1. kuhaa śrutajmsn indraNmsn kasr3msl adyaa jananmsl mitranmsn nac śrūyatevp·A·3s«√śru | ṛṣinmpg vāc yasr3msn kṣayanmsl guhānfsl vāc carkṛṣeva·U·3s«√kṛ girnfsi
2. ihac śrutajmsn indraNmsn vayamr1mpl adyaa stavanmsl vajrinnmsn (ṛcnfsl-iṣamanns)jmsn | mitranmsn nac yasr3msn jananmpl āp yaśasnnsa cakrevp·I·3s«√kṛ asāmijnsa āp
3. mahjnsg yasr3msn patinmsn śavasnnsg asāmijnsn āp mahjnsg nṛmṇannsg tūtujijmsn | bʰartṛnmsn vajranmsg dʰṛṣṇujmsg pitṛnmsn putranmsa ivac priyajmsa
4. yujānajmsn aśvanmda vātaNmsg dʰunijmda devanmsn devanmsg vajrivatjmsv | syantjmda patʰinnmsi virukmantjmsi sṛjānajmsn stoṣivp·U·3s«√stu adʰvannmpa
5. tvamr2msn tyadr3mda cidc vātaNmsg aśvanmda āp agāsvp·U·2s«√gā ṛjrajmda tmanāa vahadʰyaiv···D··«√vah | yasr3mdg devanmsn nac martyajmsn yantṛnmsn nakisc vidāyyajmsn
6. adʰac gmanttp·Amda«√gam uśanasNmsn pṛcʰateva·A·3s«√pracʰ tvamr2mda kadartʰajmdn vayamr1mpg āp gṛhanmsa | āp jagmatʰurvp·I·2d«√gam parākāta dyunmsb cac kṣamnfsb cac martyajmsa
7. āp vayamr1mpa indraNmsv pṛkṣasevp·Ae2s«√pracʰ vayamr1mpg brahmannnsa udyatajnsa | tadr3nsa tvamr2msa yācāmaheva·A·1p«√yāc avasnnsa śuṣṇaNmsa yadc hanvp·UE2s«√han amānuṣanmsa
8. akarmanjmsn (dasnfs-yujms)nmsn abʰip vayamr1mpa amantujmsn (anyajms-vratanns)jmsn amānuṣajmsn | tvamr2msn tasr3msg (amitrajms-hanjms)jmsv vadʰarnnsa dāsanmsg dambʰayavpCAo2s«√dambʰ
9. tvamr2msn vayamr1mpd indraNmsv śūranmsv śūranmpi utac (tvamr2msi-ūtajms)jmpn barhaṇāa | purutrāa tvamr2msd vip pūrtijmpn navantavp·AE3p«√nu kṣoṇijmpn yatʰāc
10. tvamr2msn tasr3mpa (vṛtranns-hatinfs)nfsd codayasvpCUE2s«√cud nṛnmpa kārpāṇannsl śūranmsv vajrivatjmsv | guhānfsl yadic kavinmpg viśnfpg (nakṣatranns-śavasnns)jmpg
11. makṣūa tadr3npn tvamr2msg indraNmsv (dānanns-apnasnns)jmsg ākṣāṇajmsl śūranmsv vajrivatjmsv | yadc hac śuṣṇaNmsg dambʰayasvpCAE2s«√dabʰ jātajmsn viśvajmsa sayāvanjmpi
12. māc akudʰryaka indraNmsv śūranmsv vasujfpn vayamr1mpl bʰūvanvp·AE3p«√bʰū abʰiṣṭinfpn | (vayamr1mp-vayamr1mp)a tvamr2msg ayamr3fpg sumnannsl syāmavp·Ai1p«√as vajrivatjmsv
13. vayamr1mpd tadr3npn tvamr2msg indraNmsv santuvp·Ao3p«√as satyajnpn ahiṃsantījfpn upaspṛśnfpn | vidyāmavp·Ao1p«√vid yār3fpg bʰujnfpn dʰenunfpg nac vajrivatjmsv
14. ahastājfsn yadc apadījfsn vardʰatava·AE3s«√vṛdʰ kṣānfsn śacīnfpi vedyājfpg | śuṣṇaNmsa parip pradakṣiṇita (viśvanns-āyujns)nnsd nip śiśnatʰasvp·U·2s«√śnatʰ
15. (pibavp·Ao2s«√pā-pibavp·Ao2s«√pā)a idc indraNmsv śūranmsv somanmsa māc riṣaṇyasvp·AE2s«√riṣaṇya (vasunns-ānanms)jmsv vasujmsn santtp·Amsn«√as | utac trāyasvava·Ao2s«√trai gṛṇanttp·Ampa«√gṝ magʰavanjmpa mahjmpa cac rainmpa revatjmsb kṛdʰivp·Ao2s«√kṛ vayamr1mpd
1. yajāmaheva·A·1p«√yaj indraNmsa (vajranms-dakṣiṇajms)jmsa harijmpg ratʰyajmsa vivratajmpg | prap śmaśrunnsl dodʰuvattpIAmsn«√dʰū ūrdʰvatʰāa bʰūtvp·UE3s«√bʰū vip senānfpi dayamānata·Amsn«√day vip rādʰasnnsi
2. harijmdn nuc ayamr3msg yasr3mdn vanannsl videv···D··«√vid vasunnsn indraNmsn magʰannpi magʰavanjmsn (vṛtranns-hanjms)jmsn bʰuvatvp·AE3s«√bʰū | ṛbʰujmsn vājanmsn (ṛbʰunms-kṣānfs)jmsn patyateva·A·3s«√pat śavasnnsa avap kṣṇaumivp·A·1s«√kṣṇu dāsanmsg nāmannnsa cidc
2. Now then, two tawny ones of this one which [are active], when [there is] an earnest desire, are known as a beneficial [presence]. [In that case,] generous with rewards Indra shall become Vṛtra-slayer. Skillful rush of vigour, being a basis of Ṛbʰu-s, governs the impulse to change. [Thus] I blunt the very nature of the savage one.
3. yadāc vajranmsa hiraṇyajmsa idc atʰāc ratʰanmsa harijmda yasr3msa ayamr3msg vahatasvp·A·3d«√vah vip sūrinmpi | āp tiṣṭʰativp·A·3s«√stʰā magʰavanjmsn sanaśrutajmsn indraNmsn vājanmsg (dīrgʰajns-śravasnns)jmsg patinmsn
4. sasr3msn uc cidc nuc vṛṣṭinfsn yūtʰyajnpa svajnpa sacāa indraNmsn śmaśrunnpa haritajnpa abʰip pruṣṇuteva·A·3s«√pruṣ | avap vetivp·A·3s«√vī sukṣayajnsa sutajmsl madʰunnsa udp idc dʰūnotivp·A·3s«√dʰū vātanmsn yatʰāc vanannsa
5. yasr3msn vācnfsi vivācjmpa (mṛdʰranns-vācnfs)jmpa purua sahasrau aśivajnpa jagʰānavp·I·3s«√han | (tadr3ns-tadr3ns)a idc ayamr3msg pauṃsyannsa gṛṇīmasivp·A·1p«√gṝ pitṛnmsn ivac yasr3msn taviṣīnfsa vavṛdʰeva·I·3s«√vṛdʰ śavasnnsa
5. Who by means of speech has slayed making diverging statements [all-consuming fears = atriṇas], [demons] whose speech is insulting, many thousands inciting reactive impulsiveness [mental defenses⁵], it is just this his manly deed that we extol,⁶ [his,] who, like a father [strengthens his] power to control, has strengthened the power to change.
6. stomanmsa tvamr2msd indraNmsv vimadāNmpn ajījananvp·U·3p«√jan apūrvyajmsa purutamajmsa sudānujmsd | vidmavp·I·1p«√vid hic ayamr3msg bʰojanannsa inajmsg yadr3nsa paśunmsa nac (gonfs-pājms)nmsn karāmaheva·Ue1p«√kṛ
7. mākisa vayamr1mpg idamr3msi sakʰyannpn vip yauṣurvp·UE3p«√yu tvamr2msg cac indraNmsv vimadaNmsg cac ṛṣinmsg | vidmavp·I·1p«√vid hic tvamr2msg pramatinfsa devanmsv jāmivata vayamr1mpd tvamr2msg santuvp·Ao3p«√as sakʰyannpn śivajnpn
1. indraNmsv somanmsa ayamr3msa pibavp·Ao2s«√pā madʰumatjmsa camūnfsl sutajmsn | vayamr1mpl rayinmsa nip dʰārayavpCAo2s«√dʰṛ vip tvamr2mpg madanmsl sahasrinjmsa (purua-vasujms)jmsv vivakṣaseva·Ae2s«vi~√vakṣ
2. tvamr2msa yajñanmpi uktʰannpi upap havyannpi īmaheva·A·1p«√i | (śacīnfs-patinms)nmsv śacīnfpg vip tvamr2mpg madanmsl śreṣṭʰajmsa vayamr1mpd dʰehivp·Ao2s«√dʰā vāryajmsa vivakṣaseva·Ae2s«vi~√vakṣ
3. yasr3msn patinmsa vāryajmpg asivp·A·2s«√as radʰrajmsg coditṛnmsn | indraNmsv stotṛnmpg avitṛnmsn vip tvamr2mpg madanmsl dviṣnfsb vayamr1mpa pāhivp·Ao2s«√pā aṃhasnnsb vivakṣaseva·Ae2s«vi~√vakṣ
4. tvamr2mdn śakrajmdn māyāvinjmdn samyañcjfda nisp amantʰatamvp·Aa2d«√mantʰ | vimadaNmsi yadc īḷitajmdn nāsatyaNmdv niramantʰatamvp·Aa2d«nis~√matʰ
5. viśvajmpn devanmpn akṛpantavp·Aa3p«√kṛp samīcījfdl niṣpatantījfdl | nāsatyaNmda abruvanvp·Aa3p«√brū devanmpn punara āp vahatātvp·Ae3s«√vah itia
6. madʰumatjnsn ahamr1msd parāyaṇannsn madʰumatjnsn punara āyanannsn | tasr3mdn vayamr1mpa devanmdv devatānfsi tvamr2mdn madʰumatjmpa kṛtamvp·Ao2d«√kṛ
1. bʰadrajnsa«√bʰaj vayamr1mpd apip vātayavp·Ao2s«√vāt manasnnsa«√man dakṣanmsa«√dakṣ utac kratunmsa«√kṛ | adʰaa tvamr2msg sakʰyannsl«√sac andʰasnnsg«√andʰ vip tvamr2mpg madanmsl«√mad raṇanvp·AE3p«√raṇ gonfpa nac yavasanmsl vivakṣaseva·Ae2s«vi~√vakṣ
2. (hṛdnnsl«√hṛd-spṛśjms«√spṛś)jmpn tvamr2msg āsateva·A·3p«√ās viśvajnpl«√viś somaNmsv«√su dʰāmannnpl«√dʰā | adʰaa kāmanmpn«√kam ayamr3mpn ahamr1msg vip tvamr2mpg madanmsl«√mad vip tiṣṭʰanteva·A·3p«√stʰā (vasunns«√vas-yujms«√yu)jmpn vivakṣaseva·Ae2s«vi~√vakṣ
3. utac vratannpa«√vṛ2 somaNmsv«√su tvamr2msg prap ahamr1msn mināmivp·A·1s«√mī pākyāa«√pac | adʰaa pitṛnmsn ivac sūnunmsd«√sū vip tvamr2mpg madanmsl«√mad mṛḷavp·Ao2s«√mṛḷ vayamr1mpd abʰip cidc vadʰanmsb«√vadʰ vivakṣaseva·Ae2s«vi~√vakṣ
4. samp uc prap yantivp·A·3p«√i dʰītinfpn«√dʰī sarganmpn«√sṛj avatanmpa ivac | kratunmsa«√kṛ vayamr1mpg somaNmsv«√su jīvasev···D··«√jīv vip tvamr2mpg madanmsl«√mad dʰārayavp·Ao2s«√dʰṛ camasanmpa«√cam ivac vivakṣaseva·Ae2s«vi~√vakṣ
5. tvamr2msg syar3mpn somaNmsv«√su śaktinfpi«√śak nikāmajfpn«ni~√kam vip ṛṇvireva·A·3p«√ṛ | gṛtsajmsg«√gṛdʰ dʰīrajfpn«√dʰī tavasjmsg«√tu vip tvamr2mpg madanmsl«√mad vrajanmsa«√vṛj gomatjmsa aśvinjmsa«√aś vivakṣaseva·Ae2s«vi~√vakṣ
6. paśunmsa«√paś2 vayamr1mpg somaNmsv«√su rakṣasivp·A·2s«√rakṣ purutrāa«√pṝ viṣṭʰitajnsa«vi~√stʰā jagatjnsa«√gam | samākṛṇoṣivp·A·2s«sam-ā~√kṛ jīvasev···D··«√jīv vip tvamr2mpg madanmsl«√mad viśvajnpa«√viś sampaśyanttp·Amsn«sam~√paś bʰuvanannpa«√bʰū vivakṣaseva·Ae2s«vi~√vac
7. tvamr2msn vayamr1mpd somaNmsv«√su viśvatasa«√viś (gonfs-pājms«√pā2)nmsn adābʰyajmsn«a~√dabʰ bʰavavp·Ao2s«√bʰū | sedʰavp·Ao2s«√sidʰ rājannmsv«√rāj apap sridʰnfpa«√sridʰ vip tvamr2mpg madanmsl«√mad māc vayamr1mpa duḥśaṃsajmsn«dus~√śaṃs īśatavp·AE3s«√īś vivakṣaseva·Ae2s«vi~√vakṣ
8. tvamr2msn vayamr1mpd somaNmsv«√su sukratujmsn«su~√kṛ (vayasnns«√vī-dʰeyajms«√dʰā)jmsd jāgṛhivp·Ao2s«√jāgṛ | (kṣetranns«√kṣi2-vittarajms«√vid)jmsn manuṣanmsn«√man vip tvamr2mpg madanmsl«√mad druhnmsb«√druh vayamr1mpa pāhivp·Ao2s«√pā2 aṃhasnnsb«√aṃh vivakṣaseva·Ae2s«vi~√vakṣ
9. tvamr2msn vayamr1mpd (vṛtranns«√vṛ-hantamajms«√han)jmsv indraNmsg«√ind indunmsv«√ind śivajmsn«√śī sakʰinmsn«√sac | yadc sīma havanteva·A·3p«√hū samitʰanmsl«sam~√i vip tvamr2mpg madanmsl«√mad yudʰyamānata·Ampn«√yudʰ (tokanns«√tuc-sātinfs«√san)nfsl vivakṣaseva·Ae2s«vi~√vakṣ
9. Thou, O best slayer of Vṛtra-s for us, [are], O Indu, the benevolent friend of Indra when they call upon him in a hostile encounter --- versus [how it is] in your intoxication --- [when] those fighting during acquisition of offsprings [call upon Indra] --- so that [in your Vimada] thou would intensify. ------
10. ayamr3msn gʰaa sasr3msn turajmsn«√tur madanmsn«√mad indraNmsg«√ind vardʰatava·AE3s«√vṛdʰ priyajmsn«√prī | ayamr3msn kakṣīvatNmsg mahjmsg«√mah vip tvamr2mpg madanmsl«√mad matinfsa«√man viprajmsg«√vip vardʰayatvp·AE3s«√vṛdʰ vivakṣaseva·Ae2s«vi~√vakṣ
11. ayamr3msn viprajmsd«√vip dāśvaṅstp·Imsd«√dāś vājanmpa«√vāj iyartivp·A·3s«√ṛ gomatjmpa | ayamr3msn saptanu āp varanmsa«√vṛ2 vip tvamr2mpg madanmsl«√mad prap andʰajmsa«√andʰ śroṇajmsa cac tāriṣatvp·UE3s«√tṝ vivakṣaseva·Ae2s«vi~√vakṣ
11. This one⁸ for the inspired worshiper gives rise to possessing of cows rushes of vigour, this one is better than seven. Versus [how it is] in your intoxication --- he should have carried the blind and lame over [the barriers causing blindness and lameness] so that [in your Vimada] thou⁹ would intensify.
1. asatvp·AE3s«√as sua ahamr1msd jaritṛnmsv sasr3msn abʰiveganmsn yadc sunvanttp·Amsd«√su yajamānatp·Amsd«√yaj śikṣamvpDA·1s«√śak | (āśirnfs-dājms)jmsa ahamr1msn asmivp·A·1s«√as prahantṛnmsn (satyanns-dʰvṛtjms)jmsa vṛjinayanttp·Amsa«√vṛjinay ābʰujmsa
2. yadic idc ahamr1msn yudʰayev···D··«√yudʰ samnayānivp·Ae1s«sam~√nī (adevajms-yujms)jmpa tanūnfsi śūśujānata·Impa«√śuj | amāa tvamr2msd tumrajmsa (vṛṣannms-bʰajms)jmsa pacānivp·Ae1s«√pac tīvrajmsa sutajmsa pañcadaśajmsa nip siñcamvp·AE1s«√sic
3. nac ahamr1msn tasr3msa vedavp·I·1s«√vid yasr3msn itia bravītivp·A·3s«√brū (adevajms-yujms)jmpa samaraṇannsl jagʰanvaṅstp·Imsn«√han | yadāc avākʰyatvp·Aa3s«ava~√kʰya samaraṇannsa ṛgʰāvatjnsa ātc idc hac ahamr1msd (vṛṣannms-bʰajms)jmpa prap bruvantivp·A·3p«√brū
4. yadc ajñātajnpl vṛjanannpl āsamvp·Aa1s«√as viśvajmpn satasa magʰavanjmpn ahamr1msd āsanvp·Aa3p«√as | jināmivp·A·1s«√ji vāc idc kṣemanmsl āp santtp·Amsa«√as ābʰujmsa prap tasr3msa kṣiṇāmvp·AE1s«√kṣi parvatanmsl (pādanms-gṛhyaa)a
5. nac vaic uc ahamr1msa vṛjanannsl vārayantevaCA·3p«√vṛ nac parvatanmpn yadc ahamr1msn manasyeva·A·1s«√manasy | ahamr1msg svananmsb kṛdʰukarṇajmsn bʰayāteva·Ae3s«√bʰī evac idc anup dyunmpa kiraṇanmsn samp ejātvp·Ae3s«√ej
6. darśanvp·UE3p«√dṛś nuc atrac (śṛtanns-pājms)jmpa anindrajmpa (bāhunms-kṣadjms)jmpa śarunfsd patyamānata·Ampa«√pat | gʰṛṣujmsa vāc yasr3mpn ninidurvp·I·3p«√nid sakʰinmsa adʰip uc nuc ayamr3mpl pavinfpn vavṛtyurvp·Ai3p«√vṛt
7. abʰūsvp·U·2s«√bʰū uc aukṣījfpa vip uc āyusnnsn ānaṭvp·U·3s«√naś darṣatvp·Ue3s«√dṝ nuc pūrvajmsn aparajmsn nuc darṣatvp·Ue3s«√dṝ | dvau pavastanndn parip tasr3msa nac bʰūtasvp·AE3d«√bʰū yasr3msn ayamr3msg pārannsl rajasnnsb viveṣavp·I·3s«√viṣ
8. gonfpn yavanmsa prayutajfpn arijmsg akṣanvp·U·3p«√gʰas tār3fpa apaśyamvp·Aa1s«√paś (sahajms-gopānms)jfpa carantījfpa | havanmpn idc arijmsg abʰitasa samp āyanvp·Aa3p«√i kiyata ayamr3fpl svapatijmsn cʰandayāteva·Ae3s«√cʰand
9. samp yadc vayamvp·AE1s«√ve (yavasanms-adjms)jmpn jananmpg ahamr1msn (yavanms-adjms)jmpa (urujms-ajranms)nmsl antara | atrac yuktajmsn avasātṛnmsa icʰātvp·Ae3s«√iṣ atʰāc ayuktajmsa yunajatvp·AE3s«√yuj vavanvaṅstp·Imsn«√van
10. atrac uc ahamr1msg maṃsaseva·U·2s«√man uktajnsa satyajnsa dvipādnnsa cac yadc catuṣpādnnsa saṃsṛjānivp·Ae1s«sam~√sṛj | strīnfpi yasr3msn atrac vṛṣannmsa pṛtanyātvp·Ae3s«√pṛtany ayuddʰajmsn ayamr3msg vip bʰajānivp·Ae1s«√bʰaj vedasnnsa
10. In this matter thou regard what is said by me as true, ``When I would cast together a two-footed one [creature] [and] a four-footed one, [if I am] not being fought²⁰ [by the bull], I would distribute the property of him, who in this case would fight against the bull [just] by means of females²¹.''
11. yasr3msg anakṣājfsn duhitṛnfsn jātua āsavp·I·?s«√as kasr3msn tār3fsa vidvaṅstp·Imsn«√vid abʰip manyāteva·Ae3s«√man andʰājfsa | katarar3msn meninfsa pratip tasr3msa mucātevp·Ae3s«√muc yasr3msn īmr3fsa vahāteva·Ae3s«√vah yasr3msn īmr3fsa vāc vareyātvp·Ae3s«√varey
12. kiyatīc yoṣānfsn maryatasa (vadʰūnfs-yujms)jmsg pariprītājfsn panyaṃsjnsi vāryannsi | bʰadrājfsn vadʰūnfsn bʰavativp·A·3s«√bʰū yadc supeśāsjfsn svayama sār3fsn mitranmsa vanuteva·A·3s«√van jananmsl cidc
13. pattasa jagāravp·I·3s«√jāgṛ pratyañcjmsa attivp·A·3s«√ad śīrṣannnsi śirasnnsa pratip dadʰauvp·I·3s«√dʰā varūtʰannsa | āsīnajmsn ūrdʰvājfsa upasnnsl kṣiṇātivp·A·3s«√kṣi nyañcjmsn uttānājfsa anup etivp·A·3s«√i bʰūminfsa
13. He²² has become awake at the feet, he consumes what turns against [him], using head²³ he has put an armor upon the head²⁴. Residing [there], he weakens [the influence] [of] the upper [part of body] at the pelvic region. Turned into [it²⁵], he goes alongside [that part of] the body [that is] stretched upwards [from the pelvic region ].
14. bṛhatjmsn acʰāyajmsn apalāśajmsn arvannmsn tastʰauvp·I·3s«√stʰā mātṛnfsn viṣitajmsn attivp·A·3s«√ad garbʰanmsn | anyājfsg vatsanmsa rihatītp·Afsn«√rih mimāyavp·I·3s«√mi kār3fsi bʰūnfsi nip dadʰeva·I·3s«√dʰā dʰenunfsn ūdʰarnnsa
14. The courser²⁶ that is without shadow or leafs [is] abundant. The mother²⁷ have taken up a position. Let loose, the embryo²⁸ consumes [being-absorbed-into-the-body Soma]. Licking the calf of another²⁹, she³⁰ has meted [him] out. Through arising of what the milch-cow³¹ has put in the udder [for him]?
15. saptau vīranmpn adʰarāta udp āyanvp·Aa3p«√i aṣṭau uttarāttāta samp ajagmiranvp·Aa3p«√gam tasr3mpn | navau paścātāta stʰivimantjmpn āyanvp·Aa3p«√i daśau prāñca sānunnsa vip tirantivp·A·3p«√tṝ aśannmsg
16. daśau ekajmsa kapilajmsa samānajmsa tasr3msa hinvantivp·A·3p«√hi kratunmsd pāryajmsd | garbʰanmsa mātṛnfsn sudʰitajmsa vakṣaṇājfpl avenantjmsa tuṣayantītp·Afsn«√tuṣ bibʰartivp·A·3s«√bʰṛ
17. pīvanjmsa meṣanmsa apacantavp·Aa3p«√pac vīranmpn nyuptajmpn akṣanmpn anup dīvnfsd āsanvp·Aa3p«√as | dvau dʰanunfsa bṛhatījfsa apnfpl antara pavitravantjmdn caratasvp·U·3d«√car punanttp·Amdn«√pū
18. vip krośanajmpn (viṣua-añcjms)jmpn āyanvp·Aa3p«√i pacātivp·Ae3s«√pac nemajmsn nahic pakṣatvp·AE3s«√pakṣ ardʰajmsn | ayamr3msn ahamr1msd devanmsn savitṛNmsn tadr3nsa āhavp·I·3s«√ah (drunms-annanns)jmsn idc vanavatvp·Ae3s«√van (sarpisnns-annanns)jmsn
18. Yelling, turned-in-all-directions, they go apart so that several would develop [a plan] --- since no party would side [with the other]. This deva --- Savitṛ --- told me this, ``Just he³⁴ whose food is wood, [and] ghee would place [a plan] within [one's] reach.'' ``Just he³⁵ whose food is wood, [and] ghee would conquer.''
19. apaśyamvp·Aa1s«√paś grāmanmsa vahamānatp·Amsa«√vah ārāta acakrājfsi svadʰānfsi vartamānajmsa | siṣaktivp·A·3s«√sac arijmsb prap yugannpa jananmpg sadyasa śiśnannpa praminānata·Amsn«pra~√mī navīyaṃsjmsn
20. etasr3mdn ahamr1msd gonmdn pramaranmsg yuktajmdn māc uc sua prap sedʰīsvp·UE2s«√sidʰ muhura idc mamandʰivp·Ao2s«√mand | apnfpn cidc ayamr3msg vip naśantivp·A·3p«√naś artʰanmsa sūranmsn cac markanmsn uparajmsn babʰūvaṅstp·Imsn«√bʰū
21. ayamr3msn yasr3msn vajranmsn (purua-dʰājms)a vivṛttajmsn avasa sūryanmsg bṛhatjmsb purīṣanmsb | śravasnnsn idc enāc parasa anyatjnsn astivp·A·3s«√as tadc avyatʰinjnpa jarimannmpn tarantivp·A·3p«√tṝ
22. (vṛkṣanmsl-vṛkṣanmsl)a niyatānmsn mīmayatvp·AE3s«√mā gonfsn tatasc vinmpn prap patānvp·Ae3p«√pat pūruṣadjmpn | atʰāc ayamr3nsn viśvajnsn bʰuvanannsn bʰayāteva·Ae3s«√bʰī indraNmsd sunvatjnsa ṛṣinmsd cac śikṣattp·Ansa«√śikṣ
23. devanmpg mānanmsl pratʰamajmpn atiṣṭʰanvp·Aa3p«√stʰā kṛntatrannsb ayamr3mpg uparajmpn udc āyanvp·Aa3p«√i | trijmpn tapantivp·A·3p«√tap pṛtʰivīnfsa anūpānmpn dvau bṛbūkajmsa vahatasvp·A·3d«√vah purīṣanmsa
24. sār3fsn tvamr2msd jīvātunfsn utac tasr3msg viddʰivp·Ao2s«√vid māc smac etādṛśnnsa apap gūhasvp·AE2s«√guh samaryannsl | āvisa svarnnsn kṛṇuteva·A·3s«√kṛ gūhatevp·A·3s«√guh busannsa sasr3msn pādunmsn ayamr3msg nirṇijnfsb nac mucyatevp·A·3s«√muc
1. viśvajmsn hic anyajmsn arinmsn ājagāmavp·I·3s«ā~√gam ahamr1msg idc ahac śvaśuranmsn nac āp jagāmavp·I·3s«√gam | jakṣīyātvp·Ii3s«√gʰas dʰānānfpa utac somanmsa papīyātvp·Ii3s«√pā svāśitajmsn punara astannsa jagāyātvp·Ii3s«√gā
2. sasr3msn roruvattpIAmsn«√ru (vṛṣannms-bʰajms)jmsn (tigmajms-śṛṅganns)jmsn varṣmannnsl tastʰauvp·I·3s«√stʰā varimannnsl āp pṛtʰivīnfsg | viśvajnpl enar3msa vṛjanannpl pāmivp·A·1s«√pā yasr3msn ahamr1msg kukṣinmda (sutajms-somanms)jmsn pṛṇātivp·A·3s«√pṝ
3. adrinmsi tvamr2msd mandinjmpa indraNmsv tūyajmpa sunvantivp·A·3p«√su somanmpa pibasivp·A·2s«√pā tvamr2msn ayamr3mpg | pacantivp·A·3p«√pac tvamr2msd (vṛṣannms-bʰajms)jmpa atsivp·A·2s«√ad tasr3mpg pṛkṣanmsi yadc magʰavanjmsv hūyamānatp·Amsn«√hve
4. ayamr3nsa sua ahamr1msg jaritṛnmsv āp cikiddʰivp·Io2s«√cit pratīpajmsa śāpanmsa nadīnfpn vahantivp·A·3p«√vah | lopāśanmsn siṃhanmsa pratyañcjmsa atsārvp·U·3s«√tsar kroṣṭṛnmsn varāhanmsa nisp ataktava·Aa3s«√tak kakṣanmsb
5. katʰāc tvamr2msg etadr3nsa ahamr1msn āp ciketamvp·Ie1s«√cit gṛtsajmsg pākajmsn tavasjmsg manīṣānfsa | tvamr2msn vayamr1mpg vidvaṅstp·Imsn«√vid ṛtutʰāa vip vocasvp·AE2s«√vac yasr3msa ardʰanmsa tvamr2msg magʰavanjmsv kṣemyājfsn dʰūrnfsn
6. evac hic ahamr1msa tavasjmsa vardʰayantivpCA·3p«√vṛdʰ dyunmsb cidc ahamr1msg bṛhatjmsb uttarājfsn dʰūrnfsn | purua sahasrau nip śiśāmivp·A·1s«√śo sākama aśatrujmsa hic ahamr1msa janitṛnmsn jajānavp·I·3s«√jan
7. evac hic ahamr1msa tavasjmsa jajñurvp·I·3p«√jñā ugrajmsa (karmannnsl-karmannnsl)a vṛṣannmsa indraNmsv devanmpn | vadʰīmvp·U·1s«√vadʰ vṛtraNnsa vajranmsi mandasānajmsn apap vrajanmsa mahimannmsi dāśvaṅstp·Imsd«√dāś vamvp·UE1s«√vṛ
8. devanmpn āyanvp·Aa3p«√i (parajms-śujms)nmpa abibʰranvp·Aa3p«√bʰṛ vanannpa vṛścanttp·Ampn«√vṛśc abʰip viśnfpi āyanvp·Aa3p«√i | nip sudrunmsa dadʰattp·Ampn«√dʰā vakṣaṇānfpl yatrac kṛpīṭannsa anup tadr3nsa dahantivp·A·3p«√dah
9. śaśanmsn kṣuranmsa pratyañcjmsa jagāravp·I·3s«√gṝ adrinmsa loganmsi vip abʰedamvp·Aa1s«√bʰid ārāta | bṛhatjmsa cidc ṛhanttp·Amsd«√rah randʰayānivpCAe1s«√randʰ vayatvp·AE3s«√vī vatsanmsn (vṛṣannms-bʰajms)jmsa śūśuvānata·Imsn«√śvi
10. suparṇanmsn ittʰāa nakʰannsa āp siṣāyavp·I·3s«√si avaruddʰajmsn paripadjmsa nac siṃhanmsn | niruddʰajmsn cidc mahiṣanmsn tarṣyāvantjmsn godʰānfsn tasr3msd ayatʰannsa karṣatvp·AE3s«√kṛṣ etadr3nsa
11. tasr3mpd godʰānfpn ayatʰannsa karṣatvp·AE3s«√kṛṣ etadr3nsa yasr3mpn brahmannmpa pratipīyantivp·A·3p«prati~√pī annannpi | simajmpn ukṣannmpa avasṛṣṭajmpa adantivp·A·3p«√ad svayama balannpa tanūnfsg śṛṇānata·Ampn«√śṝ
12. etasr3mpn śamīnfpi suśamīa abʰūvanvp·Aa3p«√bʰū yasr3mpn hinvireva·I·3p«√hi tanūnfpa somanmsl uktʰannpi | nṛvata vadanttp·Amsn«√vad upap vayamr1mpd māhivp·Ao2s«√mā vājanmpa dyunmsl śravasnnsa dadʰiṣeva·I·2s«√dʰā nāmannmsn vīranmsn
1. vanannsl nac vāc yasr3msn nip adʰāyivp·U·3s«√dʰā cākanvp·IE3s«√kan śucijmsn tvamr2mdd stomanmsn bʰuraṇajmdv ajīgarvp·U·3s«√jāgṛ | yasr3msg idc indraNmsn purudinannpl hotṛnmsn nṛnmpg naryajmsn nṛtamajmsn kṣapāvantnmsn
1. Whether he¹, who was established in a desire, should have been satisfied with [it] or not, an illuminating hymn of praise to you two, O two bustling ones, made [him] awake. Just [he,] whose invoker for many days [is] Indra, [is] agreeable-to-men most manly of men one, accompanied by the protector of the land.
2. prap tvamr2msg ayamr3fsg uṣasnfsg prap aparājfsg nṛtinfsl syāmavp·Ai1p«√as nṛtamajmsg nṛnmpg | anup triśokaNmsn śatau āp avahanvp·Aa3p«√vah nṛnmpa kutsaNmsi ratʰanmsn yasr3msn asatvp·AE3s«√as sasavaṅstp·Imsn«√san
3. kasr3msn tvamr2msd madanmsn indraNmsv rantyanmsn bʰūtvp·UE3s«√bʰū durnfpa girnfpa abʰip ugrajmsn vip dʰāvavp·Ao2s«√dʰāv | kadr3nsn vāhasnnsn arvāka upap ahamr1msa manīṣānfsn āp tvamr2msa śakyāmvp·Ai1s«√śak upamajnsa rādʰasnnsa annannpi
3. Which exhilarating drink shall become a delight for thee, O Indra? Do thou, ferocious, trickle through the doors towards chants! Which conveying [would bring thee] hither, towards me, [what] conception? I might be able [to bring to] thee the most excellent satisfaction of [thy] desire by means of [this] food.
4. kadr3nsn uc dyumnannsn indraNmsv tvāvatjmpa nṛnmpa kār3fsi dʰīnfsi karaseva·A·2s«√kṛ kadr3nsn vayamr1mpd āp aganvp·Aa3s«√gam | mitranmsn nac satyajmsn (urua-gāyajms)jmsv bʰṛtinfsd annannsl samajmsg yadc asanvp·AE3p«√as manīṣānfpn
5. prap īrayavpCAo2s«√īr sūranmsn artʰanmsa nac pārajmsa yasr3mpn ayamr3msg kāmanmsa janidʰājfpn ivac gmanvp·AE3p«√gam | girnfpa cac yasr3mpn tvamr2msd (tuvia-jātajms)jmsv pūrvījfpa nṛnmpn indraNmsv pratiśikṣantivpDA·3p«prati~√śak annannpi
6. mātrānfdn nuc tvamr2msd sumitajfdn indraNmsv pūrvījfdn dyunmsn majmannnsi pṛtʰivīnfsn kāvyannsi | varanmsd tvamr2msd gʰṛtavantjmpn sutajmpn svādmannnsn bʰavantuvp·Ao3p«√bʰū pītinfsd madʰunnpn
7. āp madʰunnsg ayamr3msd asicanvp·Aa3p«√sic amatrannsa indraNmsd pūrṇajnsa sasr3msn hic (satyajms-rādʰasnns)jmsn | sasr3msn vavṛdʰeva·I·3s«√vṛdʰ varimannnsl āp pṛtʰivīnfsg abʰip kratunmsi naryajmsn pauṃsyajmpi cac
8. vip ānaṭvp·U·3s«√naś indraNmsn pṛtanānfpa svojasjmsn āp ayamr3msd yatantevp·A·3p«√yat sakʰyannsd pūrvījfpn | āp smac ratʰanmsa nac pṛtanānfpl tiṣṭʰavp·Ao2s«√stʰā yasr3msa bʰadrājfsi sumatinfsi codayāsevaCAe2s«√cud
1. prap sup gmanttp·Amdn«√gam dʰiyasānajmsg sakṣaṇinmsl varajnpi varanmpa abʰip sua prasīdanttp·Ampa«pra~√sad | vayamr1mpg indraNmsn ubʰayajmsa jujoṣativp·A·3s«√juṣ yadc somyajmsg andʰasnnsg bubodʰativp·Ie3s«√budʰ
2. vip indraNmsv yāsivp·A·2s«√yā divyajnpa rocanannpa vip pārtʰivajnpa rajasnnsi (purua-stutajms)jmsv | yasr3msn tvamr2msa vahantivp·A·3p«√vah muhura adʰvaranmpa upap tasr3mpn sua vanvantuvp·Ao3p«√van vagvanajmpa arādʰasjmpa
2. Thou, O Indra, traverse celestial luminous spheres, [thou traverse] earthly ones through the airy realm, O much-eulogized one! Those who are conveying thee to proceeding on their way [sacrifices] [even] for a moment, may they easily become masters of [just] chattering but not satisfying [Indra's] desire ones.
3. tadr3nsn idc ahamr1msd cʰantsatvp·Ae3s«√cʰad vapusnnsb vapuṣṭarajnsn putranmsn yadc jānannsa pitṛnmdg adʰīyanttp·Amsl«adʰi~√i | jāyānfsn patinmsa vahativp·A·3s«√vah vagnunmsi sumata puṃsnmsg idc bʰadrajmsn vahatunmsn pariṣkṛtajmsn
4. tadc idc (sadʰaa-stʰajms)nnsa abʰip cārujnsa dīdʰayavp·I·1s«√dʰī gonfpn yadc śāsanvp·AE3p«√śas vahatunmsa nac dʰenunfpn | mātṛnfsn yadc mantunfsn yūtʰannsg pūrvyājfsn abʰip vāṇanmsg (saptau-dʰātunns)jmsn idc jananmsn
4. Only then I have reflected upon the favorite meeting place⁷, when cows⁸ would restrict the wedding procession as milch-cows [would restrict ordinary wedding procession], when the mother⁹, the former counsel of the herd, [counseled thus,] ``A person [can be seen as] just having-seven-elements-of-the-music [space].''
5. prap tvamr2mpa acʰāp ririceva·I·3s«√ric (devanms-yujms)jmsn padannsa ekajmsn rudraNmpi yātivp·A·3s«√yā turvaṇijmsn | jarānfsn vāc yasr3mpl amṛtajmpl dāvannnsd parip tvamr2mpg ūmanmpi siñcatava·Ao2p«√sic madʰunnsa
5. ``[Moving] towards you, he¹⁰, seeking-deva, empties the track¹¹. He, one and the same, overpowering, journeys with Rudra-s. Optionally, an invocation midst those unceasing [Rudra-s], in order to receive [that emptying of the track], [might be uttered]. Using your helpers¹², do spread the honey¹³ throughout [the track]!''
6. nidʰīyamānajmsa apagūḷhajmsa apnfpl prap ahamr1msd devanmpg (vratanns-pājms)jmsn uvācavp·I·3s«√vac | indraNmsn vidvaṅstp·Imsn«√vid anup hic tvamr2msa cacakṣavp·I·3s«√cakṣ tasr3msi ahamr1msn agniNmsv anuśiṣṭajmsn āp agāmvp·Aa1s«√gam
7. (akṣetranns-vidjms)jmsn (kṣetranns-vidjms)jmsa hic aprāṭvp·UE3s«√pracʰ sasr3msn prap etivp·A·3s«√i (kṣetranns-vidjms)jmsi anuśiṣṭajmsn | etadr3nsn vaic bʰadrannsn anuśāsanannsg utac srutinfsa vindativp·A·3s«√vid añjasīnājfsa
8. adyaa idc uc prap ānītvp·U·3s«√an amamanvp·U·3s«√mand ayamr3npa aharnnpa apīvṛtajmsn adʰayatvp·Aa3s«√dʰe mātṛnfsg ūdʰarnnsa | āp īmc enamr3msa āpavp·I·3s«√āp jarimannmsn yuvannmsa aheḷanttp·Amsn«a~√heḷ vasujmsn sumanasjmsn babʰuvavp·I·3s«√bʰū
9. etadr3npa bʰadrajnpa kalaśaNmsv kriyāmavp·Ai1s«√kṛ kuruśravaṇaNmsv dadattp·Amsg«√dā magʰannpn | dānanmsn idc tvamr2mpg magʰavanjmpv sasr3msn astuvp·Ao3s«√as ayamr3msn cac somanmsn hṛdnnsl yasr3msa bibʰarmivp·A·1s«√bʰṛ
1. ayamr3msl vayamr1mpa indraNmsv (pṛtnfs-sutinfs)nmsl yaśasvatjmsl śimīvantjmsl krandasnnsl prap avavp·Ao2s«√av sātinfsd | yatrac (gonfs-sātinfs)nfsl dʰṛṣitajmpl kʰādinmpl (viṣua-añcjms)a patantivp·A·3p«√pat didyunmpn (nṛnms-sāhyanns)nnsl
2. sasr3msn vayamr1mpd kṣumantjmsa sadanannsl vip ūrṇuhivp·Ao2s«√ūrṇu (gonfs-arṇasnns)jmsa rayinmsa indraNmsv śravāyyajnsa | syāmavp·Ai1p«√as tvamr2msg jayattp·Amsg«√ji śakrajmsv medinjmpn yatʰāc vayamr1mpn uśmasivp·A·1p«√vaś tadr3nsa vasujmsv kṛdʰivp·Ao2s«√kṛ
3. yasr3msn vayamr1mpa dāsanmsn āryajmsn vāc (purua-stutajms)jmsv adevajmsn indraNmsv yudʰayev···D··«√yudʰ ciketativp·A·3s«√cit | vayamr1mpi tvamr2msd suṣahajmpn santuvp·Ao3p«√as śatrunmpn tvamr2msi vayamr1mpn tasr3mpa vanuyāmavp·Ai1p«√van saṃgamannsl
4. yasr3msn dabʰrajmpi havyajmsn yasr3msn cac bʰūrijmpi yasr3msn abʰīkannsl (varivasnns-vidjms)jmsn (nṛnms-sāhyanns)nnsl | tasr3msa vikʰādanmsl sasnijmsa adyaa śrutajmsa nṛnmsa arvañcjmsa indraNmsa avasnnsd karāmaheva·Ue1p«√kṛ
5. svavṛjjmsa hic tvamr2msa ahamr1msn śuśravavp·I·1s«√śru anānudajmsa (vṛṣannms-bʰajms)jmsv (radʰranms-codanajms)jmsa | prap muñcasvava·Ao2s«√muc parip kutsaNmsb ihac āp gahivp·Ao2s«√gam kimc uc tvāvantjmsn muṣkanmdl baddʰajmsn āsateva·Ae3s«√ās
1. astṛnmsn ivac sup pratarajmsa lāyanmsa asyanttp·Amsn«√as hūṣanttp·Amsn«√bʰūṣ ivac prap bʰaravp·Ao2s«√bʰṛ stomanmsa ayamr3msd | vācnfsi viprajmpn taratavp·Ao2p«√tṝ vācnfsa arijmsg nip rāmayavpCAo2s«√ram jaritṛnmsv somanmsl indraNmsa
2. dohanmsi gonfsa upap śikṣavpDAo2s«√śak sakʰinmsa prap bodʰayavpCAo2s«√budʰ jaritṛnmsv jāranmsa indraNmsa | kośanmsa nac pūrṇajmsa vasunnsi nyṛṣṭjmsa āp cyavayavpCAo2s«√cyu (magʰanns-deyanns)nnsd śūranmsa
3. kir3nsa aṅgac tvamr2msa magʰavanjmsv bʰojajmsa āhurvp·I·3p«√ah śiśīhivp·Ao2s«√śo ahamr1msa śiśayajmsa tvamr2msa śṛṇomivp·A·1s«√śru | apnasvatījfsn ahamr1msg dʰīnfsn astuvp·Ao3s«√as śakrajmsv (vasunns-vidjms)jmsa bʰaganmsa indraNmsv āp bʰaravp·Ao2s«√bʰṛ vayamr1mpd
4. tvamr2msa jananmpn (ahamr1msg-satinfs)nfpl indraNmsv saṃtastʰānajmpn vip hvayanteva·A·3p«√hve samīkannsl | atrac yujnmsa kṛṇuteva·A·3s«√kṛ yasr3msn haviṣmantjmsn nac asunvantjmsi sakʰyannsa vaṣṭivp·A·3s«√vaś śūranmsn
5. dʰanannsa nac syandrajnsa bahulajnsa yasr3msn ayamr3msd tīvrajmpa somanmpa āsunotivp·A·3s«ā~√su prayasvantjmsn | tasr3msd śatrunmpa sutukajmpa prātara ahannnsg nip svaṣṭrajmpa yuvativp·A·3s«√yu hantivp·A·3s«√han vṛtraNnsa
6. yasr3msl vayamr1mpn dadʰimavp·I·1p«√dʰā śaṃsanmsa indraNmsl yasr3msn śiśrāyavp·I·3s«√śri magʰavanjmsn kāmanmsa vayamr1mpl ārāta cidc santtp·Amsn«√as bʰayatāmva·Ao3s«√bʰī ayamr3msg śatrunmsn nip ayamr3msd dyumnannpn janyajnpn namantāmva·Ao3p«√nam
7. ārāta śatrunmsn apap bādʰasvava·Ao2s«√bādʰ dūrama ugrajmsn yasr3msn śambajmsn (purujms-hūtajms)jmsv tasr3msi | vayamr1mpl dʰehivp·Ao2s«√dʰā yavamatjnsa gomatjnsa indraNmsv kṛdʰivp·Ao2s«√kṛ dʰīnfsa jaritṛnmsd (vājanms-ratnanns)jfsa
8. prap yasr3msa antara (vṛṣannms-savajms)jmpn agmanvp·Aa3p«√gam tīvrajmpn somanmpn bahulāntajmpn indraNmsa | nac ahac dāmannmsa magʰavannmsn nip yaṃsatva·UE3s«√yam nip sunvanttp·Amsd«√su vahativp·A·3s«√vah bʰūrijnsa vāmannsa
9. utac prahānfsa atidīvyaa jayātivp·Ae3s«√ji kṛtannsa yadc śvagʰninnmsn vicinotivp·A·3s«vi~√ci kālanmsl | yasr3msn (devanms-kāmanms)jmsn nac dʰanannpa ruṇaddʰivp·A·3s«√rudʰ samp idc tasr3msa rainmsi sṛjativp·A·3s«√sṛj svadʰāvantjmsn
10. gonfpi taremavp·Ai1p«√tṝ amatinfsa durevājfsa yavanmsi kṣudʰjfsa (purujms-hūtajms)jmsv viśvājfsa | vayamr1mpn rājannmpi pratʰamajmpn dʰanannpa asmakajnsi vrajanmsi jayemavp·Ai1p«√ji
11. bṛhaspatiNmsn vayamr1mpa parip pātuvp·Ao3s«√pā paścāta utac uttarāta adʰarāta agʰāyujmsb | indraNmsn purastāta utac madʰyatasa vayamr1mpa sakʰinmsn sakʰinmpi varivasnnsa kṛnotuvp·Ao3s«√kṛ
1. acʰāp ahamr1msg indraNmsa matinfpn (svarnns-vidjms)jfpn sadʰrīcījfpn viśvājfpn uśatījfpn anūṣatava·U·3p«√nu | parip svajanteva·A·3p«√svaj janinfpn yatʰāc patinmsa maryanmsa nac śundʰyujmsa magʰavanjmsa ūtinfsd
2. nac gʰac tvadrika apap vetivp·A·3s«√vī ahamr1msg manasnnsn tvamr2msl idc kāmanmsa (purujms-hūtajms)jmsv śiśrayavpCAo2s«√śri | rājannmsn ivac dasmajmsv nip sadasvp·AE2s«√sad adʰip barhisnnsl ayamr3msl sua somanmsl avapānannsn astuvp·Ao3s«√as tvamr2msd
3. (viṣua-vṛtjms)jmsn indraNmsn amatinfsg utac kṣudʰnfsg sasr3msn idc rainmsg magʰavanjmsn vasujmsg īśateva·A·3s«√īś | tasr3msg idc ayamr3mpn pravaṇannsl saptau sindʰunmpn vayasnnsa vardʰantivp·A·3p«√vṛdʰ (vṛṣannms-bʰajms)jmsg śuṣminjmsg
4. vinmpn nac vṛkṣanmsa supalāśajmsa āp asadanvp·Aa?p«√sad somanmpn indraNmsa mandinjmpn (camūnfs-sadjms)jmpn | prap ayamr3mpg anīkannsl śavasnnsi davidyutatvp·AE3s«√uddyut vidatvp·UE3s«√vid svarnnsa manujmsd jyotisnnsa āryajnsa
5. kṛtannsa nac śvagʰninnmsn vip cinotivp·A·3s«√ci devanannsl saṃvargajmsa yadc magʰavanjmsn sūryanmsa jayanttp·Amsn«√ji | nac tadr3nsa tvamr2msg anyajmsn anup vīryannsa śakatvp·AE3s«√śak nac purāṇajmsn magʰavanjmsv nac utac nūtanajmsn
6. (viśnfsa-viśnfsa)a magʰavanjmsn parip aśāyatavp·U·3s«√śī jananmpg dʰenānfpa avacākaśatvp·AE3s«ava~√kāś vṛṣannmsn | yasr3msg ahac śakrajmsn savanannpl raṇyativp·A·3s«√raṇ sasr3msn tīvrajmpi somanmpi sahateva·A·3s«√sah pṛtanyatjmpa
7. apnfpn nac sindʰunmsa abʰip yadc samakṣaranvp·Aa3p«sam~√kṣar somanmpn indraNmsa kulyānfpn ivac hradanmsa | vardʰantivp·A·3p«√vṛdʰ viprajmpn mahasnnsa ayamr3msg sādanannsl yavanmsa nac vṛṣṭinfsn divyajnsi dānunnsi
8. vṛṣannmsn nac kruddʰajmsn patayatvpCAE3s«√pat rajasnnpl āp yasr3msn (arijmsg-patnīnfs)nfpa akṛṇotvp·Aa3s«√kṛ ayamr3fpa apnfpa | sasr3msn sunvanttp·Amsd«√su magʰavanjmsn (jīranms-dānujms)jmsd avindatvp·Aa3s«√vid jyotisnnsa manujmsd haviṣmantjmsd
9. udp jāyatāmvp·Ao3s«√jan (parajms-śujms)nmsn jyotisnnsi sahap bʰūyāsvp·Ai2s«√bʰū ṛtannsg sudugʰājfsn purāṇavata | vip rocatāmva·Ao3s«√ruc aruṣajmsn bʰānunmsi śucijmsn svarnnsa nac śukrajnsa śuśucītava·Ii3s«√śuc (satnns-patinms)jmsn
10. gonfpi taremavp·Ai1p«√tṝ amatinfsa durevājfsa yavanmsi kṣudʰjfsa (purujms-hūtajms)jmsv viśvājfsa | vayamr1mpn rājannmpi pratʰamajmpn dʰanannpa asmakajnsi vrajanmsi jayemavp·Ai1p«√ji
11. bṛhaspatiNmsn vayamr1mpa parip pātuvp·Ao3s«√pā paścāta utac uttarāta adʰarāta agʰāyujmsb | indraNmsn purastāta utac madʰyatasa vayamr1mpa sakʰinmsn sakʰinmpi varivasnnsa kṛnotuvp·Ao3s«√kṛ
1. āp yātuvp·Ao3s«√yā indraNmsn svapatijmsn madanmsd yasr3msn dʰarmannnsi tūtujānajmsn tuviṣmantjmsn | pratvakṣāṇajmsn atip viśvajnpa sahasnnpa apārajnsi mahatjnsi vṛṣṇyannsi
2. suṣṭʰāmanjmsn ratʰanmsn suyamajmdn harijmdn tvamr2msd mimyakṣavp·I·3s«√myakṣ vajranmsn (nṛnms-patinms)nmsv gabʰastinmsl | śībʰama rājannmsv supatʰinnmsi āp yāhivp·Ao2s«√yā arvācjmsn vardʰāmavp·Ao1p«√vṛdʰ tvamr2msg papivaṃstp·Imsg«√pā vṛṣṇyannpa
3. āp (indraNms-vāhjms)jmpn (nṛnms-patinms)nmsa (vajranms-bāhunms)jmsa ugrajmsa ugrajmpn taviṣajmpn enar3msa | pratvakṣasjmsa (vṛṣannms-bʰajms)jmsa (satyajms-śuṣmanms)jmsa āp īmr3msa asmatrāa (sadʰaa-mādnms)nmpn vahantuvp·Ao3p«√vah
4. evac patinmsa (droṇanns-sācjms)jmsa sacetasjmsa ūrjnfsg skambʰanmsa dʰaruṇannsl āp vṛṣāyaseva·A·2s«√vṛṣāy | ojasnnsa kṛṣvava·Ao2s«√kṛ samp gṛbʰāyavp·Ao2s«√gṛbʰāy tvamr2msl apia asasvp·AE2s«√as yatʰāc kenipanmpg inajmsn vṛdʰev···D··«√vṛdʰ
5. gamanva·AE3p«√gam vayamr1mpd vasunnpn āp hic śaṃsiṣamvp·UE1s«√śaṃs svāśiṣajmsa bʰaranmsa āp yāhivp·Ao2s«√yā sominjmsg | tvamr2msn īśiṣeva·A·2s«√īś sasr3msn ayamr3msl āp satsivp·Ao2s«√sad barhisnnsl anādʰṛṣyajnpa tvamr2msg pātrannpn dʰarmaṇāa
6. pṛtʰaka prap āyanvp·Aa3p«√i pratʰamājfpn (devanms-hūtinfs)nfpn akṛṇvatava·Aa3p«√kṛ śravasyannpa duṣṭarajnpa | nac yasr3mpn śekurvp·I·3p«√śak yajñiyājfsa naunfsa āruhv···D··«√ruh īrmāa evac tasr3mpn nip aviśantavp·Aa3p«√viś kepijmpn
7. evac evac apāñcjmpn aparajmpn santuvp·Ao3p«√as dūḍʰijmpn aśvanmpn yasr3mpg duryujjmpn āyuyujreva·I·3p«ā~√yuj | ittʰāa yasr3mpn prāñcjmpn uparajmpn santivp·A·3p«√as dāvannnsd purujnpn yatrac vayunajnpn bʰojanannpn
8. girinmpa ajranmpa rejamānajmpa adʰārayatvpCAa3s«√dʰṛ dyunmsn krandatvp·AE3s«√krand (antara-īkṣajms)nnpa kopayatvpCAE3s«√kup | samīcīnajfda (dʰīnfs-sanājms)nfda vip skabʰāyativp·A·3s«√skambʰāy vṛṣannmsg pītvātp·A???«√pā madanmsl uktʰannpa śaṃsativp·A·3s«√śaṃs
8. [When] one made ``mountains''⁵ to restrain trembling ``plains''⁶, [then] the Heaven shall call out, it shall cause intermediate ones⁷ to swell with rage. He [then] props two tending in the same direction efforts to visualize. Drinking the bull⁸, he recites verses in the [resulting] exhilaration. ------
9. ayamr3msa bibʰarmivp·A·1s«√bʰṛ sukṛtajmsa tvamr2msd aṅkuśanmsa yasr3msi ārujāsivp·A·2s«ā~√ruj magʰavanjmsv (śapʰanms-ārujjms)jmpa | ayamr3msl sujnsn tvamr2msd savanannsl astuvp·Ao3s«√as okyannsn sutajmsl iṣṭinfsl magʰavanjmsv bodʰivp·Ao2s«√bʰū ābʰagajmsn
10. gonfpi taremavp·Ai1p«√tṝ amatinfsa durevājfsa yavanmsi kṣudʰjfsa (purujms-hūtajms)jmsv viśvājfsa | vayamr1mpn rājannmpi pratʰamajmpn dʰanannpa asmakajnsi vrajanmsi jayemavp·Ai1p«√ji
11. bṛhaspatiNmsn vayamr1mpa parip pātuvp·Ao3s«√pā paścāta utac uttarāta adʰarāta agʰāyujmsb | indraNmsn purastāta utac madʰyatasa vayamr1mpa sakʰinmsn sakʰinmpi varivasnnsa kṛnotuvp·Ao3s«√kṛ
1. jagṛbʰmavp·I·1p«√grabʰ tvamr2msg dakṣiṇajmsa indraNmsv hastanmsa (vasunns-yujms)jmpn (vasunns-patinms)nmsv vasunnpg | vidmavp·I·1p«√vid hic tvamr2msa (gonfs-patinms)nmsa śūranmsv gonfpg vayamr1mpd citrajmsa vṛṣaṇajmsa rayinmsa dāsvp·AE2s«√dā
2. svāyudʰajmsa svavasjmsa sunītʰajmsa (caturu-samudranms)jmsa dʰaruṇannsa rayinmpg | carkṛtyajmsa śaṃsyajmsa (bʰūria-vārajms)jmsa vayamr1mpd citrajmsa vṛṣaṇajmsa rayinmsa dāsvp·AE2s«√dā
3. subrahmanjmsa devavantjmsa bṛhatjmsa urujmsa gabʰīrajmsa (pṛtʰujms-budʰnanms)jmsa indraNmsv | (śrutajms-ṛṣinms)jmsa ugrajmsa (abʰimātinfs-sahjfs)jmsa vayamr1mpd citrajmsa vṛṣaṇajmsa rayinmsa dāsvp·AE2s«√dā
4. (sanatjms-vājanms)jmsa (viprajms-vīranms)nmsa tarutrajmsa (dʰananns-spṛtjms)jmsa śūśuvaṃstp·Imsa«√śvi sudakṣajmsa | (dasnfs-yujms-hanjms)jmsa (purnfs-bʰidjms)nmsa indraNmsv satyajmsa vayamr1mpd citrajmsa vṛṣaṇajmsa rayinmsa dāsvp·AE2s«√dā
4. [Since we have known thee as] bestowing rush of vigour, [as one] whose heroes are inwardly-excited ones, [as] carrying across, [as] carrying-away-prizes, [as] swelled, [as] well-discerning,² [as] a slayer of the impulse to suffer want, as a breaker of strongholds, O Indra, [as being] real, thou will give us conspicuous impregnating treasure.
5. aśvavantjmsa ratʰinnmsa vīravantjmsa sahasrinjmsa śatinnmsa vājanmsa indraNmsv | (bʰadranns-vrātanms)jmsa (viprajms-vīranms)nmsa (svarnns-sājms)jmsa vayamr1mpd citrajmsa vṛṣaṇajmsa rayinmsa dāsvp·AE2s«√dā
5. [Since we have known thee as] rich in horses, rich in heroes charioteer --- [thou will give us] having hundred, having thousand [means of helping] rush of vigour, O Indra, [Since we have known thee as] one whose troop [brings] a good fortune, [as one] whose heroes are inwardly-excited ones, [as] gaining sva`r, thou will give us conspicuous impregnating treasure.
6. prap saptaguNmsa (ṛtanns-dʰītinfs)jmsa sumedʰasjmsa bṛhaspatiNmsa matinfsn acʰāp jigātivp·A·3s«√gā | yasr3msn āṅgirasanmsn namasnnsi upasadyajmsn vayamr1mpd citrajmsa vṛṣaṇajmsa rayinmsa dāsvp·AE2s«√dā
7. vanīvanjmpn ahamr1msg dūtanmpn indraNmsa stomanmpn carantivp·A·3p«√car sumatinfpa iyānataIAmpn«√i | (hṛdnnsl-spṛśjms)jmpn manasnnsi vacyamānata·Ampn«√vañc vayamr1mpd citrajmsa vṛṣaṇajmsa rayinmsa dāsvp·AE2s«√dā
8. yadr3nsa tvamr2msa yāmivp·A·1s«√yā daddʰivp·Ao2s«√dā tadr3nsa vayamr1mpd indraNmsv bṛhatjmsa kṣayanmsa asamajmsa jananmpg | abʰip tadr3nsa (dyunmd-pṛtʰivīnfd)nfdn gṛṇītāmvp·U·3d«√gṝ vayamr1mpd citrajmsa vṛṣaṇajmsa rayinmsa dāsvp·AE2s«√dā
1. ahamr1msn bʰuvamvp·AE1s«√bʰū vasunnsg pūrvyajmsn patinmsn ahamr1msn samp jayāmivp·A·1s«√ji śaśvata | ahamr1msa havanteva·A·3p«√hū pitṛnmsa nac jantunmpn ahamr1msn dāśvaṅstp·Imsd«√dāś vip bʰajāmivp·A·1s«√bʰaj bʰojanannsa
2. ahamr1msn indraNmsn rodʰasnnsn vakṣasnnsn atʰarvannmsg tritaNmsd gonfpa ajanayamvp·Aa1s«√jan ahinmsb adʰip | ahamr1msn (dasnfs-yujms)nmpb parip nṛmṇannsa āp dadeva·I·1s«√dā gotrannpa śikṣanttpDAmsn«√śak dadʰyacNmsd mātariśvannmsd
2. I, Indra, [am] the mound, the breast[-plate] of atʰarvan --- from the presence of the snake I have manifested for Trita¹ evocative expressions². I have taken away from impulses to suffer want courage [and] ``cowsheds'' --- wishing to be effective for Dadʰyac, [and] for ``swelling in the mother'' one³.
3. ahamr1msd tvaṣṭṛNmsn vajranmsa atakṣatvp·Aa3s«√takṣ āyasajmsa ahamr1msl devanmpn avṛjanvp·U·3p«√vṛj apia kratunmsa | ahamr1msg anīkannsn sūryanmsg ivac duṣṭarajnsn ahamr1msa āryantivp·A·3p«√ār kṛtajnsi kartvajnsi cac
4. ahamr1msn etasr3msa gavyayajmsa aśvyajmsa paśunmsa purīṣinnmsa sāyakajnsi hiraṇyayajmsa | purua sahasrau nip śiśāmivp·A·1s«√śo dāśvaṅstp·Imsd«√dāś yadc ahamr1msa somanmpn uktʰinnmsg amandiṣurvp·U·3p«√mand
5. ahamr1msn indraNmsn nac parāa jigyeva·I·1s«√ji idc dʰanannsa nac mṛtyunmsd avap tastʰeva·I·1s«√stʰā kadāc canac | somanmsa idc ahamr1msa sunvanttp·Ampn«√su yācatavp·AE2p«√yāc nac ahamr1msg pūrunmpn sakʰyannsl riṣātʰanavp·Ae2p«√riṣ
6. ahamr1msn etasr3mpa śāśvasatjmpa (dvau-dvau)a indraNmsa yasr3mpn vajranmsa yudʰayev···D··«√yudʰ akṛṇvatava·Aa3p«√kṛ | āhvayamānajmpa avap hanmannmsi ahanamvp·Aa1s«√han dṛḷhannpa vadanttp·Amsn«√vad anamasyujmsn namasvinjmpa
7. abʰip ayamr3nsa ekajnsa ekajmsn asmivp·A·1s«√as niṣṣāhjmsn abʰip dvāu kimc uc triu karantivp·A·3p«√kṛ | kʰalanmsl nac parṣanmpa pratip hanmivp·A·1s«√han bʰūria kimc ahamr1msa nindantivp·A·3p«√nid śatrunmpn anindrajmpn
8. ahamr1msn guṅguNmpd atitʰigvaNmsa iṣkaramvp·A·1s«nis~√kṛ iṣnfsa nac (vṛtranns-turjms)jmsa viśnfpl dʰārayamvpCAE1s«√dʰṛ | yadc (parṇayaNms-hanjms)nnsd utac vāc karañjahajmsl prap ahamr1msn mahjfsd (vṛtranns-hatinfs)nfsd aśuśravivp·U·1s«√śru
9. prap ahamr1msg namīNmsn sāpyaNmsn iṣnfsd bʰujev···D··«√bʰuj bʰūtvp·UE3s«√bʰū gonfpg eṣanmsl sakʰyannpa kṛṇutavp·AE3s«√kṛ dvitāa | didyunmsa yadc ayamr3msg samitʰanmpl maṃhayamvp·AE1s«√maṃh ātc idc enamr3msa śaṃsyajmsa uktʰyajmsa karamvp·AE1s«√kṛ
10. prap nemajnsl dadṛśeva·I·3s«√dṛś somanmsn antara (gonfs-pājms)nmsn nemajnsa āvisa astʰājnsa kṛṇotivp·A·3s«√kṛ | sasr3msn (tigmajms-śṛṅganns)jmsa (vṛṣannms-bʰajms)jmsa yuyutsanttpDAmsn«√yudʰ druhnmsg tastʰauvp·I·3s«√stʰā bahulajmsl baddʰajmsn antara
11. ādityaNmpg vasuNmpg rudriyaNmpg devanmsn devanmpg nac mināmivp·A·1s«√mī dʰāmannnsa | tasr3mpn ahamr1msa bʰadrajnsd śavasnnsd tatakṣurvp·I·3p«√takṣ (aparājms-jitajms)jmsa astṛtajmsa aṣāḷhajmsa
1. ahamr1msn dāmvp·U·1s«√dā gṛṇanttp·Ampa«√gṝ pūrvyajnsa vasunnsa ahamr1msn brahmannnsa kṛṇavamvp·AE1s«√kṛ ahamr1msd vardʰanajnsa | ahamr1msn bʰuvamvp·AE1s«√bʰū yajamānatp·Amsg«√yaj coditṛnmsn ayajvanjmsg sākṣiva·UE1s«√sah viśvajmsl bʰaranmsl
2. ahamr1msa dʰurvp·UE3p«√dʰā indraNmsa nāmannnsa devatāa dyunmsg cac kṣamnfsg apnfpg cac jantunmpn | ahamr1msn harijmda vṛṣannmda vivratajmda ragʰujmda ahamr1msn vajranmsa śavasnnsd dʰṛṣṇua āp dadeva·I·1s«√dā
3. ahamr1msn atkanmsa kavinmsd śiśnatʰamvp·UE1s«√śnatʰ hatʰanmpi ahamr1msn kutsaNmsa āvamvp·Aa1s«√av ār3fpi ūtinfpi | ahamr1msn śuṣṇaNmsg śnatʰitṛnmsn vadʰarnnsa yamamvp·AE1s«√yam nac yasr3msn rarevp·I·3s«√rā āryajmsa nāmannnsa (dasnfs-yujms)nmsd
4. ahamr1msn pitṛnmsn ivac vetasuNmpa abʰiṣṭinfsd tugraNmsa kutsaNmsd smadibʰajmsa cac randʰayamvp·AE1s«√randʰ | ahamr1msn bʰuvamvp·AE1s«√bʰū yajamānatp·Amsg«√yaj rājannmsl prap yadc bʰareva·A·1s«√bʰṛ tujiNmsd nac priyajnpa ādʰṛṣev···D··«ā~√dʰṛṣ
5. ahamr1msn randʰayamvpCAE1s«√randʰ mṛgayajmsa śrutarvannmsd yadc ahamr1msa ajihītava·Aa3s«√hā vayunannpa canac ānuṣaka | ahamr1msn veśanmsa namrajmsa āyujmsd akaramvp·Aa1s«√kṛ ahamr1msn savyajmsd paḍgṛbʰijmsa arandʰayamvpCAa1s«√rand
6. ahamr1msn sasr3msn yasr3msn navavāstvaNmsa (bṛhatjms-ratʰanms)jmsa samp vṛtrannpa ivac dāsanmsa (vṛtranns-hanjms)jmsn arujamvp·Aa1s«√ruj | yadc vardʰayanttpCA?sa«√vṛdʰ pratʰayanttpCAmsa«√pratʰ ānuṣaka dūrannsl pārannsl rajasnnsg rocanajnpa akaramvp·Aa1s«√kṛ
6. I, he, who [has given] having-wide-chariot Navavāstva [to a mighty father as his own descendant]², I, the Vṛtra-slayer, shattered the savage like [other] obstacles. When [I made] strengthening [me Soma] to cause [me] to spread uninterruptedly, at the extreme shore of darkening emotion I created luminous spheres.
7. ahamr1msn sūryanmsg parip yāmivp·A·1s«√yā āśujmpi prap etaśajmpi vahamānatp·Amsn«√vah ojasnnsi | yadc ahamr1msa sāvanmsn manusnmsg āhavp·I·3s«√ah nirṇijev···D··«nis~√nij ṛdʰaka kṛṣeva·A·2s«√kṛ dāsanmsa kṛtvyajmsa hatʰanmpi
8. ahamr1msn (saptau-hanjms)jmsn nahusnmsb nahuṣṭarajmsn prap aśravayamvpCAa1s«√śru śavasnnsi turvaśaNmsa yaduNmsa | ahamr1msn nip anyajnsa sahasnnsb sahasnnsa karamvp·AE1s«√kṛ navau vrādʰantjmpa navatiu cac vakṣayamvpCAE1s«√vakṣ
9. ahamr1msn saptau sravatjfpa dʰārayamvpCAE1s«√dʰṛ vṛṣannmsn dravitnujfpa pṛtʰivīnfsl sīrānfpa adʰip | ahamr1msn arṇasnnpa vip tirāmivp·A·1s«√tṝ sukratujmsn yudʰnfsi vidamvp·AE1s«√vid manunmsd gātunmsa iṣṭinfsd
10. ahamr1msn tadr3nsa ayamr3fpl dʰārayamvpCAE1s«√dʰṛ yadr3nsa ayamr3fpl nac devanmsn canac tvaṣṭṛNmsn adʰārayatvpCAa3s«√dʰṛ ruśatjmsn | spārhajnsa gonfpg ūdʰarnnpl vakṣaṇajnpl āp madʰunnsg madʰunnsa śvātryajmsa somanmsa āśirnfsa
11. evac devanmpa indraNmsn vivyeva·I·3s«√vye nṛnmpa prap cyautnannsi magʰavanjmsn (satyajms-rādʰasnns)jmsn | viśvajnpa idc tadr3npa tvamr2msg harivantnmsv śacīvatjmsv abʰip turajmpn svayaśasjmsv gṛṇantivp·A·3p«√gṝ
11. Just so Indra has enveloped [with enticements] deva-s, men, [rousing them] with [this] contrivance --- [he,] the generous one whose satisfaction of one's desire is real. Just all those thy [deeds], O accompanied by enabling powers, by tawny ones one, prompt ones approve [thy side-effects], O worthy-by-thyself one!
1. prap tvamr2mpg mahjmsd mandamānata·Amsd«√mand andʰasnnsb arcavp·Ao2s«√arc (viśvajms-nṛnmp)jmsd (viśvanns-bʰūjms)jmsd | indraNmsg yasr3msg sumakʰannsa sahasnnsa mahijnsa śravasnnsa nṛmṇannsa cac rodasnndn saparytasvp·A·3d«√sapary
2. sasr3msn cidc nuc sakʰinmsi naryajmsn inajmsn stutajmsn carkṛtyajmsn indraNmsn māvatjmsd nṛnmsd | viśvājfpl dʰurnfpl (vājanms-kṛtyajms)jnpl (satnns-patinms)jmsv vṛtrannsl vāc apnfpl abʰip śūranmsv mandaseva·A·2s«√mand
2. Just such indeed --- manly, invigorating --- Indra [is] eulogized, mentioned with praise by a friend to a man like me. Thou, O overseer of what's real, delight in every burden, in anything [that is] to be borne using the rush of vigour, [thou enjoy] the presence of Vṛtra or of waters, O agent of change!
3. kasr3mpn tasr3mpn nṛnmpn indraNmsv yasr3mpn tvamr2msd iṣnfsd yasr3mpn tvamr2msd sumnajmsa sadʰanīnmsa iyakṣānvp·Ae3p«√yaj | kasr3mpn tvamr2msg vājajnsd asuryannsd hinvireva·I·3p«√hi kasr3mpn apnfpl svājfpl urvarājfpl pauṃsyannsl
3. Which men are such, O Indra, who for the sake of a libation to thee would seek to consecrate to thee a benevolent fellow? Which [men] have impelled themselves for the sake of thy energetic guidance? Which [men have impelled themselves] to a manly deed in the presence of waters [and] fertile lands? ------
4. bʰuvasvp·AE2s«√bʰū tvamr2msn indraNmsv brahmannnsi mahatjmsn bʰuvasvp·AE2s«√bʰū viśvajnpl savanannpl yajñiyajmsn | bʰuvasvp·AE2s«√bʰū nṛnmpa cyautnajmsn viśvajmsl bʰaranmsl jyeṣṭʰajmsn cac mantranmsn (viśvanns-carṣaṇinfs)jmsv
5. avavp·Ao2s«√av nuc kamc jyāyasjmsn (yajñanms-vanasnns)jmpa mahījfsa tvamr2msg omātrānfsa kṛṣṭinfpn vidurvp·I·3p«√vid | asasvp·AE2s«√as nuc kamc ajarajmsn vardʰāsvp·Ae2s«√vṛdʰ cac viśvajnpa idc etadr3npa savanannpa tūtumajnpa kṛṣeva·A·2s«√kṛ
6. etadr3npa viśvajnpa savanannpa tūtumajnpa kṛṣeva·A·2s«√kṛ svayama sūnunmsv sahasnnsg yadr3npa dadʰiṣeva·I·2s«√dʰā | varanmsd tvamr2msd pātrannsn dʰarmannnsd tannfsi yajñanmsn mantranmsn brahmannnsn udyatajnsn vacasnnsn
7. yasr3mpn tvamr2msd viprajmsv (brahmannns-kṛtjms)jmpn sutajmsl sacāa vasunnpg cac vasunnsg cac dāvannnsd | prap tasr3mpn sumnannsg manasnnsi patʰinnnsi bʰuvanvp·AE3p«√bʰū madanmsl sutajmsg somanmsg andʰasnnsb
1. tār3fsa sua tvamr2msg kīrtinfsa magʰavanjmsv mahitvānfsi yadc tvamr2msa bʰītajndn rodasnnda ahvayetāmva·Aa3d«√hve | prap āvasvp·Aa2s«√av devanmpa āp atirasvp·Aa2s«√tṝ dāsajnsa ojasnnsa prajānfsd tvajfsd yadc aśikṣasvp·Aa2s«√śikṣ indraNmsv
2. yadc acarasvp·Aa2s«√car tanūnfsi vāvṛdʰānata·Imsn«√vṛdʰ balannpa indraNmsv prabruvāṇata·Amsn«pra~√brū jananmpl | māyānfsn idc sār3fsn tvamr2msg yadr3npa yuddʰajnpa āhurvp·I·3p«√ah nac adyaa śatrunmsa nanua purāa vivitsevaDA·2s«√vid
3. kasr3mpn uc nuc tvamr2msg mahimannmsg samajmsg vayamr1mpb pūrvajmpn ṛṣinmpn antanmsa āpurvp·UE3p«√āp | yadc mātṛnfsa cac pitṛnmsa cac sākama ajanayatʰāsvaCA·2s«√jan tanūnfsb svājfsb
4. caturu tvamr2msg asuryannpa nāmannnsa adābʰyajnpn mahiṣanmsg santivp·A·3p«√as | tvamr2msn aṅgac tadr3npa viśvajnpa vitseva·I·2s«√vid yadr3npi karmannnpa magʰavanjmsv cakartʰavp·I·2s«√kṛ
5. tvamr2msn viśvajnpa dadʰiṣeva·I·2s«√dʰā kevalajnpa yadr3npa āvisa yadr3npn cac guhāa vasunnpn | kāmanmsa idc ahamr1msg magʰavanjmsv māc vip tārīsvp·U·2s«√tṝ tvamr2msn ājñātṛnmsn tvamr2msn indraNmsv asivp·A·2s«√as dātṛnmsn
6. yasr3msn adadʰātvp·Aa3s«√dʰā jyotisnnsl jyotisnnsa antara yasr3msn asṛjatvp·Aa3s«√sṛj madʰunnsi samp madʰunnpa | adʰac priyajnsa śūṣajnsa indraNmsd manmannnsa (brahmannns-kṛtjms)jmsb bṛhaduktʰaNmsb avācivp·U·3s«√vac
1. dūrannsl tadr3nsn nāmannnsn guhyajnsn paracaisa yadc tvamr2msa bʰītajndn ahvayetāmva·Aa3d«√hve (vayasnns-dʰājfs)nfsd | udp astʰabʰnāsvp·Aa3s«√stambʰ pṛtʰivīnfsa dyunmsa abʰīkannsl bʰrātṛnmsg putranmpa magʰavanjmsv titviṣāṇata·Imsn«√tviṣ
2. mahatjnsa tadr3nsa nāmannnsa guhyajnsa (purujms-spṛhjms)jnsa yadr3nsi bʰūtajnsa janayasvp·AE2s«√jan yasr3nsi bʰavyajnsa | pratnajnsa jātajnsa jyotisnnsa yadr3nsn ayamr3nsg priyajnsa priyajfpn samp aviśantavp·Aa3p«√viś pañcau
3. āp rodasnnda apṛṇātvp·Aa3s«√pṝ āp utac madʰyajnsa pañcau devanmpa ṛtuśasa (saptau-saptau)a | catustrimśatu (purua-dʰājms)a vip caṣṭeva·A·3s«√cakṣ sarūpajnsi jyotisnnsi vivratajnsi
4. yadr3nsa uṣasnfsv aucʰasvp·Aa2s«√vas pratʰamājfsn vibʰānfpg ajanayasvp·Aa2s«√jan yasr3nsi puṣṭajnsg puṣṭajnsa | yadc tvamr2msg jāmitvannsn avarajnsn parājfsg mahatjnsn mahantjfsb asuratvannsn ekajnsn
4. That, which thou, O Dawn, [being] the primary of those that [will] appear, shined [forth], [that,] with which thou begot the increase of that which increased, that thy consanguinity [is] less intimate [than that] of a future [Dawn] --- greater than that of a great one, one of a kind is [such] spiritual guidance.
5. vidʰujmsa dadrāṇata·Imsa«√drā samanannsl bahujmpg yuvannmsa santtp·Amsa«√as palitajmsn jagāravp·I·3s«√jāgṛ | devanmsg paśyavp·Ao2s«√paś kāvyannsa mahitvānfsi adyaa mamāravp·I·3s«√mṛ sasr3msn hyasa samp ānavp·I·3s«√an
6. śākmannmsi śākanmsn aruṇajmsn suparṇajmsn āp yasr3msn mahajmsn śūranmsn sanāta anīḷajmsn | yadr3nsa ciketavp·I·3s«√cit satyajnsa idc tadr3nsn nac mogʰajnsn vasunnsa spārhajnsa utac jetṛnmsn utac dātṛnmsn
7. āp ayamr3mpi dadeva·I·3s«√dā vṛṣṇyannpa pauṃsyannpa yasr3mpi aukṣatvp·Aa3s«√ukṣ (vṛtranns-hatyanns)nnsd vajrinnmsn | yasr3mpn karmannnsg kriyamāṇatp·Ansg«√kṛ mahannnsi (ṛtannsl-karmannns)a udajāyantavp·Aa3p«ud~√jan devanmpn
8. yujnmsi karmannnpa janayanttp·Amsn«√jan (viśvajns-ojasnns)jmsn (aśastinfs-hanjns)jmsn (viśvanns-manasnns)jmsn turāṣāhjmsn | pītvītp·A???«√pā somanmsg dyunmsb āp vāvṛdʰānata·Imsn«√vṛdʰ śūranmsn nisp yudʰnfsi adʰamatvp·Aa3s«√dʰam (dasnfs-yujms)nmpa
8. [He,] engendering actions by means of harnessing [two tawny ones], invigorating everything, destroying curses, [he,] who imagined it all, [he, who is] prevailing quickly, drinking Soma from the Heaven, having become stronger, he, the agent of change, did blow out by means of fighting impulses to suffer want.
1. janiṣṭʰāsva·U·2s«√jan ugrajmsn sahasnnsd turajnsd mandrajmsn ojiṣṭʰajmsn (bahulajms-abʰimānanms)jmsn | avardʰanvp·Aa3p«√vṛdʰ indraNmsa marutnmpa cidc atrac mātṛnfsn yadc vīranmsa dadʰanatvp·AE3s«√dʰan dʰaniṣṭʰājfsn
2. druhnmsb niṣattājfsn pṛśanījfsn cidc evanmpi purua śaṃsanmsi vavṛdʰurvp·I·3p«√vṛdʰ tasr3mpn indraNmsa | abʰivṛtājnpn ivac tār3npn mahāpadanmsi dʰvāntannsb prapitvannsb udc arantava·U·3p«√ṛ garbʰanmpn
2. She was settled [away] from an offense, [made] even gentle in the manner of acting. They have frequently strengthened Indra with a spell. Those [designs] [were] as if surrounded by the extensive footprint [of Viṣṇu] --- [away] from the darkness. From evening [forward] germs [of inner fire] did rise.
3. ṛṣvajmdn tvamr2msd pādanmdn prap yadc jigāsivp·A·2s«√gā avardʰanvp·Aa3p«√vṛdʰ vājanmpn utac yasr3mpn cidc atrac | tvamr2msn indraNmsv sālāvṛkanmpa sahasrau āsannmsl dadʰiṣeva·I·2s«√dʰā aśvinNmda āp vavṛtyāsvp·Ii2s«√vṛt
4. samanāa tūrṇijmsn upap yāsivp·A·2s«√yā yajñanmsa āp nāsatyaNmda sakʰyanmsd vakṣivp·U·2s«√vah | vasāvīnfsl indraNmsv dʰārayasvpCAE2s«√dʰṛ sahasrau aśvinNmdn śūranmsv dadaturvp·I·3d«√dā magʰannpa
5. mandamānata·Amsn«√mand ṛtannsb adʰip prajānfsd sakʰinmpi indraNmsn iṣirajmpi artʰanmsa | āp ayamr3fpi hic māyānfpa upap (dasnfs-yujms)nmsa āp agātvp·U·3s«√gā mihnfpa prap tamrājfpa avapatvp·Aa3s«√vap tamasnnpa
5. Becoming fired up for procreation from the presence of ṛta, Indra together with instigating companions [fixes the mind]² upon the purpose. Since with these [means of assisting]³ he approached powers to frame cognition [and] the impulse to suffer want, he scattered darkening [mental] fogs, [and] mental obscurations.
6. sanāmānajmda cidc dʰvasayasvpCAE2s«√dʰvaṃs nip ayamr3msd avap ahanvp·Aa2s«√han indraNmsn uṣasnfsg yatʰāc anasnnsa | ṛṣvajmpi agacʰasvp·Aa2s«√gam sakʰinmpi nikāmajmpi sākama pratiṣṭʰajmda hṛdyajmda jagʰantʰavp·I·2s«√han
7. tvamr2msn jagʰantʰavp·I·2s«√han namuciNmsa (makʰasnns-yujfs)jmsa dāsanmsa kṛṇvānata·Amsn«√kṛ ṛṣinmsd vimāyajmsa | tvamr2msn cakartʰavp·I·2s«√kṛ manunmsd syonajmpa patʰinnmpa devatrāa añjasāa ivac yānajmpa
8. tvamr2msn etadr3npa papriṣeva·I·2s«√prā vip nāmannnsa īśānanmsn indraNmsv dadʰiṣeva·I·2s«√dʰā gabʰastinmsl | anup tvamr2msa devanmpn śavasnnsi madantivp·A·3p«√mad uparibudʰnajmpa vaninnmpa cakartʰavp·I·2s«√kṛ
9. cakrannsa yadc ayamr3nsg apnfpl āp niṣattajnsa utac uc tadr3nsn ayamr3msd madʰunnsn idc cacʰadyātvp·Ii3s«√cʰand | pṛtʰivīnfsl atiṣitajnsn yadc ūdʰarnnsn payasnnsa gonfpl adadʰāsvp·Aa2s«√dʰā (oṣanms-dʰijfs)nfpl
10. aśvanmsb iyāyavp·I·3s«√i itia yadc vadantivp·A·3p«√vad ojasnnsb jātajmsa utac manyeva·A·1s«√man enamr3msa | manyunmsb iyāyavp·I·3s«√i harmyajnpl tastʰauvp·I·3s«√stʰā yatasc prajajñeva·I·3s«pra~√jan indraNmsn ayamr3msg vedavp·I·1s«√vid
11. vinmpn suparṇajmpn upap sedurvp·I·3p«√sad indraNmsa priyamedʰaNmpn ṛṣinmpn nādʰamānata·Ampn«√nādʰ | apap dʰvānttp·Amsa«√dʰvan ūrṇuhivp·Ao2s«√ūrṇu pūrdʰivp·Ao2s«√pṝ cakṣusnnsa mumugdʰivp·Ao2s«√muc vayamr1mpa nidʰānfsi ivac baddʰajmpn
1. vasunnpg vāc carkṛṣeva·U·1s«√kṛ iyakṣanttpDA?sn«√yaj dʰīnfsi vāc yajñanmpi vāc rodasīnfdg | arvantnmpn vāc yasr3mpn rayimantjmpn sātinfsl vanunmsa vāc yasr3mpn suśruṇajmsa suśrutjmpn dʰurvp·UE3p«√dʰā
1. Whether I, seeking to sacrifice, speak highly of benefits, or of both Rodas-es together with a visualization [and] fire offerings, whether [those] steeds¹ which [are] possessing the wealth at gaining [the rush of vigour], or those who are teaching well shall render him who listens well an adherent,
2. havanmsn ayamr3mpg asurajmsn nakṣatavp·AE3s«√nakṣ dyunmsa śravasyattp·Ansi«√śravasy manasnnsi niṃsatavp·AE3s«√niṃs kṣānfsa | cakṣāṇata·Impn«√cakṣ yatrac suvitajmsd devanmpn dyunmsn nac vārannpi kṛṇavantava·A·3p«√kṛ svannpi
3. ayamr3fsn ayamr3mpg amṛtajmpg girnfsn (sarvajms-tātinfs)nfsl yasr3mpn kṛpaṇantava·AE3p«√kṛpaṇ ratnannsa | dʰīnfsa cac yajñanmsa cac sādʰanttp·Ampn«√sādʰ tasr3mpn vayamr1mpd dʰāntuvp·Ao3p«√dʰā vasavyajmsa asāmia
4. āp tadr3nsa tvamr2msg indraNmsv āyujmpn panantava·AE3p«√pan abʰip yasr3mpn ūrvajmsa gomatjmsa titṛtsānvpDAe3p«√tṛd | sakṛtsūjfsa yasr3mpn puruputrājfsa mahījfsa sahasradʰārājfsa bṛhatījfsa dudʰukṣanvpDAE3p«√duh
5. śacīvatjmsv indraNmsa avasnnsd kṛṇudʰvamva·Ao2p«√kṛ anānatajmsa damayanttpCAmsa«√dam (pṛtannms-yujms)jmpa | (ṛbʰujms-kṣaṇanms)nmsa magʰavanjmsa suvṛktijmsa bʰartṛnmsn yasr3msn vajranmsa naryajmsa (purua-kṣujms)jmsn
6. yadc vavānavp·I·3s«√van purutamajmsa (purāa-sahjms)jmsn āp (vṛtranns-hanjms)jmsn indraNmsn nāmannnpa aprāsvp·U·2s«√prā | acetivp·U·3s«√cit prāsahjmsg patinmsn tuviṣmantjmsn yadr3nsa īmr3msa uśmasivp·A·1p«√vaś kartavev···D··«√kṛ karatvp·AE3s«√kṛ tadr3nsa
6. When he, overpowering before, has placed within [his] reach the most frequent one, [when] Indra [has become] Vṛtra-slayer, thou have filled [his] characteristic forms [with experience]. Having the power to control master of enduring [treasure] was observed [here]. What we wish him to do, that he shall do.
1. (abʰranns-pruṣjfs)nmpn nac vācnfsi pruṣvp·Ue1s«√pruṣ vasunnsa haviṣmantjmpn nac yajñanmpn vijānvaṃstp·Imsg«vi~√jñā | sumārutajmsa nac brahmannmsa arhasev···D··«√arh gaṇanmsa astoṣiva·U·1s«√stu ayamr3mpg nac śobʰasev···D··«√śubʰ
2. śrīnfsd maryanmpn añjinmpa akṛṇvatava·Aa3p«√kṛ sumārutajmsa nac pūrvījfpa atip kṣapnfpa | dyunmsb putranmpn etanmpn nac yetireva·I·3p«√yat ādityaNmpn tasr3mpn akranmsn nac vavṛdʰurvp·I·3p«√vṛdʰ
3. prap yasr3mpn dyunmsb pṛtʰivīnfsb nac barhaṇāa tmanāa riricreva·I·3p«√ric abʰranmsb nac sūryanmsn | pājasvantjmpn nac vīranmpn panasyujmpn (riśanms-adasnns)jmpn nac maryanmpn abʰidyujmpn
4. tvamr2mpg budʰnanmsl apnfpg nac yāmannnsl vitʰuryativp·A·3s«√vitʰurya nac mahījfsn śratʰaryativp·A·3s«√śratʰarya | (viśvanns-psujms)jmsn yajñanmsn arvākjmsn ayamr3msn sup tvamr2mpa prayasvantjmpn nac satrācjmpn āp gatavp·Ao2p«√gam
5. tvamr2mpn dʰurnfpl prayujjmpn nac raśminmpi jyotiṣmantjmpn nac bʰāsnnsi vyuṣṭinfpl | śyenanmpn nac svayaśasjmpn (riśanms-adasnns)jmpn pravajmpn nac prasitajmpn paripruṣjmpn
6. prap yadc vahadʰveva·A·2p«√vah marutNmpv parākannsb tvamr2mpn mahjnsg saṃvaraṇannsg vasunnsg | vidānajmpn vasujmpv rādʰyajnsg ārāta cidc dveṣasnnsa sanutara yuyotavp·Ao2p«√yu
7. yasr3msn udṛcnfsl yajñanmsl (adʰvaranmsl-stʰājms)jmsn marutNmpd nac mānuṣajmsn dadāśatvp·Ie3s«√dāś | revatjnsn tasr3msn vayasnnsa dadʰateva·A·3s«√dʰā suvīrajnsa tasr3msn devanmpg apip gonfsl astuvp·Ao3s«√as
8. tasr3mpn hic yajñanmpl yajñiyajmpn ūmanmpn ādityajmsi nāmannnsi (śama-bʰaviṣṭʰajms)jmpn | tasr3mpn vayamr1mpd avantuvp·Ao3p«√av ratʰaturjmpn manīṣānfsa mahasa cac yāmannnsl adʰvaranmsl cakānata·Ampn«√kan
1. viprajmpn nac manmannnpi svādʰījmpn (devanms-vījms)jmpn nac yajñanmpi svapnasjmpn | rājannmpn nac citrajmpn susaṃdṛśjmpn kṣitinfpg nac maryanmpn arepasjmpn
2. agninmsn nac yasr3mpn bʰrājasnnsi (rukmajms-vakṣasnns)jmpn vātanmpn nac svayujjmpn (sadyasa-ūtinfs)jmpn | prajñātṛnmpn nac jyeṣṭʰajmpn sunītijmpn suśarmanjmpn nac somanmpn ṛtannsa yattp·Amsd«√i
3. vātanmpn nac yasr3mpn dʰunijmpn jigatnujmpn agninmpg nac jihvanmpn virokinjmpn | varmaṇvantjmpn nac yodʰanmpn śimīvantjmpn pitṛnmpg nac śaṃsanmpn surātijmpn
4. ratʰanmpg nac yasr3mpn aranmpn sanābʰijmpn jigīvaṃsjmpn nac śūranmpn abʰidyujmpn | vareyujmpn nac maryanmpn (gʰṛtanns-pruṣjms)jmpn abʰisvartṛnmpn arkanmsa nac sustubʰjmpn
5. aśvanmpn nac yasr3mpn jyeṣṭʰajmpn āśujmpn didʰiṣujmpn nac ratʰīnmpa sudānujmpn | apnfpn nac nimnannpi udannnpi jigatnujmpn (viśvanns-rūpanns)jmpn aṅgirasNmsg nac sāmannnpi
6. grāvannmpn nac sūrinmpn (sindʰunms-mātṛnfs)jmpn ādardirajmpn adrinmpn nac viśvahāa | śiśūlanmpn nac krīḷijmpn sumātṛjmpn (mahajms-grāmanms)nmsn nac yāmannnsl utac tviṣnfsi
7. uṣasnfpg nac ketunmpn (adʰvaranms-śrīnfs)jmpn (śubʰanmsa-yujms)jmpn nac añjinmpi vip aśvitanvp·U·3p«√śvit | sindʰunfpn nac yayījfpn (bʰrājatjfs-ṛṣṭinfs)jmpn parāvatnfsb nac yojanannpa mamireva·I·3p«√mā
8. subʰāgajmpa vayamr1mpa devanmpv kṛṇutavp·Ao2p«√kṛ suratnajmpa vayamr1mpa stotṛnmpa marutNmpv vāvṛdʰānata·Impn«√vṛdʰ |
1. indraNmsa stavavp·Ae1s«√stu nṛtamajmsa yasr3msg mahannnsi vibabādʰeva·I·1s«vi~√bādʰ rocanannpa vip kṣamnfsg antanmpa | āp yasr3msn paprauvp·I·3s«√prā (carṣaṇijms-dʰṛtjms)jmsn varasnnpi prap sindʰunmpb riricānata·Imsn«√ric mahitvānfsi
1. I shall extol most manly Indra by whose excessiveness I have have driven apart luminous spheres, apart the ends of the Earth, [Indra,] who, supporting those that draw to themselves¹, has filled [them] up throughout [their] expanses, being through the power to increase in size superior to the rivers².
2. sasr3msn sūryanmsn parip urujnpa varasnnpa āp indraNmsn vavṛtyātvp·Ii3s«√vṛt ratʰyajnpa ivac cakrannpa | atiṣṭʰantjmsa apasyajmsa nac sarganmsa kṛṣṇajnpa tamasnnpa tviṣinfsi jagʰānavp·I·3s«√han
3. samānama ayamr3msd anapavṛta arcavp·Ao2s«√arc kṣmānfsi dyunmsb asamajnsa brahmannnsa navyajnsa | vip yasr3msn pṛṣṭʰajnpa ivac janimannnpa arijmsg indraNmsn cikāyavp·I·3s«√ci nac sakʰinmsa īṣev···D··«√īṣ
3. Similarly, do thou unremittingly shine from the Heaven throughout the Earth unequaled new formulation for this one, who, [being] Indra, in order not to attack the companion, has discerned manifestations of rising upwards one⁴ in the same manner as [he has discerned] forming the base [impulsions]. ------
4. indraNmsd girnfpa (aniśitajms-sarganms)jfpa apnfpa prap īrayamvpCAE1s«√īr sagaranmsg budʰnanmsb | yasr3msn akṣanmsi ivac cakrīnfda śacīnfpi (viṣua-añcjms)a tastambʰavp·I·3s«√stambʰ pṛtʰivīnfsa utac dyunmsa
5. (āpāntajms-manyunms)jmsn (tṛpalajms-prabʰarmannns)jmsn dʰunijmsn śimīvantjmsn śarumantjmsn ṛjīṣinjmsn | somanmsn viśvajnpn atasannpn vanannpn nac arvāka indraNmsa pratimānannpa debʰurvp·I·3p«√dabʰ
6. nac yasr3msg (dyunmd-pṛtʰivīnfd)nfda nac dʰanvannnsn nac (antara-īkṣajms)nnsa nac adrinmpn somanmsn akṣārvp·U·3s«√kṣar | yadc ayamr3msg (mannfs-yujms)nmsn adʰinīyamānajmsn śṛṇātivp·A·3s«√śṝ vīḷujnsa rujativp·A·3s«√ruj stʰirajnpa
7. jagʰānavp·I·3s«√han vṛtraNnsa (svanms-dʰitinfs)jmsn vanannpa ivac rurojavp·I·3s«√ruj purnfpa aradatvp·Aa3s«√rad nac sindʰunmpa | bibʰedavp·I·3s«√bʰid girinmsa navajmsa idc nac kumbʰanmsa āp gonfpa indraNmsn akṛṇutava·Aa3s«√kṛ svayujjmpi
8. tvamr2msn hac tyada ṛṇayājmsn indraNmsv dʰīrajmsn asinmsn nac parvannnsa vṛjinajnpa śṛṇāsivp·A·2s«√śṝ | prap yasr3mpn mitraNmsg varuṇaNmsg dʰāmannnsa yujjmsa nac jananmpn minantivp·A·3p«√mī mitranmsa
9. prap yasr3mpn mitraNmsa prap aryamanNmsa durevajmpn prap saṃgirnfpa prap varuṇaNmsa minantivp·A·3p«√mī | nip amitrajmpl vadʰanmsa indraNmsv tumrajmsa vṛṣannmsv vṛṣannmsa aruṣajmsa śiśīhivp·Ao2s«√śo
10. indraNmsn dyunmsg indraNmsn īśeva·A·3s«√īś pṛtʰivīnfsg indraNmsn apnfpg indraNmsn parvatajmpg | indraNmsn vṛdʰnfpg indraNmsn idc medʰirajmpg indraNmsn kṣemanmsl yoganmsl havyajmsn indraNmsn
10. Indra [is the ruler] of the Heaven, Indra is the ruler of the Earth, Indra [is the ruler] of waters, Indra [is the ruler] of knotty ones, Indra [is the ruler] of strengthening, only Indra [is the ruler] of those possessing of mental vigour, Indra is to be called upon when dwelling in peace, [or] when being engaged [in war].
11. prap aktunmpb indraNmsn prap vṛdʰnmsg aharnnpb prap (antara-īkṣajms)nnsb prap samudranmsg dʰāsinfsb | prap vātanmsg pratʰasnnsb prap kṣamnfsg antanmsb prap sindʰunmpb ririceva·I·3s«√ric prap kṣitinfpb
12. prap śośucatītp·Afsg«√śuc uṣasnfsg nac ketunmsn asinvājfsn tvamr2msg vartatāmva·Ao3s«√vṛt indraNmsv hetinfsn | aśmannmsn ivac vidʰyavp·Ao2s«√vyadʰ dyunmsb āp sṛjānajmsn tapiṣṭʰajnsi heṣasnnsi (drogʰajms-mitranms)jmpa
13. anup ahac māsanmpn anup idc vanannpn anup (oṣanms-dʰijfs)nfpn anup parvatajmpn | anup indraNmsa rodasnndn vāvaśānataIAndn«√vaś anup apnfpn ajihatava·Aa3p«√hā jāyamānatp·Amsa«√jan
14. karhia svidc sār3fsn tvamr2msg indraNmsv cetyājfsn asatvp·AE3s«√as agʰajnsg yadc bʰinadasvp·Ae2s«√bʰid rakṣasnnsa eṣatjnsa | (mitranms-krujms)jmpn yadc śasanannsl nac gonfpn pṛtʰivīnfsb āpṛka asaur3fsi śayanteva·A·3p«√śī
15. (śatrunms-yantjms)jmpn abʰip yasr3mpn vayamr1mpa tatasreva·I·3p«√taṃs mahia vrādʰantjmpn ogaṇajmpn indraNmsv | andʰajnsi amitrajmpn tamasnnsi sacantāmva·Ao3p«√sac sujyotisjmpn aktunmpn tasr3mpa abʰip syurvp·Ai3p«√as
16. purujnpn hic tvamr2msa savanannpn jananmpg brahmannnpn mandanvp·AE3p«√mand gṛṇatjmpg ṛṣinmpg | ayamr3fsa āgʰoṣanttp·Amsn«ā~√gʰuṣ avasnnsi sahūtinfsa tirasp viśvajmpa arcatjmpa yāhivp·Ao2s«√yā arvāka
17. evac tvamr2msd vayamr1mpn indraNmsv bʰuñjatītp·Afpg«√bʰuj vidyāmavp·Ao1p«√vid sumatinfpg navājfpg | vidyāmavp·Ao1p«√vid vastunnsg avasnnsi gṛṇanttp·Ampn«√gṝ viśvāmitraNmpn utac tvamr2msg nūnama
18. śunama huvemavp·Ai1p«√hū magʰavanjmsa indraNmsa ayamr3msl bʰarajmsl nṛtamajmsa (vājanms-sātinfs)nfsl | śṛṇvanttp·Amsa«√śru ugrajmsa ūtinfsd samadnfpl gʰnanttp·Amsa«√han vṛtrannpa saṃjitnmsa dʰanannpg
1. prap tvamr2msg mahajnsl vidatʰannsl śamsiṣamvp·UE1s«√śaṃs harijmda prap tvamr2msd vanveva·A·1s«√van vanusjmsb haryatajmsa madanmsa | gʰṛtannsa nac yasr3msn harijmpi cārujnsa secateva·A·3s«√sic āp tvamr2msa viśantuvp·Ao3p«√viś (harijms-varpasnns)jmsa girnfpn
2. harijmsa hic yoninmsa abʰip yasr3mpn samasvaranvp·Aa3p«sam~√svṛ hinvanttp·Ampn«√hi harijmda divyajnsa yatʰāc sadasnnsa | āp yasr3msa pṛṇantivp·A·3p«√pṝ harijmpi nac dʰenunfpn indraNmsd śūṣajmsa harivantnmsa arcatavp·AE2p«√ṛc
3. sasr3msn ayamr3msg vajranmsn haritajmsn yasr3msn āyasajmsn harijmsn nikāmajmsn harijmsn āp gabʰastinmdl | dyumninjmsn suśiprajmsn (harimanyunms-sāyakajms)jmsn indraNmsl nip rūpannpn haritajnpn mimikṣireva·I·3p«√myakṣ
4. dyunmsl nac ketunmsn adʰip dʰāyivp·U·3s«√dʰā haryatajmsn vivyacatvp·AE3s«√vyac vajranmsn haritajmsn nac raṃhinfsi | tudatvp·AE3s«√tud ahinmsa (harijms-śipranms)jmsn yasr3msn āyasajmsn (sahasrau-śokasnns)jmsn abʰavatvp·Aa3s«√bʰū (harijmsa-bʰarajms)jmsn
5. (tvamr2ms-tvamr2ms)a aharyatʰāsva·Aa2s«√hary upastutajmsn pūrvanmpi indraNmsv (harijms-keśanms)jmsv yajvanjmpi | tvamr2msn haryasivp·A·2s«√hary tvamr2msg viśvajnsa uktʰyannsa asāmijnsn rādʰasnnsn (harijms-jātajms)jmsv haryatajnsn
6. tasr3mdn vajrinnmsa mandinjmsa stomyajmsa madanmsl indraNmsa ratʰanmsl vahatasvp·A·3d«√vah haryatajmdn harijmdn | purujnpa ayamr3msd savanannpa haryatjmsd indraNmsd somanmpn harijmpn dadʰanvireva·I·3p«√dʰanv
7. arama kāmanmsd harijmpn dadʰanvireva·I·3p«√dʰanv stʰirajmsd hinvanvp·AE3p«√hi harijmpn harijmda turajmda | arvatnmpi yasr3msn harijmpi joṣanmsa īyatevaIA·3s«√i sasr3msn ayamr3msg kāmanmsa harivantjmsa ānaśeva·I·3s«√naś
8. (harijns-śmaśārunns)jmsn (harijms-keśanms)jmsn āyasajmsn (turjmsg-peyajms)nmsl yasr3msn (harijms-pājms)jmpa avardʰatava·Aa3s«√vṛdʰ | arvatnmpi yasr3msn harijmpi (vājinīnfs-vasunns)jmsn atip viśvajnpa duritannpa pāriṣatvp·UE3s«√pṛ harijmda
9. sruvanmdn ivac yasr3msg harinjfdn vipetaturvp·I·3d«vi~√pat śiprānfdn vājanmsd harinjnda davidʰvanttp·Amsg«√dʰū | prap yadc kṛtajmsl camasanmsl marmṛjatvp·AE3s«√mṛj harijmda pītvātp·A???«√pā madanmsg haryatajmsg andʰasnnsb
10. utac smac sadmannnsn haryatajmsg pastinndl atyanmsn nac vājanmsa harivantjmsn acikradatvp·U·3s«√krand | mahījfsn cidc hic (dʰīnfs-sanājms)nfsn aharyatvp·Aa3s«√hṛ ojasnnsi bṛhatjnsa vayasnnsa dadʰiṣeva·I·2s«√dʰā haryatajmsn cidc āp
11. āp rodasnnda haryamānata·Amsn«√hary mahitvānfsi (navyama-navyama)a haryasivp·A·2s«√hary manmannnsa nuc priyajnsa | prap pastyannsa asuranmsv haryatajnsa gonfsg āvisa kṛdʰivp·Ao2s«√kṛ harijmsd sūryanmsd
12. āp tvamr2msa haryanttp·Amsa«√hary prayujnfpn jananmpg ratʰanmsl vahantuvp·Aa3p«√vah (harijms-śipranms)jmsa indraNmsv | pibavp·Ao2s«√pā yatʰāc pratibʰṛtajnsg madʰunnsg haryanttp·Amsv«√hary yajñanmsa (sadʰaa-mādanms)nmsl daśoṇijmsa
13. apāsvp·Aa2s«√pā pūrvajmpg harivantnmsv sutajmpg atʰāc uc ayamr3nsn savanannsn kevalama tvamr2msd | mamaddʰivp·Ao2s«√mad somanmsa madʰumatjmsa indraNmsv satrāa vṛṣannmsv jaṭʰarannsl āp vṛṣasvava·Ao2s«√vṛṣ
1. kasr3msa vayamr1mpg citrajmsa iṣaṇyasivp·A·2s«√iṣaṇy cikitvaṅstp·Imsn«√cit pṛtugmanjmsa vāśrajmsa vavṛdʰadʰyaiv···D··«√vṛdʰ | kadr3nsn tasr3msg dātunnsn śavasnnsg vyuṣṭinfsl takṣatvp·AE3s«√takṣ vajranmsa (vṛtranns-turjms)jmsa apinvatvp·Aa3s«√pinv
2. sasr3msn hic dyutnfsi vidyutnfsi vetivp·A·3s«√vī sāmannnsa pṛtʰujmsa yoninmsa asuratvānfsi āp sasādavp·I·3s«√sad | tasr3msn sanīḷanmpi prasahānajmsn ayamr3msg bʰrātṛnmsb nac ṛtea saptatʰajmsg māyānfpa
3. sasr3msn vājanmsa yātṛnmsn apaduṣpadnnsi yanttp·Amsn«√i (svarnns-sātinfs)nfsl parip sadatvp·AE3s«√sad saniṣyanttpIAmsn«√syand anarvanjmsn yadc śatadurannsg vedasnnsa gʰanttp·Amsn«√han (śiśnanms-devanms)jmpa abʰip varpasnnsi bʰūtvp·UE3s«√bʰū
3. He⁹ will arrive at a rush of vigour proceeding with a firm step; during gaining of sva`r he, streaming, shall settle all around [the hundred-door passage]. When not-obstructed, he [gives] the knowledge of the hundred-door [passage¹⁰]. Slaying those for whom phallus is deva he shall predominate by means of [that] assumed form¹¹.
4. sasr3msn yahvījfpa avaninfpa gonfpl arvannmsn āp juhotivp·A·3s«√hu pradʰanyājfpl sasrijmsn | apādjmpn yatrac yujyajmpn aratʰajmpn (droṇinns-aśvanms)jmpn īrateva·A·3p«√īr gʰṛtannsa vārnnsa
5. sasr3msn rudraNmpi (aśastajms-vāranms)jmsn ṛbʰvanjmsn hitvītp·A???«√hā gayanmsa (ārea-avadyanns)jmsn āp agātvp·U·3s«√gā | vamranmsg manyeva·A·1s«√man mitʰunanmda vivavrijmda annannsa abʰītyatp·A???«abʰi~√i arodayatvpCAa3s«√rud muṣāyanttp·Amsn«√muṣāy
6. sasr3msn idc dāsanmsa tuvīravajmsa patinmsn dama (ṣaṭu-akṣanms)jmsa (triu-śīrṣannns)jmsa damanyatvp·AE3s«√damany | ayamr3msg tritaNmsn nuc ojasnnsi vāvṛdʰānata·Imsn«√vṛdʰ vipnfsi varāhanmsa (ayasnns-agranns)jfsi hanvp·UE3s«√han
7. sasr3msn druhvanjmsd manusnmsd ūrdʰvasānajmsn āp sāviṣatvp·U·3s«√sū (arśanms-sānajms)jmsd śarunfsa | sasr3msn nṛtamajmsn nahusanmsn vayamr1mpb sujātajmsn purnfpa abʰinatvp·Aa3s«√bʰid arhanttp·Amsn«√arh (dasyunms-hatyanns)nnsl
8. sasr3msn abʰriyajmsn nac yavasanmsl udanyanttp·Amsn«√udany kṣayanmsd gātunmsa vidatvp·UE3s«√vid vayamr1mpd vayamr1mpl | upap yadc sīdatvp·AE3s«√sad indunmsa śarīrannpi śyenanmsn ayopāṣṭijmsn hantivp·A·3s«√han (dasnfs-yujms)nmpa
9. sasr3msn vrādʰantjmpa śavasānanmpi ayamr3msg kutsaNmsd śuṣṇaNmsa kṛpaṇajmsd parāa adātvp·U·3s«√dā | ayamr3msn kavinmsa anayatvp·Aa3s«√nī śasyamānatp·Amsa«√śaṃs atkanmsa yasr3msn ayamr3msg sanitṛnmsn utac nṛnmpg
10. ayamr3msn daśasyanttp·Amsn«√daśasy naryajnpi ayamr3msg dasmajmsn devanmpi varuṇaNmsn nac māyinnmsn | ayamr3msn kanīnajmsn (ṛtunms-pājms)jmsn avedivp·U·3s«√vid amimītava·Aa3s«√mā ararujmsa yasr3msn (caturu-padnms)nmsn
10. This one [is] rendering service with his manly [labors]²⁶, accomplishing wonderful deeds together with deva-s, like Varuṇa he has the power to frame [ideas and perception]. This one, youthful, is known as a drinker at a proper moment, he marked off a not-liberal [worshiper] [as] being a four-legged [creature].
11. ayamr3msg stomanmpi auśijajmsn ṛjiśvanNmsn vrajanmsa darayatvpCAE3s«√dṝ (vṛṣannms-bʰajms)jmsi pipruNmsg | sutvannmsn yadc yajatajmsn dīdayatvp·AE3s«√dī girnfsn purnfpa iyānataIAmsn«√i abʰip varpasnnsi bʰūtvp·UE3s«√bʰū
11. With hymns of praise of this one, striving earnestly Ṛjiśvan together with resembling-a-bull one shall tear open the enclosure of Pipru. When worthy of sacrifice one [is] in-possession of pressed [Soma], a chant shall illuminate. Repeatedly approaching strongholds, he shall predominate by means of an assumed form.
12. evaa mahasa asuranmsv vakṣatʰanmsd vamrakanmsn padnmpi upap sarpatvp·AE3s«√sṛp indraNmsa | tasr3msn iyānataIAmsn«√i karativp·A·3s«√kṛ svastinfsa ayamr3msd | iṣnfsa ūrjjfsa sukṣitinfsa viśvannsa āp abʰārvp·U·3s«√bʰṛ
1. āśujmsn śiśānata·Amsn«√śi (vṛṣannms-bʰajms)jmsn nac bʰīmajmsn (gʰananms-gʰananms)nmsn kṣobʰaṇanmsn carṣaninfpg | saṃkrandanajmsn animiṣajmsn (ekajms-vīranms)nmsn śatau senānfpa ajayatvp·Aa3s«√ji sākama indraNmsn
2. saṃkrandanajmsi animiṣajmsi jiṣṇujmsi (yudʰnfs-kārajms)jmsi duścyavanajmsi dʰṛṣṇujmsi | tadr3nsa indraNmsi jayatavp·Ao2p«√ji tadr3nsa sahadʰvamva·Ao2p«√sah yudʰnfpa nṛnmpv (iṣunfs-hastanms)jmsi vṛṣannmsi
3. sasr3msn (iṣunfs-hastanms)jmpi sasr3msn niṣaṅginjmpi vaśinjmsn saṃsraṣṭṛnmsn sasr3msn yudʰnfpa indraNmsn gaṇanmsi | (saṃsṛṣṭajms-jitjms)jmsn (somanms-pājms)jmsn (bāhunms-śardʰinnms)jmsn (ugrajms-dʰanvannns)jmsn pratihitānfpi astṛnmsn
3. He, together with those whose hand is like an arrow, together with peltastas, exerting his will, unleashes clashes --- Indra with [his] troop. Soma-drinker in whose arm is a troop [of fighters], [he is] defeating unleashed [against him fighters], fierce with a bow, [he is] the shooter of fitted to the bowstring arrows.
4. bṛhaspatiNmsv parip dīyavp·Ao2s«√dī ratʰanmsi (rakṣasnns-hanjms)jmsn amitrajmpa apabādʰamānata·Amsn«apa~√bādʰ | prabʰañjanttp·Amsn«pra~√bʰañj senānfpa pramṛṇajmsn yudʰnfsi jayanttp·Amsn«√ji vayamr1mpg edʰivp·Ao2s«√as avitṛnmsn ratʰanmpg
5. (balanns-vijñāyajms)jmsn stʰavirajmsn pravīranmsn sahasvantjmsn vājinjmsn sahamānata·Amsn«√sah ugrajmsn | abʰivīranmsn abʰisatvannmsn (sahasnns-janjms)jmsn jaitrajmsa indraNmsv ratʰanmsa āp tiṣṭʰavp·Ao2s«√stʰā (gonfs-vidjms)jmsn
6. (gonfs-trajns-bʰitjms)jmsa (gonfs-vidjms)jmsa (vajranms-bāhunms)jmsa jayanttp·Amsa«√ji ajmannnsa pramṛṇanttp·Amsa«pra~√mṛṇ ojasnnsi | ayamr3msa sajātajmpv anup vīrayadʰvamva·Ao2p«√vīray indraNmsa sakʰinmpv anup samp rabʰadʰvamva·Ao2p«√rabʰ
7. abʰip gotrannpa sahasnnsi gāhamānata·Amsn«√gāh adayajmsn vīranmsn (śatau-manyunms)jmsn indraNmsn | duścyavanajmsn (pṛtanānfs-sahjms)jmsn ayudʰyajmsn vayamr1mpg senānfpa avatuvp·Ao3s«√av prap yudʰnfpl
8. indraNmsn ayamr3fpg netṛnmsn bṛhaspatiNmsn dakṣiṇānfsn yajñanmsn purasa etuvp·Ao3s«√i somanmsn | (devanms-senānfs)jfpg abʰibʰañjījfpg jayantījfpg marutNmpn yantuvp·Ao3p«√i agrannsa
9. indraNmsg vṛṣannmsg varuṇaNmsg rājannmsg ādityaNmpg marutNmpg śardʰasnnsn ugrajnsn | (mahajns-manasnns)jmpg (bʰuvananns-cyavajms)jmpg gʰoṣanmsn devanmpg jayanttp·Ampg«√ji udp astʰātvp·U·3s«√stʰā
10. udc harṣayavpCAo2s«√hṛṣ magʰavanjmsv āyudʰannpa udc satvannmpg māmakajmpg manasnnpa | udc (vṛtranns-hanjms)jmsv vājinnmpg vājinannpa udc ratʰanmpg jayanttp·Ampg«√ji yantuvp·Ao3p«√i gʰoṣanmpn
11. vayamr1mpg indraNmsn samṛtajmpl dʰvajanmpl vayamr1mpg yār3fpn iṣunfpn tār3fpn jayantuvp·Ao3p«√ji | vayamr1mpg vīranmpn uttarajmpn bʰavantuvp·Ao3p«√bʰū vayamr1mpg uc devanmpv avatavp·Ao2p«√av havanmpl
12. asaur3mpg cittannsa pratilobʰayntītp·Afsn«prati~√lubʰ gṛhānavp·Ao2s«√grah aṅgannpa apvāNfsv parāa ihivp·Ao2s«√i | abʰip prap ihivp·Ao2s«√i nisp dahavp·Ao2s«√dah hṛdnnpl śokanmpi andʰannsi amitrajmpn tamasnnsi sacantāmva·Ao3p«√sac
13. prap itavp·Ao2p«√i jayatavp·Ao2p«√ji nṛnmpv indraNmsn tvamr2mpd śarmannnsa yacʰatuvp·Ao3s«√yam | ugrajmpn tvamr2mpg santuvp·Ao3p«√as bāhunmpn anādʰṛṣyajmpn yatʰāc asatʰavp·Ae2p«√as
1. asāvivp·U·3s«√su somanmsn (purujms-hūtajms)jmsv tvamr2msd harijmdi yajñanmsa upap yāhivp·Ao2s«√yā tūyama | tvamr2msd girnfpn (viprajms-vīranms)jfpn iyānātaIAfpa«√i dadʰanvireva·I·3p«√dʰanv indraNmsv pibavp·Ao2s«√pā sutajmsg
2. apnfpl dʰūtajmsg harivantnmsv pibavp·Ao2s«√pā ihac nṛnmpi sutajmsg jaṭʰarannsa pṛṇasvava·Ao2s«√pṝ | mimikṣurvp·I·3p«√myakṣ yasr3msa adrinmpn indraNmsv tvamr2msd tasr3mpi vardʰasvava·Ao2s«√vṛdʰ madanmsa (uktʰanns-vāhasjms)jmsv
3. prap ugrājfsa pītinfsa vṛṣannmsd iyarmivp·A·1s«√ṛ satyājfsa prayaiv···D··«pra~√yā sutajmsg (harijms-aśvanms)jmsv tvamr2msd | indraNmsv dʰenānfpi ihac mādayasvavaCAo2s«√mad dʰīnfpi viśvājfpi śacīnfsi gṛṇānata·Amsn«√gṝ
4. ūtinfsi śacīvatjmsv tvamr2msg vīryannsi vayasnnsa dadʰānata·Ampn«√dʰā uśijnmpn (ṛtanns-jñajms)jmpn | prajāvatjmsn indraNmsv manusnmsg duroṇannsl tastʰurvp·I·3p«√stʰā gṛṇanttp·Ampn«√gṝ sadʰamādyanmpn
5. praṇītinfpi tvamr2msg (harijms-aśvanms)jmsv suṣṭujmsg suṣumnajmsg (purua-rucjms)jmsg jananmpn | maṃhiṣṭʰājfsa ūtinfsa vitirev···D··«vi~√tṝ dadʰānata·Ampn«√dʰā stotṛnmpn indraNmsv tvamr2msg sūnṛtājfpi
6. upap brahmannnpa harivantnmsv harijmdi somanmsg yāhivp·Ao2s«√yā pītinfsd sutajmsg | indraNmsv tvamr2msa yajñanmsn kṣamamāṇatp·Amsa«√kṣam ānaṭvp·U·3s«√naś dāśvaṅstp·Imsn«√dāś asivp·Ao2s«√as adʰvaranmsg praketanmsn
7. (sahasrau-vājanms)jmsa (abʰimātinfs-sahjms)jmsa (sutajmsl-raṇanms)jmsa magʰavanjmsa suvṛktijmsa | upap bʰūṣantivp·A·3p«√bʰūṣ girnfpn apratītajmsa indraNmsa namasyānfpn jaritṛnmsg panantava·AE3p«√pan
8. saptau apnfpn devīnfpn suraṇājfpn amṛktājfpn yār3fpi sindʰunmsa atarasvp·Aa2s«√tṝ indraNmsv (purnfs-bʰidjms)nmsn | navatiu srotyānfpa navau cac sravantījfpa devanmpd gātunmsa manusnmsd cac vindasvp·AE2s«√vid
9. apnfpa mahījfpa abʰiśastinfsb amuñcasvp·Aa2s«√muc ajāgasvp·Aa2s«√jāgṛ ayamr3fpl adʰip devanmsn ekajmsn | indraNmsv yār3fpa tvamr2msn (vṛtranns-tūryajms)nmsl cakartʰavp·I·2s«√kṛ tār3fpi (viśvajns-āyusnns)nnsa tanūnfsa pupuṣyāsvp·Ii2s«√puṣ
10. vīreṇyajmsn kratunmsn indraNmsn suśastinfsn utac apip dʰenānfsn (purujms-hūtajms)jmsa īṭṭeva·A·3s«√īḍ | ārdayatvpCAa3s«√ard vṛtraNnsa akṛṇotvp·Aa3s«√kṛ uc lokanmsa sasāheva·I·3s«√sah śakrajmsn pṛtanānfpa abʰiṣṭijmsn
11. śunama huvemavp·Ai1p«√hū magʰavanjmsa indraNmsa ayamr3msl bʰarajmsl nṛtamajmsa (vājanms-sātinfs)nfsl | śṛṇvanttp·Amsa«√śru ugrajmsa ūtinfsd samadnfpl gʰnanttp·Amsa«√han vṛtrannpa saṃjitnmsa dʰanannpg
1. kadāc vasujmsv stotrannsn haryatjmsd āp avap śmaśārunnsn dʰatvp·AE3s«√dʰā vārnnsa | dīrgʰajmsa sutajmsa (vātanms-āpyajms)jmsd
2. harijmdn yasr3msg suyujjmdn vivratajmdn vervp·AE2s«√vī arvantjmda anup śepanmda | ubʰajmda rajinmda nac keśinjmda patinmsn dama
3. apap yasr3mdb indraNmsn pāpajeva·I·3s«√paj āp martajmsn nac śaśramāṇata·Imsn«√śram bibʰīvaṃstp·Imsn«√bʰī | śubʰev···D··«√śubʰ yadc yuyujevp·I·3s«√yuj taviṣīvantjmsn
4. sacāa ayamr3mdl indraNmsn carkṛṣeva·U·3s«√kṛ āp upānasajmsn saparyanttp·Amsn«√sapary | nadanmdl vivratajmdl śūranmsn indraNmsn
5. adʰip yasr3msn tastʰauvp·I·3s«√stʰā keśavantjmda vyacasvantjmda nac puṣṭinfsd | vanotivp·A·3s«√van śiprānfdi śipriṇīvantjmsn
6. prap astautvp·Aa3s«√stu (ṛṣvajns-ojasnns)jmsn ṛṣvajmpi tatakṣavp·I·3s«√takṣ śūranmsn śavasnnsi | ṛbʰujmsn nac kratunmpi mātariśvanNmsn
6. He, having helping-in-dire-straights frenzy, praised [it] together with helping-in-dire-straights [Marut-s] he, the agent of change, has fashioned [the thunderbolt] using [his] power to change --- [he,] ``swelling in the mother'', [fashioned it] as a skillful [artisan] --- using [his own] designs.
7. vajranmsa yasr3msn cakrevp·I·3s«√kṛ suhanajmsd (dasnfs-yujms)nmsd hirīmaśajmsn hirīmantjmsn | (arutajms-hanunms)jmsn (atc-bʰutajms)jnsn nac rajasnnsn
8. avap vayamr1mpa vṛjinajnpa śiśīhivp·Ao2s«√śo ṛcnfsi vanemavp·Ai1p«√van anṛcjmpa | nac abrahmanjmsn yajñanmsn ṛdʰaka joṣativp·A·3s«√juṣ tvamr2msl
9. ūrdʰvājfsn yadc tvamr2msd tretinījfsn bʰūtvp·UE3s«√bʰū yajñanmsg dʰurnfpl sadmannnsl | sajūra nāvanmsa svayaśasjmsa sacāa ayamr3mdl
10. śrīnfsd tvamr2msg pṛśniNfsn upasecanījfsn bʰūtvp·UE3s«√bʰū śrīnfsd darvinfsn arepasjfsn | yār3fsi svajnsl pātrannsl siñcaseva·A·2s«√sic udc
11. śatau vāc yadc asuryannsv pratip tvamr2msa sumitrajmsn ittʰāc astautvp·Aa3s«√stu | āvasvp·Aa2s«√av yadc (dasyunms-hatyanns)nnsl (kutsaNms-putranms)nmsa prap āvasvp·Aa2s«√av yadc (dasyunms-hatyanns)nnsl (kutsaNms-vatsanms)nmsa
1. manīṣinjmpv prap bʰaradʰvamva·Ao2p«√bʰṛ manīṣānfsa (yatʰāc-yatʰāc)a matinfpn santivp·A·3p«√as nṛnmpg | indraNmsa satyajnpi āp īrayāmahevaCA·1p«√īr kṛtannpi sasr3msn hic vīranmsn (girvanasnns-yujms)jmsn vidānata·Amsn«√vid
2. ṛtannsg hic sadasnnsb dʰītinfsn adyautvp·Aa3s«√dyu samp gārṣṭeyajmsn (vṛṣannms-bʰajms)jmsn gonfpi ānaṭvp·U·3s«√naś | udc atiṣṭʰatvp·Aa3s«√stʰā taviṣajmsi ravanmsi mahāntjnpa cidc samp vivyācavp·I·3s«√vyac rajasnnpa
3. indraNmsn kilac śrutyaiv···D··«√śru ayamr3msg vedavp·I·3s«√vid sasr3msn hic jiṣṇujmsn (patʰinnms-kṛtjms)jmsn sūryanmsd | ātc menānfsa kṛṇvanttp·Amsn«√kṛ acyutajmsn bʰuvatvp·AE3s«√bʰū gonfsb patinmsn dyunmsg (sanajms-jājms)jmsn apratītajmsn
4. indraNmsn mahannnsi mahatjmsg arṇavanmsg vratannpa aminātvp·Aa3s«√mī aṅgirasnmpi gṛṇānata·Amsn«√gṝ | purujnpa cidc nip tatānavp·I·3s«√tan rajasnnpa dādʰāravp·I·3s«√dʰṛ yasr3msn dʰaruṇannsa satyatātnfsi
5. indraNmsn dyunmsg pratimānannsn pṛtʰivīnfsg viśvajnpa vedavp·I·3s«√vid savanannpa hantivp·A·3s«√han śuṣṇaNmsa | mahīnfsa cidc dyunmsa āp atanotvp·Aa3s«√tan sūryanmsi cāskambʰavp·I·3s«√skambʰ cidc skambʰanannsi skabʰīyasjmsn
6. vajranmsi hic (vṛtranns-hanjms)jmsn vṛtraNnsa astarvp·U·2s«√stṛ adevajmsg śūśuvānata·Imsg«√śvi māyānfpa | vip dʰṛṣṇujmsv atrac dʰṛṣatāa jagʰantʰavp·I·2s«√han atʰāc abʰavasvp·Aa2s«√bʰū magʰavanjmsv (bāhunms-ojasnns)jmsn
7. sacantava·AE3p«√sac yadc uṣasnfpn sūryanmsi citrājfsa ayamr3msg ketunmpn rainfsa avindanvp·Aa3p«√vid | āp yadc nakṣatrannsn dadṛśeva·I·3s«√dṛś dyunmsb nac punara yatjmsg nakisc addʰāa nuc vedavp·I·3s«√vid
8. dūrama kilac pratʰamājfpn jagmurvp·I·3p«√gam ayamr3fpg indraNmsg yār3fpn prasavanmsl sasrurvp·I·3p«√sṛ apnfpn | kvac svidc agrannsn kvac budʰnanmsn ayamr3fpg apnfpv madʰyannsn kvac tvamr2mpg nūnama antanmsn
9. sṛjasvp·AE2s«√sṛj sindʰunmpa ahinmsi jagrasānata·Impa«√gras ātc idc etasr3fpn prap vivijreva·I·3p«√vij javanmsi | mumukṣamāṇataDAfpn«√muc utac yār3fpn mumucreva·I·3p«√muc adʰac idc etasr3fpn nac ramanteva·A·3p«√ram nitiktājfpn
10. sadʰrīcījfpn sindʰunmsa uśatījfpn ivac āyanvp·Aa3p«√i sanāta jāranmsn āritajmsn (purnfs-bʰidjms)nmsn ayamr3fpg | astannsa āp tvamr2msg pārtʰivajnpa vasunnpa vayamr1mpd jagmurvp·I·3p«√gam sūnṛtājfpn indraNmsv pūrvījfpn
1. indraNmsv pibavp·Ao2s«√pā pratikāmama sutajmsg (prātara-sāvanms)nmsn tvamr2msg hic (pūrvajms-pītinfs)nfsn | harṣasvava·Ao2s«√hṛṣ hantavev···D··«√han śūranmsv śatrunmpa uktʰannpi tvamr2msg vīryannpa prap bravāmavp·A·1p«√brū
2. yasr3msn tvamr2msd ratʰanmsn manasnnsb javīyasjmsn āp indraNmsv tasr3msi (somanms-peyanms)nmsd yāhivp·Ao2s«√yā | tūyama āp tvamr2msd harijmpn prap dravantuvp·Ao3p«√dru yasr3mpi yāsivp·A·2s«√yā vṛṣannmpi mandamānata·Amsn«√mand
3. haritvatjmsi varcasnnsi sūryanmsg śreṣṭʰajnpi rūpannpi tanūnfsa sparśayasvavaCAo2s«√sparś | vayamr1mpi indraNmsv sakʰinmpi huvānata·Amsn«√hve sadʰrīcīnajmsn mādayasvavaCAo2s«√mad nisadyatp·A???«ni~√sad
4. yasr3msg tyadr3nsa tvamr2msg mahimannmsa madanmpl ayamr3ndn mahjndn rodasnndn nac aviviktāmva·Aa3d«√vyac | tadr3nsa okasnnsa āp harijmpi indraNmsv yuktajmpi priyajmpi yāhivp·Ao2s«√yā priyannsa annannsa acʰap
5. yasr3msg śaśvata papivaṃstp·Imsn«√pā indraNmsv śatrunmpa ananukṛtyajnpa raṇyannpa cakartʰavp·I·2s«√kṛ | sasr3msn tvamr2msd (purnfsa-dʰijms)jfsa taviṣīnfsa iyartivp·A·3s«√ṛ sasr3msn tvamr2msg madanmsd sutajmsn indraNmsv somanmsn
6. ayamr3nsn tvamr2msg pātrannsn sanavittajnsn indraNmsv pibavp·Ao2s«√pā somanmsa enāa (śatau-kratunms)jmsv | pūrṇajmsn āhāvanmsn madirajnsg madʰunnsg yasr3msa viśvajmpn idc abʰiharyantivp·A·3p«abʰi~√hary devanmpn
7. vip hic tvamr2msa indraNmsv (purua-dʰājms)a jananmpn (hitajns-prayasnns)jmpn (vṛṣannms-bʰajms)jmsv hvayanteva·A·3p«√hve | vayamr1mpg tvamr2msd madʰumattamajnpa ayamr3npa bʰuvanvp·AE3p«√bʰū savanannpa tadr3npl haryavp·Ao2s«√hary
8. prap tvamr2msg indraNmsv pūrvyajnpa prap nūnama vīryannpa vocamvp·UE1s«√vac pratʰamajnpa kṛtannpa | (satīnajms-manyunms)jmsn aśratʰayasvpCAa2s«√śratʰ adrinmsa suvedanājfsa akṛṇosvp·Aa2s«√kṛ brahmannnsd gonfsa
9. nip sua sīdavp·Ao2s«√sad (gaṇanms-patinms)nmsv gaṇanmpl tvamr2msa āhurvp·I·3p«√ah vipratamajmsa kavinmpg | nac ṛtea tvamr2msb kriyatevp·A·3s«√kṛ kimc canac ārea mahāntjmsa arkanmsa magʰavanjmsv citrajmsa arcavp·Ao2s«√arc
10. abʰikʰyāyatp·A???«abʰi~√kʰyā vayamr1mpa magʰavanjmsv nādʰamānata·Ampa«√nādʰ sakʰinmsv bodʰivp·Ao2s«√budʰ (vasunns-patinms)nmsv sakʰinmpg | raṇanmsa kṛdʰivp·Ao2s«√kṛ (raṇanms-kṛtjms)jmsv (satyajms-śuṣmanms)jmsa abʰaktajmsl cidc āp bʰajavp·Ao2s«√bʰaj rainmsd vayamr1mpa
1. tasr3msa ayamr3msg (dyunmd-pṛtʰivīnfd)nfdn sacetasjfdn viśvajmpi devanmpi anup śuṣmanmsa āvatāmvp·Aa3d«√av | yadc aitvp·Aa3s«√i kṛṇvānata·Amsn«√kṛ mahimannmsa indriyannsa pītvītp·A???«√pā somanmsg kratumantjmsn avardʰatava·Aa3s«√vṛdʰ
2. tasr3msa ayamr3msg viṣṇuNmsn mahimannmsa ojasnnsi aṃśunmsa dadʰanvaṃstp·Insn«√dʰanv madʰunnsg vip rapśateva·A·3s«√rapś | devanmpi indraNmsn magʰavanjmsn sayāvanjmpi vṛtraNnsa jagʰanvaṅstp·Imsn«√han abʰavatvp·Aa3s«√bʰū vareṇyajmsn
3. vṛtraNmsi yadc ahinmsi bibʰrattp·Amsn«√bʰṛ āyudʰannpa samastʰitʰāsva·U·2s«sam~√stʰā yudʰayev···D··«√yudʰ śaṃsanmsa āvidev···D··«ā~√vid | viśvajmpn tvamr2msg marutNmpn sahap tmanāa avardʰanvp·Aa3p«√vṛdʰ ugrajmsv mahimannmsa indriyannsa
4. jajñānatp·Imsn«√jan evac vip abādʰatava·Aa3s«√bādʰ spṛdʰnfpa prap apaśyatvp·Aa3s«√paś vīranmsn abʰip pauṃsyajmsa raṇanmsa | avṛścatvp·Aa3s«√vraśc adrinmsa avap sasyatjfpa sṛjatvp·AE3s«√sṛj astabʰnāsvp·Aa3s«√stambʰ nākanmsa svapasyānfsi pṭʰujmsa
5. ātc indraNmsn satrāa taviṣīnfpa apatyatavp·Aa3s«√pat varīyasa (dyunmd-pṛtʰivīnfd)nfda abādʰatava·Aa3s«√bādʰ | avap abʰaratvp·Aa3s«√bʰṛ dʰṛṣitajmsa vajranmsa āyasajmsa śevannsn mitraNmsd varuṇaNmsd dāśvaṅstp·Imsd«√dāś
6. indraNmsg atrac taviṣīnfpi virapśinnmpn ṛgʰāyanttp·Amsg«√ṛgʰāy araṃhayantavaCAa3p«√raṃh manyunmsd | vṛtraNmsa yadc ugrajmsn vip avṛścatvp·Aa3s«√vraśc ojasnnsi apnfpa bibʰrattp·Amsa«√bʰṛ tamasnnsi parivṛtajmsa
7. yadr3npa vīryannpa pratʰamajnpa kartvajnpa mahitvajnpi yatamānata·Amdn«√yat samīyaturvp·I·3d«sam~√i | dʰvāntajnsa tamasnnsa avap dadʰvaseva·I·3s«√dʰvaṃs hatajnsl indraNmsn mahannnsi (pūrvajms-hūtinfs)nmsl apatyatavp·Aa3s«√pat
8. viśvajmpn devanmpn adʰac vṛṣṇyajnpa tvamr2msg avardʰayanvpCAa3p«√vṛdʰ somavatījfsi vacasyānfsi | raddʰajmsa vṛtraNmsa ahinmsa indraNmsg hanmannmsi agninmsn nac jambʰanmpi tṛṣua annannsa āvayatvpCAa3s«√av
9. bʰūria dakṣajnpi vacanannpi ṛkvanjnpi sakʰyannpi sakʰyannpa prap vocatavp·Ao2p«√vac | indraNmsn dʰuniNmsa cac cumuriNmsa dambʰayanttpCAmsn«√dabʰ śraddʰāmanasyānfsi śṛṇuteva·A·3s«√śru dabʰītinmsd
10. tvamr2msn purujnpa āp bʰaravp·Ao2s«√bʰṛ svaśvyajnpa yadr3npi maṃsaivp·Ue1s«√man nivacanannpa śaṃsanttp·Amsn«√śaṃs | sugannpi viśvajnpa duritannpa taremavp·Ai1p«√tṝ vidasvp·AE2s«√vid sua vayamr1mpd urvīnfsi gādʰannsa adyaa
1. pibavp·Ao2s«√pā somanmsa mahatjmsd indriyannsd pibavp·Ao2s«√pā vṛtraNmsd hantavev···D··«√han śaviṣṭʰajmsv | pibavp·Ao2s«√pā rainmsd śavasnnsd hūyamānatp·Amsn«√hve pibavp·Ao2s«√pā tṛpata indraNmsv āp vṛṣasvava·Ao2s«√vṛṣ
2. ayamr3msg pibavp·Ao2s«√pā kṣumantjmsg prastʰitajmsg indraNmsv somanmsg varanmsa āp sutajmsg | (svastinns-dājms)jmsn manasnnsi mādayasvavaCAo2s«√mad arvācīnajmsn revatjmsd saubʰagannsd
3. mamattuvp·Ao3s«√mad tvamr2msa divyajmsn somanmsn indraNmsv mamattuvp·Ao3s«√mad yasr3msn sūyatevp·A·3s«√su pārtʰivanmpl | mamattuvp·Ao3s«√mad yasr3msi varivasnnsa cakartʰavp·I·2s«√kṛ mamattuvp·Ao3s«√mad yasr3msi niriṇāsivp·A·2s«ni~√rī śatrunmpa
4. āp (dviu-barhasjms)jmsn aminajmsn yātuvp·Ao3s«√yā indraNmsn vṛṣannmsn harijmdi parisiktajnsa andʰasnnsa | gonfsl āp sutajmsg prabʰṛtajnsg madʰunnsg satrāa kʰedānfsa (aruśajns-hanjms)jmsn āp vṛṣasvava·Ao2s«√vṛṣ
4. May twice-swollen, fortifying himself [with overwhelming strengths]² bull Indra journey here using two tawny ones towards sprinkled Soma juice! [May thou drink] offered placed pressed-out into milk [Soma], the ``honey''! May thou, in every way dispersing non-luminous [states of mind], shed the feeling of being exhausted!
5. nip tigmajnpa bʰrāśayanttp·Amsn«√bʰraṃś bʰrāśyajnpa avap stʰirannpa tanuhivp·Ao2s«√tan (yātunms-jūjms)jmpg | ugrajmsd tvamr2msd sahasnnsa balannsa dadāmivp·A·1s«√dā pratītyatp·A???«prai~√i śatrunmpa vigadanmpl vṛścavp·Ao2s«√vraśc
6. vip arijmsg indraNmsv tanuhivp·Ao2s«√tan śravasnnpa ojasnnsa stʰirannpa ivac dʰanvannnsg abʰimātinfpa | asmadryaka vāvṛdʰānata·Imsn«√vṛdʰ sahasnnpi anibʰṛṣṭajmsn tanūnfsa vavṛdʰasvava·Ao2s«√vṛdʰ
7. ayamr3nsn havisnnsn magʰavanjmsv tvamr2msd rātajnsa pratip samrājnmsv ahṛṇānajmsn gṛbʰāyavp·Ao2s«√gṛbʰāy | tvamr2msd sutajmsn magʰavanjmsn tvamr2msd pakvajmsn addʰivp·Ao2s«√ad indraNmsv pibavp·Ao2s«√pā prastʰitajmsg
8. addʰivp·Ao2s«√ad idc prastʰitajnpa ayamr3npa havisnnpa canasnnsa dadʰiṣvava·Ao2s«√dʰā pacatajnpa utac somanmsa | prayasvantjmpn pratip haryāmasivp·A·1p«√hṛ tvamr2msa satyajmpn santuvp·Ao3p«√as yajamānatp·Amsg«√yaj kāmanmpn
9. prap (indraNmd-agniNmd)Nmdi suvacasyānfsa iyarmivp·A·1s«√ṛ sindʰunmsl ivac īrayamvpCAE1s«√īr naunfsa arkanmpi | ayanmpn ivac parip carantivp·A·3p«√car devanmpn yasr3mpn vayamr1mpd (dʰananns-dājms)jmpn udbʰidjmpn cac
1. tadr3nsn idc āsavp·I·3s«√as bʰuvanannpl jyeṣṭʰajnsn yatasc jajñeva·I·3s«√jan ugrajmsn (tveṣajns-nṛmṇanns)jmsn | sadyasa jajñānatp·Imsn«√jan nip riṇātivp·A·3s«√rī śatrunmpa anup yasr3msa viśvajmpn madantivp·A·3p«√mad ūmanmpn
2. vavṛdʰānata·Imsn«√vṛdʰ śavasnnsi (bʰūrijns-ojasnns)jmsn śatrunmsn dāsanmsd bʰiyasnmsa dadʰātivp·A·3s«√dʰā | avyanantjnsa cac vyanantjnsa cac sasninnsa samp tvamr2msd navantava·AE3p«√nu prabʰṛtinfsl madanmpl
3. tvamr2msl kratunmsa apip vṛñjantivp·A·3p«√vṛj viśvajmpn dvisa yadc etasr3mpn trisa bʰavantivp·A·3p«√bʰū ūmanmpn | svādunnsb svādīyaṃsjnsn svādujnsi sṛjavp·Ao2s«√sṛj samp asaur3nsa sua madʰunnsa madʰunnsi abʰip yodʰīsvp·UE2s«√yudʰ
4. itia cidc hic tvamr2msa dʰanannpa jayanttp·Amsa«√ji (madanmsl-madanmsl)a anumadantivp·A·3p«anu~√mad viprajmpn | ojīyaṅsjnsa dʰṛṣṇujmsv stʰirannsa āp tanuṣvava·Ao2s«√tan māc tvamr2msa dabʰanvp·AE3p«√dabʰ (yātunms-dʰānajms)jmpn durevajmpn
5. tvamr2msi vayamr1mpn śāśadmaheva·I·1p«√śad raṇannpl prapaśyanttp·Ampn«pra~√paś yudʰenyajnpa bʰūria | codayāmivpCA·1s«√cud tvamr2msg āyudʰannpa vacasnnpi samp tvamr2msd śiśāmivp·A·1s«√śo brahmannnsi vayasnnpa
6. stuṣeyyajmsa (purua-varpasnns)jmsa ṛbʰujmsa inatamajmsa āptyajmsa āptyajmpg | āp darṣatevp·Ue3s«√dṝ śavasnnsi saptau dānunmpa prap sākṣatevp·Ue3s«√sah pratimānannpa bʰuria
7. nip tadr3nsa dadʰiṣeva·I·2s«√dʰā avarajnsa parajnsa cac yasr3msl āvitʰavp·I·2s«√av avasnnsi duroṇannsl | āp mātṛnfda stʰāpayasevaCA·2s«√stʰā jigatnujfda atasc inoṣivp·A·2s«√inv karvarannpa purujnpa
8. ayamr3npa brahmannnsa (bṛhatjms-divanms)Nmsn vivaktivp·A·3s«√vac indraNmsd śūṣajnsa agriyajmsn (svarnns-sājms)jmsn | mahjnsg gotrannsg kṣayativp·A·3s«√kṣi svarājnmsg durnfpa cac viśvajfpa avṛnotvp·Aa3s«√vṛ apap svajfpa
9. evac mahatjmsn (bṛhatjms-divanms)Nmsn atʰarvanNmsn avocatvp·U·3s«√vac svājfsa tanūnfsa indraNmsa evac | svasṛnfpn mātaribʰvarījfsn ariprājfpn hinvantivp·A·3p«√hi cac śavasnnsi vardʰayantivpCA·3p«√vṛdʰ cac
1. apap prāñcjmpa indraNmsv viśvajmpa amitranmpa apap apāñcjmpa abʰibʰūtijmsv nudasvavp·Ao2s«√nud | apap udañcjmpa apap śūranmsv adʰarāñcjmpa urujnsl yatʰāc tvamr2msg śarmannnsl mademavp·Ai1p«√mad
2. kuvida aṅgac yavamantjmpn yavanmsa cidc yatʰāc dāntivp·A·3p«√dā anupūrvama viyūyatp·A???«vi~√yu | (ihaa-ihaa)a ayamr3mpg kṛṇuhivp·Ao2s«√kṛ bʰojanannpa yasr3mpn barhisnnsg (namasnns-vṛktinfs)jfsa nac jagmurvp·I·3p«√gam
3. nahic stʰūrijnsn ṛtutʰāa yātajnsn astivp·A·3s«√as nac utac śravasnnsa vivideva·I·3s«√vid saṃgamannpl | gavyanttp·Ampn«√gavy indraNmsa sakʰyannsd viprajmpn aśvayanttp·Ampn«√aśvay vṛṣaṇajmsa vājayanttp·Ampn«√vājay
4. tvamr2mdn surāmanmsa aśvinaNmdv namuciNmsl āsuranmsl sacāa | vipipānajmdn śubʰnfsg patinmdv indraNmsa karmannnpl āvatamvp·Aa2d«√av
5. putranmsa ivac pitṛnmdn aśvinNmdn ubʰajmdn indraNmsv āvatʰurvp·Aa3d«√av kāvyajnpi daṃsanajnpi | yadc surāmanmsa vip apibasvp·Aa2s«√pā śacīnfpi sarasvatīNfsn tvamr2msa magʰavanjmsv abʰiṣṇakvp·Aa3s«√bʰiṣaj
6. indraNmsn sutrāmanjmsn svavasjmsn avasnnpi sumṛḷīkajmsn bʰavatuvp·Ao3s«√bʰū (viśvanns-vedasnns)jmsn | bādʰatāmvp·Ao3s«√bādʰ dveṣasnnsa abʰayannsa kṛnotuvp·Ao3s«√kṛ suvīryannsg patinmpn syāmavp·Ai1p«√as
7. tasr3msg vayamr1mpn sumatinfsl yajñiyajmsg apip bʰadrajmsl saumanasajmsl syāmavp·Ai1p«√as | sasr3msn sutrāmanjmsn svavasjmsn indraNmsn vayamr1mpd ārāta cidc dveṣasnnsa sanutara yuyotuvp·Ao3s«√yu
1. prap uc sua ayamr3msd (purasa-ratʰanms)jmsa indraNmsd śūṣajmsa arcatavp·AE2p«√ṛc | abʰīkannsl cidc uc (lokanms-kṛtjms)jmsn saṃganmsl samadnfpl (vṛtranns-hanjms)jmsn vayamr1mpg bodʰivp·Ao2s«√bʰū coditṛnmsn nabʰantāmva·Ao3p«√nabʰ anyakajmpn jyākānfpn adʰip dʰanvannnpl
2. tvamr2msn sindʰunmpa avap asṛjasvp·Aa3s«√sṛj adʰarāñcjmpa ahanvp·Aa2s«√han ahinmsa | aśatrujmsn indraNmsv jajñiṣeva·U·2s«√jan viśvajnsa puṣyasivp·A·2s«√puṣ vāryannsa tasr3msa tvamr2msa parip svajāmaheva·A·1p«√svaj nabʰantāmva·Ao3p«√nabʰ anyakajmpn jyākānfpn adʰip dʰanvannnpl
3. vip sua viśvājfpn arātijfpn arijmsb naśantava·AE3p«√naś vayamr1mpg dʰīnfpn | astṛnmsn asivp·A·2s«√as śatrunmsd vadʰanmsa yasr3msn vayamr1mpa indraNmsv jigʰāṃsativpDA·3s«√han yār3fsn tvamr2msg rātinfsn dadinfsn vasunnsa nabʰantāmva·Ao3p«√nabʰ anyakajmpn jyākānfpn adʰip dʰanvannnpl
4. yasr3msn vayamr1mpa indraNmsv abʰitasa jananmsn vṛkayujmsn ādideśativp·Ae3s«ā~√diś | adʰaspadajmsa tasr3msa īmc kṛdʰivp·Ao2s«√kṛ vibādʰajmsn asivp·A·2s«√as sasahijmsn nabʰantāmva·Ao3p«√nabʰ anyakajmpn jyākānfpn adʰip dʰanvannnpl
5. yasr3msn vayamr1mpa indraNmsv abʰidāsativp·A·3s«abʰi~√dās sanābʰijmsn yasr3msn cac niṣṭyajmsn avap tasr3msg balannsa tiravp·Ao2s«√tṝ mahinjmsn ivac dyunmsn adʰac tmanāa nabʰantāmva·Ao3p«√nabʰ anyakajmpn jyākānfpn adʰip dʰanvannnpl
6. vayamr1mpn indraNmsv (tvamr2msa-yujms)jmpn sakʰitvannsa āp rabʰāmaheva·A·1p«√rabʰ | ṛtannsg vayamr1mpa patʰinnnsi nayavp·Ao2s«√nī atip viśvajnpa duritannpa nabʰantāmva·Ao3p«√nabʰ anyakajmpn jyākānfpn adʰip dʰanvannnpl
7. vayamr1mpd sua tvamr2msn indraNmsv tār3fsa śikṣavpDAo2s«√śak yār3fsn dohateva·A·3s«√duh pratip varanmsa jaritṛnmsd | acʰidrodʰnījfsn pīpayatvp·Ae3s«√pī yatʰāc vayamr1mpd sahasradʰārājfsn payasnnsi mahījfsn gonfsn
1. ubʰajnda yadc indraNmsv rodasnnda āpaprātʰavp·I·2s«ā~√prā uṣasnfsn ivac | mahāntajmsa tvamr2msa mahījfpg samrājnmsa carṣaṇinfpg devīnfsn janitrīnfsn ajījanatvp·U·3s«√jan bʰadrājfsn janitrīnfsn ajījanatvp·U·3s«√jan
2. avap smac durhaṇāyattp·Amsg«√durhaṇāy martajmsg tanuhivp·Ao2s«√tan stʰirannsa | adʰaspadajmsa tasr3msa īmc kṛdʰivp·Ao2s«√kṛ yasr3msn vayamr1mpa ādideśativp·Ae3s«ā~√diś devīnfsn janitrīnfsn ajījanatvp·U·3s«√jan bʰadrājfsn janitrīnfsn ajījanatvp·U·3s«√jan
3. avap tyadr3fpn bṛhatījfpn iṣnfpn (viśvajms-candrajms)jfpn (amitrajms-hanjms)jmsv | śacīnfpi śakrajmsv dʰūnuhivp·Ao2s«√dʰū indraNmsv viśvājfpi ūtinfpi devīnfsn janitrīnfsn ajījanatvp·U·3s«√jan bʰadrājfsn janitrīnfsn ajījanatvp·U·3s«√jan
4. avap yadc tvamr2msn (śatau-kratunms)jmsv indraNmsv viśvajnpa dʰūniṣevp·A·2s«√dʰū | rayinmsa nac sunvanttp·Amsd«√su sacāa sahasriṇījfpi ūtinfpi devīnfsn janitrīnfsn ajījanatvp·U·3s«√jan bʰadrājfsn janitrīnfsn ajījanatvp·U·3s«√jan
5. avap svedanmpn ivac abʰitasa (viṣua-añcjms)a patantuvp·Ao3p«√pat didyunmpn | dūrvānfpg ivac tantunmpn vip vayamr1mpb etuvp·Ao3s«√i durmatinfsn devīnfsn janitrīnfsn ajījanatvp·U·3s«√jan bʰadrājfsn janitrīnfsn ajījanatvp·U·3s«√jan
6. dīrgʰajmsa hic aṅkuśanmsa yatʰāc śaktinfsa bibʰarṣivp·A·2s«√bʰṛ mantumatjmsv | pūrvajmsi magʰavanjmsv padnmsi ajanmsn vayānfsa yatʰāc yamasvp·AE2s«√yam devīnfsn janitrīnfsn ajījanatvp·U·3s«√jan bʰadrājfsn janitrīnfsn ajījanatvp·U·3s«√jan
7. nakisc devanmpv minīmasivp·A·1p«√mī nakisc āp yopayāmasivpCA·1p«√yup (mantranms-śrutyaa)a carāmasivp·A·1p«√car | pakṣanmpi apikakṣanmpi atrac abʰip samp rabʰāmaheva·A·1p«√rabʰ
1. tvamr2msg tyadr3mpn indraNmsv sakʰyannpl vahninmpn ṛtannsa manvānata·Ampn«√man adardirurvpIAa3p«√dṝ valanmsa | yatrac daśayanttp·Amsn«√daśasy uṣasnfsg riṇanttp·Amsn«√rī apnfpa kutsaNmsd manmannnsl ahīnmpa cac daṃsayasvp·AE2s«√daṃs
2. avap asṛjasvp·Aa2s«√sṛj prasūjfpa śvañcvpCAE2s«√śvañc girinmpa udc ājasvp·Aa2s«√aj usranfpa apibasvp·Aa2s«√pā madʰunnsa priyajnsa | avardʰayasvpCAa2s«√vṛdʰ vaninnmpa ayamr3nsg daṃsasnnsi śuśocavp·I·3s«√śuc sūryanmsn ṛtajātājfsi girnfsi
2. Thou send off fecund [waters] [so that] thou would make ``mountains'' receive [thee]; thou drove out appearing at dawn [waters], thou drank [thy] favorite honey. Thou made those, who desire, stronger by means of the marvelous power of this one¹. With the help of born-of-ṛta chant the sun has become shining.
3. vip sūryanmsn madʰyannsl amucatvp·Aa3s«√muc ratʰanmsa dyunmsg vidatvp·UE3s«√vid dāsanmsd pratimānannsa āryajmsn | dṛḷhannpa pipruNmsg asuranmsg māyinnmsg indraNmsn vip āsyatvp·Aa3s«√as cakṛvaṃstp·Imsn«√kṛ ṛjiśvanNmsi
4. anādʰṛṣṭajnpa dʰṛṣitajmsn vip āsyatvp·Aa3s«√as nidʰinmpa adevajmpa amṛṇatvp·Aa3s«√mṛṇ ayāsyajmsn | māsnmsi ivac sūryanmsn vasunnsa puryajnsa āp dadeva·I·3s«√dā gṛṇānata·Amsn«√gṝ śatrunmpa aśṛṇātvp·Aa3s«√śṛ virukmantjmsi
5. (ayuddʰajms-senajms)jmsn vibʰūjmsi vibʰindattp·Amsi«vi~√bʰid dāśatvp·AE3s«√dāś (vṛtranns-hanjms)jmsn tujyajnpa tejateva·A·3s«√tij | indraNmsg vajranmsb abibʰetvp·Aa3s«√bʰī abʰiśnatʰajmsb prap akrāmatvp·Aa3s«√kram śundʰyujfsn ajahātvp·Aa3s«√hā uṣasnfsn anasnnsa
6. etadr3npn tyadr3npn tvamr2msg śrutyajnpa kevalajnpa yadc ekajmsn ekajmsa akṛṇosvp·Aa2s«√kṛ ayajñajmsa | māsnmpg vidʰānannsa adadʰāsvp·Aa2s«√dʰā adʰip dyunmsl tvamr2msi vibʰinnajmsa bʰarativp·A·3s«√bʰṛ pradʰinmsa pitṛnmsn
1. ayamr3msn hic tvamr2msd amartyajmsn indunmsn atyanmsn nac patyateva·A·3s«√pat | dakṣasvp·AE2s«√dakṣ (viśvajns-āyusnns)nnsa vedʰasnmsd
2. ayamr3msn vayamr1mpl kāvyanmsn ṛbʰujmsn vajranmsn dāsvantjmsd | ayamr3msn bibʰartivp·A·3s«√bʰṛ (ūrdʰvajns-kṛśananms)nmsa madanmsa ṛbʰujmsn nac kṛtvyajmsa madanmsa
3. gʰṛṣujmsn śyenanmsd kṛtvanjmsd ayamr3fpl svājfpl vaṃsaganmsn | avap dīdʰetvp·Aa3s«√dʰī ahīśuvanmsn
4. yasr3msa suparṇajmsn parāvatnfsb śyenanmsg putranmsn āp abʰaratvp·Aa3s«√bʰṛ | (śatau-cakranns)jmsa yasr3msn ahīnmsg vartaninfsn
5. yasr3msa tvamr2msd śyenanmsn cārujmsa avṛkajmsa padnmsi āp abʰaratvp·Aa3s«√bʰṛ aruṇajmsa mānanmsa andʰasnnsb | enar3msi vayasnnsn vip tārivp·UE3s«√tṝ āyusnnsn jīvasev···D··«√jīv enar3msi jāgāravp·I·3s«√jāgṛ bandʰutānfsn
6. evac tadr3nsa indraNmsn indunmsi devanmpl cidc dʰārayātevpCAe3s«√dʰṛ mahijnsa tyajasnnsa | kratunmsi vayasnnsn vip tārivp·UE3s«√tṝ āyusnnsn sukratujmsv kratunmsi ayamr3msn vayamr1mpb āp sutajmsn
6. So since Indra would maintain with the help of Indu that --- the great alienation --- even among deva-s, through [his,] O having good designs one, resourcefulness the mental and bodily vigour, the life-force is transferred, through [his] resourcefulness this extracted [Soma] [removes] from us [guarding impulse and any all-consuming fear]³.
1. śratnnsa tvamr2msg dadʰāmivp·A·1s«√dʰā pratʰamajmsd manyunmsd ahanvp·Aa2s«√han yadc vṛtrannsa naryajnsa vivesvp·AE2s«√viṣ apnfpa | ubʰajndn yadc tvamr2msa bʰavatasvp·A·3d«√bʰū rodasnndn anup rejateva·A·3s«√rej śuṣmanmsb pṛtʰivīnfsn cidc adrivatjmsv
2. tvamr2msn māyānfpi anavadyajmsv māyinjmsa śravasyattp·Ansi«√śravasy manasnnsi vṛtraNmsa ardayasvpCAE2s«√ard | tvamr2msa idc nṛnmpn vṛṇateva·A·3p«√vṛ (gonfs-iṣṭinfs)nmpl tvamr2msa viśvājfpl havyājfpl iṣṭinfpl
3. āp ayamr3mpl cākandʰivp·I·2s«√kan (purujms-hūtajms)jmsv sūrinmpl vṛdʰajmpn yasr3mpn magʰavanjmsv ānaśurvp·I·3p«√aś magʰannsa | arcantivp·A·3p«√arc tokannsl tanayajnsl pariṣṭinfpl (medʰanms-sātinfs)nfsl vājinnmsa ahrayajnsl dʰanannsl
3. Thou, O much invoked one, should have been satisfied with these institutors of sacrifice who, strengthening [thee], O generous one, have attained the gift. In matters of propagating family children, in distress, during obtaining the nourishing drink, in a no-hold-barred contest, they commend possessing-the-rush-of-vigour [thee].
4. sasr3msn idc nuc rainmsg subʰṛtajmsg cākanatvp·IE3s«√kan madanmsa yasr3msn ayamr3msg raṃhyama ciketativp·A·3s«√cit | (tvamr2msa-vṛdʰajms)jmsn magʰavanjmsv (dāśunms-adʰvaranms)jmsn makṣūa sasr3msn vājanmsa bʰarateva·A·3s«√bʰṛ dʰanannpa nṛnmpi
5. tvamr2msn śardʰanmsd mahimannmsi gṛṇānata·Amsn«√gṝ urujnsa kṛdʰivp·Ao2s«√kṛ magʰavanjmsv śagdʰivp·Ao2s«√śak rainmpa | tvamr2msn vayamr1mpd mitraNmsn varuṇaNmsn nac māyinnmsn pitunmsg nac dasmajmsv dayasevp·A·2s«√de vibʰaktṛnmsn
5. Do thou, being extolled, using [thy] power to increase in size, create for the swarm a wide [space], O generous one, be capable [to bestow] riches! Thou [are] a benefactor² to us, like Varuṇa [thou] have the power to frame [ideas and perception], thou, O accomplishing wonderful deeds one, defend [us] as a distributor of the food [feeds us].
1. suṣvāṇatp·Impn«√su indraNmsv stumasivp·A·1p«√stu tvamr2msa sasavaṅstp·Insa«√san cac (tuvia-nṛmṇanns)jmsv vājanmsa | āp vayamr1mpd bʰaravp·Ao2s«√bʰṛ suvitannsa yasr3msg cākanvp·IE3s«√kan tmannmsi tannfsi sanuyāmavp·AI1p«√san (tvamr2msi-ūtajms)jmpn
1. Pressing [Soma] well, we extol thee, O Indra, also, [we extol thee] having obtained the rush of vigour, O having much courage one! Bring here for us an easy passage [for him] with whom thou should have been satisfied, so that we, helped by thee, would obtain [the easy passage] for ourselves and [our] offsprings.
2. ṛṣvajmsn tvamr2msn indraNmsv śūranmsv jātajmsn dāsījfpa viśnfpa sūryanmsi sahyāsvp·AI2s«√sah | guhāa hitajmsa guhyajmsa gūḷhajmsa apnfpl bibʰṛmasivp·A·1p«√bʰṛ prasravaṇannsl nac somanmsa
3. arijmsg vāc girnfsg abʰip arcavp·Ao2s«√arc vidvaṅstp·Imsn«√vid ṛṣinmpg viprajmsn sumatinfsa cakānata·Amsn«√kan | tasr3mpn syāmavp·Ai1p«√as yasr3mpn raṇayantavaCAE3p«√raṇ somanmpi enar3msi utac tvamr2msd ratʰoḷhajmsv bʰakṣanmpi
4. ayamr3npn brahmannnsn indraNmsv tvamr2msd śaṃsivp·UE3s«√śaṃs dāsvp·AE2s«√dā nṛnmpd nṛnmpg śūranmsv śavasnnsa | tasr3mpi bʰavavp·Ao2s«√bʰū sakratujmsn yasr3mpi cākanvp·IE3s«√kan utac trāyasvava·Ao2s«√trai gṛṇanttp·Ampa«√gṝ utac stinmpa
5. śrudʰivp·Ao2s«√śru havanmsa indraNmsv śūranmsv pṛtʰīNmsg utac stavateva·A·3s«√stu venyaNmsg akranmpi | āp yasr3msn tvamr2msg yoninmsa gʰṛtavantjmsa asvārvp·U·3s«√svṛ ūrminmsn nac nimnannpi dravayantava·AE3p«√dravay vakvajmpn
1. śāsanmsn ittʰāc mahatjmsn asivp·A·2s«√as (amitrajms-kʰādajms)jmsn (atc-bʰutajms)jnsn | nac yasr3msg hanyatevp·A·3s«√han sakʰinmsn nac jīyateva·A·3s«√jyā kadāc canac
2. (svastinns-dājms)jmsn viśnfsg patinmsn (vṛtranns-hanjms)jmsn vimṛdʰnmsg vaśinjmsn | vṛṣannmsn indraNmsn purasa etuvp·Ao3s«√i vayamr1mpg (somanms-pājms)jmsn (abʰayannsa-karajms)jmsn
3. vip rakṣasnnsa vip mṛdʰnfpa jahivp·Ao2s«√han vip vṛtraNmsg hanunmda rujavp·Ao2s«√ruj | vip manyunmsa indraNmsv (vṛtranns-hanjms)jmsv amitrajmsg abʰidāsanttp·Amsg«abʰi~√dās
4. vip vayamr1mpg indraNmsv mṛdʰnfpa jahivp·Ao2s«√han nīcāa yacʰavp·Ao2s«√yam pṛtanyanttp·Ampa«√pṛtany | yasr3msn vayamr1mpa abʰidāsativp·A·3s«abʰi~√dās adʰarajnsa gamayavpCA·2s«√gam tamasnnsa
5. apap indraNmsv dviṣanttp·Amsg«√dviṣ manasnnsa apap jijyāsanttpDAmsg«√jyā vadʰanmsa | vip manyunmsb śarmannnsa yacʰavp·Ao2s«√yam varīyasa yavayavp·Ao2s«√yu vadʰanmsa
1. īṅkʰayantītp·Afpn«√īṅkʰ (apasnns-yūjfs)jfpn indraNmsa jātajmsa upap āsateva·Ae3s«√ās | bʰejānata·Ifpn«√bʰaj suvīryajmsa
2. tvamr2msn indraNmsv balannsb adʰip sahasnnsb jātajmsn ojasnnsb | tvamr2msn vṛṣannmsv vṛṣannmsn idc asivp·A·2s«√as
3. tvamr2msn indraNmsv asivp·A·2s«√as (vṛtranns-hanjms)jmsn vip (antara-īkṣajms)nnsa atirasvp·Aa2s«√tṝ | udc dyunmsa astʰabʰnāsvp·Aa3s«√stambʰ ojasnnsi
4. tvamr2msn indraNmsv sajoṣasjmsa arkanmsa bibʰarṣivp·A·2s«√bʰṛ bāhunmdl | vajranmsa śiśānata·Amsn«√śi ojasnnsi
5. tvamr2msn indraNmsv abʰibʰūjmsn asivp·A·2s«√as viśvajnpa jātajnpa ojasnnsi | sasr3msn viśvajnpa bʰūnnpa āp abʰavasvp·Aa2s«√bʰū
1. tīvrajmsg abʰivayasjmsg ayamr3msg pāhivp·Ao2s«√pā sarvaratʰāa vip harijmda ihac muñcavp·Ao2s«√muc | indraNmsv māc tvamr2msa yajamānatp·Ampn«√yaj anyajmpn nip rīramanvp·A·3p«√ram tvamr2msd ayamr3mpn sutajmpn
2. tvamr2msd sutajmpn tvamr2msd uc sotvajmpn tvamr2msa girnfpn śvātryājfpn āp hvayantivp·A·3p«√hve | indraNmsv ayamr3nsa adyaa savanannsa juṣānata·Amsn«√juṣ viśvannsg vidvaṅstp·Imsn«√vid ihac pāhivp·Ao2s«√pā somanmsa
3. yasr3msn uśatjnsi manasnnsi somanmsa ayamr3msd (sarvajns-hṛdnns)a (devanms-kāmanms)jmsn sunotivp·A·3s«√su | nac gonfpa indraNmsn tasr3msg parāa dadātivp·A·3s«√dā praśastajmsa idc cārujmsa ayamr3msd kṛṇotivp·A·3s«√kṛ
4. anuspaṣṭajmsn bʰavativp·A·3s«√bʰū eṣasr3msn ayamr3msg yasr3msn ayamr3msd revanjmsn nac sunotivp·A·3s«√su somanmsa | nisp aratninmsl magʰavanjmsn tasr2msa dadʰātivp·A·3s«√dʰā (brahmannns-dviṣjms)nmpa hantivp·A·3s«√han ananudiṣṭajmsn
5. aśvayanttp·Ampn«√aśvay gavyanttp·Ampn«√gavy vājayanttp·Ampn«√vājay havāmaheva·A·1p«√hū tvamr2msa upagantavaiv···D··«upa~√gam uc | ābʰūṣantjmpn tvamr2msd sumatinfsl navājfsl vayamr1mpn indraNmsv tvamr2msa śunama huvemavp·Ai1p«√hū
1. tvamr2msd ayamr3nsn indraNmsv parip sicyatevp·A·3s«√sic madʰunnsn tvamr2msn sutajmsg kalaśanmsg rājasivp·A·2s«√rāj | tvamr2msn rayinfsa puruvīrājfsa uc vayamr1mpd kṛḍʰivp·Ao2s«√kṛ tvamr2msn tapasnnsa paritapyatp·A???«pari~√tap ajayasvp·Aa2s«√ji svarnnsa
2. (svarnns-jitjms)jmsa mahia mandānata·Amsa«√mand andʰasnnsb havāmaheva·A·1p«√hū parip śakrajmsa sutajmpa upap | ayamr3msa vayamr1mpg yajñanmsa ihac bodʰivp·Ao2s«√budʰ āp gahivp·Ao2s«√gam spṛdʰnfpa jayanttp·Amsa«√ji magʰavanjmsa īmaheva·A·1p«√i
3. somanmsg rājannmsg varuṇaNmsg dʰarmannnsl bṛhaspatiNmsg anumatinfsg uc śarmannnsl | tvamr2msg ahamr1msn adyaa magʰavanjmsv upastutinfsl dʰātṛnmsv vidʰātṛnmsv kalaśanmsa abʰakṣyamvp·Aa1s«√bʰakṣy
4. prasūtajmsn bʰakṣanmsa akaramvp·Aa1s«√kṛ carujmsl apip stomanmsa cac ayamr3msa pratʰamajmsn sūrinmsn udp mṛjeva·A·1s«√mṛj | sutajmsl sātannsi yadic agamamvp·U·1s«√gam tvamr2mdg pratip (viśvāmitraNmd-jamadagniNmd)Nmdv damanmsl
1. tvamr2msn tyadr3msa iṭatNmsg ratʰanmsa indraNmsv prap āvasvp·Aa2s«√av sutāvantjmsg | aśṛṇosvp·Aa2s«√śru sominnmsg havanmsa
2. tvamr2msn makʰanmsg dodʰattp·Ansg«√dudʰ śirasnnsa avap tvacnfsg bʰarasvp·AE2s«√bʰṛ | agacʰasvp·Aa2s«√gam sominnmsg gṛhanmsa
3. tvamr2msn tyadr3msa indraNmsv martyajmsa āstrabudʰnaNmsd venyajnsa | muhura śratʰnāsvp·AE2s«√śratʰ manasyujmsd
4. tvamr2msn tyadr3msa indraNmsv sūryanmsa paścāa santtp·Amsa«√as purasa kṛḍʰivp·Ao2s«√kṛ | devanmpg cidc tirasvp·AE2s«√tṝ vaśanmsa
1. udp tiṣṭʰatavp·Ao2p«√stʰā avap paśyatavp·Ao2p«√paś indraNmsg bʰāganmsa ṛtviyajmsa | yadic śrātajmsn juhotanavp·Ao2p«√hu yadic aśrātajmsn mamattanavp·Io2p«√mand
2. śrātajnsa havisnnsa oc sua indraNmsv prap yāhivp·Ao2s«√yā jagāmavp·I·3s«√gam sūranmsn adʰvannmsg vimadʰyannsa | parip tvamr2msa āsateva·Ae3s«√ās nidʰinmpi sakʰinmpn (kulanns-pājms)jmsn nac (vrājanms-patinms)nmsa caranttp·Amsa«√car
3. śrātajnsa manyeva·A·1s«√man ūdʰannfsl śrātajnsa agninmsl suśrātajnsa manyeva·A·1s«√man tadr3nsa ṛtannsa navīyasjnsa | mādʰyaṃdinajnsg savanannsg dadʰannnsg pibavp·Ao2s«√pā indraNmsv vajrinjmsv (purua-kṛtjms)jmsv juṣānata·Amsn«√juṣ
1. prap sasahiṣeva·I·2s«√sah (purujms-hūtajms)jmsv śatrunmpa jyeṣṭʰajmsn tvamr2msg śuṣmanmsn ihac rātinfsn astuvp·Ao3s«√as | indraNmsv āp bʰaravp·Ao2s«√bʰṛ dakṣiṇajmsi vasunnpa patinmsn sindʰunfpg asivp·A·2s«√as revatījfpg
2. mṛganmsn nac bʰīmajmsn kucarajmsn (girinms-stʰājms)jmsa parāvatnfsb āp jagantʰavp·I·2s«√gam parājfsb | sṛkanmsa saṃśāyatp·A???«sam~√śo pavinmsa indraNmsv tigmajmsa vip śatrunmpa tāḷhivp·Ao2s«√takṣ vip mṛdʰnfpa nudasvavp·Ao2s«√nud
3. indraNmsv kṣatrannsa abʰip vāmannsa ojasnnsa ajāyatʰāsvp·Aa2s«√jan (vṛṣannms-bʰajms)jmsv carṣaninfpg | apap anudasvp·Aa2s«√nud jananmsa amitrayanttp·Amsa«√amitraya urujmsa devanmpd akṛṇosvp·Aa2s«√kṛ uc lokanmsa
1. ṛtannsa«√ṛ cac satyannsa«√as cac abʰīddʰāttp·Ansb«abʰi~√idʰ tapasnnsb«√tap adʰip ajāyatava·Aa3s«√jan | tadr3nsb rātrinfsn«√ram ajāyatava·Aa3s«√jan tadr3nsb samudranmsn«sam~√ud arṇavajmsn«√ṛṇ
2. samudranmsb«sam~√ud arṇavajmsb«√ṛṇ adʰip (saṃvatjms-saranms«√sṛ)nmsn ajāyatava·Aa3s«√jan | (aharnns-rātrinfs«√ram)nnpa vidadʰatvp·Ae3s«vi~√dʰā viśvajmsg«√viś miṣattp·Amsg«√miṣ vaśinnmsn«√vaś
3. (sūryanmd«√sūr-candramasnmda«√ścand)nnda dʰātṛnmsn«√dʰā (yadr3nsi-pūrvama«√pṝ)a akalpayatvp·Aa3s«√klṛp | dyunmsa cac pṛtʰivīnfsa«√pṛtʰ cac (antara-īkṣajms«√īkṣ)nnsa atʰāa uc svarnnsa