʰavp·I·2s«√vṛ
23. devajnsi«√div vayamr1mpd manasnnsi«√man devanmsv«√div somaNmsv«√su rainmsg«√rā bʰāganmsa«√bʰaj sahasāvantnmsv«√sah abʰip yudʰyavp·Ao2s«√yudʰ | māc tvamr2msi tanadvp·Ae3s«√tan īśiṣeva·A·2s«√īś vīryannsg«√vīr ubʰayajmpb prap cikitsavp·Ao2s«√cit (gonfs-iṣṭinfs«√iṣ)nfsl
1. (agninmd«√aṅg-somanmd«√su)nmdv ayamr3msa sup ahamr1msg śṛṇutamvp·Ao2d«√śru vṛṣaṇajmdv«√vṛṣ havanmsa«√hve | pratip sūktannpa«su~√vac haryatamvp·Ao2d«√hary bʰavatamvp·Ao2d«√bʰū dāśvaṅstp·Imsd«√dāś mayasnnsn«√mā
2. (agninmd«√aṅg-somanmd«√su)nmdv yasr3msn adyaa tvamr2mdd ayamr3nsa vacasnnsa«√vac saparyativp·A·3s«√saparya | sasr3msd dʰattamvp·Ao2d«√dʰā suvīryannsa«su~√vīr gonfpg poṣanmsa«√puṣ svaśvyannsa«su~√aś
3. (agninmd«√aṅg-somanmd«√su)nmdv yasr3msn āhutinfsa«√hu yasr3msn tvamr2mdd dāśātvp·AE3s«√dāś (havisnns«√hu-kṛtinfs«√kṛ)nfsa | sasr3msn prajānfsi«pra~√jan suvīryannsa«√vīr viśvajnsa«√viś āyusnnsa«√i vip aśnavatvp·Ae3s«√aś
4. (agninmd«√aṅg-somanmd«√su)nmdv cetivp·U·3s«√cit tadr3nsn vīryannsn«√vīr tvamr2mdg yadc amuṣṇītamvp·Aa2d«√muṣ avasannsa«√av paṇinmsa«√paṇ gonfpa | avap atiratamvp·Aa2d«√tṝ bṛsayanmsg śeṣasnnsa«√śiṣ avindatamvp·Aa2d«√vid jyotisnnsa«√jyot ekajnsa bahujmpd«√baṃh
5. tvamr2mdn etadr3npa dyunmsl rocanannpa«√ruc agninmsn«√aṅg cac somanmsv«√su sakratujmdn«sa~√kṛ adʰattamvp·Aa2d«√dʰā | tvamr2mdn sindʰunmpa«√sindʰ abʰiśastinfsb«abʰi~√śas avadyannsb«√vad (agninmd«√aṅg-somanmd«√su)nmdv amuñcatamvp·Aa2d«√muc gṛbʰītajmpa«√grah
6. āp anyajmsa dyunmsb (mātṛnfsl«√mā-śvanjms«√śvi)Nmsn jabʰāravp·I·3s«√bʰṛ amatʰnātvp·Aa3s«√matʰ anyajmsa parip śyenanmsn adrinmsb«√dṛ | (agninmd«√aṅg-somanmd«√su)nmdv brahmannnsi«√bṛh vāvṛdʰānatp·Amdn«√vṛdʰ urujmsa«√ṛ yajñanmsd«√yaj cakratʰusvp·I·2d«√kṛ uc lokanmsa«√lok
7. (agninmd«√aṅg-somanmd«√su)nmdv havisnnsg«√hu prastʰitajmsg«pra~√stʰā vītajmsa«√vye haryatajmsa«√hary vṛṣaṇajmdv«√vṛṣ juṣetʰāmva·Ao2d«√juṣ | suśarmanjmdn«su~√śri svavasjmdn«su~√av hic bʰūtamvp·UE2d«√bʰū atʰaa dʰattamvp·Ao2d«√dʰā yajamānata·Amsd«√yaj śamnfsa«√śam yosnfsa
8. yasr3msn (agninmd«√aṅg-somanmd«√su)nmdv havisnnsi«√hu saparyātvp·AE3s«√saparya (devanms«√div-dṛnfs«√dṛ-acjns«√ac)jnsi manasnnsi«√man yasr3msn gʰṛtannsi«√gʰṛ | sasr3msg vratannsa«√vṛ2 rakṣatamvp·Ao2d«√rakṣ pātamvp·Ao2d«√pā aṃhasnnsb«√aṃh viśnfsd«√viś jananmsd«√jan mahijnsa«√mah śarmannnsa«√śri yacʰatamvp·Ao2d«√yam
9. (agninmd«√aṅg-somanmd«√su)nmdv savedasjmdn«sa~√vid sahūtijmdn«√hu vanatamvp·Ao2d«√van girnfpa«√gṝ | samp devatrāa«√div babʰūvatʰusvp·I·2d«√bʰū
10. (agninmd«√aṅg-somanmd«√su)nmdv ayamr3msi tvamr2mda yasr3msn tvamr2mda gʰṛtannsi«√gʰṛ dāśativp·A·3s«√dāś | sasr3msd dīdayatamvp·Ao2d«√dī bṛhatjnsa«√bṛh
11. (agninmd«√aṅg-somanmd«√su)nmdv ayamr3npa vayamr1mpg tvamr2mdn havyannpa«√hu jujoṣatamvp·Ao2d«√juṣ | āp yātamvp·Ao2d«√yā upap vayamr1mpa sacāa«√sac
12. (agninmd«√aṅg-somanmd«√su)nmdv pipṛtamvp·Ao2d«√pṛ arvatnmpa«√ṛ vayamr1mpg āp pyāyantāmvp·Ao3p«√pyai usriyajfpn (havyanns«√hu-sūdjfs«√sūd)jfpn | vayamr1mpd balannpa«√bal magʰavantjmpl«√maṃh dʰattamvp·Ao2d«√dʰā kṛṇutamvp·Ao2d«√kṛ vayamr1mpd adʰvaranmsa śruṣṭimantjmsa«√śru